Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.5 āsuriḥ kapilaścaiva voḍhuḥ pañcaśikhastathā /
SKBh zu SāṃKār, 2.2, 1.6 tathā coktam /
SKBh zu SāṃKār, 2.2, 2.1 yady api śrutismṛtivihito dharmas tathāpi miśrībhāvād aviśuddhiyukta iti /
SKBh zu SāṃKār, 2.2, 3.2 tathātiśayo viśeṣas tena yuktaḥ /
SKBh zu SāṃKār, 3.2, 1.14 tathā sparśatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 5.2, 1.10 tathā puṣpitāmradarśanād anyatra puṣpitā āmrā iti sāmānyatodṛṣṭena sādhayati /
SKBh zu SāṃKār, 10.2, 1.31 tathā sāvayavam /
SKBh zu SāṃKār, 10.2, 1.43 tathānityam ca vyaktam /
SKBh zu SāṃKār, 10.2, 1.48 tathānekam vyaktam ekaṃ pradhānaṃ kāraṇatvāt /
SKBh zu SāṃKār, 10.2, 1.50 tathāśritam vyaktam anāśritam avyaktam akāryatvāt /
SKBh zu SāṃKār, 10.2, 1.52 tathā vyaktaṃ liṅgam aliṅgam avyaktaṃ nityatvāt /
SKBh zu SāṃKār, 10.2, 1.55 tathā sāvayavaṃ vyaktaṃ niravayavam avyaktam /
SKBh zu SāṃKār, 10.2, 1.57 tathā paratantram vyaktam svatantram avyaktam prabhavaty ātmanaḥ /
SKBh zu SāṃKār, 11.2, 1.7 tathā viṣayo vyaktaṃ bhojyam ityarthaḥ /
SKBh zu SāṃKār, 11.2, 1.9 tathā sāmānyaṃ vyaktam /
SKBh zu SāṃKār, 11.2, 1.13 tathā prasavadharmi vyaktam /
SKBh zu SāṃKār, 11.2, 1.16 evam ebhir avyaktaṃ sarūpaṃ yathā vyaktaṃ tathā pradhānam iti /
SKBh zu SāṃKār, 11.2, 1.21 tathāviveki vyaktam /
SKBh zu SāṃKār, 11.2, 1.25 tathā viṣayo vyaktaṃ pradhānam api sarvapuruṣaviṣayabhūtatvād viṣaya iti /
SKBh zu SāṃKār, 11.2, 1.26 tathā sāmānyaṃ vyaktaṃ pradhānam api sarvasādhāraṇatvāt /
SKBh zu SāṃKār, 11.2, 1.27 tathācetanaṃ vyaktaṃ pradhānam api sukhaduḥkhamohān na cetayatīti katham anumīyate /
SKBh zu SāṃKār, 11.2, 1.30 idānīṃ tadviparītas tathā ca pumān ityetad vyākhyāyate /
SKBh zu SāṃKār, 11.2, 1.35 tathā viṣayo vyaktam avyaktaṃ cāviṣayaḥ puruṣaḥ /
SKBh zu SāṃKār, 11.2, 1.36 tathā sāmānyaṃ vyaktam avyaktaṃ cāsāmānyaḥ puruṣaḥ /
SKBh zu SāṃKār, 11.2, 1.42 tad uktaṃ tathā ca pumān iti /
SKBh zu SāṃKār, 11.2, 1.43 tat pūrvasyām āryāyāṃ pradhānam ahetumad yathā vyākhyātaṃ tathā ca pumān /
SKBh zu SāṃKār, 11.2, 1.45 tatra hetumad vyaktam ahetumat pradhānaṃ tathā ca pumān ahetumān anutpādyatvāt /
SKBh zu SāṃKār, 11.2, 1.47 tathā nityaḥ pumān /
SKBh zu SāṃKār, 11.2, 1.49 tathā ca vyāpī pumān sarvagatatvāt /
SKBh zu SāṃKār, 11.2, 1.50 sakriyaṃ vyaktam akriyaṃ pradhānaṃ tathā ca pumān akriyaḥ sarvagatatvād eva /
SKBh zu SāṃKār, 11.2, 1.51 anekaṃ vyaktam ekam avyaktaṃ tathā pumān apy ekaḥ /
SKBh zu SāṃKār, 11.2, 1.52 āśritaṃ vyaktam anāśritam avyaktaṃ tathā ca pumān anāśritaḥ /
SKBh zu SāṃKār, 11.2, 1.53 liṅgaṃ vyaktam aliṅgam avyaktaṃ tathā ca pumān apyaliṅgaḥ /
