Occurrences

Narmamālā

Narmamālā
KṣNarm, 1, 61.1 tataḥ sa satvaraṃ dvitrairādarāya gatāgataiḥ /
KṣNarm, 1, 66.1 tato mūrtairivāyāsaiḥ sahasaiva puraḥsaraiḥ /
KṣNarm, 1, 77.1 patyau cirātprāptapade hṛṣṭādāya yatastataḥ /
KṣNarm, 1, 83.1 tato gṛhītamadhyasthacchattrabhaṅgavyavasthayā /
KṣNarm, 1, 87.1 svārthopāyaṃ tataḥ pṛṣṭastena svīkārasaṃvidā /
KṣNarm, 1, 94.2 iti kṛtvā tataḥ stokaghaṇṭāṃśaḥ paripālitaḥ //
KṣNarm, 1, 95.3 krayavikrayikā nāma tato vijñapyase mayā //
KṣNarm, 1, 106.1 tataḥ sudhādhavalitaṃ tasya saṃmārjitāṅganam /
KṣNarm, 1, 108.1 tato 'pi vrajato grāmaṃ karaṇḍaśayanādikam /
KṣNarm, 1, 113.2 itastataḥ samānītam apunardānacetasā //
KṣNarm, 1, 116.1 praviveśa tato grāmaṃ sudhautasitakarpaṭaḥ /
KṣNarm, 2, 47.2 niyogikāntā paśyantī daiśikaṃ nācalat tataḥ //
KṣNarm, 2, 55.1 tayā śramaṇikādūtyā tataste 'pi kṛtodyamāḥ /
KṣNarm, 2, 62.1 tato vācālavācālamālākalakalākule /
KṣNarm, 2, 66.1 tataḥ prabhāte prasṛte bhūrjabhāṇḍādike puraḥ /
KṣNarm, 2, 90.1 tato 'vadanmandamandaṃ protkṣiptabhrūlato muhuḥ /
KṣNarm, 2, 92.1 tataḥ prayāte gaṇake cintite śukrapūjane /
KṣNarm, 2, 100.1 vācayannityasau lekhaṃ tasya karmaṇyatāṃ tataḥ /
KṣNarm, 2, 101.1 so 'bhūtpūrvataraṃ bauddhastato dambhāya vaiṣṇavaḥ /
KṣNarm, 3, 10.1 tato nityāvadhānena bhagaliṅgavibhūṣitam /
KṣNarm, 3, 21.1 tataḥ svabhaginī raṇḍā bālaiva vrataśālinī /
KṣNarm, 3, 46.1 tataḥ praviviśuste te dīkṣāsamayino narāḥ /
KṣNarm, 3, 76.1 tato dinānte vipulāṃ kṛtvāgre śivakuṇḍikām /
KṣNarm, 3, 81.1 tataḥ kṣībo guruḥ kiṃcit svakāvyaṃ deśabhāṣayā /
KṣNarm, 3, 83.1 tataḥ śiṣyāḥ samuttasthuraṭṭahāsaninādinaḥ /
KṣNarm, 3, 95.2 dhanena veśyayā svasrā mocito niragāttataḥ //
KṣNarm, 3, 96.1 tato vibhavahīno 'sau jāpī svapnanirīkṣakaḥ /