Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 13.1 kṣuraprāśca tathā pālyo yaccānyattatra yujyate /
RCūM, 3, 14.2 tatropayogi yaccānyattatsarvaṃ paravidyayā //
RCūM, 5, 25.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /
RCūM, 5, 37.1 tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca /
RCūM, 5, 48.1 vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām /
RCūM, 5, 49.2 nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca //
RCūM, 5, 54.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
RCūM, 5, 64.2 tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam //
RCūM, 5, 68.1 vitastipramitotsedhāṃ tatastatra niveśayet /
RCūM, 5, 79.2 kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //
RCūM, 5, 86.2 tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //
RCūM, 5, 87.1 adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam /
RCūM, 5, 90.2 nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet //
RCūM, 5, 91.1 uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /
RCūM, 5, 140.1 śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ /
RCūM, 5, 150.1 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /
RCūM, 5, 151.2 vinyaset kumudīṃ tatra puṭanadravyapūritām //
RCūM, 10, 82.1 tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ /
RCūM, 10, 82.1 tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ /
RCūM, 10, 95.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ //
RCūM, 10, 129.2 tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //
RCūM, 11, 13.1 gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim /
RCūM, 11, 69.2 tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //
RCūM, 11, 107.2 prathamo'lpaguṇastatra carmāraḥ sa nigadyate //
RCūM, 13, 5.1 māṇikyādīni bhasmāni kṣiptvā tatra vimiśrayet /
RCūM, 13, 12.2 vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam //
RCūM, 14, 7.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RCūM, 14, 7.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RCūM, 14, 32.2 tatra rūpyaṃ vinikṣipya samasīsasamanvitam //
RCūM, 14, 49.2 yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam //
RCūM, 14, 95.2 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RCūM, 14, 131.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RCūM, 14, 201.1 tatra prādeśike gartte sīsapātraṃ nidhāya ca /
RCūM, 14, 217.2 tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā //
RCūM, 14, 218.1 dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet /
RCūM, 14, 219.1 caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ /
RCūM, 14, 219.2 tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //
RCūM, 14, 226.1 tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /
RCūM, 15, 13.3 tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //
RCūM, 16, 80.1 tatra bālaḥ kumāraśca neṣyate tu rasāyane /