Occurrences

Kātyāyanasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 6.2 te 'pi tatra pramodante tṛptās tu dvijapūjanāt //
KātySmṛ, 1, 12.2 rājyād dharmāt sukhāt tatra kṣipraṃ hīyeta pārthivaḥ //
KātySmṛ, 1, 14.2 tatra sādhusamācārā nivaseyuḥ sukhaṃ prajāḥ //
KātySmṛ, 1, 39.2 dharmas tu vyavahāreṇa bādhyate tatra nānyathā //
KātySmṛ, 1, 42.2 evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā //
KātySmṛ, 1, 43.2 anyathābādhanaṃ yatra tatra dharmo vihanyate //
KātySmṛ, 1, 59.1 śrotāro vaṇijas tatra kartavyā nyāyadarśinaḥ //
KātySmṛ, 1, 63.2 tadā tatra niyuñjīta brāhmaṇaṃ śāstrapāragam //
KātySmṛ, 1, 67.1 brāhmaṇo yatra na syāt tu kṣatriyaṃ tatra yojayet /
KātySmṛ, 1, 72.2 tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ //
KātySmṛ, 1, 73.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
KātySmṛ, 1, 76.2 vaktavyaṃ tatpriyaṃ tatra na sabhyaḥ kilbiṣī bhavet //
KātySmṛ, 1, 79.2 tatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ //
KātySmṛ, 1, 121.1 tatrābhiyoktā prāg brūyād abhiyuktas tv anantaram /
KātySmṛ, 1, 135.2 dātavyas tatra kālaḥ syād arthipratyarthinor api //
KātySmṛ, 1, 149.2 kālaṃ tatra na kurvīta kāryam ātyayikaṃ hi tat //
KātySmṛ, 1, 158.1 tatra kālo bhavet puṃsām ā svadeśasamāgamāt /
KātySmṛ, 1, 160.2 nopasthito yadā kaścic chalaṃ tatra na kārayet //
KātySmṛ, 1, 169.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
KātySmṛ, 1, 206.3 ayuktaṃ tatra yo brūyāt tasmād arthāt sa hīyate //
KātySmṛ, 1, 218.2 mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ //
KātySmṛ, 1, 232.1 samatvaṃ sākṣiṇāṃ yatra divyais tatrāpi śodhayet /
KātySmṛ, 1, 232.3 divyam ālambate vādī na pṛcchet tatra sākṣiṇaḥ //
KātySmṛ, 1, 238.2 divyena śodhayet tatra rājā dharmāsanasthitaḥ //
KātySmṛ, 1, 261.2 niścayaṃ smṛtiśāstrasya mataṃ tatraiva lekhayet //
KātySmṛ, 1, 263.1 sabhāsadaś ca ye tatra smṛtiśāstravidaḥ sthitāḥ /
KātySmṛ, 1, 263.2 yathālekhyavidhau tadvat svahastaṃ tatra dāpayet //
KātySmṛ, 1, 264.3 paścātkāro bhavet tatra na sarvāsu vidhīyate //
KātySmṛ, 1, 327.2 lekhyābhāve 'pi tāṃ tatra caturthaḥ samavāpnuyāt //
KātySmṛ, 1, 335.2 bhogāt tatra na siddhiḥ syād bhogam anyatra kalpayet //
KātySmṛ, 1, 338.2 mūlakriyā tu tatra syād bhāvite vādinihnave //
KātySmṛ, 1, 352.2 traividyaprahitaṃ tatra lekhyasākṣyaṃ pravādayet //
KātySmṛ, 1, 354.2 eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ //
KātySmṛ, 1, 358.2 kulyānāṃ vacanaṃ tatra pramāṇaṃ tadviparyaye //
KātySmṛ, 1, 377.1 arthī yatra vipannaḥ syāt tatra sākṣī mṛtāntaraḥ /
KātySmṛ, 1, 377.2 pratyarthī ca mṛto yatra tatrāpy evaṃ prakalpyate //
KātySmṛ, 1, 395.1 bhinnakāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ /
KātySmṛ, 1, 395.2 ekaikaṃ vādayet tatra bhinnakālaṃ tu tad bhṛguḥ //
KātySmṛ, 1, 398.1 ūnādhikaṃ tu yatra syāt tat sākṣyaṃ tatra varjayet /
KātySmṛ, 1, 398.2 sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati //
KātySmṛ, 1, 408.2 prativādī yadā tatra bhāvayet kāryam anyathā /
KātySmṛ, 1, 412.2 ātmaśuddhividhāne ca na śiras tatra kalpayet //
KātySmṛ, 1, 413.2 tulādīni niyojyāni na śiras tatra vai bhṛguḥ //
KātySmṛ, 1, 416.1 dattasyāpahnavo yatra pramāṇaṃ tatra kalpayet /
KātySmṛ, 1, 430.2 necchanti sādhavo yatra tatra śodhyāḥ svakair naraiḥ //
KātySmṛ, 1, 445.2 punas tatra nimajjet sa deśacihnavibhāvite //
KātySmṛ, 1, 462.2 dakṣiṇas tatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ //
KātySmṛ, 1, 482.2 daṇḍas tatra tu naiva syād eṣa dharmo bhṛgusmṛtaḥ //
KātySmṛ, 1, 488.1 nāsvatantrāḥ striyo grāhyāḥ pumāṃs tatrāparādhyati /
KātySmṛ, 1, 492.1 yatrokto māṣakair daṇḍo rājataṃ tatra nirdiśeta /
KātySmṛ, 1, 518.2 ekakriyāviruddhaṃ tu lekhyaṃ tatrāpahārakam //
KātySmṛ, 1, 523.2 tatra ṛṇaṃ sodayaṃ dāpyo dhaninām adhamarṇakaḥ //
KātySmṛ, 1, 531.2 nibandham āvahet tatra daivarājakṛtād ṛte //
KātySmṛ, 1, 532.2 yady asau darśayet tatra moktavyaḥ pratibhūr bhavet //
KātySmṛ, 1, 538.1 ekacchāyāpraviṣṭānāṃ dāpyo tas tatra dṛśyate /
KātySmṛ, 1, 573.2 āhṛtya strīdhanaṃ tatra pitryarṇaṃ śodhayen manuḥ //
KātySmṛ, 1, 576.2 dravyahṛd dāpyate tatra tasyābhāve purandhrihṛt //
KātySmṛ, 1, 616.2 na tatrānyā kriyā proktā daivikī na ca mānuṣī //
KātySmṛ, 1, 622.2 ardhaṃ dvayor apahṛtaṃ tatra syād vyavahārataḥ //
KātySmṛ, 1, 624.2 avibhajya pṛthagbhūtaiḥ prāptaṃ tatra phalaṃ samam //
KātySmṛ, 1, 651.2 na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk //
KātySmṛ, 1, 665.2 svāmī tu vivaded yatra daṇḍaṃ tatra prakalpayet //
KātySmṛ, 1, 687.2 ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budhaḥ //
KātySmṛ, 1, 714.2 tatra karma ca yat kuryād ācāryasyaiva tatphalam //
KātySmṛ, 1, 719.2 tatrāpi nāśubhaṃ kiṃcit prakurvīta dvijottamaḥ //
KātySmṛ, 1, 743.1 ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ /
KātySmṛ, 1, 756.1 na tatra ropayet kiṃcin nopahanyāt tu kenacit /
KātySmṛ, 1, 757.1 yas tatra saṃkaraśvabhrān vṛkṣāropaṇam eva ca /
KātySmṛ, 1, 776.2 vacanāt tatra na syāt tu doṣo yatra vibhāvayet //
KātySmṛ, 1, 779.2 tatra sākṣikṛtaṃ caiva divyaṃ vā viniyojayet //
KātySmṛ, 1, 801.2 vadhas tatra tu naiva syāt pāpe hīne vadho bhṛguḥ //
KātySmṛ, 1, 821.2 upalabdhe labheraṃs te dviguṇaṃ tatra dāpayet //
KātySmṛ, 1, 831.2 vadhe tatra pravarteta kāryātikramaṇaṃ hi tat //
KātySmṛ, 1, 842.2 gūḍhadravyābhiśaṅkāyāṃ pratyayas tatra kīrtitaḥ //
KātySmṛ, 1, 878.3 tatra labdhaṃ tu yat kiṃcit dhanaṃ śauryeṇa tad bhavet //
KātySmṛ, 1, 907.2 bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam //
KātySmṛ, 1, 912.2 tatra svam ādadīta strī vibhāgaṃ rikthināṃ tathā //
KātySmṛ, 1, 943.2 jitaṃ vai sabhikas tatra sabhikapratyayā kriyā //
KātySmṛ, 1, 945.2 pramāṇaṃ sabhikas tatra śuciś ca sabhiko yadi //
KātySmṛ, 1, 962.2 avaśenaiva daivāt tu tatra daṇḍaṃ na kalpayet //
KātySmṛ, 1, 972.1 etaiḥ samāparādhānāṃ tatrāpy evaṃ prakalpayet /