Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 3, 3.2 tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ //
SaundĀ, 5, 32.1 āsthāya yogaṃ parigamya tattvaṃ na trāsamāgacchati mṛtyukāle /
SaundĀ, 6, 12.2 dharmāśrite tattvam avindamānā saṃkalpya tattadvilalāpa tattat //
SaundĀ, 9, 51.2 sattvāśayānuśayabhāvaparīkṣakāya buddhāya tattvaviduṣe kathayāṃcakāra //
SaundĀ, 10, 48.1 etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam /
SaundĀ, 12, 43.1 yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā tāvacchraddhā na bhavati balasthā sthirā vā /
SaundĀ, 12, 43.2 dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaścāśrayaśca //
SaundĀ, 13, 45.1 evaṃ te paśyatastattvaṃ śaśvadindriyagocaram /
SaundĀ, 14, 48.1 adṛṣṭatattvena parīkṣakeṇa sthitena citre viṣayapracāre /
SaundĀ, 16, 3.1 ataḥ paraṃ tattvaparīkṣaṇena mano dadhātyāsravasaṃkṣayāya /
SaundĀ, 16, 6.1 abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭayasya /
SaundĀ, 17, 1.1 athaivamādeśitatattvamārgo nandastadā prāptavimokṣamārgaḥ /
SaundĀ, 17, 5.1 tataḥ sa tattvaṃ nikhilaṃ cikīrṣurmokṣānukūlāṃśca vidhīṃścikīrṣan /
SaundĀ, 17, 14.1 yaḥ syānniketastamaso 'niketaḥ śrutvāpi tattvaṃ sa bhavet pramattaḥ /
SaundĀ, 17, 34.1 āryeṇa mārgeṇa tathaiva muktastathāgataṃ tattvavid āryatattvaḥ /
SaundĀ, 17, 34.1 āryeṇa mārgeṇa tathaiva muktastathāgataṃ tattvavid āryatattvaḥ /
SaundĀ, 18, 42.1 śāntasya tuṣṭasya sukho viveko vijñātatattvasya parīkṣakasya /
SaundĀ, 18, 43.1 atho hi tattvaṃ parigamya samyaṅnirdhūya doṣānadhigamya śāntim /
SaundĀ, 18, 60.1 tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṃsyate dhruvaṃ sā /
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /