Occurrences

Aṣṭādhyāyī
Liṅgapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Garuḍapurāṇa
Mṛgendraṭīkā

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 42.0 tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ //
Aṣṭādhyāyī, 2, 1, 22.0 tatpuruṣaḥ //
Aṣṭādhyāyī, 2, 4, 19.0 tatpuruṣo 'nañkarmadhārayaḥ //
Liṅgapurāṇa
LiPur, 2, 14, 12.1 sthitastatpuruṣo devaḥ śarīreṣu śarīriṇām /
LiPur, 2, 14, 17.1 pāṇīndriyātmakatvena sthitastatpuruṣo budhaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
Saṃvitsiddhi
SaṃSi, 1, 2.2 kiṃ svit tatpuruṣaḥ kiṃvā bahuvrīhir athocyatām //
Garuḍapurāṇa
GarPur, 1, 23, 46.2 lalāṭe vai tatpuruṣaḥ śāntiryaḥ śādvalaṃ budhāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 1.0 tasya tasya amaranarāderyā pūḥ purī tanustasyāṃ puri yajamānasvarūpeṇādhiṣṭhānabhāvenoṣitas tatpuruṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 5.0 tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād vaktram ityabhidhīyate //