Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 24.2 tatrāpi vijaye sthāne pavitre ca surakṣite //
ĀK, 1, 2, 83.2 tatraivāvāhayedagnimaṇḍalaṃ bījamūlakam //
ĀK, 1, 2, 84.1 agnerdaśa kalāstatra yā gandhākṣataiḥ kramāt /
ĀK, 1, 2, 85.1 mārtaṇḍadvādaśakalāstatrārcyāścandanākṣataiḥ /
ĀK, 1, 2, 86.1 cintayedaindavaṃ bimbaṃ tāstatra pūjayet /
ĀK, 1, 2, 87.1 tatra kṣipet gandhapuṣpaṃ mūlamantraṃ tridhā japet /
ĀK, 1, 2, 231.2 amṛtatvaṃ prāpnuvanti sevayā tatra kojvala //
ĀK, 1, 3, 60.1 tatropaveśya śiṣyaṃ ca bandhayitvā vilocane /
ĀK, 1, 3, 87.1 śivādipaṅktiṃ tatraiva pūjayedguruṇā saha /
ĀK, 1, 3, 106.2 pravartitaṃ divārātraṃ manastatra nidhehi ca //
ĀK, 1, 3, 117.2 yatra bhuṅkṣe 'nnakavalaṃ tatra trailokyamati hi //
ĀK, 1, 4, 73.1 gartaṃ kṛtvā tatra sūtaṃ prakṣipedanuvāsitam /
ĀK, 1, 4, 194.2 mardayitvā ca mūṣāntarlepayettatra nikṣipet //
ĀK, 1, 4, 361.1 bhāvitaṃ gaganaṃ caikaṃ niṣkaṃ tatra vinikṣipet /
ĀK, 1, 4, 426.1 drāvayet kāñcanaṃ tatra vapet sūtasamā drutiḥ /
ĀK, 1, 4, 466.1 tailāvaśeṣaṃ vipacettārabījāni tatra vai /
ĀK, 1, 5, 8.1 tribhāgaṃ sāritaṃ kṛtvā punastatraiva jārayet /
ĀK, 1, 5, 16.1 devā vai yatra līyante siddhastatraiva līyate /
ĀK, 1, 5, 64.2 uttarottaravṛddhyā tu jārayet tatra pannagam //
ĀK, 1, 6, 58.2 pāṣāṇaṃ mṛṇmayaṃ tatra spṛṣṭaṃ bhavati kāñcanam //
ĀK, 1, 6, 73.2 yatra yatra vilīyante siddhistatraiva līyate //
ĀK, 1, 6, 130.1 devā yatra vilīyante siddhastatraiva līyate //
ĀK, 1, 7, 79.2 drāvayetkāñcanaṃ tatra vapetsūtasamā drutiḥ //
ĀK, 1, 7, 85.1 uccaṇḍaṃ vyatanottatra saṃjātāḥ svedabindavaḥ /
ĀK, 1, 7, 85.2 tatra tatra gatāste'pi hyayaskāntatvamāyayuḥ //
ĀK, 1, 7, 85.2 tatra tatra gatāste'pi hyayaskāntatvamāyayuḥ //
ĀK, 1, 7, 102.2 pañca pañca vaṭīstatra nikṣipecca śanaiḥ śanaiḥ //
ĀK, 1, 9, 19.1 lepayedvajramūṣāyāṃ tatra pūrvaṃ rasaṃ kṣipet /
ĀK, 1, 9, 41.2 kramādvakṣyāmi deveśi tatrāpyabhrakasevanam //
ĀK, 1, 11, 23.2 nikṣipedvāyutattvākhyaṃ rasaṃ tatra vinikṣipet //
ĀK, 1, 11, 36.2 yatra yāsyati tatraiva cānuyāmo vayaṃ vṛtāḥ //
ĀK, 1, 12, 4.1 tatra tīrthāni sarvāṇi sarāṃsi saritaḥ priye /
ĀK, 1, 12, 12.2 jānudaghnaṃ tu tatraiva dṛśyate rocanaprabhā //
ĀK, 1, 12, 23.2 dṛśyate tatra mūle tu svayaṃ śrībhairavaḥ prabhuḥ //
ĀK, 1, 12, 30.1 dṛśyate praviśettatra pūrvāsyaśca tato vrajet /
ĀK, 1, 12, 31.1 tatra cāmraphalākārān pāṣāṇāñjvalanaprabhān /
ĀK, 1, 12, 34.2 jagatprakāśaṃ tatrāste kṛtvā dehaviśodhanam //
ĀK, 1, 12, 35.2 daśacāpāvadhistatra pāṣāṇāḥ kokilopamāḥ //
ĀK, 1, 12, 40.1 jānumātraṃ ca vasudhāṃ tatra sarpaphaṇopamāḥ /
ĀK, 1, 12, 41.2 asti divyabiladvāraṃ tatra cāpatrayāntaram //
