Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Bhāgavatapurāṇa
Rasaratnākara
Tantrāloka
Haribhaktivilāsa
Janmamaraṇavicāra
Sātvatatantra

Mahābhārata
MBh, 12, 275, 5.3 teṣāṃ tattvāni jānāmi tato na vimanā hyaham //
MBh, 12, 294, 42.1 tattvāni ca caturviṃśat parisaṃkhyāya tattvataḥ /
MBh, 12, 296, 14.3 pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ //
MBh, 14, 35, 36.1 atastattvāni vakṣyāmi yāthātathyena hetunā /
MBh, 14, 35, 40.1 tattvāni yo vedayate yathātathaṃ guṇāṃśca sarvān akhilāśca devatāḥ /
Kūrmapurāṇa
KūPur, 2, 11, 64.2 viśodhya sarvatattvāni praṇavenāthavā punaḥ //
KūPur, 2, 44, 20.1 evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ /
Liṅgapurāṇa
LiPur, 2, 15, 24.2 trayoviṃśatitattvāni vyaktaśabdena sūrayaḥ //
LiPur, 2, 20, 43.2 bodhayed eva yogena sarvatattvāni śodhya ca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.8 yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti /
Bhāgavatapurāṇa
BhāgPur, 11, 9, 25.2 tattvāny anena vimṛśāmi yathā tathāpi pārakyam ity avasito vicarāmy asaṅgaḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 198.1 tadarthaṃ pañca tattvāni ṣaṣṭhaṃ jīvaṃ ca sādhayet /
Tantrāloka
TĀ, 4, 118.1 tato 'pi dehārambhīṇi tattvāni pariśodhayet /
TĀ, 17, 98.1 tattvāny āpādamūrdhāntaṃ bhuvanāni tyajetkramāt /
TĀ, 18, 7.1 pratyekaṃ mātṛkāyugmavarṇaistattvāni śodhayet /
Haribhaktivilāsa
HBhVil, 2, 225.2 tattvāni śiṣyadeheṣu vinyasya ca viśodhayet //
HBhVil, 5, 64.3 pṛthivyādīni tattvāni tasmin līnāni bhāvayet //
Janmamaraṇavicāra
JanMVic, 1, 25.1 yaḥ punaḥ sarvatattvāni vetty etāni yathārthataḥ /
Sātvatatantra
SātT, 1, 30.1 mahadādīni tattvāni puruṣasya mahātmanaḥ /