Occurrences

Aṣṭāvakragīta

Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 19.2 tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ //
Aṣṭāvakragīta, 1, 20.2 nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā //
Aṣṭāvakragīta, 2, 2.1 yathā prakāśayāmy eko deham enaṃ tathā jagat /
Aṣṭāvakragīta, 2, 4.2 ātmano na tathā bhinnaṃ viśvam ātmavinirgatam //
Aṣṭāvakragīta, 2, 6.2 tathā viśvaṃ mayi kᄆptaṃ mayā vyāptaṃ nirantaram //
Aṣṭāvakragīta, 2, 15.1 jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavam /
Aṣṭāvakragīta, 2, 20.1 śarīraṃ svarganarakau bandhamokṣau bhayaṃ tathā /
Aṣṭāvakragīta, 6, 1.3 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 2.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 3.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 4.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 9, 6.1 nānā mataṃ maharṣīṇāṃ sādhūnāṃ yogināṃ tathā /
Aṣṭāvakragīta, 9, 9.2 tattyāgo vāsanātyāgāt sthitir adya yathā tathā //
Aṣṭāvakragīta, 10, 5.1 tvam ekaś cetanaḥ śuddho jaḍaṃ viśvam asat tathā /
Aṣṭāvakragīta, 10, 5.2 avidyāpi na kiṃcit sā kā bubhutsā tathāpi te //
Aṣṭāvakragīta, 12, 6.1 karmānuṣṭhānam ajñānād yathaivoparamas tathā /
Aṣṭāvakragīta, 15, 1.2 yathātathopadeśena kṛtārthaḥ sattvabuddhimān /
Aṣṭāvakragīta, 15, 2.2 etāvad eva vijñānaṃ yathecchasi tathā kuru //
Aṣṭāvakragīta, 16, 1.3 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Aṣṭāvakragīta, 16, 2.1 bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te /
Aṣṭāvakragīta, 16, 10.1 yasyābhimāno mokṣe 'pi dehe 'pi mamatā tathā /
Aṣṭāvakragīta, 16, 11.2 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Aṣṭāvakragīta, 17, 2.1 tena jñānaphalaṃ prāptaṃ yogābhyāsaphalaṃ tathā /
Aṣṭāvakragīta, 17, 7.1 dharmārthakāmamokṣeṣu jīvite maraṇe tathā /
Aṣṭāvakragīta, 18, 100.2 yathātathā yatratatra sama evāvatiṣṭhate //
Aṣṭāvakragīta, 19, 6.1 kva svapnaḥ kva suṣuptir vā kva ca jāgaraṇaṃ tathā /