ĀK, 1, 12, 44.1 tiṣṭhato nikhanedbhūmiṃ tatra śrīphalasannibhāḥ /
ĀK, 1, 12, 45.1 tatra rāmeśvarākhyo'sti nikhanettasya sannidhau /
ĀK, 1, 12, 47.1 parvato vidyate tatra khanettālaphalopamāḥ /
ĀK, 1, 12, 51.1 tatra hastiśilā dakṣe khaneddhastapramāṇataḥ /
ĀK, 1, 12, 51.2 tatra jambūphalākārā grāhyāste sparśasaṃjñakāḥ //
ĀK, 1, 12, 57.1 japenniveśayettatra chāyāchattreṇa tena ca /
ĀK, 1, 12, 64.2 prayātuṃ tatra tatraiva nayatastaṃ ca pāduke //
ĀK, 1, 12, 64.2 prayātuṃ tatra tatraiva nayatastaṃ ca pāduke //
ĀK, 1, 12, 71.1 kuṇḍaṃ ca vidyate tatra ciñcādhaścaṇḍikā sthitā /
ĀK, 1, 12, 77.1 yogīśvarīti devyasti tatrālaṃpuradevatā /
ĀK, 1, 12, 80.2 tiṣṭhati bhramarāmraśca tatra tatphalamāharet //
ĀK, 1, 12, 95.1 dṛśyate ca guhā tatra praviśetpaścimānanaḥ /
ĀK, 1, 12, 95.2 triyojanaṃ vrajettatra vibhīr eko 'vikalpakaḥ //
ĀK, 1, 12, 96.1 kadalīkānanaṃ tatra dṛśyate pañcayojanam /
ĀK, 1, 12, 98.2 tatra snātvā japenmantraṃ lakṣamekaṃ varānane /
ĀK, 1, 12, 102.1 śatamāyatanaṃ tatra kūpaṃ navaśataṃ yathā /
ĀK, 1, 12, 104.1 tatrāste mohalī nāmnā prathitā yakṣiṇīṣṭadā /
ĀK, 1, 12, 108.2 tatrāste candanaṃ divyaṃ puṣpapūrṇaṃ maheśvari //
ĀK, 1, 12, 111.1 nandanaṃ dṛśyate tatra dāḍimīvṛkṣasaṃkulam /
ĀK, 1, 12, 114.1 tatra śrīphalasampūrṇaṃ nandanaṃ vidyate vanam /
ĀK, 1, 12, 115.1 tatraiva nandanavane liṅgaṃ syānnīlavarṇakam /
ĀK, 1, 12, 116.1 tatra saptaphaṇopetastūgrabhītikaro mahān /
ĀK, 1, 12, 118.1 yāhi svaṃ paścimadvāraṃ divyā kanyāsti tatra vai /
ĀK, 1, 12, 118.2 samuccaranmahāmantraṃ vrajettatraiva sādhakaḥ //
ĀK, 1, 12, 120.2 tatra paśyenmuktakeśaṃ jihmanetraṃ digambaram //
ĀK, 1, 12, 123.2 atha vrajet pūrvadiśo dvāraṃ tatra gaṇādhipam //
ĀK, 1, 12, 124.1 sthitaṃ prapūjayettatra praviśetsādhakottamaḥ /
ĀK, 1, 12, 124.2 dṛśyate divyaliṅgaṃ ca cāpastatra manoharaḥ //
ĀK, 1, 12, 125.2 upavāsena tatraiva divārātraṃ japetsudhīḥ //
ĀK, 1, 12, 127.1 tatraiva sarasaḥ pūrvabhāge yojanamātrake /
ĀK, 1, 12, 127.2 akṣarairlikhitaṃ dvāri tatra padmāvatībilam //
ĀK, 1, 12, 128.1 vamanādyairviśuddhātmā praviśettatra sādhakaḥ /
ĀK, 1, 12, 128.2 tatra cāpāntaraśataṃ gacchettatra mṛdaṅgakam //
ĀK, 1, 12, 128.2 tatra cāpāntaraśataṃ gacchettatra mṛdaṅgakam //
ĀK, 1, 12, 133.2 tatra patrāṇi cādāya kaṭutailena lepayet //
ĀK, 1, 12, 139.1 udaṅmukhaṃ viśettatra tricāpāntaramādarāt /
ĀK, 1, 12, 142.2 gorocanopamāstatra pāṣāṇāḥ santi tānharet //
ĀK, 1, 12, 144.1 tatra pārāvatākārapāṣāṇāḥ sparśasaṃjñakāḥ /
ĀK, 1, 12, 149.2 gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam //
ĀK, 1, 12, 149.2 gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam //
ĀK, 1, 12, 152.1 tatrāste mohano dantī tamāruhya samāhitaḥ /
