Occurrences

Laṅkāvatārasūtra

Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.84 yathā te praheyā agrahaṇato vijñānena tathā vikalpabhāvā api praheyāḥ /
LAS, 2, 64.1 nakṣatrā bhāskaraḥ somastīrthyā devāsurāstathā /
LAS, 2, 70.1 kāryaṃ ca kāraṇaṃ kena nānābhrāntistathā nayam /
LAS, 2, 71.2 cikitsāśāstraṃ śilpāśca kalāvidyāgamaṃ tathā //
LAS, 2, 72.1 acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham /
LAS, 2, 75.2 droṇe khāryāṃ tathā lakṣāḥ koṭyo vai bimbarāḥ kati //
LAS, 2, 90.2 abhilāpastathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ //
LAS, 2, 92.2 kṣetrāṇi citratā kena ṛṣirdīrghatapāstathā //
LAS, 2, 101.6 tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍaḥ na cānyo nānanyaḥ tathā suvarṇaṃ bhūṣaṇāt /
LAS, 2, 101.23 tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti /
LAS, 2, 101.47 tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante /
LAS, 2, 102.1 ālayaughastathā nityaṃ viṣayapavaneritaḥ /
LAS, 2, 104.2 vijñānāni tathā sapta cittena saha saṃyutāḥ //
LAS, 2, 105.2 ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate //
LAS, 2, 107.2 vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate //
LAS, 2, 113.2 ālayasya tathā vṛttiḥ kasmādbuddhyā na gamyate //
LAS, 2, 115.2 tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān //
LAS, 2, 117.2 dṛśyanti yugapatkāle tathā cittaṃ svagocare //
LAS, 2, 119.3 citrārthe nāmayedraṅgān deśayāmi tathā hyaham //
LAS, 2, 122.2 deśanāpi tathā citrā deśyate 'vyabhicāriṇī /
LAS, 2, 126.15 dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nāstyastivinivṛttaṃ na kalpayettathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ kalpayitavyam /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 132.83 srotāpattiphalaṃ caiva sakṛdāgāminastathā /
LAS, 2, 137.7 yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ /
LAS, 2, 142.2 pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā /
LAS, 2, 148.30 sarvabhāvo'svabhāvo hi sadvacanaṃ tathāpyasat /
LAS, 2, 151.1 tathāhaṃ lakṣaṇaiścitrairdharmāṇāṃ pratibimbakaiḥ /
LAS, 2, 157.1 tathā vijñānabījaṃ hi spandate dṛṣṭigocare /
LAS, 2, 163.1 nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā /
LAS, 2, 163.1 nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā /
LAS, 2, 165.1 bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe /