Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 43.2 tattvajño yantramantrāṇāṃ marmabhettā rahasyavit //
HBhVil, 2, 9.2 tasmād dīkṣeti sā proktā deśikais tattvakovidaiḥ //
HBhVil, 2, 225.2 tattvāni śiṣyadeheṣu vinyasya ca viśodhayet //
HBhVil, 2, 239.1 evaṃ yo vetti tattvena yaś ca paśyati maṇḍalam /
HBhVil, 2, 248.3 saṃsārabhayabhītasya viṣṇubhaktasya tattvataḥ //
HBhVil, 2, 252.2 viṣṇutattvaṃ parijñāya ekaṃ cānekabhedagam /
HBhVil, 3, 308.2 aiśvarī kevalā śaktis tattvatrayasamudbhavā //
HBhVil, 4, 20.2 tasya puṇyaṃ mahābhāge śṛṇu tattvena niṣkalam //
HBhVil, 5, 64.3 pṛthivyādīni tattvāni tasmin līnāni bhāvayet //
HBhVil, 5, 117.1 nāma jīvāditattvānāṃ nyaset tattatpade kramāt /
HBhVil, 5, 125.2 tattvanyāso 'yam acirāt kṛṣṇasānnidhyakārakaḥ //
HBhVil, 5, 126.3 tattvanyāsam iti prāhur nyāsatattvavido budhāḥ //
HBhVil, 5, 126.3 tattvanyāsam iti prāhur nyāsatattvavido budhāḥ //
HBhVil, 5, 127.1 yaḥ kuryāt tattvavinyāsaṃ sa pūto bhavati dhruvam /
HBhVil, 5, 127.3 yataḥ sa eva tattvāni sarvaṃ tasmin pratiṣṭhitam //
HBhVil, 5, 237.1 kecin nyasyanti tattvādīnn avyaktāni yathoditam /
HBhVil, 5, 453.2 avaiṣṇavaparaṃ tat tad vijñeyaṃ tattvadarśibhiḥ //