ĀK, 1, 12, 155.2 tīrthaṃ tatrāsti pāṣāṇā mudgābhāḥ sparśasaṃjñaḥ //
ĀK, 1, 12, 156.1 liṅgaṃ kūrmopamaṃ tatra sparśasaṃjñaṃ śubhaṃ priye /
ĀK, 1, 12, 161.1 tatrāste bhṛṅgacūto'pi pūrvavat siddhidāyakaḥ /
ĀK, 1, 12, 163.2 tatrāste kālakaṇṭheśo nāmnāgre tasya kuṇḍakam //
ĀK, 1, 12, 164.1 tatrendragopasaṅkāśaṃ siddhiḥ sūtasya vidyate /
ĀK, 1, 12, 168.2 ileśvarasya nikaṭe tatra koṭīśvaraḥ sthitaḥ //
ĀK, 1, 12, 169.2 tatrācaleśvaro devaḥ sparśavedhakaraḥ paraḥ //
ĀK, 1, 12, 173.2 śrīgurau yatra tatrāpi piṇḍabhūmisthitopalāḥ //
ĀK, 1, 12, 176.1 dvihastamātrordhvaśilā khanettatra dvihastakam /
ĀK, 1, 12, 183.2 pūrṇaśailodakaṃ kuṇḍaṃ tatra syātkṣaṇavedhakam //
ĀK, 1, 12, 190.1 gate ḍoṃgalikā tatra dṛśyate tasya mūrdhani /
ĀK, 1, 12, 192.2 tatrāste stambakadalī praviśettatra sādhakaḥ //
ĀK, 1, 12, 192.2 tatrāste stambakadalī praviśettatra sādhakaḥ //
ĀK, 1, 12, 194.1 śilāmayo nīlavarṇaḥ śikhaṇḍī tatra dṛśyate /
ĀK, 1, 12, 196.1 tatra prasthaṃ rasaṃ kṣiptvā tāvanmātraṃ jalaṃ haret /
ĀK, 1, 13, 9.2 magnaṃ tatraiva tadvastraṃ cirakālaṃ sureśvari //
ĀK, 1, 14, 10.2 tatra tatrāvaśiṣṭaṃ tadbahudhā samabhūdbhuvi //
ĀK, 1, 14, 10.2 tatra tatrāvaśiṣṭaṃ tadbahudhā samabhūdbhuvi //
ĀK, 1, 14, 12.1 evaṃ bahuvidhaṃ jātaṃ tatra tatra viṣaṃ gatam /
ĀK, 1, 14, 12.1 evaṃ bahuvidhaṃ jātaṃ tatra tatra viṣaṃ gatam /
ĀK, 1, 15, 4.1 tatrādau brahmavṛkṣasya śṛṇu devi rasāyanam /
ĀK, 1, 15, 46.1 dhātrīphalāni pakvāni tatra sampūrayetpriye /
ĀK, 1, 15, 132.2 tatrāghoraṃ japeddhīraḥ sahasravasusaṃmitam //
ĀK, 1, 15, 214.1 goghṛtaṃ ca kṣipettatra tvekīkṛtyāvatārayet /
ĀK, 1, 15, 304.1 tatraiva sarvatīrthāni siddhayo vividhā api /
ĀK, 1, 15, 320.1 atīva mathanāttatra devyāgneyo mamāṃśakaḥ /
ĀK, 1, 15, 347.1 bhujaṅgamāṃsasahitā tatra bījāni vāpayet /
ĀK, 1, 15, 351.2 tatra sūtaṃ kṣipenniṣkaṃ niṣkaṃ pratyekamādarāt //
ĀK, 1, 15, 356.1 arcayedbhairavaṃ tatra nandīśaṃ ca krameṇa ca /
ĀK, 1, 15, 360.2 tatra sthitāṃ tataḥ kuryāl lavanaṃ ca samantrakam //
ĀK, 1, 15, 367.2 muṇḍādivijayāntaṃ ca taccūrṇaṃ tatra nikṣipet //
ĀK, 1, 15, 412.1 tadvastragālitaṃ kṛtvā karpūraṃ tatra nikṣipet /
ĀK, 1, 15, 415.1 navanītaṃ kṣipettatra karpūrailā sitā madhu /
ĀK, 1, 15, 628.1 ulūkhale kuṭṭayitvā pātre tatra samāharet /
ĀK, 1, 16, 3.1 tatra liṅgaṃ ca saṃsthāpya tadagre sthāpayedghaṭam /
ĀK, 1, 19, 4.2 kālādeva hi jāyante līyante tatra sarvadā //
ĀK, 1, 19, 16.1 tatra sūryo diśaścaiva himānīkaluṣīkṛtāḥ /
ĀK, 1, 20, 61.2 vihaṃgamāṇḍasaṅkāśastatra nāḍīsamudbhavaḥ //
ĀK, 1, 20, 85.2 na dhāvati maruttatra karṇasaṃkocane kṛte //
ĀK, 1, 20, 145.1 prāṇaṃ tatraiva manasā dhārayetsaha śāṃbhavi /
