Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 132.1 tatas tair vijñaptaḥ yathā //
TAkhy, 1, 133.1 yata evāpāyaḥ śrūyate tata evopāyo 'pi labhyate //
TAkhy, 1, 138.1 tatas tair viśvāsam upagatais tāta bhrātar mātula mātula māṃ naya māṃ naya prathamataraṃ nayasvety abhihitam //
TAkhy, 1, 145.1 tatas samutkṣipya viyat sarvāmbhaḥsthānāni parihṛtyaikadeśe taptaśilāyām avatīrṇaḥ //
TAkhy, 1, 229.1 tato 'sau tasyāḥ pādayor nipatitaḥ //
TAkhy, 1, 245.1 tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ //
TAkhy, 1, 264.1 tato 'vagatatattvārtho vāyaso 'bravīt //
TAkhy, 1, 266.1 tatas tena siṃhasakāśaṃ viśvāsyānītaḥ //
TAkhy, 1, 271.1 yato 'vasannāḥ tatas siṃhenābhihitāḥ //
TAkhy, 1, 297.1 tatas tāv ūcatuḥ //
TAkhy, 1, 337.1 tataḥ kṛtasaṃvidaḥ saha krathanakena siṃhasakāśaṃ gatāḥ //
TAkhy, 1, 354.1 tata utthāya siṃhāntikam upagamyābravīt //
TAkhy, 1, 382.1 tatas tayor matir utpannā //
TAkhy, 1, 388.1 yadi tu sneho 'sti tato mām apy asmān mṛtyumukhāt trātum arhathaḥ //
TAkhy, 1, 412.1 tatas tāv āhūya pṛṣṭavān gamanāya //
TAkhy, 1, 428.1 tatas tena pakṣisamājaṃ kṛtvā niveditaṃ tadapatyaharaṇajaṃ duḥkham //
TAkhy, 1, 468.1 tataś caturakas taṃ siṃhaṃ rudhiraraktasarvagātraṃ dṛṣṭvā abravīt //
TAkhy, 1, 479.1 atrāntare siṃhaḥ samprāpto yāvat paśyati sakalaṃ jaṭharapiśitam upabhuktam tataś caturakam āha //
TAkhy, 1, 549.1 tatas tenābhihitam //
TAkhy, 1, 570.1 tatas ta evainaṃ ghātayiṣyanti //
TAkhy, 1, 599.1 tato 'sāv abravīt //
TAkhy, 1, 634.1 tatas tair vismitamanobhir abhihitaḥ //
TAkhy, 2, 11.1 tata ārabhya keṣu deśāntareṣu tapovaneṣu vā paribhrānta iti //
TAkhy, 2, 14.1 tato 'haṃ gaṅgādvāraprayāgavārāṇasyādiṣv anukūlapratikūlaṃ jāhnavīm anu paryaṭan kiṃ bahunā kṛtsnaṃ mahīmaṇḍalaṃ samudraparyantam avalokitavān //
TAkhy, 2, 75.1 tato 'sāv abravīt //
TAkhy, 2, 92.1 tato 'sau vihasyābravīt //
TAkhy, 2, 144.1 tato 'haṃ paricintyaitavad iti svam ālayaṃ gataḥ //
TAkhy, 2, 209.3 uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ //
TAkhy, 2, 255.1 tato 'sāv āha //
TAkhy, 2, 304.1 tatas sa kaulikaḥ prabhāte daivacodito 'cintayat //
TAkhy, 2, 307.1 tato dvitīyaṃ taṃ vyayaśīlaṃ bhogavarmāṇam uddiśya somilako gataḥ //
TAkhy, 2, 334.1 tato lubdhakagṛhāt svairaṃ gata āsam //
TAkhy, 2, 349.1 tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ rājaputrāyopanītaḥ //
TAkhy, 2, 366.1 tatas sarvābhiṣagbhūtatantrikān mahatyā arthamātrayā jvaraparītaḥ prārthitavān evaṃ cābravīt //
TAkhy, 2, 391.1 vicārya tasyāryasya prajñāvibhavaṃ tato mahatīṃ pūjāṃ kṛtvā mantrisamīpavartī mantritve kṛtaḥ //