Occurrences

Ṛgvidhāna

Ṛgvidhāna
ṚgVidh, 1, 1, 1.1 svayambhuve brahmaṇe viśvagoptre namaskṛtvā mantradṛgbhyas tathaiva /
ṚgVidh, 1, 1, 5.1 stutyādayo ye vikārāḥ pradiṣṭās tathā arthavādā ṛkṣu sūkteṣu caiva /
ṚgVidh, 1, 3, 1.1 sa sa kāmaḥ samṛddhaś ca teṣāṃ teṣāṃ tathā tathā /
ṚgVidh, 1, 3, 1.1 sa sa kāmaḥ samṛddhaś ca teṣāṃ teṣāṃ tathā tathā /
ṚgVidh, 1, 3, 4.1 satyavādī pavitrāṇi japed vyāhṛtayas tathā /
ṚgVidh, 1, 3, 5.2 śaṃvatyaḥ svastimatyaś ca pāvamānyas tathaiva ca //
ṚgVidh, 1, 5, 2.2 avasānasya pataye tathānumataye 'pi ca //
ṚgVidh, 1, 5, 4.1 sarasvatyai tathā viṣṇor antyā sauviṣṭakṛty api /
ṚgVidh, 1, 6, 1.2 prājāpatyātikṛcchrasya tathā sāṃtapanasya ca //
ṚgVidh, 1, 6, 3.2 caturbhir bhrūṇahatyāyās tathaiva ayājyayājanāt //
ṚgVidh, 1, 7, 1.1 aṣṭābhir devatāḥ sākṣāt paśyeta varadās tathā /
ṚgVidh, 1, 9, 4.1 etad rudrās tathādityā vasavaś cācaran vratam /
ṚgVidh, 1, 11, 4.2 śuddhavatyas tathābvatyaḥ pāvamānyo 'ghamarṣaṇam //