Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 1, 2.3 kalikāle svarṇarūpyaṃ guptabhāvaṃ tathā maṇim //
MBhT, 1, 6.1 tathā sāmudrakeṇaiva suśubhralavaṇena ca /
MBhT, 1, 15.2 yathā vahnis tathā tāmraṃ dṛṣṭvā utthāpya yatnataḥ //
MBhT, 3, 18.3 aṣṭapatraṃ tathā vṛttaṃ tanmadhye kuṇḍadurlabham //
MBhT, 3, 35.1 tathaiva madyapānena brāhmaṇo brahmaṇi priye /
MBhT, 3, 37.1 sūkṣmasūtre yathā vahnir dehamadhye tathā śivā /
MBhT, 3, 37.2 taporūpaṃ bṛhatsūtraṃ pūjārūpaṃ tathā hariḥ //
MBhT, 4, 7.3 tathā svargādijanakaṃ gaṅgātoyaṃ na saṃśayaḥ //
MBhT, 4, 11.1 gaṅgāsparśe tathā devi gaṅgāyāṃ līyate priye /
MBhT, 4, 12.1 śilāyantre tulasyādau tathaiva parameśvari //
MBhT, 5, 8.1 ghṛtayuktaṃ tathā dīpaṃ dadyāt kalyāṇahetave /
MBhT, 5, 23.1 ghṛtanārīrasenaiva tathaiva śodhanaṃ caret /
MBhT, 5, 24.2 kṛṣṇākhyatulasīyoge tathā ghṛtakumārikā //
MBhT, 6, 3.1 rāyadaṇḍe ca deveśa tathā ca grahapīḍite /
MBhT, 6, 7.1 niśākare tathā nātha iti me saṃśayo hṛdi /
MBhT, 6, 9.2 vāmanetre tathā candro dakṣe sūryaḥ pratiṣṭhitaḥ //
MBhT, 6, 25.2 tathā rātrau japen mantraṃ kulaśaktisamanvitam //
MBhT, 6, 27.2 tathā vastraṃ pradātavyaṃ sarvakalyāṇahetave //
MBhT, 6, 40.2 prabhāṃ māyāṃ jayāṃ sūkṣmāṃ viśuddhāṃ nandinīṃ tathā //
MBhT, 6, 44.1 śaṅkhanidhiṃ padmanidhiṃ tathā brāhmyādikaṃ yajet /
MBhT, 6, 66.2 nānāvyādhigate vāpi rājyanāśe tathā bhaye //
MBhT, 7, 2.2 tathaiva bhairavī devī nityātantre mayoditā /
MBhT, 7, 5.1 tathā ca śrīguror dhyānaṃ guptasādhanatantrake /
MBhT, 7, 6.2 hasakhaphreṃ tathānandabhairavasya manuṃ tataḥ //
MBhT, 7, 7.2 śrīguroś ca tathā śakter mantram etat sureśvari //
MBhT, 7, 34.2 devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā //
MBhT, 7, 35.1 pūjayāmi tathā cordhvaṃ namaś cādhaḥ sadāvatu /
MBhT, 7, 58.2 pūjayet pārthive liṅge pāṣāṇe liṅgake tathā /
MBhT, 8, 2.2 śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param //
MBhT, 8, 5.2 śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param //
MBhT, 8, 6.2 pakāraṃ viṣṇurūpaṃ ca ākāraṃ kālikā tathā //
MBhT, 8, 20.1 tāmbūlaṃ ca tathā matsyaṃ varjayen na kadācana /
MBhT, 8, 28.2 valayaṃ śuklavarṇaṃ ca aṅgarīyaṃ tathaiva ca //
MBhT, 9, 2.2 hastayugme ca valayam aṅgurīyaṃ tathaiva ca //
MBhT, 10, 1.2 narākṛtiṃ guruṃ nātha mantraṃ varṇātmakaṃ tathā /
MBhT, 10, 7.1 tathaivoccāraṇenaiva bhaktiyuktena cetasā /
MBhT, 10, 9.3 chāgale ca tathā siṃhe vyāghre ca parameśvari //
MBhT, 10, 13.2 tathā ca nityapūjāyāṃ yadi śakto bhaven naraḥ //
MBhT, 12, 18.1 sphāṭike sarvasiddhiḥ syāt tathā mārakate priye /
MBhT, 12, 40.2 tathaiva puruṣaś caiko nāmamātravibhedakaḥ //
MBhT, 12, 43.1 abhaktiś cākṣare bhrāntir luptiś channas tathaiva ca /
MBhT, 12, 48.2 toye śaityaṃ na jāyeta tathaivauṣadhasevane //
MBhT, 12, 51.2 bahujāpāt tathā homāt kāyakleśādivistarāt /
MBhT, 12, 54.1 cakrabhedena ṣaṭkoṇaṃ tathaiva yonimudrayā /
MBhT, 12, 59.1 yadi mṛtyur bhavet tasya tathāpi muktibhāg bhavet /
MBhT, 12, 63.2 svarṇaṃ raupyaṃ tathā vastraṃ dattvā varaṇam ācaret //
MBhT, 13, 4.2 tathaiva sakalā vidyā mahāśaṅkhe vaset sadā //
MBhT, 13, 15.2 karabhraṣṭaṃ tathā chinnaṃ mahāvighnasya kāraṇam //
MBhT, 13, 21.1 karabhraṣṭe tathā chinne puraścaraṇam ācaret /
MBhT, 14, 15.1 tathaiva vāruṇīṃ dhyāyet kalāṅge sveṣṭadevatām /
MBhT, 14, 20.2 paramātmani līne ca tathaiva parameśvari //
MBhT, 14, 22.2 divyaśaktir vīraśaktir guruśaktis tathā parā //
MBhT, 14, 29.2 tathāpi pūjayed devaṃ sākṣān nirvāṇadāyakam //