SKBh zu SāṃKār, 11.2, 1.56 tathā ca pumān niravayavaḥ /
SKBh zu SāṃKār, 11.2, 1.59 tathā ca pumān api svatantra ātmanaḥ prabhavatīty arthaḥ /
SKBh zu SāṃKār, 12.2, 1.8 tathā prakāśapravṛttiniyamārthāḥ /
SKBh zu SāṃKār, 12.2, 1.14 tathānyonyābhibhavāśrayajananamithunavṛttayaśca /
SKBh zu SāṃKār, 12.2, 1.15 anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ /
SKBh zu SāṃKār, 12.2, 1.21 tathānyonyāśrayāśca dvyaṇukavad guṇāḥ /
SKBh zu SāṃKār, 12.2, 1.23 tathānyonyamithunāśca yathā strīpuṃsāvanyonyamithunau tathā guṇāḥ /
SKBh zu SāṃKār, 12.2, 1.23 tathānyonyamithunāśca yathā strīpuṃsāvanyonyamithunau tathā guṇāḥ /
SKBh zu SāṃKār, 12.2, 2.6 tathā tamaḥ svarūpeṇāvaraṇātmakena sattvarajasor vṛttiṃ janayati /
SKBh zu SāṃKār, 13.2, 1.6 tathā rajaśca calaṃ dṛṣṭaṃ rajovṛttiścalacitto bhavati /
SKBh zu SāṃKār, 14.2, 1.13 tathā kṛṣṇebhyas tantubhyaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 15.2, 1.11 tathā samanvayāt /
SKBh zu SāṃKār, 15.2, 1.15 tathā śaktitaḥ pravṛtteśca /
SKBh zu SāṃKār, 15.2, 1.18 tathāsti pradhānaṃ kāraṇaṃ kutaḥ kāraṇakāryavibhāgāt /
SKBh zu SāṃKār, 15.2, 1.21 yathā ghaṭo dadhimadhūdakapayasāṃ dhāraṇe samartho na tathā mṛtpiṇḍaḥ /
SKBh zu SāṃKār, 16.2, 1.5 tathā samudayāt /
SKBh zu SāṃKār, 17.2, 15.0 yenoktaṃ tadviparītastathā ca pumān //
SKBh zu SāṃKār, 17.2, 18.0 tathātmādhiṣṭhānāccharīram iti //
SKBh zu SāṃKār, 17.2, 19.0 tathā coktaṃ ṣaṣṭitantre puruṣādhiṣṭhitaṃ pradhānaṃ pravartate //
SKBh zu SāṃKār, 20.2, 1.6 yadyapi loke puruṣaḥ kartā gantetyādi prayujyate tathāpyakartā puruṣaḥ /
SKBh zu SāṃKār, 20.2, 1.8 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ /
SKBh zu SāṃKār, 21.2, 1.17 yathā strīpuruṣasaṃyogāt sutotpattis tathā pradhānapuruṣasaṃyogāt sargasyotpattiḥ /
SKBh zu SāṃKār, 24.2, 1.2 tathā tanmātro gaṇaḥ pañcakaḥ pañcalakṣaṇopetaḥ /
SKBh zu SāṃKār, 25.2, 1.17 tathā tāmaso 'haṃkāro bhūtādisaṃjñito niṣkriyatvāt taijasenāhaṃkāreṇa kriyāvatā yuktastanmātrāṇyutpādayati /
SKBh zu SāṃKār, 27.2, 1.28 puruṣasya vimokṣārthaṃ tathā pravṛttiḥ pradhānasya //
SKBh zu SāṃKār, 27.2, 2.3 yenoccaiḥ pradeśe cakṣur avalokanāya sthitaṃ tathā ghrāṇaṃ tathā śrotraṃ tathā jihvā svadeśe svārthagrahaṇāya /
SKBh zu SāṃKār, 27.2, 2.3 yenoccaiḥ pradeśe cakṣur avalokanāya sthitaṃ tathā ghrāṇaṃ tathā śrotraṃ tathā jihvā svadeśe svārthagrahaṇāya /
SKBh zu SāṃKār, 27.2, 2.3 yenoccaiḥ pradeśe cakṣur avalokanāya sthitaṃ tathā ghrāṇaṃ tathā śrotraṃ tathā jihvā svadeśe svārthagrahaṇāya /
SKBh zu SāṃKār, 28.2, 1.3 tathā cakṣū rūpamātre na rasādiṣvevaṃ śeṣāṇyapi /
SKBh zu SāṃKār, 29.2, 1.3 tathābhimāno 'haṃkāra ityabhimānalakṣaṇo 'bhimānavṛttiśca /
