Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 67.2 ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam //
ManuS, 2, 14.1 śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau /
ManuS, 2, 112.2 tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare //
ManuS, 2, 170.1 tatra yad brahmajanmāsya mauñjībandhanacihnitam /
ManuS, 2, 170.2 tatrāsya mātā sāvitrī pitā tv ācārya ucyate //
ManuS, 2, 200.2 karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ //
ManuS, 3, 50.2 brahmacāry eva bhavati yatra tatrāśrame vasan //
ManuS, 3, 56.1 yatra nāryas tu pūjyante ramante tatra devatāḥ /
ManuS, 3, 56.2 yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ //
ManuS, 3, 60.2 yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam //
ManuS, 3, 124.1 tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ /
ManuS, 3, 176.2 tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ //
ManuS, 4, 186.1 pratigrahasamartho 'pi prasaṅgaṃ tatra varjayet /
ManuS, 5, 65.2 pretahāraiḥ samaṃ tatra daśarātreṇa śudhyati //
ManuS, 6, 66.1 dūṣito 'pi cared dharmaṃ yatra tatrāśrame rataḥ /
ManuS, 7, 25.2 prajās tatra na muhyanti netā cet sādhu paśyati //
ManuS, 7, 81.1 adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ /
ManuS, 7, 81.1 adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ /
ManuS, 7, 146.1 tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet /
ManuS, 7, 150.2 striyaś caiva viśeṣeṇa tasmāt tatrādṛto bhavet //
ManuS, 7, 176.1 yadi tatrāpi saṃpaśyed doṣaṃ saṃśrayakāritam /
ManuS, 7, 176.2 suyuddham eva tatrāpi nirviśaṅkaḥ samācaret //
ManuS, 7, 202.2 sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām //
ManuS, 7, 217.1 tatrātmabhūtaiḥ kālajñair ahāryaiḥ paricārakaiḥ /
ManuS, 7, 225.1 tatra bhuktvā punaḥ kiṃcit tūryaghoṣaiḥ praharṣitaḥ /
ManuS, 8, 2.1 tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam /
ManuS, 8, 12.2 śalyaṃ cāsya na kṛntanti viddhās tatra sabhāsadaḥ //
ManuS, 8, 14.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
ManuS, 8, 34.2 yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet //
ManuS, 8, 74.2 tatra satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate //
ManuS, 8, 76.2 pṛṣṭas tatrāpi tad brūyād yathādṛṣṭaṃ yathāśrutam //
ManuS, 8, 104.2 tatra vaktavyam anṛtaṃ taddhi satyād viśiṣyate //
ManuS, 8, 155.1 adarśayitvā tatraiva hiraṇyaṃ parivartayet /
ManuS, 8, 157.2 sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati //
ManuS, 8, 183.2 na tatra vidyate kiṃcid yat parair abhiyujyate //
ManuS, 8, 200.2 āgamaḥ kāraṇaṃ tatra na sambhoga iti sthitiḥ //
ManuS, 8, 236.2 yām utplutya vṛko hanyān na pālas tatra kilbiṣī //
ManuS, 8, 238.1 tatrāparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi /
ManuS, 8, 238.2 na tatra praṇayed daṇḍaṃ nṛpatiḥ paśurakṣiṇām //
ManuS, 8, 239.1 vṛtiṃ tatra prakurvīta yām uṣṭro na vilokayet /
ManuS, 8, 293.2 tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam //
ManuS, 8, 295.2 pramāpayet prāṇabhṛtas tatra daṇḍo 'vicāritaḥ //
ManuS, 8, 336.2 tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā //
ManuS, 8, 372.2 abhyādadhyuś ca kāṣṭhāni tatra dahyeta pāpakṛt //
ManuS, 9, 119.2 samas tatra vibhāgaḥ syād iti dharmo vyavasthitaḥ //
ManuS, 9, 121.2 kathaṃ tatra vibhāgaḥ syād iti cet saṃśayo bhavet //
ManuS, 9, 133.2 samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ //
ManuS, 9, 144.1 haret tatra niyuktāyāṃ jātaḥ putro yathorasaḥ /
ManuS, 9, 187.1 tatra yad rikthajātaṃ syāt tat tasmin pratipādayet /
ManuS, 9, 200.2 bhāgo yavīyasāṃ tatra yadi vidyānupālinaḥ //
ManuS, 9, 201.2 samas tatra vibhāgaḥ syād apitrya iti dhāraṇā //
ManuS, 9, 206.2 samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate //
ManuS, 9, 206.2 samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate //
ManuS, 9, 242.2 tatra kālena jāyante mānavā dīrghajīvinaḥ //
ManuS, 9, 265.1 ye tatra nopasarpeyur mūlapraṇihitāś ca ye //
ManuS, 10, 70.2 bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ //
ManuS, 12, 27.1 tatra yat prītisaṃyuktaṃ kiṃcid ātmani lakṣayet /
ManuS, 12, 102.1 vedaśāstrārthatattvajño yatra tatrāśrame vasan /