Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 36.1 mokṣāya cedvā vanameva gacchet tattvena samyak sa vijitya sarvān /
BCar, 1, 69.1 vihāya rājyaṃ viṣayeṣvanāsthas tīvraiḥ prayatnairadhigamya tattvam /
BCar, 1, 80.1 atha munirasito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe /
BCar, 2, 38.1 sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat /
BCar, 2, 38.2 sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum //
BCar, 2, 38.2 sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum //
BCar, 4, 55.1 tāsāṃ tattve 'navasthānaṃ dṛṣṭvā sa puruṣottamaḥ /
BCar, 7, 11.2 tapasvinaṃ kaṃcidanuvrajantaṃ tattvaṃ vijijñāsuridaṃ babhāṣe //
BCar, 7, 19.2 adṛṣṭatattvo 'pi na saṃtutoṣa śanairidaṃ cātmagataṃ babhāṣe //
BCar, 7, 55.1 tasmādbhavāñchroṣyati tattvamārgaṃ satyāṃ rucau sampratipatsyate ca /
BCar, 9, 7.1 tasmāttatastāvupalabhya tattvaṃ taṃ vipramāmantrya tadaiva sadyaḥ /
BCar, 9, 73.2 avetya tattvaṃ tapasā śamena ca svayaṃ grahīṣyāmi yadatra niścitam //
BCar, 9, 75.1 adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ /
BCar, 9, 75.2 vṛthāpi khedo hi varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ //
BCar, 9, 78.2 adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tveva gṛhān pṛthagjanaḥ //
BCar, 11, 11.2 tattvaṃ viditvaivamanarthabhīruḥ prājñaḥ svayaṃ ko 'bhilaṣedanartham //
BCar, 11, 69.2 prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethā mama tattvaniṣṭhuram //
BCar, 12, 65.2 yanmokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ //
BCar, 13, 59.2 aprāpya notthāsyati tattvameṣa tamāṃsy ahatveva sahasraraśmiḥ //