ĀK, 1, 20, 147.1 jalatattvaṃ ca saṃyuktaṃ viṣṇunā tatra dhārayet /
ĀK, 1, 20, 150.1 tatraiva pañcaghaṭikāḥ prāṇaṃ ca manasā saha /
ĀK, 1, 20, 152.2 tatraiva nāḍikāḥ pañca prāṇaṃ ca manasā saha //
ĀK, 1, 20, 155.1 tatra prāṇaṃ ca saṃyamya manasā saha dhārayet /
ĀK, 1, 21, 1.3 tatra kālaṃ kiyacchaṃbho vastavyaṃ brūhi me prabho //
ĀK, 1, 21, 11.1 tatra gomayasambhūtaṃ bhasma vastreṇa gālitam /
ĀK, 1, 21, 22.1 mantrasyāsya ca yadyantraṃ tadyantraṃ tatra saṃlikhet /
ĀK, 1, 21, 33.1 tatra cintāmaṇiṃ devaṃ cintitārthapradaṃ likhet /
ĀK, 1, 21, 81.2 tatra tīrthāni sarvāṇi gaṅgādīni vasanti ca //
ĀK, 1, 22, 42.1 kṣetramadhye ripostatra sasyanāśaśca jāyate /
ĀK, 1, 23, 134.1 tatra nārīrajomūtramalamātraṃ vinikṣipet /
ĀK, 1, 23, 142.2 tatra gandhaṃ sārdhaniṣkaṃ bhāvitaṃ cūrṇitaṃ kṣipet //
ĀK, 1, 23, 198.2 jalakumbhīdalairmūṣāṃ kṛtvā tatra kṣipedrasam //
ĀK, 1, 23, 203.2 tatra pūrvarasaṃ baddhvā dhmāte baddho bhavedrasaḥ //
ĀK, 1, 23, 211.2 pratyekaṃ yojitāstatra prayogairyogavāhinaḥ //
ĀK, 1, 23, 246.2 āroṭaṃ bandhayetkṣipraṃ gaganaṃ tatra jārayet //
ĀK, 1, 23, 248.1 yantre vidyādhare devi gaganaṃ tatra jārayet /
ĀK, 1, 23, 386.2 caturvarṇaṃ viṣaṃ tatra raktakandaṃ praśasyate //
ĀK, 1, 23, 410.2 rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam //
ĀK, 1, 23, 414.1 punarghoraṃ nyasettatra athānyaṃ vinyasedbudhaḥ /
ĀK, 1, 23, 417.2 grahaṇaṃ tatra kartavyaṃ paurṇamāsyāṃ prayatnataḥ //
ĀK, 1, 23, 419.2 ahorātroṣito bhūtvā baliṃ tatra nivedayet //
ĀK, 1, 23, 428.1 sitapītādivarṇāḍhyaṃ tatra devi rasottamam /
ĀK, 1, 23, 428.2 tatra gatvācaloddeśe smaredghoraṃ sahasrakam //
ĀK, 1, 23, 451.1 tatrāpyudakamālokya parīkṣeta surārcite /
ĀK, 1, 23, 466.2 paśyatyuṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //
ĀK, 1, 23, 467.1 śarvarīmuṣitāṃ tatra caṇakāstu dine dine /
ĀK, 1, 23, 485.1 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam /
ĀK, 1, 23, 488.1 vāsaraṃ mālyavante tu kṣaṇavedhī tu tatra ca /
ĀK, 1, 23, 489.2 bhūśailamasti tatraiva tridinaṃ vedaparvate //
ĀK, 1, 23, 490.2 amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam //
ĀK, 1, 23, 490.2 amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam //
ĀK, 1, 23, 516.1 gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /
ĀK, 1, 23, 528.1 vidhāya koṭaraṃ tatra kṣiptvā tenaiva ḍolayet /
ĀK, 1, 23, 529.1 pādena kanakaṃ dattvā pāradaṃ tatra yojayet /
ĀK, 1, 23, 529.2 śailodake kṣipettatra gulikā vajravadbhavet //
ĀK, 1, 23, 538.1 śuddhabaddhaṃ rasendraṃ tu gandhakaṃ tatra jārayet /
ĀK, 1, 23, 574.1 karañjaphalamadhyasthaṃ sūtaṃ tatraiva nikṣipet /
