Occurrences

Cakra (?) on Suśr
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Carakatattvapradīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 9.0 vikārajātamiti mahadādīni sapta ekādaśendriyāṇi pañcārthās tathā tadvikārāśca goghaṭādayaḥ //
Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 2, 1, 2, 8.0 tasya mukham evokthaṃ yathā pṛthivī tathā //
AĀ, 2, 1, 2, 10.0 nāsike evokthaṃ yathāntarikṣaṃ tathā //
AĀ, 2, 1, 2, 13.0 lalāṭam evokthaṃ yathā dyaus tathā //
Aitareyabrāhmaṇa
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 6.0 virāḍbhyāṃ vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāno virāḍbhyām iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 23, 2.0 tad yad anusavanam puroᄆāśā nirupyante savanānām eva dhṛtyai tathā hi tāni teṣām adhriyanta //
AB, 2, 23, 4.0 tad āhur anusavanam puroᄆāśān nirvaped aṣṭākapālam prātaḥsavana ekādaśakapālam mādhyaṃdine savane dvādaśakapālaṃ tṛtīyasavane tathā hi savanānāṃ rūpaṃ tathā chandasām iti //
AB, 2, 23, 4.0 tad āhur anusavanam puroᄆāśān nirvaped aṣṭākapālam prātaḥsavana ekādaśakapālam mādhyaṃdine savane dvādaśakapālaṃ tṛtīyasavane tathā hi savanānāṃ rūpaṃ tathā chandasām iti //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 3, 3, 2.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 7, 8.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 29, 1.0 te devā abruvann ādityān yuṣmābhir idaṃ savanam udyacchāmeti tatheti tasmād ādityārambhaṇaṃ tṛtīyasavanam ādityagrahaḥ purastāt tasya //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 43, 4.0 sa vā eṣo 'pūrvo 'naparo yajñakratur yathā rathacakram anantam evaṃ yad agniṣṭomas tasya yathaiva prāyaṇaṃ tathodayanam //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 25, 2.0 oṃ hotas tathā hotar ity adhvaryuḥ pratigṛṇāty avasite 'vasite daśasu padeṣu //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 5, 2.0 atha tathā na madhyaṃdine śrīr vai pṛṣṭhāni tāni tasmai na tasthānāni yat stotriyaṃ stotriyasyānurūpaṃ kuryuḥ //
AB, 6, 9, 9.0 tat tathā na kuryād yajamānasya ha te reto vilumpanty atho yajamānam eva yajamāno hi sūktam //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 19, 11.0 etāni vā āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 21, 7.0 tat tathā na kuryāt //
AB, 6, 24, 2.0 tathaivaitad yajamānāḥ prātaḥsavane nabhākena valaṃ nabhayanti taṃ yan nabhayantīṃ śrathayanty evainaṃ tat tasmāddhotrakāḥ prātaḥsavane nābhākāṃs tṛcāñchaṃsanti //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 26, 6.0 ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset //
AB, 6, 26, 8.0 taṃ yadi darpa eva vinded upariṣṭād dūrohaṇasyāpi bahūni śatāni śaṃsed yasyo tat kāmāya tathā kuryād atraiva tad upāptam //
AB, 6, 28, 6.0 atimarśam eva viharet tathā vai pragāthāḥ kalpante pragāthā vai vālakhilyās tasmād atimarśam eva vihared yad evātimarśām //
AB, 6, 30, 7.0 sa ha bulila āśvatara āśvir vaiśvajito hotā sann īkṣāṃcakra eṣāṃ vā eṣāṃ śilpānāṃ viśvajiti sāṃvatsarike dve madhyaṃdinam abhi pratyetor hantāham ittham evayāmarutaṃ śaṃsayānīti taddha tathā śaṃsayāṃcakāra //
AB, 6, 30, 8.0 taddha tathā śasyamāne gauśla ājagāma sa hovāca hotaḥ kathā te śastraṃ vicakram plavata iti //
AB, 6, 30, 15.0 taddha tathā śaṃsayāṃcakāra tad idam apy etarhi tathaiva śasyate //
AB, 6, 30, 15.0 taddha tathā śaṃsayāṃcakāra tad idam apy etarhi tathaiva śasyate //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 17.0 devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti //
AB, 6, 32, 25.0 indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti //
AB, 6, 33, 16.0 pravalhikāḥ śaṃsati pravalhikābhir vai devā asurān pravalhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 19.0 pratirādhaṃ śaṃsati pratirādhena vai devā asurān pratirādhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pratirādhenaivāpriyam bhrātṛvyam pratirādhyāthainam atiyanti //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 14, 2.0 tatheti sa varuṇaṃ rājānam upasasāra putro me jāyatāṃ tena tvā yajā iti tatheti tasya ha putro jajñe rohito nāma //
AB, 7, 14, 2.0 tatheti sa varuṇaṃ rājānam upasasāra putro me jāyatāṃ tena tvā yajā iti tatheti tasya ha putro jajñe rohito nāma //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 20, 4.0 sa yat tatra yācita uttarāṃ sarpaty oṃ tathā dadāmīti haiva tad āha //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 6.0 yady u vā enam upadhāvet saṃgrāmaṃ saṃyatiṣyamāṇas tathā me kuru yathāham imaṃ saṃgrāmaṃ saṃjayānīty etasyām evainaṃ diśi yātayej jayati ha taṃ saṃgrāmam //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
Aitareyopaniṣad
AU, 2, 2, 1.1 tat striyā ātmabhūyaṃ gacchati yathā svam aṅgaṃ tathā /
Atharvaprāyaścittāni
AVPr, 1, 3, 17.0 tat tathaiva hutvāthānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyuḥ //
AVPr, 2, 1, 6.0 saṃsthitahomeṣu pṛtanājitaṃ sahamānam iti madhyata opya tathā saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 3, 18.0 tad āhur na te vidur ye tathā kurvanti //
AVPr, 2, 5, 11.1 nirdagdhā no amitrā yathedaṃ barhis tathā /
AVPr, 3, 6, 7.0 sa cet punar anutthaḥ syāt tathā saṃsthitam evāsya tad agnihotraṃ bhavati //
AVPr, 4, 1, 14.0 tathotpūtam utpūyamānaṃ ced ghṛtaṃ dadyād athotpūtam utpūyamānaṃ ced ghṛtaṃ prāṇaṃ dadyād devatāntare ced ghṛtam //
AVPr, 6, 4, 4.0 tathaivainām ṛtvijo yājayeyuḥ //
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
Atharvaveda (Paippalāda)
AVP, 1, 43, 1.2 arvāñcaṃ punar ā kṛdhi yathāhaṃ kāmaye tathā //
AVP, 4, 2, 7.2 yathāso mitravardhanas tathā tvā savitā karat //
AVP, 4, 6, 5.2 teṣāṃ saṃ dadhmo akṣāṇi yathedaṃ harmyaṃ tathā //
AVP, 4, 23, 7.2 sajātānām aso vaśī tathā tvā savitā karad astṛtas tvābhi rakṣatu //
AVP, 12, 6, 2.2 haviṣaiṣām api dadhāmi prāṇāṃs tathaibhyo amuciḥ kṛtaḥ //
AVP, 12, 18, 3.1 tathā tvam agne kṛṇu jātavedo anena vidvān haviṣā yaviṣṭha /
AVP, 12, 18, 4.2 tathā tvam agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 4, 5.2 tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi //
AVŚ, 3, 9, 1.2 yathābhicakra devās tathāpa kṛṇutā punaḥ //
AVŚ, 3, 9, 2.1 aśreṣmāṇo adhārayan tathā tan manunā kṛtam /
AVŚ, 3, 28, 2.2 utaināṃ brahmaṇe dadyāt tathā syonā śivā syāt //
AVŚ, 4, 5, 5.2 teṣāṃ saṃ dadhmo akṣīṇi yathedaṃ harmyaṃ tathā //
AVŚ, 4, 8, 6.2 yathāso mitravardhanas tathā tvā savitā karat //
AVŚ, 4, 11, 9.2 prajāṃ ca lokaṃ cāpnoti tathā saptaṛṣayo viduḥ //
AVŚ, 5, 8, 8.2 kṛṇve 'ham adharān tathā amūñchaśvatībhyaḥ samābhyaḥ //
AVŚ, 5, 17, 3.2 na dūtāya praheyā tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //
AVŚ, 5, 18, 14.2 hantābhiśastendras tathā tad vedhaso viduḥ //
AVŚ, 5, 29, 2.1 tathā tad agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ /
AVŚ, 5, 29, 3.1 yathā so asya paridhiṣ patāti tathā tad agne kṛṇu jātavedaḥ /
AVŚ, 6, 46, 2.2 antako 'si mṛtyur asi taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 9, 2, 18.2 tathā tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 5, 14.2 tathā lokānt sam āpnoti ye divyā ye ca pārthivāḥ //
AVŚ, 10, 10, 27.2 tathā hi yajñaḥ sarvapād duhe dātre 'napasphuran //
AVŚ, 12, 4, 4.2 tathā vaśāyāḥ saṃvidyaṃ duradabhnā hy ucyase //
AVŚ, 12, 4, 14.1 yathā śevadhir nihito brāhmaṇānāṃ tathā vaśā /
AVŚ, 12, 4, 33.1 vaśā mātā rājanyasya tathā sambhūtam agraśaḥ /
AVŚ, 15, 10, 2.0 śreyāṃsam enam ātmano mānayet tathā kṣatrāya nāvṛścate tathā rāṣṭrāya nāvṛścate //
AVŚ, 15, 10, 2.0 śreyāṃsam enam ātmano mānayet tathā kṣatrāya nāvṛścate tathā rāṣṭrāya nāvṛścate //
AVŚ, 15, 10, 4.0 bṛhaspatim eva brahma praviśatv indraṃ kṣatraṃ tathā vā iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
AVŚ, 15, 11, 8.0 yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāvarunddhe //
AVŚ, 15, 11, 10.0 yad enam āha vrātya yathā te nikāmas tathāstv iti nikāmam eva tenāvarunddhe //
AVŚ, 16, 5, 1.3 taṃ tvā svapna tathā saṃvidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 16, 5, 6.3 taṃ tvā svapna tathā saṃvidma sa naḥ svapna duṣvapnyāt pāhi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 1.1 pañcadhā vipratipattir dakṣiṇatas tathottarataḥ //
BaudhDhS, 1, 2, 17.2 vaiśvānarīṃ vrātapatīṃ pavitreṣṭiṃ tathaiva ca /
BaudhDhS, 1, 7, 5.2 apāṃ tathaiva saṃyogān nityo medhyaḥ kamaṇḍaluḥ //
BaudhDhS, 1, 8, 53.2 kālaṃ deśaṃ tathātmānaṃ dravyaṃ dravyaprayojanam /
BaudhDhS, 1, 10, 3.1 tathāpaṇeyānāṃ ca bhakṣāṇām //
BaudhDhS, 1, 10, 27.1 gorakṣakān vāṇijakāṃs tathā kārukuśīlavān /
BaudhDhS, 1, 12, 3.0 tathā kukkuṭasūkaram //
