Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 26.1 apo vrīhibhir yavair vā samudāyutya tathaiva kūrcābhyāṃ parigṛhyārhaṇīyā āpa iti prāha //
BaudhGS, 1, 2, 30.1 atha tathaiva kūrcābhyāṃ parigṛhyopastaraṇīyā āpa iti prāha //
BaudhGS, 1, 2, 33.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyārghya iti prāha madhuparka iti vā //
BaudhGS, 1, 2, 40.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyāpidhānīyā āpa iti prāha //
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
BaudhGS, 1, 4, 12.1 atha tathopaviśyānvārabdhāyām upayamanīr juhoti //
BaudhGS, 1, 4, 28.1 tathāsthāpayati tathā juhoti //
BaudhGS, 1, 4, 28.1 tathāsthāpayati tathā juhoti //
BaudhGS, 1, 4, 30.1 tathaivāsthāpayati tathaiva juhoti //
BaudhGS, 1, 4, 30.1 tathaivāsthāpayati tathaiva juhoti //
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
BaudhGS, 1, 4, 37.1 atha śamyā apohya tathaiva pariṣiñcati /
BaudhGS, 1, 4, 44.2 āgnihotrikaṃ tathātreyaḥ kāśakṛtsnas tv apūrvatām iti //
BaudhGS, 2, 5, 40.1 tasmā anvāhom iti pratipadyate tat savitur vareṇyam ity etāṃ paccho 'rdharcaśas tataḥ samastāṃ vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyāmiti //
BaudhGS, 2, 5, 43.1 tad u tathā na kuryān nānuktāyāṃ sāvitryāṃ prāśnīyād ity anūktāyām anūktāyāṃ sāvitryāṃ prāśnīyād iti śāṭyāyanakam //
BaudhGS, 2, 5, 61.1 tathaiva parisamūhya tathaiva pariṣiñcati anvamaṃsthāḥ prāsāvīḥ iti mantrāntān saṃnamayati //
BaudhGS, 2, 5, 61.1 tathaiva parisamūhya tathaiva pariṣiñcati anvamaṃsthāḥ prāsāvīḥ iti mantrāntān saṃnamayati //
BaudhGS, 2, 5, 69.1 tathaiva suśravasam abhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā //
BaudhGS, 2, 11, 18.1 aṣṭakāśrāddhe kṣaṇaḥ kriyatām ity oṃ tatheti prativacanam //
BaudhGS, 2, 11, 44.2 yathā brūyus tathā kuryāt tais tv abhyanujñeyam //
BaudhGS, 2, 11, 54.1 tathā matsyasya śatavalaiḥ kṣīrodanena vā sūpodanena vā //
BaudhGS, 3, 12, 14.1 praṇāmaṃ ca na kurvīta svadhākāraṃ tathaiva ca /