Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 27.1 saṃkhyā pañcādhyāyāḥ pañca brahmāṇi adhikaraṇaṃ ca //
PABh zu PāśupSūtra, 1, 1, 47.28 vibhāgo nāma padapadārthasūtraprakaraṇādhyāyādyasaṃkaraḥ /
PABh zu PāśupSūtra, 1, 1, 49.0 padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 1, 49.0 padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 38, 5.0 evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 1, 39, 11.0 athavātra brahmādhyāyayor dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 1, 44, 5.0 evamatra bhagavatkauṇḍinyakṛte pañcārthabhāṣye prathamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
PABh zu PāśupSūtra, 3, 19, 13.0 evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 4, 20, 16.0 evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 5, 38, 17.0 yasmād asyādhyāyasyādāv uddiṣṭā ye padārthāste doṣacchedāsaṅgasthityādiṣu vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 39, 81.0 evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 5, 46, 51.0 evamatra śrībhagavatkauṇḍinyaviracite śrīmadyogapāśupataśāstrasūtravyākhyāne pañcārthabhāṣye pañcamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //