Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 5.1 vivāde sottarapaṇe dvayor yas tatra hīyate /
NāSmṛ, 1, 1, 11.1 tatra satye sthito dharmo vyavahāras tu sākṣiṣu /
NāSmṛ, 1, 1, 25.1 tatra śiṣṭaṃ chalaṃ rājā marṣayed dharmasādhanaḥ /
NāSmṛ, 1, 1, 50.2 yas tatra vinayaḥ proktaḥ so 'bhiyoktāram āvrajet //
NāSmṛ, 1, 2, 5.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
NāSmṛ, 1, 3, 7.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
NāSmṛ, 1, 3, 8.2 na ced viśalyaḥ kriyate viddhās tatra sabhāsadaḥ //
NāSmṛ, 2, 1, 30.2 svatantras tatra tu gṛhī yasya yat syāt kramāgatam //
NāSmṛ, 2, 1, 76.2 āgamaḥ kāraṇaṃ tatra na bhogas tatra kāraṇam //
NāSmṛ, 2, 1, 76.2 āgamaḥ kāraṇaṃ tatra na bhogas tatra kāraṇam //
NāSmṛ, 2, 1, 83.2 sākṣimat karaṇaṃ tatra pramāṇaṃ syād viniścaye //
NāSmṛ, 2, 1, 84.2 mṛte 'pi tatra sākṣī syāt ṣaṭsu cānvāhitādiṣu //
NāSmṛ, 2, 1, 146.2 praṣṭavyāḥ sākṣiṇas tatra vivāde prativādinaḥ //
NāSmṛ, 2, 1, 158.2 hetvarthagatisāmarthyais tatra yuktaṃ parīkṣaṇam //
NāSmṛ, 2, 1, 214.2 arthaṃ cāpahnuyād vādī tatroktas trividho vidhiḥ //
NāSmṛ, 2, 2, 5.2 tatrāpi daṇḍyaḥ sa bhavet tac ca sodayam āvahet //
NāSmṛ, 2, 3, 3.2 kṣayavyayau tathā vṛddhis tasya tatra tathāvidhāḥ //
NāSmṛ, 2, 4, 3.1 tatra hyaṣṭāv adeyāni deyam ekavidhaṃ smṛtam /
NāSmṛ, 2, 5, 18.2 tatra karma ca yat kuryād ācāryasyaiva tatphalam //
NāSmṛ, 2, 5, 27.1 tatra pūrvaś caturvargo dāsatvān na vimucyate /
NāSmṛ, 2, 6, 10.2 dāpyo yat tatra naṣṭaṃ syād daivarājakṛtād ṛte //
NāSmṛ, 2, 6, 13.1 syāc ced govyasanaṃ gopo vyāyacchet tatra śaktitaḥ /
NāSmṛ, 2, 6, 17.2 yām utpatya vṛko hanyān na pālas tatra kilbiṣī //
NāSmṛ, 2, 7, 8.2 gṛhṇīyāt tatra taṃ śuddham aśuddhaṃ syāt tato 'nyathā //
NāSmṛ, 2, 11, 25.2 pālaḥ śāsyo bhavet tatra na cecchaktyā nivārayet //
NāSmṛ, 2, 11, 31.2 na tatra gomino daṇḍaḥ pālas taṃ daṇḍam arhati //
NāSmṛ, 2, 11, 33.2 na tatra doṣaḥ pālasya na ca doṣo 'sti gominām //
NāSmṛ, 2, 11, 34.2 sāmantasya śado deyo dhānyaṃ yat tatra vāpitam /
NāSmṛ, 2, 12, 14.1 tatrādyāv apratīkarau pakṣākhyo māsam ācaret /
NāSmṛ, 2, 12, 30.2 dharmārthakāmasaṃyuktaṃ vācyaṃ tatrānṛtaṃ bhavet //
NāSmṛ, 2, 12, 32.2 aduṣṭaś ced varo rājñā sa daṇḍyas tatra coravat //
NāSmṛ, 2, 12, 55.2 na tatra bījino bhāgaḥ kṣetrikasyaiva tad bhavet //
NāSmṛ, 2, 12, 74.2 śiśnasyotkartanaṃ daṇḍo nānyas tatra vidhīyate //
NāSmṛ, 2, 12, 107.2 ānulomyena tatraiko dvau jñeyau pratilomataḥ //
NāSmṛ, 2, 14, 11.1 tasyaiva bhedaḥ steyaṃ syād viśeṣas tatra cocyate /
NāSmṛ, 2, 14, 23.2 yas tv āsannataro grāmo vrajo vā tatra pātayet //
NāSmṛ, 2, 15/16, 6.2 trīṇy eva sāhasāny āhus tatra kaṇṭakaśodhanam //
NāSmṛ, 2, 15/16, 7.2 viśuddhir daṇḍabhāktvaṃ ca tatra sambadhyate yathā //
NāSmṛ, 2, 19, 2.1 prakāśavañcakās tatra kūṭamānatulāśritāḥ /
NāSmṛ, 2, 19, 11.1 ye tatra nopasarpanti sṛtāḥ praṇihitā api /
NāSmṛ, 2, 19, 12.1 yāṃs tatra caurān gṛhṇīyāt tān vitāḍya viḍambya ca /
NāSmṛ, 2, 19, 59.2 tatrāpi ca viśeṣeṇa vidvatsv abhyadhikaṃ bhavet //