BaudhDhS, 1, 12, 6.0 tatharśyahariṇapṛṣatamahiṣavarāhakuluṅgāḥ kuluṅgavarjāḥ pañca dvikhuriṇaḥ //
BaudhDhS, 1, 12, 15.0 śuktāni tathājāto guḍaḥ //
BaudhDhS, 1, 15, 2.0 tathāpavargaḥ //
BaudhDhS, 1, 21, 1.1 yathā yukto vivāhas tathā yuktā prajā bhavatīti vijñāyate //
BaudhDhS, 2, 2, 38.1 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchraḥ //
BaudhDhS, 2, 3, 32.1 kānīnaṃ ca sahoḍhaṃ ca krītaṃ paunarbhavaṃ tathā /
BaudhDhS, 2, 5, 7.3 niruddhāsu tu mṛtpiṇḍān kūpāt trīn abghaṭāṃs tatheti //
BaudhDhS, 2, 6, 39.2 svādhyāyotsargadāneṣu bhojanācāmayos tathā //
BaudhDhS, 2, 11, 2.2 tathaitaṃ devayajñaṃ samāpnoti //
BaudhDhS, 2, 11, 3.2 tathaitaṃ pitṛyajñaṃ samāpnoti //
BaudhDhS, 2, 11, 4.2 tathaitam bhūtayajñaṃ samāpnoti //
BaudhDhS, 2, 11, 5.2 tathaitaṃ manuṣyayajñaṃ samāpnoti //
BaudhDhS, 2, 11, 6.2 tathaitaṃ brahmayajñaṃ samāpnoti //
BaudhDhS, 2, 13, 5.3 bālavṛddhāṃs tathā dīnān vyādhitāṃś ca viśeṣataḥ //
BaudhDhS, 2, 13, 7.1 pitṛdaivatabhṛtyānāṃ mātāpitror guros tathā /
BaudhDhS, 2, 13, 12.2 antarā prātarāśaṃ ca sāyamāśaṃ tathaiva ca /
BaudhDhS, 2, 15, 4.2 tiladāne hy adāyāś ca tathā krodhavaśe 'surāḥ //
BaudhDhS, 4, 1, 2.2 bhūyo bhūyo garīyaḥsu laghuṣv alpīyasas tathā //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 15.2 anyasmai vidhivad deyā yathā kanyā tathaiva sā //
BaudhDhS, 4, 1, 22.1 prāṇāyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā /
BaudhDhS, 4, 2, 2.2 bhūyo bhūyo garīyaḥsu laghuṣv alpīyasas tathā //
BaudhDhS, 4, 2, 4.1 pratigrahīṣyamāṇas tu pratigṛhya tathaiva ca /
BaudhDhS, 4, 2, 7.1 prāṇāyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā /
BaudhDhS, 4, 2, 9.1 pratiṣiddhāṃs tathācārān abhyasyāpi punaḥpunaḥ /
BaudhDhS, 4, 5, 7.1 ahar ekaṃ tathā naktam ajñātaṃ vāyubhakṣaṇam /
BaudhDhS, 4, 5, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
BaudhDhS, 4, 7, 10.2 kāmyānāṃ karmaṇāṃ yogyas tathādhānādikarmaṇām //
BaudhDhS, 4, 8, 16.1 daśavāraṃ tathā homaḥ sarpiṣā savanatrayam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 26.1 apo vrīhibhir yavair vā samudāyutya tathaiva kūrcābhyāṃ parigṛhyārhaṇīyā āpa iti prāha //
BaudhGS, 1, 2, 30.1 atha tathaiva kūrcābhyāṃ parigṛhyopastaraṇīyā āpa iti prāha //
BaudhGS, 1, 2, 33.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyārghya iti prāha madhuparka iti vā //
BaudhGS, 1, 2, 40.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyāpidhānīyā āpa iti prāha //
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
BaudhGS, 1, 4, 12.1 atha tathopaviśyānvārabdhāyām upayamanīr juhoti //
BaudhGS, 1, 4, 28.1 tathāsthāpayati tathā juhoti //
BaudhGS, 1, 4, 28.1 tathāsthāpayati tathā juhoti //
BaudhGS, 1, 4, 30.1 tathaivāsthāpayati tathaiva juhoti //
BaudhGS, 1, 4, 30.1 tathaivāsthāpayati tathaiva juhoti //
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
BaudhGS, 1, 4, 37.1 atha śamyā apohya tathaiva pariṣiñcati /
BaudhGS, 1, 4, 44.2 āgnihotrikaṃ tathātreyaḥ kāśakṛtsnas tv apūrvatām iti //
BaudhGS, 2, 5, 40.1 tasmā anvāhom iti pratipadyate tat savitur vareṇyam ity etāṃ paccho 'rdharcaśas tataḥ samastāṃ vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyāmiti //
BaudhGS, 2, 5, 43.1 tad u tathā na kuryān nānuktāyāṃ sāvitryāṃ prāśnīyād ity anūktāyām anūktāyāṃ sāvitryāṃ prāśnīyād iti śāṭyāyanakam //
BaudhGS, 2, 5, 61.1 tathaiva parisamūhya tathaiva pariṣiñcati anvamaṃsthāḥ prāsāvīḥ iti mantrāntān saṃnamayati //
BaudhGS, 2, 5, 61.1 tathaiva parisamūhya tathaiva pariṣiñcati anvamaṃsthāḥ prāsāvīḥ iti mantrāntān saṃnamayati //
BaudhGS, 2, 5, 69.1 tathaiva suśravasam abhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā //
BaudhGS, 2, 11, 18.1 aṣṭakāśrāddhe kṣaṇaḥ kriyatām ity oṃ tatheti prativacanam //
BaudhGS, 2, 11, 44.2 yathā brūyus tathā kuryāt tais tv abhyanujñeyam //
BaudhGS, 2, 11, 54.1 tathā matsyasya śatavalaiḥ kṣīrodanena vā sūpodanena vā //
BaudhGS, 3, 12, 14.1 praṇāmaṃ ca na kurvīta svadhākāraṃ tathaiva ca /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 1, 7, 1.0 atha prokteṣu triṣphalīkṛteṣu tathaiva kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtya avadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 12, 6.0 tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 12, 8.0 tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 12, 10.0 tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 12, 12.0 tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 12, 32.0 tathaiva saṃmṛśyotprayacchati //
BaudhŚS, 1, 12, 33.0 atha dhruvāyāṃ gṛhṇīte 'rcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvābhipūrya tathaiva saṃmṛśyotprayacchati //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 2, 1, 17.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 4.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 7.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 10.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 13.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 16.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 19.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 22.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 30.0 yathā savyas tathā pitṛyajanam //
BaudhŚS, 2, 2, 31.0 yathā pitṛyajanaṃ tathā śmaśānakaraṇam //
BaudhŚS, 2, 2, 32.0 yathā śmaśānakaraṇaṃ tathābhicaraṇīyeṣv iṣṭipaśusomeṣu //
BaudhŚS, 2, 4, 3.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 6.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 9.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 12.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 15.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 18.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 21.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 23.0 oṃ tatheti prativacanam //
BaudhŚS, 4, 8, 28.0 taṃ tathaiva dvitīyam utkramya pṛcchati //
BaudhŚS, 4, 8, 29.0 taṃ tathaivetaraḥ pratyāha //
BaudhŚS, 4, 8, 30.0 taṃ tathaiva tṛtīyam utkramya pṛcchati //
BaudhŚS, 4, 8, 31.0 taṃ tathaivetaraḥ pratyāha //
BaudhŚS, 8, 21, 4.0 tasmiṃstathaiva śrapyamāṇe jaghanena gārhapatyam aupasadāyāṃ vedyāṃ stambayajur harati //
BaudhŚS, 16, 8, 1.0 oṃ hotas tathā hotaḥ satyaṃ hotar arātsma hotar iti //
BaudhŚS, 16, 11, 15.0 tathāsyaitāni daśa madhyamāny ahāny anatiricyamānāḥ paśavo 'nubhavanti //
BaudhŚS, 16, 13, 14.0 tathaiva ṣaṣṭhyām upasady uttaravediṃ saṃnivapanti yady anagnicityaṃ bhavati //
BaudhŚS, 16, 15, 2.0 taṃ tathaiva catur upayanti //
BaudhŚS, 16, 22, 5.0 tat tathaiva tribhir antarhitam avabhinatti //
BaudhŚS, 16, 24, 3.0 sa tathā rājānaṃ krīṇāti yathā manyate dvirātrasya me sato 'māvāsyāyā upavasathīye 'han pūrvam ahaḥ sampatsyata uttarasminn uttaram iti //
BaudhŚS, 16, 24, 4.0 tasya tathā sampadyate //
BaudhŚS, 18, 8, 5.0 taṃ tathā śrapayanti yathā purādityasyodayācchṛto bhavati //
BaudhŚS, 18, 15, 19.0 hotra eva stuvīran hotānuśaṃsyāt tathā madhyato yajñaḥ samādhīyata iti //
BaudhŚS, 18, 16, 9.0 athāsmai dhanuḥ prayacchati yathā rājasūye tathā //
BaudhŚS, 18, 17, 2.2 yathāsā rāṣṭravardhanas tathā tvā savitā karat //
Bhāradvājagṛhyasūtra
BhārGS, 2, 10, 10.0 taṃ tathāvāhayati yathā śūlagavam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 11.1 samūlānām amūlānāṃ vā darbhāṇām ayugdhātu tathaiva śulbaṃ karoti //
BhārŚS, 1, 9, 7.1 tathaivodakāñjalīn upaninīyāñjanābhyañjane dadāty āṅkṣvāsau /
BhārŚS, 1, 15, 3.1 tathaiva rātrau prātardohāya vatsān apākaroti //
BhārŚS, 1, 22, 13.1 tathaiva kṛṣṇājinam ādāyāvadhūnoti //
BhārŚS, 7, 3, 2.0 uttarasmād vedyaṃsād udañcaṃ prakramaṃ prakramya tathaiva śamyayā tūṣṇīṃ cātvālaṃ parimimīte //
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
BhārŚS, 7, 18, 7.1 ājyena paśuṃ sāṃnāyyavad abhighārya tathodvāsyāntareṇa cātvālotkarāvantareṇa yūpaṃ cāhavanīyaṃ ca paśum atyāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ pañcahotrā sādayati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 2.2 tatheti tebhyo vāg udagāyat /
BĀU, 1, 3, 3.2 tatheti tebhyaḥ prāṇa udagāyat /
BĀU, 1, 3, 4.2 tatheti tebhyaś cakṣur udagāyat /
BĀU, 1, 3, 5.2 tatheti tebhyaḥ śrotram udagāyat /
BĀU, 1, 3, 6.2 tatheti tebhyo mana udagāyat /
BĀU, 1, 3, 7.2 tatheti tebhya eṣa prāṇa udagāyat /
BĀU, 1, 3, 18.6 tatheti taṃ samantaṃ pariṇyaviśanta /
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
BĀU, 1, 4, 10.6 tatharṣīnām /
BĀU, 1, 4, 10.7 tathā manuṣyāṇām /
BĀU, 1, 5, 2.19 na tathā vidyāt /
BĀU, 2, 4, 2.3 yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syāt /
