Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 6.1 mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam /
RKDh, 1, 1, 7.7 utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /
RKDh, 1, 1, 8.1 utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /
RKDh, 1, 1, 62.1 tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam /
RKDh, 1, 1, 63.3 tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /
RKDh, 1, 1, 69.2 tathā pidadhyāttatpātradhānaṃ majjeddravāntare //
RKDh, 1, 1, 70.1 tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /
RKDh, 1, 1, 78.1 pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /
RKDh, 1, 1, 78.1 pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /
RKDh, 1, 1, 110.2 adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //
RKDh, 1, 1, 189.1 patralepe tathā bhāge dvandvamelāpake tathā /
RKDh, 1, 1, 189.1 patralepe tathā bhāge dvandvamelāpake tathā /
RKDh, 1, 1, 221.2 khaṭikā lavaṇaṃ māṣacūrṇaṃ guḍapurau tathā //
RKDh, 1, 1, 223.2 uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //
RKDh, 1, 1, 226.2 yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā //
RKDh, 1, 1, 227.1 yathā na śuṣkatāmeti tathā yatnaṃ samācaret /
RKDh, 1, 1, 237.2 sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //
RKDh, 1, 1, 238.1 āsurī ṭaṃkaṇaṃ caiva navasārastathaiva ca /
RKDh, 1, 1, 246.2 tathāmlavetasaṃ tāpyaṃ hiṃgulaṃ samabhāgikam //
RKDh, 1, 1, 264.2 punastathā vastrakhaṇḍadvayena viniyojayet //
RKDh, 1, 2, 3.1 prākārāgre yathā gulphāstathā gulphāṃśca kārayet /
RKDh, 1, 2, 6.1 mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /
RKDh, 1, 2, 7.1 śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ /
RKDh, 1, 2, 23.5 piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā /
RKDh, 1, 2, 26.3 bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /
RKDh, 1, 2, 27.1 lohāderapunarbhāvo guṇādhikyaṃ tathogratā /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
RKDh, 1, 2, 56.2 tathā ca /
RKDh, 1, 2, 59.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
RKDh, 1, 2, 70.2 dvābhyāṃ caturbhir aṣṭābhiḥ pañcabhirdaśabhistathā //
RKDh, 1, 2, 72.1 śarāvāśca tathā jñeyāḥ kācajāśca kacolavat /
RKDh, 1, 5, 7.4 tathā ca tatraiva /
RKDh, 1, 5, 9.1 kākamācī ca mīnākṣī hyapāmārgo munistathā /
RKDh, 1, 5, 11.2 ghanasāraṃ ca kāśīśaṃ vacā nimbaṃ tathaiva ca //
RKDh, 1, 5, 61.1 rasatālakaśaṅkhaciñcākṣāraistathā trapu /
RKDh, 1, 5, 61.2 mṛtaṃ nāgaṃ mṛtaṃ vaṃgaṃ śulbaṃ tīkṣṇaṃ tathā mṛtam //
RKDh, 1, 5, 63.2 tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā //
RKDh, 1, 5, 72.1 tathā ca vistaratastu rasasāre /
RKDh, 1, 5, 103.1 nāge ca triguṇā rītirnāgaṃ tāmraṃ tathaiva ca /
RKDh, 1, 5, 105.1 lohāṣṭakaṃ rasāḥ sarve tathaivoparasāḥ khalu /
RKDh, 1, 5, 106.2 jārayeddhemabījaṃ hi dvāviṃśatiguṇaṃ tathā //
RKDh, 1, 5, 107.2 tāpyena mārayecchulvaṃ tathā gandhena māritam /