Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 2.2 tatheti tebhyo vāg udagāyat /
BĀU, 1, 3, 3.2 tatheti tebhyaḥ prāṇa udagāyat /
BĀU, 1, 3, 4.2 tatheti tebhyaś cakṣur udagāyat /
BĀU, 1, 3, 5.2 tatheti tebhyaḥ śrotram udagāyat /
BĀU, 1, 3, 6.2 tatheti tebhyo mana udagāyat /
BĀU, 1, 3, 7.2 tatheti tebhya eṣa prāṇa udagāyat /
BĀU, 1, 3, 18.6 tatheti taṃ samantaṃ pariṇyaviśanta /
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
BĀU, 1, 4, 10.6 tatharṣīnām /
BĀU, 1, 4, 10.7 tathā manuṣyāṇām /
BĀU, 1, 5, 2.19 na tathā vidyāt /
BĀU, 2, 4, 2.3 yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syāt /
BĀU, 3, 7, 1.17 yo vā idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti //
BĀU, 3, 9, 28.2 yathā vṛkṣo vanaspatis tathaiva puruṣo 'mṛṣā /
BĀU, 4, 1, 2.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchailinir abravīd vāg vai brahmeti /
BĀU, 4, 1, 3.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchaulbāyano 'bravīt prāṇo vai brahmeti /
BĀU, 4, 1, 4.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad vārṣṇo 'bravīc cakṣur vai brahmeti /
BĀU, 4, 1, 5.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad bhāradvājo 'bravīcchrotraṃ vai brahmeti /
BĀU, 4, 1, 6.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā taj jābālo 'bravīn mano vai brahmeti /
BĀU, 4, 1, 7.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchākalyo 'bravīddhṛdayaṃ vai brahmeti /
BĀU, 4, 4, 5.3 yathākārī yathācārī tathā bhavati /
BĀU, 4, 5, 3.5 tathaiva te jīvitaṃ syāt /
BĀU, 5, 12, 1.2 tan na tathā /
BĀU, 5, 12, 1.5 tan na tathā /
BĀU, 5, 14, 5.4 na tathā kuryāt /
BĀU, 6, 1, 13.5 tatheti //
BĀU, 6, 2, 4.1 sa hovāca tathā nas tvaṃ tāta jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubhyam avocam /
BĀU, 6, 2, 8.1 sa hovāca tathā nas tvam gautama māparādhās tava ca pitāmahāḥ /