Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 1.1 athāto vedotpattimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Sū., 1, 39.3 saviṃśam adhyāyaśatamasya vyākhyā bhaviṣyati //
Su, Sū., 1, 40.1 tac ca saviṃśam adhyāyaśataṃ pañcasu sthāneṣu sūtranidānaśārīracikitsitakalpeṣv arthavaśāt saṃvibhajya uttare tantre śeṣānarthān vyākhyāsyāmaḥ //
Su, Sū., 2, 1.1 athātaḥ śiṣyopanayanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 3, 3.1 prāgabhihitaṃ saviṃśam adhyāyaśataṃ pañcasu sthāneṣu /
Su, Sū., 3, 3.2 tatra sūtrasthānam adhyāyāḥ ṣaṭcatvāriṃśat ṣoḍaśa nidānāni daśa śārīrāṇi catvāriṃśac cikitsitāni aṣṭau kalpāḥ tad uttaraṃ ṣaṭsaṣṭiḥ //
Su, Sū., 3, 5.2 agnikarmajalaukākhyāv adhyāyau raktavarṇanam //
Su, Sū., 3, 6.1 doṣadhātumalādyānāṃ vijñānādhyāya eva ca /
Su, Sū., 4, 1.1 athātaḥ prabhāṣaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 5, 1.1 athāto 'gropaharaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 6, 1.1 athāta ṛtucaryamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 7, 1.1 athāto yantravidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 8, 1.1 athātaḥ śastrāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 9, 1.1 athāto yogyāsūtrīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 10, 1.1 athāto viśikhānupraveśanīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 11, 1.1 athātaḥ kṣārapākavidhim adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 12, 1.1 athāto 'gnikarmavidhim adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 13, 1.1 athāto jalaukāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 14, 1.1 athātaḥ śoṇitavarṇanīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 15, 1.1 athāto doṣadhātumalakṣayavṛddhivijñānīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 16, 1.1 athātaḥ karṇavyadhabandhavidhim adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 17, 1.1 athāta āmapakvaiṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 18, 1.1 athāto vraṇālepanabandhavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 19, 1.1 athāto vraṇitopāsanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 20, 1.1 athāto hitāhitīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 21, 1.1 athāto vraṇapraśnam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 22, 1.1 athāto vraṇāsrāvavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 23, 1.1 athātaḥ kṛtyākṛtyavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 24, 1.1 athāto vyādhisamuddeśīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 25, 1.1 athāto 'ṣṭavidhaśastrakarmīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 26, 1.1 athātaḥ pranaṣṭaśalyavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 27, 1.1 athātaḥ śalyāpanayanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 28, 1.1 athāto viparītāviparītavraṇavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 29, 1.1 athāto viparītāviparītasvapnanidarśanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 30, 1.1 athātaḥ pañcendriyārthavipratipattimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 31, 1.1 athātaś chāyāvipratipattimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 32, 1.1 athātaḥ svabhāvavipratipattim adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 33, 1.1 athāto 'vāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 34, 1.1 athāto yuktasenīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 35, 1.1 athātaḥ āturopakramaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 36, 1.1 athāto bhūmipravibhāgīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 37, 1.1 athāto miśrakamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 38, 1.1 athāto dravayasaṃgrahaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 39, 1.1 athātaḥ saṃśodhanasaṃśamanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 40, 1.1 athāto dravyarasaguṇavīryavipākavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 41, 1.1 athāto dravyaviśeṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 42, 1.1 athāto rasaviśeṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 43, 1.1 athāto vamanadravyavikalpavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 44, 1.1 athāto virecanadravyavikalpavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 45, 1.1 athāto dravadravyavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 46, 1.1 athāto 'nnapānavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Ka., 2, 1.0 athātaḥ sthāvaraviṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Ka., 8, 140.1 saviṃśamadhyāyaśatametaduktaṃ vibhāgaśaḥ /
Su, Utt., 1, 1.1 athāta aupadravikamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 1, 3.1 adhyāyānāṃ śate viṃśe yaduktamasakṛnmayā /
Su, Utt., 2, 1.0 athātaḥ saṃdhigatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 3, 1.1 athāto vartmagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 4, 1.1 athātaḥ śuklagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 5, 1.1 athātaḥ kṛṣṇagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 6, 1.0 athātaḥ sarvagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 7, 1.1 athāto dṛṣṭigatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 8, 1.1 athātaścikitsitapravibhāgavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 20, 1.1 athātaḥ karṇagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 22, 1.1 athāto nāsāgatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 25, 1.0 athātaḥ śirorogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 27, 1.0 athāto navagrahākṛtivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 37, 1.0 athāto grahotpattimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 48, 1.1 athātastṛṣṇāpratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 49, 1.1 athātaśchardipratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 52, 1.0 athātaḥ kāsapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 53, 1.0 athātaḥ svarabhedapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 54, 1.1 athātaḥ kṛmirogapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 55, 1.0 athāta udāvartapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 56, 1.0 athāto visūcikāpratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 57, 1.0 athāto 'rocakapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 58, 1.0 athāto mūtrāghātapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 59, 1.0 athāto mūtrakṛcchrapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 60, 1.1 athāto 'mānuṣopasargapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 61, 1.0 athāto 'pasmārapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 62, 1.1 athāta unmādapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 63, 1.1 athāto rasabhedavikalpamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 64, 1.1 athātaḥ svasthavṛttamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 65, 1.1 athātastantrayuktimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 66, 1.0 athāto doṣabhedavikalpamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 66, 15.1 adhyāyānāṃ tu ṣaṭṣaṣṭyā grathitārthapadakramam /