Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 5.1 tatas ta ṛṣayaḥ sarve dharmatattvārthakāṅkṣiṇaḥ /
ParDhSmṛti, 1, 10.1 tataḥ saṃtuṣṭahṛdayaḥ parāśaramahāmuniḥ /
ParDhSmṛti, 1, 52.2 icchayā ca tato dadyād vibhave satyavāritam //
ParDhSmṛti, 3, 47.1 trirātre tu tataḥ pūrṇe nadīṃ gatvā samudragām /
ParDhSmṛti, 5, 18.2 pādāṅgulīṣu ṣaḍ dadyād yajñapātraṃ tato nyaset //
ParDhSmṛti, 6, 41.1 evaṃ śuddhas tataḥ paścāt kuryād brāhmaṇatarpaṇam /
ParDhSmṛti, 6, 71.1 tato droṇāḍhakasyānnaṃ śrutismṛtivido viduḥ /
ParDhSmṛti, 7, 17.1 nāśuciḥ sā tatas tena tat syād vaikālikaṃ matam /
ParDhSmṛti, 7, 20.1 snātvā snātvā spṛśed enaṃ tataḥ śudhyet sa āturaḥ /
ParDhSmṛti, 8, 30.2 ātmakṛcchraṃ tataḥ kṛtvā japed vai vedamātaram //
ParDhSmṛti, 8, 36.2 prājāpatyaṃ tataḥ kṛcchraṃ vibhajet taccaturvidham //
ParDhSmṛti, 8, 41.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 9, 36.2 gavāśaneṣu vikrīṇaṃs tataḥ prāpnoti govadham //
ParDhSmṛti, 10, 4.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 10, 17.1 caṇḍālaiḥ saha saṃparkaṃ yā nārī kurute tataḥ /
ParDhSmṛti, 10, 22.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 12, 55.1 tataḥ saṃnidhimātreṇa sacailaṃ snānam ācaret /
ParDhSmṛti, 12, 75.2 cāndrāyaṇe tataś cīrṇe kuryād brāhmaṇabhojanam //
ParDhSmṛti, 12, 77.2 apahṛtya suvarṇaṃ tu brāhmaṇasya tataḥ svayam //
ParDhSmṛti, 12, 78.2 tataḥ śuddhim avāpnoti rājñāsau mukta eva ca //