Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 16.7 marutāṃ pṛṣatīr gaccha vaśā pṛśnir bhūtvā divaṃ gaccha tato no vṛṣṭim āvaha /
VSM, 2, 25.1 divi viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 25.2 antarikṣe viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 25.3 pṛthivyāṃ viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 6, 22.2 dhāmno dhāmno rājaṃs tato varuṇa no muñca /
VSM, 6, 22.3 yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñca /
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 10, 16.2 ārohataṃ varuṇa mitra gartaṃ tataś cakṣāthām aditiṃ ditiṃ ca /
VSM, 11, 22.2 tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nākam uttamam //
VSM, 12, 86.2 tato yakṣmaṃ vibādhadhva ugro madhyamaśīr iva //