SKBh zu SāṃKār, 29.2, 1.13 tathāpanayanād apānas tatra yat spandanaṃ tad api sāmānyavṛttir indriyasya /
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.15 tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.7 tathā tvakśrotre api /
SKBh zu SāṃKār, 30.2, 1.15 yathā rūpe tathā śabdādiṣvapi boddhavyā /
SKBh zu SāṃKār, 30.2, 1.17 kiṃcānyat tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 33.2, 1.14 tathā mano vartamāne saṃkalpaṃ kurute 'tīte 'nāgate ca /
SKBh zu SāṃKār, 34.2, 1.4 tathā karmendriyāṇāṃ madhye vāg bhavati śabdaviṣayā /
SKBh zu SāṃKār, 34.2, 1.12 tathopasthendriyaṃ pañcalakṣaṇaṃ śukram ānandayati //
SKBh zu SāṃKār, 39.2, 1.2 tathā mātāpitṛjāḥ sthūlaśarīropacāyakāḥ /
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
SKBh zu SāṃKār, 43.2, 1.7 tathā vaikṛtā yathācāryamūrtiṃ nimittaṃ kṛtvāsmadādīnāṃ jñānam utpadyate /
SKBh zu SāṃKār, 43.2, 1.18 śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante /
SKBh zu SāṃKār, 44.2, 1.14 prākṛtena ca bandhena tathā vaikārikeṇa ca /
SKBh zu SāṃKār, 44.2, 2.1 tathānyad api nimittam //
SKBh zu SāṃKār, 45.2, 3.0 tathā yo 'yaṃ rājaso rāgaḥ //
SKBh zu SāṃKār, 45.2, 6.0 tathaiśvaryād avighātaḥ //
SKBh zu SāṃKār, 46.2, 1.16 tathā kvāpi sattvam utkaṭaṃ bhavati rajastamasī udāsīne kvāpi rajaḥ kvāpi tama iti /
SKBh zu SāṃKār, 47.2, 1.6 tathā ca tuṣṭir navadhordhvasrotasi rājasāni jñānāni /
SKBh zu SāṃKār, 47.2, 1.7 tathāṣṭavidhā siddhiḥ sāttvikāni jñānāni tatraivordhvasrotasi /
SKBh zu SāṃKār, 48.2, 1.14 tathā tāmisram aṣṭaguṇaṃ aiśvaryaṃ dṛṣṭānuśravikā daśa viṣayāstathāndhatāmisro 'pyaṣṭādaśabheda eva /
SKBh zu SāṃKār, 48.2, 1.14 tathā tāmisram aṣṭaguṇaṃ aiśvaryaṃ dṛṣṭānuśravikā daśa viṣayāstathāndhatāmisro 'pyaṣṭādaśabheda eva /
SKBh zu SāṃKār, 50.2, 1.10 tathā kālākhyā /
SKBh zu SāṃKār, 50.2, 1.13 tathā bhāgyākhyā /
SKBh zu SāṃKār, 50.2, 1.22 tathā viṣayopabhogasaṅge kṛte nāstīndriyāṇām upaśama iti saṅgadoṣaḥ /
SKBh zu SāṃKār, 50.2, 1.23 tathā nānupahatya bhūtānyupabhoga iti hiṃsādoṣaḥ /
SKBh zu SāṃKār, 51.2, 1.7 tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa iti /
SKBh zu SāṃKār, 51.2, 1.15 tathā suhṛtprāptiḥ /
SKBh zu SāṃKār, 56.2, 1.14 tathā coktaṃ kumbhavat pradhānaṃ puruṣārthaṃ kṛtvā nivartata iti /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
SKBh zu SāṃKār, 61.2, 2.11 tathā keṣāṃcit kālaḥ kāraṇam ityuktaṃ ca /
SKBh zu SāṃKār, 61.2, 3.9 tathā ca loke rūḍhaṃ puruṣo muktaḥ puruṣaḥ saṃsaratīti ca /
SKBh zu SāṃKār, 62.2, 1.11 prākṛtena ca bandhena tathā vaikārikeṇa ca /
SKBh zu SāṃKār, 67.2, 1.1 yadyapi pañcaviṃśatitattvajñānaṃ samyagjñānaṃ bhavati tathāpi saṃskāravaśād dhṛtaśarīro yogī tiṣṭhati /