BĀU, 3, 7, 1.17 yo vā idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti //
BĀU, 3, 9, 28.2 yathā vṛkṣo vanaspatis tathaiva puruṣo 'mṛṣā /
BĀU, 4, 1, 2.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchailinir abravīd vāg vai brahmeti /
BĀU, 4, 1, 3.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchaulbāyano 'bravīt prāṇo vai brahmeti /
BĀU, 4, 1, 4.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad vārṣṇo 'bravīc cakṣur vai brahmeti /
BĀU, 4, 1, 5.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad bhāradvājo 'bravīcchrotraṃ vai brahmeti /
BĀU, 4, 1, 6.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā taj jābālo 'bravīn mano vai brahmeti /
BĀU, 4, 1, 7.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchākalyo 'bravīddhṛdayaṃ vai brahmeti /
BĀU, 4, 4, 5.3 yathākārī yathācārī tathā bhavati /
BĀU, 4, 5, 3.5 tathaiva te jīvitaṃ syāt /
BĀU, 5, 12, 1.2 tan na tathā /
BĀU, 5, 12, 1.5 tan na tathā /
BĀU, 5, 14, 5.4 na tathā kuryāt /
BĀU, 6, 1, 13.5 tatheti //
BĀU, 6, 2, 4.1 sa hovāca tathā nas tvaṃ tāta jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubhyam avocam /
BĀU, 6, 2, 8.1 sa hovāca tathā nas tvam gautama māparādhās tava ca pitāmahāḥ /
Chāndogyopaniṣad
ChU, 1, 8, 2.1 tatheti ha samupaviviśuḥ /
ChU, 1, 9, 4.1 tathāmuṣmiṃl loke loka iti /
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 11, 3.2 tatheti /
ChU, 1, 11, 3.5 tatheti ha yajamāna uvāca //
ChU, 1, 11, 5.5 tāṃ ced avidvān prāstoṣyo mūrdhā te vipatiṣyat tathoktasya mayeti //
ChU, 1, 11, 7.4 tāṃ ced avidvān udagāsyo mūrdhā te vyapatiṣyat tathoktasya mayeti //
ChU, 1, 11, 9.4 tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti //
ChU, 1, 11, 9.4 tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti //
ChU, 3, 14, 1.2 atha khalu kratumayaḥ puruṣo yathākratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati /
ChU, 6, 1, 7.4 tathā somyeti hovāca //
ChU, 6, 5, 4.5 tathā somyeti hovāca //
ChU, 6, 6, 5.5 tathā somyeti hovāca //
ChU, 6, 8, 7.6 tathā somyeti hovāca //
ChU, 6, 9, 4.6 tathā somyeti hovāca //
ChU, 6, 10, 3.6 tathā somyeti hovāca //
ChU, 6, 11, 3.8 tathā somyeti hovāca //
ChU, 6, 12, 3.6 tathā somyeti hovāca //
ChU, 6, 13, 1.2 sa ha tathā cakāra /
ChU, 6, 13, 2.12 taddha tathā cakāra /
ChU, 6, 13, 3.6 tathā somyeti hovāca //
ChU, 6, 14, 3.6 tathā somyeti hovāca //
ChU, 6, 15, 3.6 tathā somyeti hovāca //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 7, 4, 12.0 sakṛd dvir vā yaśaḥ purastāt tathopariṣṭād bharga itareṣvaparam //
DrāhŚS, 8, 1, 18.0 tathā satāṃ śāṭyāyaninaḥ ṣaḍahavibhaktīr anukalpayanti //
DrāhŚS, 8, 3, 29.0 tathā sati pūrve pakṣasi vikalpaḥ //
DrāhŚS, 8, 3, 35.0 tathā sati goāyuṣor aikāhike bṛhatyau //
DrāhŚS, 8, 4, 21.0 tathā satyekādaśyāṃ pūrvapakṣasya dīkṣitvā trayodaśa dīkṣāḥ kurvīran //
DrāhŚS, 10, 1, 17.0 yathā havirdhāne tathā sadaḥ //
DrāhŚS, 11, 2, 10.3 sarvā satrasya sā rāddhistathedaṃ sāma gīyata iti //
DrāhŚS, 12, 4, 16.0 tathottarayor anyatrājyapūrṇapātrābhyām //
DrāhŚS, 13, 1, 11.0 yathā cātvāle tathā yūpe śāmitre ca paśau //
DrāhŚS, 13, 3, 8.0 tathaiva triḥ pratiparīyuḥ //
DrāhŚS, 14, 2, 9.0 upasad iṣṭir ata ūrdhvaṃ tasyāṃ tathaivābhimarśananihnavane //
Gautamadharmasūtra
GautDhS, 1, 6, 10.1 tathānyaḥ pūrvaḥ pauro 'śītikāvaraḥ śūdro 'pyapatyasamena //
GautDhS, 2, 2, 26.1 tathā hyasya niḥśreyasaṃ bhavati //
GautDhS, 3, 3, 5.1 tathā paratra cāsiddhiḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 13.0 tathā tithinakṣatraparvasamavāye //
GobhGS, 1, 1, 19.0 yathā kāmayeta tathā kuryāt //
GobhGS, 1, 3, 11.0 samidham ādhāyānuparyukṣya tathaivodakāñjalīn prasiñced anvamaṃsthā iti mantraviśeṣaḥ //
GobhGS, 1, 6, 10.0 yathā kāmayeta tathā kuryāt //
GobhGS, 1, 7, 13.0 paścād vāstīrya dakṣiṇataḥ prāñcaṃ prakarṣati tathottareṇa //
GobhGS, 1, 9, 28.0 yathā pāṇigrahaṇe tathā cūḍākarmaṇy upanayane godāne //
GobhGS, 2, 2, 9.0 pariṇītā tathaivāvatiṣṭhate tathākrāmati tathā japati tathāvapati tathā juhoti //
GobhGS, 2, 2, 9.0 pariṇītā tathaivāvatiṣṭhate tathākrāmati tathā japati tathāvapati tathā juhoti //
GobhGS, 2, 2, 9.0 pariṇītā tathaivāvatiṣṭhate tathākrāmati tathā japati tathāvapati tathā juhoti //
GobhGS, 2, 2, 9.0 pariṇītā tathaivāvatiṣṭhate tathākrāmati tathā japati tathāvapati tathā juhoti //
GobhGS, 2, 2, 9.0 pariṇītā tathaivāvatiṣṭhate tathākrāmati tathā japati tathāvapati tathā juhoti //
GobhGS, 2, 2, 15.0 apareṇāgnim audako 'nusaṃvrajya pāṇigrāham mūrdhadeśe 'vasiñcati tathetarāṃ samañjantv ity etayarcā //
GobhGS, 2, 7, 20.0 tathaiva medhājananaṃ sarpiḥ prāśayet //
GobhGS, 3, 2, 27.0 tathā pratyavaruhya //
GobhGS, 3, 10, 8.0 tathā gautamavārkakhaṇḍī //
GobhGS, 4, 2, 17.0 prādeśāyāmāś caturaṅgulapṛthvīs tathāvakhātāḥ //
GobhGS, 4, 2, 37.0 tathā gandhān //
GobhGS, 4, 3, 15.0 tathā tailam //
GobhGS, 4, 3, 16.0 tathā surabhi //
GobhGS, 4, 4, 24.0 anājñāteṣu tathādeśaṃ yathāṣṭakāyai svāheti juhoti //
GobhGS, 4, 7, 22.0 varjayet pūrvato 'śvatthaṃ plakṣaṃ dakṣiṇatas tathā nyagrodham aparād deśād uttarāccāpy udumbaram //
Gopathabrāhmaṇa
GB, 1, 1, 9, 4.0 tad vrataṃ sa manasā dhyāyed yad vā ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati //
GB, 1, 1, 9, 5.0 taddha sma tathaiva bhavati //
GB, 1, 1, 23, 15.0 tatheti //
GB, 1, 1, 27, 19.0 ṣaḍaṅgavidas tat tathādhīmahe //
GB, 1, 1, 28, 9.0 te tathety uktvā tūṣṇīm atiṣṭhan //
GB, 1, 1, 28, 20.0 tathā ha tathā ha bhagavann iti pratipedira āpyāyayan //
GB, 1, 1, 28, 20.0 tathā ha tathā ha bhagavann iti pratipedira āpyāyayan //
GB, 1, 1, 28, 21.0 te tathā vītaśokabhayā babhūvuḥ //
GB, 1, 2, 8, 2.0 tathā tac chaśvad anuvartate //
GB, 1, 2, 13, 5.0 tatheti //
GB, 1, 2, 18, 5.0 tatheti //
GB, 1, 2, 18, 23.0 tatheti //
GB, 1, 2, 18, 27.0 tatheti //
GB, 1, 2, 24, 2.1 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati /
GB, 1, 3, 1, 15.0 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati //
GB, 1, 3, 8, 13.0 tatheti //
GB, 1, 3, 18, 31.0 tathā khalu ṣaṭtriṃśat sampadyante //
GB, 1, 4, 12, 4.0 tathā khalu ṣaṭtriṃśat sampadyante //
GB, 1, 4, 13, 5.0 ya enam adya tathopeyur yathāmapātram udaka āsikte nirmṛtyed evaṃ yajamānā nirmṛtyerann upary upayanti //
GB, 1, 4, 13, 6.0 tathā hāsya satyena tapasā vratena cābhijitam avaruddhaṃ bhavati ya evaṃ veda //
GB, 1, 4, 20, 19.0 tathā rūḍhvā svargaṃ lokam adhyārohanti //
GB, 1, 5, 1, 16.0 tathā khalu saptāgniṣṭomā māsi sampadyanta iti brāhmaṇam //
GB, 1, 5, 23, 11.1 ayutam ekaṃ prayutāni triṃśad dve niyute tathā hy anusṛṣṭāḥ /
GB, 1, 5, 25, 1.1 sapta sutyāḥ sapta ca pākayajñāḥ haviryajñāḥ sapta tathaikaviṃśatiḥ /
GB, 2, 1, 20, 23.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
GB, 2, 1, 22, 17.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
GB, 2, 1, 25, 30.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
GB, 2, 2, 23, 7.0 sa yad āhādrākṣam iti tathāhāsya śraddadhati //
GB, 2, 3, 3, 14.0 atraivainaṃ yathā kāmayeta tathā kuryāt //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 7, 11.0 tathā ha yajamānaḥ sarvam āyur ety asmiṃlloka ārdhnoti //
GB, 2, 3, 7, 20.0 yas taṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duḥṣamaṃ bhaviṣyatīti śaśvat tathā syāt //
GB, 2, 3, 9, 16.0 tathā hāsya prīto hiṃkāro bhavati //
GB, 2, 3, 13, 2.0 tathety abrūtām //
GB, 2, 3, 14, 4.0 tathety abrūtām //
GB, 2, 3, 15, 2.0 tathety abrūtām //
GB, 2, 6, 16, 6.0 tad u tathā na kuryāt //
GB, 2, 6, 16, 26.0 tad u tathā na kuryāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 5.0 tathaiva parimṛjya pariṣiñcati yathā purastāt //
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 20, 5.5 iti pradakṣiṇam agniṃ parikramya tathaiva lājān āvapati //
HirGS, 1, 20, 6.1 dvitīyaṃ parikramya tathaiva lājān āvapati //
HirGS, 1, 26, 3.1 tasyaupāsanenāhitāgnitvaṃ tathā pārvaṇena caruṇā darśapūrṇamāsayājitvaṃ ceti //
HirGS, 2, 3, 8.5 tathāmṛtatvasyeśāno māhaṃ pautram aghaṃ rudam /
HirGS, 2, 9, 9.1 caturṣu saptasu vā palāśeṣu taṃ tathaivāvāhayati yathā śūlagavam //
HirGS, 2, 10, 7.15 evaṃ dvitīyāṃ tathā tṛtīyām /
HirGS, 2, 11, 1.10 evaṃ dvitīyāṃ tathā tṛtīyāṃ pitāmahebhyaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
JaimGS, 1, 11, 16.0 tathottarataḥ //
JaimGS, 2, 3, 12.0 tatrādhvaryavaḥ kecid adhīyate madhyamaṃ piṇḍaṃ patnī prāśnīyāt prajākāmasya tathā śrāddhasya sthālīpākaṃ vā //
JaimGS, 2, 4, 6.0 jaṭhare viṃśatiṃ tathā //
JaimGS, 2, 9, 2.7 kṛṣṇaṃ śanaiścaraṃ vidyād rāhuṃ ketuṃ tathaiva ca /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.13 bṛhaspatiḥ svayaṃ brahma śukraḥ śakras tathaiva ca /
JaimGS, 2, 9, 27.2 tathā grahopaspṛṣṭānāṃ śāntir bhavati dāruṇam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 7.3 kṣipre bata mariṣyaty agnāv enam prāsiṣyantīti tathā haiva syāt //
JUB, 1, 4, 8.2 tathā ha na bahirdhā śriyaṃ kurute sarvam āyur eti //
JUB, 1, 14, 7.1 tā asmai tṛptās tathā kariṣyanti yathainaṃ yajña upanaṃsyatīti /
JUB, 1, 15, 2.3 tathā no 'nuśādhi yathā svargaṃ lokam āpnuyāmeti //
JUB, 1, 16, 7.2 tatheti /
JUB, 1, 21, 10.4 tatheti //
JUB, 1, 24, 3.2 tat tathā na gāyet /
JUB, 1, 24, 3.7 naiva tathā gāyet /
JUB, 1, 37, 6.5 tathā ha brahmavarcasī bhavati //
JUB, 1, 37, 7.6 tathā ha sarvam āyur eti //
JUB, 1, 50, 4.4 tatheti /
JUB, 1, 50, 5.4 tatheti /
JUB, 1, 50, 6.4 tatheti /
JUB, 1, 50, 7.4 tatheti /
JUB, 1, 53, 8.6 tatheti /
JUB, 1, 53, 10.5 tatheti /
JUB, 1, 54, 7.4 tatheti //
JUB, 1, 55, 6.1 tatheti /
JUB, 1, 55, 9.1 tatheti /
JUB, 1, 55, 12.1 tatheti /
JUB, 1, 58, 6.4 tathā ha sarvaṃ na prayacchati //
JUB, 1, 60, 2.2 tāṃ tathaivākurvan /
JUB, 1, 60, 3.2 tat tathaivākurvan /
JUB, 1, 60, 4.2 tat tathaivākurvan /
JUB, 1, 60, 5.2 taṃ tathaivākurvan /
JUB, 1, 60, 6.2 athāsurā ādravaṃs tathā kariṣyāma iti manyamānāḥ //
JUB, 2, 12, 2.2 tathā haiva bhavati //
JUB, 2, 12, 9.3 tathā haiva bhavati //
JUB, 3, 6, 2.1 dadā iti ha vā ayam agnir dīpyate tatheti vāyuḥ pavate hanteti candramā om ity ādityaḥ //
JUB, 3, 18, 2.2 tat tathā na kuryāt //
JUB, 3, 18, 3.2 tad u tathā na kuryāt //
JUB, 3, 18, 4.2 tad u tathā no eva kuryāt //
JUB, 3, 20, 14.1 taṃ tathaivāgatam agniḥ pratinandaty ayaṃ te bhagavo lokaḥ saha nāv ayaṃ loka iti //
JUB, 3, 21, 8.1 taṃ tathaivāgataṃ vāyuḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 12.1 taṃ tathaivāgatam antarikṣalokaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 2.1 taṃ tathaivāgataṃ diśaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 6.1 taṃ tathaivāgatam ahorātre pratinandato 'yaṃ te bhagavo lokaḥ /
JUB, 3, 23, 2.1 taṃ tathaivāgatam ardhamāsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 23, 6.1 taṃ tathaivāgatam māsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 2.1 taṃ tathaivāgatam ṛtavaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 6.1 taṃ tathaivāgataṃ saṃvatsaraḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 2.1 taṃ tathaivāgataṃ divyā gandharvāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 6.1 taṃ tathaivāgatam apsarasaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 2.1 taṃ tathaivāgataṃ dyauḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 6.1 taṃ tathaivāgataṃ devāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 6.1 taṃ tathaivāgatam ādityaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 15.1 taṃ tathaivāgataṃ candramāḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 29, 3.1 sa ha tathaiva palyayamāno mṛgān prasarann antareṇaivoccaiśśravasaṃ kaupayeyam adhijagāma //
JUB, 3, 29, 7.1 tathā bhagava iti hovāca /
JUB, 3, 31, 3.1 sa ha tathaiva palyayamānaḥ śmaśāne vā vane vāvṛtīśayānam upādhāvayāṃcakāra /
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 8.3 tatheti /
JUB, 4, 14, 7.3 tathā no 'nuśādhi yathā svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam iyāmeti //
JUB, 4, 20, 3.2 tatheti //
JUB, 4, 20, 7.2 tatheti //
JUB, 4, 20, 11.2 tatheti /
Jaiminīyabrāhmaṇa
JB, 1, 1, 16.0 yathā kumāro jātaḥ stanam abhipadyeta tathā tiryaṅ visarpati //
JB, 1, 3, 4.0 tatheti //
JB, 1, 12, 5.0 tatheti //
JB, 1, 12, 10.0 tatheti //
JB, 1, 12, 15.0 tatheti //
JB, 1, 13, 2.0 tatheti //
JB, 1, 20, 4.0 yo javiṣṭho bhuvaneṣu sa vidvān pravasan vide tathā tad asya kāvyaṃ tathā saṃtato 'gnibhir iti //
JB, 1, 20, 4.0 yo javiṣṭho bhuvaneṣu sa vidvān pravasan vide tathā tad asya kāvyaṃ tathā saṃtato 'gnibhir iti //
JB, 1, 44, 21.0 tasya ha tathā cakruḥ //
JB, 1, 49, 4.0 tad u tathā na kuryāt //
JB, 1, 49, 10.0 sa tathaiva cikīrṣed yathainam āhavanīyaḥ prathamo gacchet //
JB, 1, 49, 13.0 atha yathā gārhapatyas tathāsmin loke prajayā ca paśubhiś ca pratitiṣṭhati //
JB, 1, 51, 8.0 tad u tathā na vidyāt //
JB, 1, 52, 2.0 tad u tathā na kuryāt //
JB, 1, 52, 3.0 yo ha tatra brūyād āsān nvā ayaṃ yajamānasyāvāpsīt kṣipre parān āsān āvapsyate jyeṣṭhagṛhyaṃ rotsyatīti tathā haiva syāt //
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 54, 8.0 tad u tathā na kuryāt //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 54, 17.0 tad u tathā na vidyāt //
JB, 1, 55, 3.0 tad u tathā na vidyāt //
JB, 1, 56, 4.0 tad u tathā na kuryāt //
JB, 1, 56, 5.0 yo ha tatra brūyāt parā nvā ayam idam agnihotram asiñcat parāsekṣyate 'yaṃ yajamāna iti tathā haiva syāt //
JB, 1, 56, 13.0 sa vidyād upariṣṭān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 57, 10.0 tad u tathā na vidyāt //
JB, 1, 61, 3.0 tad u tathā na vidyāt //
JB, 1, 61, 14.0 tad u tathā na kuryāt //
JB, 1, 61, 15.0 yo ha tatra brūyāt prāco nvā ayaṃ yajamānasya prāṇān prāvṛkṣan mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 21.0 sa ya enaṃ tatra brūyāt pra nvā ayam asyai pratiṣṭhāyā acyoṣṭa mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 23.0 tad u tathā na kuryāt //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 26.0 tad u tathā na kuryāt //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 64, 3.0 tathā haiva syāt //
JB, 1, 66, 7.0 dvau stomau prātassavanaṃ vahato yathā cakṣuś ca prāṇaś ca tathā tat //
JB, 1, 66, 8.0 dvau stomau mādhyaṃdinaṃ savanaṃ vahato yathā śrotraṃ ca bāhū ca tathā tat //
JB, 1, 66, 9.0 dvau stomau tṛtīyasavanaṃ vahato yathā madhyaṃ ca pratiṣṭhā ca tathā tat //
JB, 1, 73, 9.0 tatheti //
JB, 1, 80, 17.0 tatheti //
JB, 1, 89, 30.0 tathāyam udgātodagāsīd iti vidyāt //
JB, 1, 89, 32.0 tathāyam udgātodagāsīd iti vidyāt //
JB, 1, 96, 20.0 tad u tvai tan na tathā //
JB, 1, 97, 12.0 te vai tathā karavāmety abruvan yathā no nānvāgacchād iti //
JB, 1, 100, 20.0 sa tathaiva cikīrṣed yathā sarvam āyur iyāt //
JB, 1, 103, 5.0 sa tathaiva cikīrṣed yathā nāpaśīrṣāṇaṃ yajñaṃ yajamānasya kuryān nānṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 106, 6.0 tatheti //
JB, 1, 109, 4.0 tatheti //
JB, 1, 115, 7.0 tathā sāmno nāvacchidyate nārtim ārcchati //
JB, 1, 126, 19.0 sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti //
JB, 1, 142, 19.0 tatheti //
JB, 1, 152, 9.0 tatho evaiṣām etad ghnanti //
JB, 1, 176, 1.0 tathā ha na rūkṣo bhavati //
JB, 1, 182, 30.0 tathā hāsmād rāṣṭram anapakrami bhavati gacchati purodhāṃ pura enaṃ dadhate //
JB, 1, 188, 17.0 sa ya enaṃ tatra brūyād ahorātrayor enaṃ rūpeṇa vyavṛkṣad iti tathā haiva syāt //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 203, 5.0 tatheti //
JB, 1, 210, 12.0 tatheti tāv atyārjata //
JB, 1, 210, 17.0 tatheti tāv atyārjata //
JB, 1, 228, 14.0 tatheti //
JB, 1, 231, 14.0 yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 231, 14.0 yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 242, 26.0 yathā catuṣpadī pratitiṣṭhet tathā //
JB, 1, 244, 2.0 yathaiva purā tṛtīyasavanaṃ tathā tṛtīyasavanam //
JB, 1, 244, 18.0 atha yasmād yathaiva purā tṛtīyasavanaṃ tathā tṛtīyasavanaṃ tasmād u brāhmaṇāc ca rājanyāc ca vaiśyo lokītaraḥ //
JB, 1, 244, 19.0 na hi tathā lokī yathā brāhmaṇaś ca rājanyaś ca //
JB, 1, 250, 1.0 tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 273, 1.0 te ha vai te tathaikaikenaivāsuḥ //
JB, 1, 286, 24.0 tatheti //
JB, 1, 290, 13.0 tad u ha śaśvan na tathā //
JB, 1, 291, 26.0 tatheti tāv ubhau kāmāv upāpnotīti //
JB, 1, 295, 4.0 tatheti //
JB, 1, 297, 17.0 yathā putre jāte varaṃ dadati tathā //
JB, 1, 298, 4.0 tatheti //
JB, 1, 298, 9.0 tatheti //
JB, 1, 302, 12.0 tathā hainaṃ tan nātyeti //
JB, 1, 307, 17.0 tad yad aiḍaṃ ca nidhanavac cāntareṇa svāraṃ kriyate tathā hāsyaitāni sarvāṇi prāṇasaṃtatāni bhavanti //
JB, 1, 310, 15.0 tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti //
JB, 1, 311, 4.0 tad u yathā madhyena puruṣaḥ suhito vā syād aśanāyed vā tathā tat //
JB, 1, 321, 16.0 tathā na imaṃ yajñaṃ vidhehi yathā sarva eva sāṅgāḥ satanavo 'mṛtāḥ saṃbhavāmeti //
JB, 1, 333, 23.0 tatho haivāsmai varṣati //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 337, 5.0 tathā nvā ayaṃ jānaśruteyaḥ sāmāgāsīd yathāsyedānīṃ rudhiram utpatiṣyatīti //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 337, 20.0 taddha tathā gāyantaṃ brahmadattaṃ caikitāneyaṃ gaḍūnā ārkṣākāyaṇo 'nuvyājahāra //
JB, 1, 337, 21.0 tathā nvā ayaṃ dālbhyaś śyāvāśvam agāsīd yathainaṃ svaḥ pāpmābhyārokṣyatīti //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 249, 6.0 tatheti //
JB, 2, 419, 26.0 tathā no 'nuśādhi yathedaṃ vijānīyāmeti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 19.0 taṃ tathety upāṃśu pratimantrayate //
Kauśikasūtra
KauśS, 1, 1, 5.0 tathānyārthaḥ //
KauśS, 1, 1, 6.0 tathā brāhmaṇaliṅgā mantrāḥ //
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
KauśS, 4, 1, 29.0 tathākurvann anādye hnuvāne //
KauśS, 6, 1, 9.0 tathā tad agne kṛṇu jātaveda ity ājyabhāgau //
KauśS, 7, 6, 10.0 ko nāmāsi kiṃgotra ity asāviti yathā nāmagotre bhavatas tathā prabrūhi //
KauśS, 8, 4, 16.0 atathotpatter yathāliṅgam //
KauśS, 11, 2, 31.0 tathāgniṣu juhoty agnaye svāhā kāmāya svāhā lokāya svāheti //
KauśS, 11, 5, 16.1 yathā citiṃ tathā śmaśānaṃ dakṣiṇāparāṃ diśam abhi pravaṇam //
KauśS, 11, 6, 9.0 tathā hi dṛśyante //
KauśS, 11, 8, 10.0 yathā havis tathā paricarati //
KauśS, 11, 10, 10.1 arvācy upasaṃkrame mā parācy upa vastathā /
KauśS, 12, 1, 26.1 tathā pratimantraṇam //
KauśS, 13, 28, 7.0 tathā dakṣiṇārdhe //
KauśS, 13, 28, 8.0 tathā paścārdhe //
KauśS, 14, 1, 35.1 tathā pratyak //
KauśS, 14, 5, 11.1 yathāśrāddhaṃ tathaiva teṣu //
KauśS, 14, 5, 31.1 tathā sabrahmacāriṇaṃ rājānaṃ ca //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 6.3 anye ca kratavo devā ṛṣayaḥ pitarastathā /
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 9.0 tathā hāsya prayājānuyājebhyo 'nitaṃ bhavati //
KauṣB, 1, 4, 20.0 tathā hāsya saumyād ājyabhāgād anitaṃ bhavati //
KauṣB, 1, 5, 21.0 na tathā kuryāt //
KauṣB, 2, 1, 31.0 tathā ha yajamāno 'pracyāvuko bhavati //
KauṣB, 2, 1, 35.0 tathā hāsya nāntamacāriṇī cana naśyati //
KauṣB, 2, 4, 17.0 tathā ha yajamānāt paśavo 'nutkrāmukā bhavanti //
KauṣB, 3, 2, 10.0 tatho evaitad yajamāna etenaiva trivṛtā vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudati //
KauṣB, 3, 5, 10.0 na tathā kuryāt //
KauṣB, 3, 6, 20.0 tathā hāsya sarvā yājyā rūpavatyo bhavanti //
KauṣB, 3, 9, 8.0 tathā pañcapadī bhavati //
KauṣB, 3, 10, 11.0 na tathā kuryāt //
KauṣB, 3, 10, 23.0 tathā ha yajamāno 'pracyāvuko bhavati //
KauṣB, 3, 10, 26.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 4, 1, 2.0 tatho evaitad yajamāno 'nunirvāpyayaiva dviṣato bhrātṛvyān apahate //
KauṣB, 4, 5, 5.0 tatra tathaiva vratāni carati //
KauṣB, 4, 6, 10.0 tatho evaitad yajamāno yad vasiṣṭhayajñena yajate //
KauṣB, 5, 2, 30.0 tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
KauṣB, 5, 5, 26.0 tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
KauṣB, 5, 9, 32.0 tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
KauṣB, 6, 5, 9.0 tathā hāsya tribhir vedair haviryajñāḥ saṃskriyanta iti //
KauṣB, 6, 6, 1.0 tathā hāsya trayyā vidyayā prasūtaṃ bhavati //
KauṣB, 7, 1, 5.0 tatho evaitad yajamāno vācaiva dīkṣayā prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātman dhatte //
KauṣB, 7, 2, 15.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 5, 7.0 sa ha tathetyuvāca //
KauṣB, 7, 7, 2.0 tatho evaitad yajamānaḥ prāyaṇīyenaiva prāṇam āpnoty udayanīyenodānam //
KauṣB, 7, 8, 11.0 tatho evaitad yajamāna evam eva prāyaṇīyenaiva svargaṃ lokaṃ prajānāti //
KauṣB, 7, 11, 10.0 sabhāmasya patnyabhyavaiṣyatīti tathā ha syāt //
KauṣB, 7, 11, 16.0 tatho evaitad yajamānaḥ somenaiva rājñaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 8, 1, 2.0 tatho evaitad yajamāna ātithyenaiva dvipadaśca catuṣpadaśca paśūnāpnoti //
KauṣB, 8, 3, 16.0 tatho evaitad yajamāna utsargam evaitaiḥ karmabhiḥ svargaṃ lokam eti //
KauṣB, 8, 8, 27.0 tathā ha yajamānātpaśavo 'nutkrāmukā bhavanti //
KauṣB, 8, 9, 11.0 tatho evaitad yajamāna etenaiva pañcadaśena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 9, 2, 16.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 9, 3, 30.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 9, 3, 36.0 tad u hotāram abhibhāṣante yathā hotar abhayam asat tathā kurviti //
KauṣB, 9, 3, 46.0 cyoṣyata iti tathā ha syāt //
KauṣB, 10, 2, 24.0 tathā ha yajamāno 'rūkṣa iva bhavati //
KauṣB, 10, 9, 5.0 tathā hāsāṃ sarvāsām amoghāyaivopasametaṃ bhavati //
KauṣB, 11, 2, 3.0 tathā sārdharcaśo 'nuktā bhavati //
KauṣB, 11, 2, 28.0 tathā yajamānāt paśavo 'nutkrāmukā bhavanti //
KauṣB, 11, 5, 7.0 tathā saṃhitaṃ bhavati //
KauṣB, 11, 6, 12.0 tathā ha yajamānāt paśavo 'nutkrāmukā bhavanti //
KauṣB, 12, 3, 10.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
KauṣB, 12, 9, 11.0 yas taṃ tatra brūyāt prāṇād ātmānam antaragān na jīviṣyatīti tathā ha syāt //
KauṣB, 12, 9, 20.0 tatho evaitad yajamāna etayaivaikādaśinyeṣṭvopa kāmān āpnoty avānnādyaṃ runddhe //
KauṣB, 12, 10, 27.0 tatho evaitad yajamāna evam eva brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ety avarundhāna eti //
Kaṭhopaniṣad
KaṭhUp, 1, 6.1 anupaśya yathā pūrve pratipaśya tathāpare /
KaṭhUp, 3, 15.1 aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavacca yat /
KaṭhUp, 5, 9.2 ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca //
KaṭhUp, 5, 10.2 ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca //
KaṭhUp, 5, 11.2 ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ //
KaṭhUp, 6, 5.1 yathādarśe tathātmani yathā svapne tathā pitṛloke /
KaṭhUp, 6, 5.1 yathādarśe tathātmani yathā svapne tathā pitṛloke /
KaṭhUp, 6, 5.2 yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke //
Khādiragṛhyasūtra
KhādGS, 2, 5, 9.0 tathālaṅkāraḥ //
KhādGS, 3, 5, 17.0 tathaiva piṇḍānnidhāya japed atra pitaro mādayadhvaṃ yathābhāgamāvṛṣāyadhvamiti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 20.0 tathā ca dṛṣṭam //
KātyŚS, 5, 2, 19.0 gṛheṣu paurṇamāsaṃ samārūḍhanirmathitayos tathā cet //
KātyŚS, 15, 6, 3.0 o3m ity ṛcāṃ pratigaras tatheti gāthānām //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 10.0 sarvākuśalamokṣāya maruto 'py ācaraṃs tathā //
KāṭhGS, 19, 6.0 yathāsthānaṃ paśur yathāsthānam avadānāni tathā haviḥ //
KāṭhGS, 40, 13.1 mā te keśān anugāt teja etat tathā dhātā dadhātu te /
Kāṭhakasaṃhitā
KS, 7, 5, 18.0 tasmāt sāyam atithaye pratyenaso nota tathā prātaḥ //
KS, 8, 4, 39.0 tathā te 'gnim ādhāsyāmi yathā manuṣyā devān upa prajaniṣyanta iti //
KS, 11, 6, 28.0 sa na tathāsīd yathā tena bhavitavyam //
KS, 11, 10, 51.0 yadi na varṣet tathaiva vaseyuḥ //
KS, 12, 5, 44.0 tathā te paṅktiś cānuṣṭup ca sampadyete //
KS, 12, 13, 55.0 sa eṣa ācopaca uta puṇyo bhavaty uto yatheva tatheva //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 10.0 tathā vai te yajñaṃ vidhāsyāmo yathā yajamāno yajamānaṃ bhrātṛvyam abhibhaviṣyasi //
MS, 1, 5, 13, 8.0 tathā yataṃ kriyate //
MS, 1, 6, 13, 34.0 tathā samṛddhā ādhīyate //
MS, 1, 6, 13, 36.0 tathā samṛddhā ādhīyate //
MS, 1, 6, 13, 38.0 tathā samṛddhā ādhīyate //
MS, 1, 8, 6, 33.0 tat tathaiva hotavyaṃ yathāgniṃ vyaveyāt //
MS, 2, 1, 3, 13.0 tathā tvā yājayiṣyāvo yathā te 'nnam atsyanti //
MS, 2, 2, 1, 25.0 atha yat sarvāsv avagacchati tathā hānaparodhyo 'vagacchati //
MS, 2, 2, 3, 29.0 tathā vijñeyaṃ jeṣyāmā iti //
MS, 2, 4, 3, 4.0 tathā vāk svayam eva vyait //
MS, 3, 7, 4, 1.10 tathā sarvayā krīyate /
MS, 3, 7, 4, 1.17 tathā sa rasaḥ kriyate /
MS, 3, 10, 3, 29.0 tathāsya sarvasya paśor avattaṃ bhavati //
MS, 3, 10, 3, 55.0 tathāsya sarvasya paśor agnaye 'vattaṃ bhavati //
MS, 4, 4, 2, 1.31 atha yad enam etebhyaḥ procyābhiṣiñcanti tathā hainam anaparodhukā bhavanti /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 7.2 yathā sataḥ puruṣāt keśalomāni tathākṣarāt sambhavatīha viśvam //
MuṇḍU, 2, 1, 1.3 tathākṣarād vividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti //
MuṇḍU, 3, 2, 8.2 tathā vidvān nāmarūpādvimuktaḥ parāt paraṃ puruṣam upaiti divyam //
Mānavagṛhyasūtra
MānGS, 1, 7, 5.1 rohiṇīmṛgaśiraḥśravaṇaśraviṣṭhottarāṇīty upayame tathodvāhe yad vā puṇyoktam //
MānGS, 1, 10, 3.1 udakprāktūlān darbhān prakṛṣya dakṣiṇāṃs tathottarān agreṇāgniṃ dakṣiṇair uttarān avastṛṇāti //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 21, 8.1 mā te keśān anugād varca etat tathā dhātā dadhātu te /
MānGS, 2, 2, 6.0 udakprāktūlāndarbhānprakṛṣya dakṣiṇāṃstathottarānagreṇāgniṃ dakṣiṇairuttarānavastṛṇāti //
Pañcaviṃśabrāhmaṇa
PB, 11, 4, 11.0 dravadiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 11, 9, 7.0 ūrdhveḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 11, 10, 15.0 svarṇidhanaṃ bhavati tathā hy etasyāhno rūpam //
PB, 12, 3, 17.0 ubhayataḥstobhaṃ tathā hy etasyāhno rūpam //
PB, 12, 4, 27.0 pariṣṭubdheḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 12, 9, 17.0 anutunnaṃ gāyati tathā hy etasyāhno rūpam //
PB, 12, 9, 19.0 svaḥpṛṣṭhaṃ tathā hy etasyāhno rūpam //
PB, 12, 10, 25.0 iḍābhir aiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 12, 11, 26.0 īnidhanaṃ tathā hy etasyāhno rūpaṃ nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 12, 12, 2.0 avardhanta hy etarhi yajamānam eva tathā vardhayanti //
PB, 13, 3, 8.0 adhyardheḍaṃ tathā hy etasyāhno rūpam //
PB, 13, 3, 13.0 adhyardheḍaṃ tathā hy etasyāhno rūpam //
PB, 13, 3, 20.0 adhyardheḍaṃ tathā hy etasyāhno rūpam //
PB, 13, 12, 15.0 madhu vāśayed ghṛtaṃ vā yathohuṣo vahaṃ pratyanakti tathā tat //
PB, 15, 7, 4.0 tad u vyavavadyaṃ yathā śreṣṭhāya baliṃ hriyamāṇaṃ panthānaṃ paryanuvedayati gatyai tathā tat //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 4.0 evaṃ dvitīyāṃ tathā tṛtīyām //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 7.5 tathā hāsyāgnihotram aviluptaṃ sadā hutaṃ sadarśapūrṇamāsaṃ bhavati //
SVidhB, 1, 5, 12.2 tathāmedhyaghrāṇe //
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 3, 2, 12.1 eteṣāṃ kalpānāṃ yathā bhūyas tathā śreyas tathā śreyaḥ //
SVidhB, 3, 2, 12.1 eteṣāṃ kalpānāṃ yathā bhūyas tathā śreyas tathā śreyaḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 6.9 tathā vā ahaṃ tavāgnim ādhāsyāmi /
TB, 1, 1, 8, 1.8 tathā na śocayanti yajamānam /
TB, 1, 1, 8, 6.7 tat tathā na kāryam /
TB, 1, 1, 10, 6.6 tathāsya sarve prītā abhīṣṭā ādhīyante /
TB, 2, 1, 2, 7.6 tathāgnaye sāyaṃ hūyate /
TB, 2, 1, 2, 10.10 tathobhābhyāṃ sāyaṃ hūyate //
TB, 2, 1, 3, 1.10 tathā patny apramāyukā bhavati //
TB, 2, 2, 5, 1.6 tathā no dakṣiṇā na vleṣyatīti /
Taittirīyasaṃhitā
TS, 1, 5, 9, 36.1 yathā khalu vai śreyān abhyārūḍhaḥ kāmayate tathā karoti //
TS, 1, 6, 10, 30.0 tathā brāhmaṇaḥ sāśīrkeṇa yajñena yajate //
TS, 1, 6, 10, 35.0 tathainānt samāvatī yajñasyāśīr gacchati //
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 5, 5, 2, 29.0 so 'bravīt tathā vā ahaṃ kariṣyāmi yathā tvā nātidhakṣyatīti //
TS, 6, 1, 5, 31.0 tat tathā na kāryam //
TS, 7, 1, 6, 5.10 tathāsya tat sahasram apratigṛhītam bhavati /
Taittirīyopaniṣad
TU, 1, 11, 4.1 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te tatra varteran tathā tatra vartethāḥ /
TU, 1, 11, 4.3 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te teṣu varteran tathā teṣu vartethāḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 9.0 indro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati //
VaikhGS, 1, 2, 9.0 indro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati //
VaikhGS, 1, 3, 7.0 madhyāhna āpaḥ punantvityācamya tathā prokṣyod vayam ityādibhir yajurbhis tiṣṭhannādityam upasthāya tathā karoti //
VaikhGS, 1, 3, 7.0 madhyāhna āpaḥ punantvityācamya tathā prokṣyod vayam ityādibhir yajurbhis tiṣṭhannādityam upasthāya tathā karoti //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 1, 8, 3.0 paristaraṇabarhiṣaḥ pratidik pañcadaśa sthaṇḍilapramāṇāḥ kuṇḍe ṣaṭtriṃśadaṅgulāstathaikāṅgulipariṇāhā vraṇavakrahīnāḥ paridhayaḥ //
VaikhGS, 1, 8, 5.0 tathaiva dvādaśāṅgulamātraṃ pavitram //
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 20, 3.0 tathottarasyāṃ praṇītāyāṃ sāpasavyam apo gṛhītvā paitṛkeṇa dakṣiṇataḥ pitaraḥ pitāmahāḥ prapitāmahāścākṣayyamastu tṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 9, 5.0 tathaiva vratavisargaṃ hutvā tat tad vrataṃ visṛjyānyadvrataṃ badhnāti //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 12, 13.0 tathaiva naiṣṭhiko yāvajjīvam āśramadharmāṇy anutiṣṭhetopākurvāṇo vedamadhītya snāyāditi vijñāyate //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 13, 6.0 pūrvaṃ tathā pradhānānhutvā purodayādādityasya brāhmavrataṃ visṛjya śukriyavratasya grahaṇavisargāvityeke //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 6, 7.0 aharahas tāṃ prajvālya hutvā tathānyāṃ samidhaṃ nidadhāti //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 15, 11.0 tathaiva ghṛtaprāśanāntaṃ karma kṛtvā snātvaupāsananirharaṇādi karotītyeke //
VaikhGS, 3, 16, 5.0 tathaivāṇor aṇīyān iti pātreṇānv apaḥ srāvayitvā śiṣṭābhiḥ sarvatra prokṣayati //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
VaikhGS, 3, 18, 5.0 tathā haraṇamaupāsanasya dhātādi pañca vāruṇaṃ mūlahomo bhojanaṃ brāhmaṇānām //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
VaikhGS, 3, 21, 4.0 tathāgniṣṭomādiyajñānām ādhānanakṣatre varṣānte karoti //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 3.0 tathā tṛtīyam //
VaikhŚS, 10, 7, 7.0 yathoparaṃ nāvirbhavati tathā khanaty āgnīdhraḥ //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 21, 14.0 pūrvasyottānāyā jāghanyā avadyaty uttarasya nīcyās tathottānabhāgayor hotra iḍāyām agnīdhre ṣaḍavattaṃ ca krameṇa bhavataḥ //
VaikhŚS, 10, 22, 6.0 tathā gārhapatye patnī ca //
Vaitānasūtra
VaitS, 6, 2, 29.1 oṃ ha jaritas tathā ha jaritar iti pratigarau vyatyāsam //
VaitS, 8, 5, 47.1 athāpy udāharanti yathā yaṣṭus tathādhyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 26.1 tathā na kuryāt //
VasDhS, 2, 5.1 tathāpy udāharanti /
VasDhS, 2, 8.2 asūyakāyānṛjave 'yatāya na māṃ brūyā vīryavatī tathā syām //
VasDhS, 2, 11.2 yathaiva te na guror bhojanīyās tathaiva tān na bhunakti śrutaṃ tat //
VasDhS, 3, 62.1 tathā rajatam //
VasDhS, 5, 8.8 tatheti tāḥ pratijagṛhuḥ saiṣā bhrūṇahatyā māsi māsy āvirbhavati tasmād rajasvalāyā annaṃ nāśnīyād bhrūṇahatyāyā evaiṣā rūpaṃ pratimucyāste //
VasDhS, 6, 9.2 vāgbuddhikāryāṇi tapas tathaiva dhanāyuṣī guptatame tu kārye //
VasDhS, 8, 8.1 naikagrāmīṇa atithir vipraḥ sāṅgatikas tathā /
VasDhS, 11, 39.1 pitā pitāmahaś caiva tathaiva prapitāmahaḥ /
VasDhS, 12, 14.2 snātakānāṃ tu nityaṃ syād antarvāsas tathottaram /
VasDhS, 14, 43.1 anuddiṣṭās tathā //
VasDhS, 16, 11.1 mārgakṣetrebhyo visargas tathā parivarttanam //
VasDhS, 17, 73.2 anyasmai vidhivad deyā yathā kanyā tathaiva sā //
VasDhS, 19, 47.2 tathā nātyayike nityaṃ kāla evātra kāraṇam iti //
VasDhS, 20, 30.1 tathāpy udāharanti /
VasDhS, 20, 47.1 tathāpy udāharanti /
VasDhS, 22, 10.2 vaiśvānarīṃ vrātapatīṃ pavitreṣṭiṃ tathaiva ca /
VasDhS, 24, 2.0 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchro yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
VasDhS, 25, 1.1 avikhyāpitadoṣāṇāṃ pāpānāṃ mahatāṃ tathā /
VasDhS, 25, 3.1 prāṇāyāmaiḥ pavitraiś ca dānair homair japais tathā /
VasDhS, 25, 4.1 prāṇāyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā /
VasDhS, 25, 10.1 praṇavādyās tathā vedāḥ praṇave paryavasthitāḥ /
VasDhS, 27, 2.2 tathā dahati vedāgniḥ karmajaṃ doṣam ātmanaḥ //
VasDhS, 27, 9.1 yājanādhyāpanād yaunāt tathaivāsatpratigrahāt /
VasDhS, 27, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
VasDhS, 27, 16.1 haviṣyān prātar āśāṃstrīn sāyam āśāṃstathaiva ca /
VasDhS, 27, 16.2 ayācitaṃ tathaiva syād upavāsatrayaṃ bhavet //
VasDhS, 27, 20.1 duritānāṃ duriṣṭānāṃ pāpānāṃ mahatāṃ tathā /
VasDhS, 28, 12.1 atīṣaṅgāḥ padastobhāḥ sāmāni vyāhṛtīs tathā /
VasDhS, 28, 12.2 bhāruṇḍāni sāmāni ca gāyatraṃ raivataṃ tathā //
VasDhS, 28, 13.1 puruṣavrataṃ ca bhāsaṃ ca tathā devavratāni ca /
VasDhS, 28, 13.2 abliṅgaṃ bārhaspatyaṃ tu vāksūktaṃ madhvṛcas tathā //
Vārāhagṛhyasūtra
VārGS, 4, 14.1 mā te keśān anugād varca etattathā dhātā dadhātu te /
VārGS, 8, 5.1 oṃ bhūr bhuvaḥ svar iti darbhapāṇis triḥ sāvitrīm adhītyāditaś ca trīn anuvākāṃs tathāṅgānām ekaikam /
VārGS, 10, 14.0 caturo gomayapiṇḍān kṛtvā dvāv anyebhyas tathānyebhya iti prayacchet //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 24.1 tathodakam āñjanābhyañjane ca //
VārŚS, 3, 2, 2, 22.1 cittiḥ srug adhvaryo hotā cittam ājyam adhvaryur āmantrayate hotar brahma vadiṣyāva ity uccaistarāṃ tathādhvaryo iti tiṣṭhati //
VārŚS, 3, 2, 2, 30.1 arātsma hotar ity antam uccair om adhvaryo tathādhvaryo iti praticāraḥ //
VārŚS, 3, 2, 7, 60.1 tathāvekṣate //
VārŚS, 3, 3, 3, 33.1 hiraṇyakūrce hiraṇyakaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
VārŚS, 3, 4, 1, 36.1 hiraṇyaphalake kaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 23.0 tathā kṣāralavaṇamadhumāṃsāni //
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti //
ĀpDhS, 1, 5, 24.0 tathā gurukarmasu //
ĀpDhS, 1, 7, 28.0 tathā samādiṣṭe 'dhyāpayati //
ĀpDhS, 1, 8, 9.0 tathā bahupāde //
ĀpDhS, 1, 9, 12.0 tathānyasyāṃ striyāṃ varṇavyatikrāntāyāṃ maithune //
ĀpDhS, 1, 10, 3.0 tathā saṃbandheṣu jñātiṣu //
ĀpDhS, 1, 11, 5.0 tathauṣadhivanaspatimūlaphalaiḥ //
ĀpDhS, 1, 11, 16.0 tathā vṛkṣam ārūḍhaḥ //
