Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 3.2 vedavedāntatattvajño nirmalaḥ śivavatsalaḥ //
ĀK, 1, 2, 43.1 tattvaṃ ca śodhayāmīti trivāraṃ vidhivatpibet /
ĀK, 1, 2, 44.1 rasabhairavagāyatrīṃ śṛṇu bhairavi tattvataḥ /
ĀK, 1, 2, 72.2 rasaliṅgārcanaṃ vakṣye bhairavi śṛṇu tattvataḥ //
ĀK, 1, 2, 189.1 kuṇḍalyām ātmatattvaṃ ca vidyātattvaṃ ca nābhigam /
ĀK, 1, 2, 189.1 kuṇḍalyām ātmatattvaṃ ca vidyātattvaṃ ca nābhigam /
ĀK, 1, 2, 189.2 hṛdaye śivatattvaṃ ca sarvatattvaṃ hi tālugam //
ĀK, 1, 2, 190.1 tritattvam evaṃ saṃcintya prasādaṃ ca samantrakam /
ĀK, 1, 3, 27.1 tattvatrayaṃ gṛhītvā ca punarnyāsaṃ samācaret /
ĀK, 1, 3, 96.1 rasāgamānāṃ divyānāṃ vyākhyātā bhava tattvavit /
ĀK, 1, 4, 251.1 hematārāhikuṭilabījānyetāni tattvataḥ /
ĀK, 1, 4, 429.2 drutīnāṃ melanaṃ vakṣye śṛṇu bhairavi tattvataḥ //
ĀK, 1, 11, 9.2 tattvaṃ syātkevalaṃ tasyā rajastejātmasattvakam //
ĀK, 1, 11, 10.1 tadapatyasya rudhiraṃ jalatattvaṃ prakīrtitam /
ĀK, 1, 11, 10.2 tatsūtasya vapuḥ sarvaṃ pārthivaṃ tattvamucyate //
ĀK, 1, 11, 11.1 sūtasevakaśuklaṃ ca jīvatattvaṃ bhavetpriye /
ĀK, 1, 11, 12.1 ekaikatattvamadhye tu prasekaṃ tāni mardayet /
ĀK, 1, 11, 22.2 tato 'ptattvākhyarasakaṃ nikṣiped raktatāṃ nayet //
ĀK, 1, 11, 23.1 tejastattvarasaṃ paścātkṣipettanmāṃsatāṃ vrajet /
ĀK, 1, 11, 23.2 nikṣipedvāyutattvākhyaṃ rasaṃ tatra vinikṣipet //
ĀK, 1, 11, 24.2 nikṣipejjīvatattvākhyaṃ rasatattvaṃ ca pārvati //
ĀK, 1, 11, 24.2 nikṣipejjīvatattvākhyaṃ rasatattvaṃ ca pārvati //
ĀK, 1, 12, 84.1 vedavedāṅgatattvajño jīvedādityatārakam /
ĀK, 1, 15, 371.1 gurūpadiṣṭadevaṃ vā tattvaṃ vā paramaṃ smaret /
ĀK, 1, 15, 483.1 sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ /
ĀK, 1, 19, 187.2 phenastu kaphatattvaṃ yātyamlatāṃ ca vidāhataḥ //
ĀK, 1, 20, 19.1 na saktaḥ sarvaviṣaye tattvacintāparāyaṇaḥ /
ĀK, 1, 20, 46.1 aptattvaṃ bhāvayan svānte vāri taṃ na hi bādhate /
ĀK, 1, 20, 147.1 jalatattvaṃ ca saṃyuktaṃ viṣṇunā tatra dhārayet /
ĀK, 1, 20, 149.2 tālusthānagataṃ dhyāyedvahnitattvaṃ jvalatprabham //
ĀK, 1, 20, 152.1 sayakāraṃ vāyutattvaṃ nityamīśvaradaivatam /
ĀK, 1, 20, 154.2 vyomatattvaṃ nirākāśaṃ śāntaṃ sarvagataṃ priye //
ĀK, 1, 20, 159.2 tattveṣu niścalā cintā yā taddhyānaṃ prakīrtyate //
ĀK, 1, 20, 185.1 sarvakarmasu yuktaḥ sansa tattvaṃ vetti yogini /
ĀK, 1, 20, 187.2 etadbrahmapadaṃ tattvaṃ viddhi tvaṃ vindhyavāsini //
ĀK, 1, 20, 188.2 nirābhāse pare tattve yogayuktaḥ pralīyate //
ĀK, 1, 23, 243.2 śṛṇu bhairavi tattvena rahasyaṃ rasabandhanam /
ĀK, 1, 26, 59.2 nābhiyantramidaṃ proktaṃ nandinā tattvavedinā //
ĀK, 2, 1, 43.1 iti gandhakatattvajñāḥ kecidanye pracakṣate /