Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 22.1 cakāsti tatra jagatāmādidevo maheśvaraḥ /
RRS, 1, 37.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
RRS, 2, 57.2 tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam //
RRS, 2, 57.2 tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam //
RRS, 2, 61.1 yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /
RRS, 2, 68.2 tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ //
RRS, 2, 75.2 tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham //
RRS, 2, 102.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /
RRS, 2, 132.3 tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam //
RRS, 2, 132.3 tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam //
RRS, 3, 7.2 tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare //
RRS, 3, 25.2 gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti //
RRS, 3, 113.2 tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //
RRS, 3, 148.0 prathamo 'lpaguṇastatra carmāraḥ sa nigadyate //
RRS, 5, 8.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RRS, 5, 8.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RRS, 5, 32.2 tatra rūpyaṃ vinikṣipya samasīsasamanvitam //
RRS, 5, 84.3 krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ //
RRS, 5, 100.3 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RRS, 5, 153.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RRS, 6, 7.1 sahāyāḥ sodyamāstatra yathā śiṣyāstato'dhikāḥ /
RRS, 6, 12.1 kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā /
RRS, 6, 13.1 tatra śālā prakartavyā suvistīrṇā manoramā /
RRS, 6, 16.1 bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā /
RRS, 6, 18.2 talliṅgaṃ pūjayettatra suśubhairupacārakaiḥ //
RRS, 6, 26.0 eva nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
RRS, 6, 40.2 ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam //
RRS, 6, 50.2 anena mantreṇa bhairavaṃ tatra pūjayet /
RRS, 7, 21.2 kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate /
RRS, 7, 22.2 tatropayogi yaccānyattatsarvaṃ paravidyayā //
RRS, 9, 15.1 nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /
RRS, 9, 15.2 yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ //
RRS, 9, 17.2 īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām //
RRS, 9, 23.1 na tatra kṣīyate sūto na ca gacchati kutracit /
RRS, 9, 25.1 tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam /
RRS, 9, 31.2 aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //
RRS, 9, 48.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /
RRS, 9, 52.2 vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām //
RRS, 9, 54.1 nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /
RRS, 9, 58.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
RRS, 9, 67.2 kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca //
RRS, 9, 74.2 tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //
RRS, 10, 44.2 śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ /
RRS, 10, 52.3 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //
RRS, 10, 54.1 vinyasetkumudīṃ tatra puṭanadravyapūritām /
RRS, 11, 39.3 tato dīptairadhaḥ pātamutpalaistatra kārayet //
RRS, 11, 131.2 tatra tatra niṣeddhavyaṃ tadaucityamato'nyataḥ //
RRS, 11, 131.2 tatra tatra niṣeddhavyaṃ tadaucityamato'nyataḥ //
RRS, 12, 20.2 samabhāgaṃ pṛthak tatra melayecca yathāvidhi //
RRS, 12, 78.1 tatra cotkvathitaṃ toyam apanīyāparaṃ kṣipet /
RRS, 12, 105.3 dadhyodanaṃ hitaṃ tatra jalayogaṃ ca kārayet //
RRS, 12, 142.1 tatraikīkṛtya gandhābhre peṣyaṃ jambīravāriṇā /
RRS, 14, 7.1 jayantīdravasampiṣṭāṃ śilāṃ tatraiva pācayet /
RRS, 14, 37.2 lavaṇaṃ varjayettatra sājyaṃ sadadhi bhojanam //
RRS, 15, 22.1 loṇatrayaṃ ca tatraiva palamekaṃ tu nikṣipet /
RRS, 16, 15.1 vatsanābhaṃ ca karṣāṃśaṃ pratyekaṃ tatra nikṣipet /
RRS, 16, 20.2 sudhāsārarasaṃ tatra kṣiptvā dhānyakasaṃmitam //
RRS, 16, 69.1 carācarabhavaṃ bhasma tatra mākṣikasaṃbhavam /
RRS, 16, 71.1 akṣamātraṃ kṣipedbhasma tatra mākṣikasambhavam /
RRS, 16, 150.2 tatra kalāṃśaviśaṃ ca vimiśraṃ tadrasamānaṃ mānavidhayā //
RRS, 22, 1.2 tatrādivandhyā prathamā pāpakarmavinirmitā //