Occurrences

Meghadūta

Meghadūta
Megh, Pūrvameghaḥ, 27.1 nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ /
Megh, Pūrvameghaḥ, 29.2 vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si //
Megh, Pūrvameghaḥ, 39.1 pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ /
Megh, Pūrvameghaḥ, 41.1 gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ /
Megh, Pūrvameghaḥ, 47.1 tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ /
Megh, Pūrvameghaḥ, 59.1 tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upacitabaliṃ bhaktinamraḥ parīyāḥ /
Megh, Pūrvameghaḥ, 60.2 nirhrādas te muraja iva cet kandareṣu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samagraḥ //
Megh, Pūrvameghaḥ, 65.1 tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam /
Megh, Uttarameghaḥ, 15.1 tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ dūrāl lakṣyaṃ surapatidhanuścāruṇā toraṇena /
Megh, Uttarameghaḥ, 22.2 śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvatīviṣaye sṛṣṭir ādyaiva dhātuḥ //