Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 38.2 yastato nirgataḥ sāraḥ sattvamityabhidhīyate //
RCūM, 4, 49.2 iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //
RCūM, 4, 62.1 tataḥ sārarasendreṇa sattvena rasakasya ca /
RCūM, 4, 65.2 tato mūṣāgataṃ sattvaṃ samādāya samantataḥ //
RCūM, 5, 37.2 sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam //
RCūM, 5, 41.2 pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ //
RCūM, 5, 55.1 tataścācchādayetsamyaggostanākāramūṣayā /
RCūM, 5, 56.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
RCūM, 5, 68.1 vitastipramitotsedhāṃ tatastatra niveśayet /
RCūM, 5, 71.1 tatastripādikāṃ lauhīṃ viniveśya sthirīkṛtām /
RCūM, 5, 75.1 kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ /
RCūM, 5, 131.2 tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //
RCūM, 5, 145.1 lohāderapunarbhāvo guṇādhikyaṃ tato'gratā /
RCūM, 10, 17.2 tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //
RCūM, 10, 24.2 tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ //
RCūM, 10, 51.1 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /
RCūM, 10, 119.2 mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //
RCūM, 11, 7.2 gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //
RCūM, 11, 17.2 dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ //
RCūM, 11, 27.2 vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param //
RCūM, 11, 28.2 bhajedrātrau tathā vahniṃ samutthāya tataḥ prage //
RCūM, 11, 29.2 tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā //
RCūM, 11, 41.2 kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet //
RCūM, 11, 45.1 tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /
RCūM, 12, 31.1 puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /
RCūM, 12, 34.1 śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /
RCūM, 13, 4.1 tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram /
RCūM, 13, 41.2 tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam //
RCūM, 13, 44.1 tato bhūnāgasattvaṃ hi gandhakena samaṃ kṣipet /
RCūM, 13, 45.1 sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ /
RCūM, 13, 47.2 tatas trikoṇagaṇḍīradugdhair gandhakasaṃyutaiḥ //
RCūM, 13, 48.2 paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake //
RCūM, 13, 72.2 pādayorgharṣayedyatnāt tataśceṣṭāmavāpnuyāt //
RCūM, 13, 73.2 śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ //
RCūM, 14, 53.2 vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //
RCūM, 14, 54.1 tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ /
RCūM, 14, 54.1 tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ /
RCūM, 14, 74.1 tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param /
RCūM, 14, 112.1 kaṇḍayitvā tato gandhaguḍatriphalayā saha /
RCūM, 14, 141.1 tato guggulutoyena mardayitvā dināṣṭakam /
RCūM, 14, 142.2 tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam //
RCūM, 14, 167.2 rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //
RCūM, 14, 194.1 tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret /
RCūM, 14, 202.1 laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param /
RCūM, 14, 206.1 takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /
RCūM, 14, 207.1 tato dālī tripādena cūrṇārdhena tataḥ param /
RCūM, 14, 207.1 tato dālī tripādena cūrṇārdhena tataḥ param /
RCūM, 14, 217.1 bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu /
RCūM, 14, 219.1 caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ /
RCūM, 14, 224.2 kāñjikena tatastena kalkena parimardayet //
RCūM, 14, 227.1 ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param /
RCūM, 14, 227.2 svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ //
RCūM, 15, 15.1 tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu /
RCūM, 15, 19.1 dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ /
RCūM, 15, 28.2 mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //
RCūM, 15, 50.2 nāgavaṅgavinirmuktaḥ tataścaitat prajāyate //
RCūM, 16, 22.2 tato nikṣipya lohāśmakambūnāmeva bhājane //
RCūM, 16, 66.1 tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ /
RCūM, 16, 85.1 tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca /