Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 3, 31.2 sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi //
RCint, 3, 48.2 caturguṇe tatra jīrṇe valīpalitanāśanaḥ //
RCint, 3, 50.0 gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //
RCint, 3, 55.2 vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam //
RCint, 3, 73.4 tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //
RCint, 6, 43.2 mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ //
RCint, 6, 45.1 ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /
RCint, 6, 50.1 aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
RCint, 6, 52.2 tatra savidrute nāge vāsāpāmārgasambhavam //
RCint, 6, 53.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
RCint, 7, 21.2 tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //
RCint, 7, 59.2 sa bhīto mūtrayettatra tanmūtre vajramāvapet /
RCint, 8, 2.0 tatraślokacatuṣṭayaṃ prāgadhigantavyam //
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
RCint, 8, 66.2 yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //
RCint, 8, 105.1 tatrāyasi pacanīye pañcapalādau trayodaśapalakānte /
RCint, 8, 109.1 tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
RCint, 8, 111.1 tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /
RCint, 8, 121.2 vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra //
RCint, 8, 136.2 kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //
RCint, 8, 140.1 tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ /
RCint, 8, 152.2 viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam //