Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Ānandakanda
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 10, 1.0 vidarbhagauḍapañcāleṣu deśeṣu tatratyaiḥ kavibhirbahudhā svarūpamupalabdhatvāddeśasamākhyā //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 36.1 tatra tatra ha tatratyairhariḥ pratyudyatārhaṇaḥ /
BhāgPur, 3, 31, 6.2 mūrchām āpnoty urukleśas tatratyaiḥ kṣudhitair muhuḥ //
Hitopadeśa
Hitop, 3, 37.2 tenāsau svayaṃ tatrāvasthāya dvitīyaṃ tatratyamantrakāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati /
Hitop, 4, 58.2 atha praṇidhiḥ punar āgatyovāca deva śrūyatāṃ tāvat tatratyaprastāvaḥ /
Kathāsaritsāgara
KSS, 1, 5, 99.1 prāptasyaiva ca tatratyo jano 'rodītpuro mama /
KSS, 2, 5, 117.1 rañjayitvātha tatratyaṃ janaṃ bhakṣyādidānataḥ /
KSS, 2, 5, 166.1 tasyopayācitāny etya tatratyāḥ kurvate janāḥ /
KSS, 3, 4, 319.1 śrīmatā nirmitaṃ rājñā tatratyenāryavarmaṇā /
KSS, 3, 5, 78.1 rañjitaṃ kṣudrasiddhyā ca tatratyaṃ nṛpavallabham /
KSS, 4, 2, 148.1 rājāpi tat tathā buddhvā tatratyastasya sanmateḥ /
KSS, 4, 3, 81.2 koṣād ṛte na tatratyo dadhau kaścana riktatām //
Rasaratnākara
RRĀ, V.kh., 16, 2.2 tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha //
RRĀ, V.kh., 16, 4.0 abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman //
Ānandakanda
ĀK, 1, 21, 79.2 tatratyāśca prajā dhanyāḥ sphītārthāḥ puṇyakarmiṇaḥ //
ĀK, 1, 26, 102.2 koṣṭhīyantramidaṃ nāmnā tatratyaiḥ parikīrtitam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 28.1 tatratyakoṭitīrthāni ekībhūtāni vai nṛpa /
GokPurS, 10, 94.1 tadā tatratya ṛṣibhir bodhito 'gāt tadantikam /
GokPurS, 11, 80.2 snātvā tatratyatīrtheṣu svāśramaṃ punar āyayau //
Kokilasaṃdeśa
KokSam, 1, 26.2 tatratyānāṃ kimiha bahunā sarvametat paṭhantaḥ śṛṅge śṛṅge gṛhaviṭapināṃ spaṣṭayiṣyanti kīrāḥ //
KokSam, 1, 32.1 tatratyāstvāṃ kusumakalikāśīthudhārāṃ vamanto nīrandhreṣu skhalitagatayo nirjharīśīkareṣu /
KokSam, 1, 37.1 tatratyānāṃ ruciracikuranyastasaugandhikānāṃ tāruṇyoṣmāñcitakucataṭīvitruṭatkañcukānām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 82.2 tatratyāṃ yātanāṃ ghorāṃ sahitvā śāstracoditām //
SkPur (Rkh), Revākhaṇḍa, 155, 84.2 tatratyā yātanā ghorā vihitā śāstrakartṛbhiḥ //