Occurrences

Taittirīyabrāhmaṇa

Taittirīyabrāhmaṇa
TB, 1, 1, 2, 2.5 tato vai te sarvān rohān arohan /
TB, 1, 1, 2, 3.4 tato vai tān vāmaṃ vasūpāvartata /
TB, 1, 1, 3, 5.6 tato vai tāsām annaṃ nākṣīyata /
TB, 1, 1, 3, 10.2 tata udumbara udatiṣṭhat /
TB, 1, 1, 10, 2.2 sā tataḥ prācy udakrāmat /
TB, 1, 1, 10, 6.12 sā tata ūrdhvārohat /
TB, 1, 2, 1, 6.3 tato harāmi somapīthasyāvaruddhyai /
TB, 1, 2, 1, 6.6 tato mām āviśatu brahmavarcasam /
TB, 1, 2, 1, 22.7 tato no agne juṣamāṇa ehi /
TB, 2, 1, 1, 2.8 tato vai ta oṣadhīr asvadayan /
TB, 2, 1, 2, 8.9 tato vai sa prājāyata /
TB, 2, 1, 2, 12.6 kvāha tatas tad bhavatīty āhuḥ /
TB, 2, 1, 3, 7.10 tato vā agnāv āhutayo 'dhriyanta //
TB, 2, 1, 4, 1.3 tato devā abhavan /
TB, 2, 1, 4, 1.10 tataste 'bhavan //
TB, 2, 1, 4, 2.8 tatas te parābhavan /
TB, 2, 1, 5, 3.2 yat tato dadāti /
TB, 2, 1, 5, 4.5 yat tato 'śnāti /
TB, 2, 1, 6, 5.5 tato vai sa mṛtyum apājayat /
TB, 2, 1, 9, 3.9 sa evainaṃ tata unnayati /
TB, 2, 2, 1, 1.4 tato vai sa prajā asṛjata /
TB, 2, 2, 2, 1.4 tato vai sa darśapūrṇamāsāv asṛjata /
TB, 2, 2, 2, 2.6 tato vai sa cāturmāsyāny asṛjata /
TB, 2, 2, 2, 3.8 tato vai sa paśubandham asṛjata /
TB, 2, 2, 2, 4.10 tato vai sa saumyam adhvaram asṛjata //
TB, 2, 2, 2, 6.2 tato vai tebhyo yajñaḥ prābhavat /
TB, 2, 2, 3, 1.8 tato devā abhavan /
TB, 2, 2, 3, 6.3 tato vai te pūrve suvargaṃ lokam āyan /
TB, 2, 2, 5, 1.8 tato vai tān dakṣiṇā nāvlīnāt /
TB, 2, 2, 10, 3.3 tato vā indro devānām adhipatir abhavat /
TB, 2, 2, 10, 7.14 tato vai tasmai prajā atiṣṭhantānnādyāya /
TB, 3, 1, 4, 1.4 tato vai so 'nnādo devānām abhavat /
TB, 3, 1, 4, 2.8 tato vai sā tam upāvartata /
TB, 3, 1, 4, 3.4 tato vai sa oṣadhīnāṃ rājyam abhyajayat /
TB, 3, 1, 4, 4.4 tato vai sa paśumān abhavat /
TB, 3, 1, 4, 5.5 tato vā iyam oṣadhībhir vanaspatibhiḥ prājāyata /
TB, 3, 1, 4, 6.4 tato vai sa brahmavarcasy abhavat /
TB, 3, 1, 4, 8.4 tato vai te pitṛloka ārdhnuvan /
TB, 3, 1, 4, 9.4 tato vai sa paśumān abhavat /
TB, 3, 1, 4, 10.4 tato vai sa bhagī śreṣṭhī devānām abhavat /
TB, 3, 1, 4, 11.4 tato vai tasmai śrad devā adadhata /
TB, 3, 1, 4, 12.4 tato vai sa citraṃ prajām avindata /
TB, 3, 1, 4, 13.4 tato vai sa kāmacāram eṣu lokeṣv abhyajayat /
TB, 3, 1, 4, 14.3 tāv etam indrāgnibhyāṃ viśākhābhyāṃ puroḍāśam ekādaśakapālaṃ niravapatām tato vai tau śraiṣṭhyaṃ devānām abhyajayatām /
TB, 3, 1, 5, 1.4 tato vai sa mitradheyam eṣu lokeṣv abhyajayat /
TB, 3, 1, 5, 2.4 tato vai sa jyaiṣṭhyaṃ devānām abhyajayat /
TB, 3, 1, 5, 3.4 tato vai sa mūlaṃ prajām avindata /
TB, 3, 1, 5, 4.4 tato vai tāḥ samudraṃ kāmam abhyajayan /
TB, 3, 1, 5, 5.4 tato vai te 'napajayyam ajayan /
TB, 3, 1, 5, 6.4 tato vai tad brahmalokam abhyajayat /
TB, 3, 1, 5, 7.5 tato vai sa puṇyaṃ ślokam aśṛṇuta /
TB, 3, 1, 5, 8.4 tato vai te 'graṃ devatānāṃ paryāyan /
TB, 3, 1, 5, 9.4 tato vai sa dṛḍho 'śithilo 'bhavat /
TB, 3, 1, 5, 10.4 tato vai sa tejasvī brahmavarcasy abhavat /
TB, 3, 1, 5, 11.4 tato vai sa imāṃ pratiṣṭhām avindata /
TB, 3, 1, 5, 12.4 tato vai sa paśumān abhavat /
TB, 3, 1, 5, 13.4 tato vai tau śrotrasvināv abadhirāv abhavatām /
TB, 3, 1, 5, 14.4 tato vai sa pitṝṇāṃ rājyam abhyajayat /
TB, 3, 1, 6, 1.5 tato vai so 'horātrān ardhamāsān māsān ṛtūnt saṃvatsaram āptvā /
TB, 3, 1, 6, 2.9 tato vai te aty ahorātre amucyete /
TB, 3, 1, 6, 3.4 tato vai sā priyādityasya subhagābhavat /
TB, 3, 1, 6, 5.4 tato vai sa nakṣatrāṇāṃ pratiṣṭhābhavat /