Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 3, 10.2 tārasya tārakarmaṇi dattvā sūte tato gaganam //
RHT, 4, 20.1 taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /
RHT, 5, 39.2 kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //
RHT, 6, 1.1 grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /
RHT, 6, 16.2 tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //
RHT, 6, 18.2 agnibalenaiva tato garbhadrutiḥ sarvalohānām //
RHT, 14, 5.2 apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā //
RHT, 14, 6.1 utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ /
RHT, 16, 2.2 saṃyojyaikasya vasāṃ tataḥ pacetsāraṇātailam //
RHT, 16, 7.2 tailārdrapaṭena tato bījaṃ prakṣipya samakālam //
RHT, 16, 21.1 svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /
RHT, 16, 23.2 jñātvā parivartya tato nibadhnāti sūtarājaṃ ca //
RHT, 18, 10.2 ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam //
RHT, 18, 11.2 kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //
RHT, 18, 20.1 rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena /
RHT, 18, 22.1 āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā /
RHT, 18, 38.2 uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā //
RHT, 18, 39.1 samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya /
RHT, 18, 58.1 krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ /
RHT, 18, 62.1 dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam /
RHT, 18, 62.1 dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam /
RHT, 18, 62.2 pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam //
RHT, 18, 63.1 gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /
RHT, 19, 61.1 krāmati tato hi sūto janayati putrāṃśca devagarbhābhān /
RHT, 19, 71.1 prakṣālya toyamadhye guṭikā ghaṭikādvayaṃ tataḥ kṣiptvā /
RHT, 19, 72.1 toyaṃ tadeva pibati svasthaṃ pathyānvitastataḥ puruṣaḥ /