Occurrences

Janmamaraṇavicāra

Janmamaraṇavicāra
JanMVic, 1, 8.1 tathā ca āhuḥ /
JanMVic, 1, 20.1 tathā /
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 30.0 tathā hi nivartante yatas tattvavargāḥ sā nivṛttir nāma kalā //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 54.3 strīṇāṃ tathaiva māsena bhaved ārtavasambhavaḥ //
JanMVic, 1, 64.1 dhārayanti tathāsthīni majjāntaḥsārasaṃśrayā /
JanMVic, 1, 73.2 asthnāṃ tathā ṣaṣṭyadhikaṃ vinibaddhaṃ śatatrayam //
JanMVic, 1, 77.1 bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca /
JanMVic, 1, 77.2 grīvā pañcadaśāsthīni jatrv ekaṃ ca tathā hanuḥ //
JanMVic, 1, 79.1 dvau śaṅkhakau kapālāni catvāry eva śiras tathā /
JanMVic, 1, 91.1 saptottaraṃ marmaśataṃ dve tu saṃdhiśate tathā /
JanMVic, 1, 95.2 anyathā tu vailakṣaṇyāc charīrāṇām asvasthatvāt tathaiva ca //
JanMVic, 1, 97.1 tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ /
JanMVic, 1, 108.1 saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi /
JanMVic, 1, 108.2 paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan /
JanMVic, 1, 109.1 puruṣo 'nṛtavādī ca piśunaḥ puruṣas tathā /
JanMVic, 1, 112.0 tathātmaiko 'py anekaś ca jalādhāreṣv ivāṃśumān //
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 115.0 tathā hy apakvakaraṇa ātmajñānasya na kṣamaḥ //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 119.0 tathā hi bālyaṃ vṛddhir balaṃ prajñā tvak cakṣuḥ śrotram indriyam //
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 139.1 tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ /
JanMVic, 1, 158.2 kṣetraṃ tathā tīrthaṃ yāvad brahmaṇi no viśet /
JanMVic, 1, 164.1 tathā /
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
JanMVic, 1, 168.0 guhyaṃ guhyataraṃ kāryaṃ bāhyaṃ bāhyāntaraṃ tathā iti //
JanMVic, 1, 178.2 svāmidrohakṛtāś cānye ye tathātmopaghātakāḥ //