ĀK, 1, 23, 632.1 puṭitvā mārayettatra punastulyaṃ rasaṃ kṣipet /
ĀK, 1, 23, 739.2 hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //
ĀK, 1, 24, 43.2 tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 192.1 śālmalyāścaiva pañcāṅgaṃ rasaṃ tatra vinikṣipet /
ĀK, 1, 26, 25.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ /
ĀK, 1, 26, 48.1 vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām /
ĀK, 1, 26, 49.1 tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /
ĀK, 1, 26, 49.2 nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca //
ĀK, 1, 26, 54.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
ĀK, 1, 26, 63.1 tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam /
ĀK, 1, 26, 66.2 vitastipramitotsedhāṃ tatastatra niveśayet //
ĀK, 1, 26, 78.1 kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /
ĀK, 1, 26, 85.1 tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca /
ĀK, 1, 26, 87.1 nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /
ĀK, 1, 26, 87.2 yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ //
ĀK, 1, 26, 93.1 tatra pātālayantre tu sūtakādi nipātayet /
ĀK, 1, 26, 101.2 cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //
ĀK, 1, 26, 102.1 tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam /
ĀK, 1, 26, 107.2 aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet //
ĀK, 1, 26, 191.2 śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet //
ĀK, 1, 26, 214.2 śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ //
ĀK, 1, 26, 225.2 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //
ĀK, 1, 26, 227.1 vinyasetkumudīṃ tatra puṭanadravyapūritām /
ĀK, 2, 1, 90.2 tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //
ĀK, 2, 1, 129.2 lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet //
ĀK, 2, 1, 164.1 dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ /
ĀK, 2, 1, 184.1 haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet /
ĀK, 2, 1, 193.2 gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //
ĀK, 2, 1, 207.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //
ĀK, 2, 4, 36.1 jīrṇaṃ tāmraṃ samādāya tatra caitānvinikṣipet /
ĀK, 2, 6, 1.3 khuraṃ tatra guṇaiḥ śreṣṭhaṃ guṇahīnaṃ tu miśrakam //
ĀK, 2, 7, 50.2 kalkayettatra saṃtaptaṃ saptavāraṃ niṣecayet //
ĀK, 2, 8, 17.2 chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
ĀK, 2, 8, 140.2 indranīlamaṇistatra caturdhā jātibhedataḥ //
ĀK, 2, 8, 158.2 tatra daityendraninadaṃ prati meghasugarjitaiḥ //
ĀK, 2, 8, 169.2 sūryakāntaṃ ca tatraikaṃ candrakāntaṃ tathāparam //
ĀK, 2, 8, 210.2 tṛtīyaḥ kāṃsyavimalastatra kāntyā sa lakṣyate //