Occurrences

Nāṭyaśāstra

Nāṭyaśāstra
NāṭŚ, 1, 64.2 abhavankṣubhitāḥ sarve daityā ye tatra saṃgatāḥ //
NāṭŚ, 2, 2.1 athavā yāḥ kriyāstatra lakṣaṇaṃ yacca pūjanam /
NāṭŚ, 2, 12.2 tatra pāṭhyaṃ ca geyaṃ ca sukhaśrāvyataraṃ bhavet //
NāṭŚ, 2, 21.2 yasmādavyaktabhāvaṃ hi tatra nāṭyaṃ vrajediti //
NāṭŚ, 2, 24.2 yāvatpāṭhyaṃ ca geyaṃ ca tatra śravyataraṃ bhavet //
NāṭŚ, 2, 28.2 bhūmistatraiva kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ //
NāṭŚ, 2, 45.1 tādṛśastatra dātavyo balirmantrapuraskṛtaḥ /
NāṭŚ, 2, 70.2 pāyasaṃ tatra dātavyaṃ stambhānāṃ kuśalairadhaḥ //
NāṭŚ, 2, 93.2 tatrābhyantarataḥ kāryā raṅgapīṭhopari sthitāḥ //
NāṭŚ, 2, 99.1 tatra stambhāḥ pradātavyāstajjñairmaṇḍapadhāraṇe /
NāṭŚ, 2, 100.2 dvāraṃ caikaṃ bhavettatra raṅgapīṭhapraveśanam //
NāṭŚ, 3, 29.2 tatraiva viniveśyastu garuḍaḥ pakṣibhiḥ saha //
NāṭŚ, 3, 95.1 tatra chinnaṃ ca bhinnaṃ ca dāritaṃ ca saśoṇitam /
NāṭŚ, 4, 10.1 pūrvaraṅgaḥ kṛtaḥ pūrvaṃ tatrāyaṃ dvijasattamāḥ /
NāṭŚ, 4, 57.1 yatra tatrāpi saṃyojyamācāryairnāṭyaśaktitaḥ /
NāṭŚ, 6, 32.1 tatra rasāneva tāvad ādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ pravartate /
NāṭŚ, 6, 32.2 tatra vibhāvānubhāvavyabhicārisaṃyogādrasaniṣpattiḥ /