ĀpDhS, 1, 14, 19.0 tathāprayatāya //
ĀpDhS, 1, 15, 5.0 tathā pradarodake //
ĀpDhS, 1, 15, 14.0 tathā tṛṇakāṣṭheṣu nikhāteṣu //
ĀpDhS, 1, 16, 19.0 tathānutthitāyāṃ sūtikāyām //
ĀpDhS, 1, 17, 7.0 tathā prāsāde //
ĀpDhS, 1, 17, 15.0 tathā rasānām amāṃsamadhulavaṇānīti parihāpya //
ĀpDhS, 1, 17, 22.0 tathailakaṃ payaḥ //
ĀpDhS, 1, 17, 25.0 tathā kīlālauṣadhīnāṃ ca //
ĀpDhS, 1, 19, 7.0 śuddhā bhikṣā bhoktavyaikakuṇikau kāṇvakutsau tathā puṣkarasādiḥ //
ĀpDhS, 1, 21, 6.0 tathāpapātraiḥ //
ĀpDhS, 1, 28, 1.0 yathā kathā ca paraparigraham abhimanyate steno ha bhavatīti kautsahārītau tathā kaṇvapuṣkarasādī //
ĀpDhS, 1, 29, 5.0 tathā puṇyakriyāsu //
ĀpDhS, 1, 30, 2.0 tathā vratenāṣṭācatvāriṃśatparīmāṇena //
ĀpDhS, 1, 30, 19.0 tathā ṣṭhevanamaithunayoḥ karmāpsu varjayet //
ĀpDhS, 2, 7, 14.2 vrātya yathā te manas tathāstviti /
ĀpDhS, 2, 7, 14.3 vrātya yathā te vaśas tathāstviti /
ĀpDhS, 2, 7, 14.4 vrātya yathā te priyaṃ tathāstviti /
ĀpDhS, 2, 7, 14.5 vrātya yathā te nikāmas tathāstviti //
ĀpDhS, 2, 9, 12.0 tathā cātmano 'nuparodhaṃ kuryād yathā karmasv asamarthaḥ syāt //
ĀpDhS, 2, 10, 10.0 yuddhe tadyogā yathopāyam upadiśanti tathā pratipattavyam //
ĀpDhS, 2, 12, 4.0 yathā yukto vivāhas tathā yuktā prajā bhavati //
ĀpDhS, 2, 14, 18.0 tathā puṇyaphaleṣu //
ĀpDhS, 2, 15, 15.0 tathāvarānnasaṃsṛṣṭasya ca //
ĀpDhS, 2, 16, 1.3 teṣāṃ ye tathā karmāṇy ārabhante saha devair brahmaṇā cāmuṣmiṃlloke bhavanti /
ĀpDhS, 2, 16, 6.0 tathāparapakṣasya jaghanyāny ahāni //
ĀpDhS, 2, 16, 25.0 tathā dharmāhṛtena dravyeṇa tīrthe pratipannena //
ĀpDhS, 2, 17, 2.0 tathā śatabaler matsyasya māṃsena //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
ĀpDhS, 2, 28, 3.0 tathā paśupasya //
ĀpDhS, 2, 28, 12.0 adaṇḍyaḥ kāmakṛte tathā prāṇasaṃśaye bhojanam ādadānaḥ //
Āpastambagṛhyasūtra
ĀpGS, 1, 6.1 tathāpavargaḥ //
ĀpGS, 2, 14.1 tathā maṅgalāni //
ĀpGS, 11, 11.1 vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyām //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 3.1 tathā nidhanāni //
ĀpŚS, 6, 2, 6.1 tathāgnir ādheyo yathāhutir na vyaveyāt //
ĀpŚS, 6, 2, 14.1 tathānvāhāryapacanaṃ yadi mathitvāhito bhavati //
ĀpŚS, 6, 3, 3.2 ubhayato 'laṃkārāḥ sāyaṃ tathā prātar ity eke //
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
ĀpŚS, 6, 16, 7.2 tathaindrāgnyā aparapakṣe //
ĀpŚS, 18, 7, 12.3 tad u tathā na kuryāt /
ĀpŚS, 18, 8, 8.1 tathā dakṣiṇā atinayed yathāsyāhāni svakālāni syuḥ //
ĀpŚS, 18, 12, 1.1 tathābhiṣecanīyasyokthyasya dīkṣāḥ pravardhayati yathā saṃvatsarasya daśarātre śiṣṭe daśapeyo bhaviṣyatīti //
ĀpŚS, 18, 19, 13.2 tatheti gāthāyāḥ //
ĀpŚS, 20, 23, 9.1 tad u tathā na kuryāt /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 5.1 tathājyabhāgau pākayajñeṣu //
ĀśvGS, 1, 7, 15.1 opyopya haike lājān pariṇayanti tathottame āhutī na saṃnipatataḥ //
ĀśvGS, 3, 2, 2.3 dyāvāpṛthivyoḥ saṃdhim īkṣamāṇaḥ saṃmīlya vā yathā vā yuktam ātmānaṃ manyeta tathā yukto 'dhīyīta svādhyāyam //
ĀśvGS, 3, 5, 13.0 tathotsarge //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 8.0 aikāhikas tathā sati //
ĀśvŚS, 9, 3, 11.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyāḥ //
ĀśvŚS, 9, 3, 12.0 om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
ĀśvŚS, 9, 6, 6.0 sakṛd āhūya stotriyāṃs tathānurūpān //
ĀśvŚS, 9, 6, 8.0 yady u vai yajñāyajñīyayonau sarvair evaukthyasāmabhiḥ prakṛtyā syāt tathā sati //
ĀśvŚS, 9, 7, 26.0 tathā saty anvakṣam indrastutā yajeta //
ĀśvŚS, 9, 11, 4.0 garbhakāram cet stuvīraṃs tathaiva stotriyānurūpān //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 5, 10.1 tad u tathā na kuryāt /
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 10.1 sa vai tathaiva saṃmṛjyāt /
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 16.1 tatheti devā abruvan /
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 3, 11.2 tam prati brūyāt prāṇaṃ vā etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 12.2 tam prati brūyād apānaṃ vā etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 21.2 sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 3, 3.2 arcantaḥ śrāmyantaścerus ta etānprayājāndadṛśus tairayajanta tair ṛtūnt saṃvatsaram prājayann ṛtubhyaḥ saṃvatsarāt sapatnān antarāyaṃs tasmātprajayāḥ prajayā ha vai nāmaitadyatprayājā iti tatho evaiṣa etair ṛtūnt saṃvatsaram prayajaty ṛtubhyaḥ saṃvatsarātsapatnānantareti tasmātprayājairyajate //
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 7.1 tad u tathā na kuryāt /
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 2, 1, 1, 11.1 tatho evaiṣa etad imām pratiṣṭhāṃ śarkarābhiḥ paribṛṃhate /
ŚBM, 2, 1, 1, 13.7 tatho evaitad anyūnam bhavati //
ŚBM, 2, 1, 2, 15.2 tatheti /
ŚBM, 2, 1, 4, 3.2 tad u tathā na kuryāt /
ŚBM, 2, 1, 4, 4.2 tad u tathā na kuryāt /
ŚBM, 2, 1, 4, 8.2 tad u tathā na kuryāt /
ŚBM, 2, 1, 4, 8.3 ubhau haivāsya tathānudita āhitau bhavataḥ /
ŚBM, 2, 1, 4, 19.1 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 19.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 20.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 20.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 21.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 21.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 22.2 te vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 22.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt /
ŚBM, 2, 1, 4, 22.6 tasmād u tathaiva hareyuḥ //
ŚBM, 2, 1, 4, 27.3 tathā na vyathate /
ŚBM, 2, 1, 4, 27.8 ato yatamathā kāmayeta tathā kuryāt //
ŚBM, 2, 2, 2, 14.3 tatho evaiṣa etad amṛtam antarātmann ādhatte /
ŚBM, 2, 2, 3, 5.7 tathā puṣyati /
ŚBM, 2, 2, 3, 13.4 tad u tathā na kuryāt /
ŚBM, 2, 2, 3, 22.3 tathā hāgneyo bhavati /
ŚBM, 2, 2, 3, 23.3 tathā hāgneyo bhavati /
ŚBM, 2, 2, 4, 17.3 tathā prajaniṣyadhva iti /
ŚBM, 2, 2, 4, 17.6 tad ebhya idam apy etarhi tathaiva juhvaty agnaya eva sāyaṃ sūryāya prātaḥ /
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.1 tatho evaiṣa etat /
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 4.1 tad u tathā na kuryāt /
ŚBM, 3, 7, 2, 5.2 tamevāgra ucchrayed atha dakṣiṇamathottaraṃ dakṣiṇārdhyamuttamaṃ tathodīcī bhavati //
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 7, 2, 7.2 atha hrasīyānatha hrasīyānuttarārdhyo hrasiṣṭhas tathodīcī bhavati //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 6.1 tatho evaiṣa etat /
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 8, 1, 8.1 tad u tathā na kuryāt /
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 21.2 adhvaryur vapām abhijuhoty agnir ājyasya vetu svāheti tatho hāsyaite stokāḥ śṛtāḥ svāhākṛtā āhutayo bhūtvāgnim prāpnuvanti //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 5, 5.2 mano me hārdi yaccheti tatho hopayaṣṭātmānaṃ nānupravṛṇakti //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 5, 1, 13.9 tathāsyāyātayāmā yajño bhavati /
ŚBM, 4, 5, 1, 13.10 tatho asmān na parāṅ bhavati //
ŚBM, 4, 5, 1, 14.4 tathāsyāyātayāmā yajño bhavati /
ŚBM, 4, 5, 1, 14.5 tatho asmān na parāṅ bhavati //
ŚBM, 4, 5, 1, 16.4 tathāsyāyātayāmā yajño bhavati /
ŚBM, 4, 5, 1, 16.5 tatho asmān na parāṅ bhavati /
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 14.2 āpo vā asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 3, 3.3 tathedaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 4.3 tatho evaiṣa etad vīryaṃ haraḥ sapatnānāṃ saṃvṛṅkte /
ŚBM, 4, 5, 4, 14.2 tad u tathā na kuryāt /
ŚBM, 4, 5, 8, 16.7 tatho hāsyaiṣānyūnā virāḍ amuṣmiṃl loke kāmadughā bhavati //
ŚBM, 4, 6, 4, 6.1 yady u aindrīṃ vaiśvakarmaṇīṃ vidyāt tathaiva gṛhṇīyāt /
ŚBM, 4, 6, 8, 7.4 tair eva teṣām ulmukaiḥ praghnantīti sa smāha yājñavalkyo ye tathā kurvantīti /
ŚBM, 4, 6, 8, 12.7 api ha tam ardhaṃ samad vindati yasminn ardhe yajante ye tathā kurvanti /
ŚBM, 4, 6, 8, 18.3 tatho evaita ekagṛhapatikā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apaghnate kṣipre prajāyante //
ŚBM, 4, 6, 9, 2.5 tathaibhya etad annādyam abhijitaṃ nāpākrāmat //
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 4.5 tathaibhya etad annādyam abhijitaṃ nāpakrāmati //
ŚBM, 4, 6, 9, 5.1 tatho evaitasmād etad annādyam upāhṛtam apacikramiṣati /
ŚBM, 4, 6, 9, 6.3 tad veda na vai tathābhūd yathāmaṃsi /
ŚBM, 4, 6, 9, 13.5 tathainān pāpmā nānvatyeti /
ŚBM, 4, 6, 9, 16.9 tatho evaitebhya etad vāco raso 'bhijito 'pacikramiṣati /
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 6.1 tad u tathā na kuryāt /
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 14.1 tad u tathā na kuryāt /
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 8.2 tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 10.2 indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 11.2 brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 17.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 2, 3.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 4, 15.2 aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 19.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 34.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 22.2 agnireṣa yadaśvas tatho hāsyaite agnimatyevāhutī hute bhavataḥ //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 2, 4.2 samīdhe dasyuhantamamiti mano vai pāthyo vṛṣā sa enaṃ tata ainddha dhanaṃjayaṃ raṇe raṇa iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 2, 8.2 na tathā kuryāt /
ŚBM, 6, 7, 2, 10.4 tathaivaitad yajamāno viṣṇur bhūtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 11.4 tathaivaitad yajamāna etam evātmānaṃ kṛtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 12.3 tathaivaitad yajamāno viṣṇukramair udaṅ tiṣṭhan prajāḥ sṛjate //
ŚBM, 6, 7, 3, 1.4 tathaivaitad yajamāna etenātmanā parjanyo rūpam bhavati //
ŚBM, 6, 7, 3, 8.6 yathaiva yajus tathā bandhuḥ /
ŚBM, 6, 7, 3, 14.3 tathaivainam ayam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 3, 15.3 tatho haiṣa imāṃllokāñchānto na hinasti //
ŚBM, 6, 7, 4, 1.3 tathaivaitad yajamāno viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyaṃ karoti //
ŚBM, 6, 7, 4, 2.4 tatho ha sa sarvam āyur eti /
ŚBM, 6, 7, 4, 2.6 tatho ha sa vīryavān bhavati //
ŚBM, 6, 7, 4, 7.5 tathaivaitad yajamāno viṣṇukramair eva svargaṃ lokam abhiprayāti vātsapreṇāvasyati //
ŚBM, 6, 7, 4, 11.6 tathaivaitad yajamāna idaṃ sarvaṃ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti //
ŚBM, 6, 7, 4, 13.5 yathaiva tasyābhyavaharaṇaṃ tathāpādāya bhasmanaḥ pratyetyokhāyām opyopatiṣṭhate /
ŚBM, 6, 8, 1, 3.3 na tathā vidyāt /
ŚBM, 6, 8, 1, 5.3 tathaivainam ayam etad eṣyantam purastād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 7.4 tathaivainam ayam etac citibhir udbharati /
ŚBM, 6, 8, 1, 7.6 sa no bhava śivas tvaṃ supratīko vibhāvasur iti yathaiva yajus tathā bandhuḥ /
ŚBM, 6, 8, 1, 11.4 tathaivainam ayam etad upastauty upamahayati /
ŚBM, 6, 8, 1, 13.3 tathaivainam ayam etad īyivāṃsam upariṣṭād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 2, 2.5 tathaivainad ayam etad apo 'bhyavaharati //
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 3, 7.9 tathaivaitad yajamāna etam amṛtam ātmānaṃ kṛtvā so 'mṛto bhavati //
ŚBM, 10, 1, 4, 1.4 tathaivaitad yajamāna ubhayam eva bhavati martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 8.6 tathaivaitad yajamāna ekadhājaram amṛtam ātmānaṃ kurute //
ŚBM, 10, 1, 4, 9.6 tathaivaitad yajamāno rūpam eva hiraṇmayam antata ātmanaḥ kurute /
ŚBM, 10, 1, 4, 11.3 tad vai tat tathā yathā tacchāṇḍilya uvāca /
ŚBM, 10, 2, 1, 4.4 tathā pucchasya tathottarasya pakṣasya //
ŚBM, 10, 2, 1, 4.4 tathā pucchasya tathottarasya pakṣasya //
ŚBM, 10, 2, 1, 8.4 tathaivāsminn ayam etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 3, 6.2 na tathā kuryāt /
ŚBM, 10, 2, 3, 7.1 te ye ha tathā kurvanti etaṃ ha te pitaram prajāpatiṃ sampadaś cyāvayanti /
ŚBM, 10, 2, 3, 17.2 na tathā kuryāt //
ŚBM, 10, 2, 4, 2.1 tathaivaitad yajamānaḥ ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisaṃcinute /
ŚBM, 10, 2, 4, 3.5 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyāsmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 4.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptasu devalokeṣu pratitiṣṭhati //
ŚBM, 10, 2, 4, 5.2 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyaitasmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 6.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptākṣare brahman pratitiṣṭhati //
ŚBM, 10, 2, 4, 8.6 tathaivaitad yajamāna etenaikaśatavidhenātmanemāṃ jitiṃ jayatīmāṃ vyaṣṭiṃ vyaśnute /
ŚBM, 10, 2, 5, 1.8 tathaivaitad yajamāna etāḥ puraḥ prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 5, 2.7 tathaivaitad yajamāna etān vajrān prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 6, 19.5 na tathā vidyāt /
ŚBM, 10, 2, 6, 19.9 tatho ha sarvam āyur eti //
ŚBM, 10, 3, 5, 11.5 tatho hainaṃ na hinasti //
ŚBM, 10, 3, 5, 14.2 sa ha sma tathaiva vāti /
ŚBM, 10, 3, 5, 15.4 tad ya enaṃ nirbruvantam brūyād aniruktāṃ devatāṃ niravocat prāṇa enaṃ hāsyatīti tathā haiva syāt //
ŚBM, 10, 4, 1, 2.1 tathaivaitad yajamānaḥ ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati /
ŚBM, 10, 4, 3, 8.5 te ha tathā devā upadadhuḥ /
ŚBM, 10, 4, 3, 21.3 na tathā kuryāt /
ŚBM, 10, 4, 3, 22.1 te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvanty atho pāpavasyasaṃ kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīm /
ŚBM, 10, 4, 4, 5.3 tatho hāsyaitat sarvaṃ devā avanti //
ŚBM, 10, 5, 5, 8.5 sa ha tathaivāsa //
ŚBM, 10, 5, 5, 9.4 sa u ha tathaivāsa //
ŚBM, 10, 6, 1, 10.3 tathā tu va enān vakṣyāmi yathā prādeśamātram evābhisaṃpādayiṣyāmīti //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 2.0 dīkṣaṇīyāyāṃ saṃsthitāyām sāyaṃ vāci visṛṣṭāyāṃ vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ityāha devair imaṃ yajamānaṃ saṃgāyateti taṃ te tathā saṃgāyanti //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 7, 1, 1.5 tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti //
ŚBM, 13, 8, 1, 7.4 na tathā kuryāt /
ŚBM, 13, 8, 1, 8.3 no eva tathā kuryāt /
ŚBM, 13, 8, 1, 18.3 samāno hy asyaiṣa ātmā yathaivāgnes tatheti //
ŚBM, 13, 8, 1, 19.2 tathāparasmā avakāśaṃ na karoti /
ŚBM, 13, 8, 1, 20.4 tathāparasmā avakāśaṃ na karoti /
ŚBM, 13, 8, 2, 5.3 sa yathā kāmayeta tathā kuryāt /
ŚBM, 13, 8, 3, 1.6 tatho haiṣām ekaiko 'paro jarasānupraiti //
ŚBM, 13, 8, 3, 4.5 tatho haiṣām ekaiko 'paro jarasānupraiti //
ŚBM, 13, 8, 3, 9.7 so 'syaiṣa pakṣapucchavān ātmā yathaivāgnes tathā //
ŚBM, 13, 8, 3, 10.6 sa yathā kāmayeta tathā kuryāt //
ŚBM, 13, 8, 3, 12.2 tathāparasmā avakāśaṃ na karoti /
ŚBM, 13, 8, 4, 3.3 yathaiva yajus tathā bandhuḥ //
ŚBM, 13, 8, 4, 4.3 yathaiva yajus tathā bandhuḥ //
ŚBM, 13, 8, 4, 11.5 sa yathā kāmayeta tathā kuryāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 15.1 pākasaṃsthā haviḥsaṃsthāḥ somasaṃsthās tathāparāḥ /
ŚāṅkhGS, 1, 19, 8.2 tathā tad abravīd dhātā tat prajāpatir abravīt //
ŚāṅkhGS, 2, 4, 3.0 tenaiva mantreṇa tathaiva paryāvṛtya //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 13, 8.1 yajñopavītaṃ daṇḍaṃ ca mekhalām ajinaṃ tathā /
ŚāṅkhGS, 4, 5, 15.1 ayātayāmatāṃ pūjāṃ sāratvaṃ chandasāṃ tathā /
ŚāṅkhGS, 5, 9, 5.0 tathaivārghapātrāṇi //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 6.0 tatho evaitad yajamānā etābhir eva sarvā aṣṭīr aśnuvate //
ŚāṅkhĀ, 2, 1, 32.1 tau purastād dvipadānāṃ śaṃsati tathā hāsya stotriyānantarhitā bhavati /
ŚāṅkhĀ, 2, 10, 9.0 tathā tā gāyatrīr uṣṇihaḥ sampadyante //
ŚāṅkhĀ, 4, 7, 9.0 tatho evaivaṃ vidvān etayaivāvṛtādityam upatiṣṭhate //
ŚāṅkhĀ, 4, 14, 16.0 tatho evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād utkrāmati //
ŚāṅkhĀ, 4, 15, 39.0 yadyu vai preyāt tathaivainaṃ samāpayeyuḥ yathā samāpayitavyo bhavati yathā samāpayitavyo bhavati //
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhĀ, 7, 9, 7.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 10, 5.0 yathā nu kathā ca bruvantaṃ vābruvantaṃ vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 15, 5.0 etenāvarapareṇa tathā haiva tad bhavati //
Ṛgveda
ṚV, 1, 30, 12.1 tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu /
ṚV, 1, 30, 12.1 tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu /
ṚV, 1, 136, 4.3 tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe //
ṚV, 1, 162, 19.1 ekas tvaṣṭur aśvasyā viśastā dvā yantārā bhavatas tatha ṛtuḥ /
ṚV, 6, 52, 5.2 tathā karad vasupatir vasūnāṃ devāṁ ohāno 'vasāgamiṣṭhaḥ //
ṚV, 7, 55, 6.2 teṣāṃ saṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā //
ṚV, 8, 20, 17.2 yuvānas tathed asat //
ṚV, 8, 28, 4.1 yathā vaśanti devās tathed asat tad eṣāṃ nakir ā minat /
ṚV, 8, 36, 7.1 śyāvāśvasya sunvatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ /
ṚV, 8, 37, 7.1 śyāvāśvasya rebhatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ /
ṚV, 8, 61, 4.1 aprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ /
ṚV, 10, 33, 9.2 tathā yujā vi vāvṛte //
ṚV, 10, 90, 14.2 padbhyām bhūmir diśaḥ śrotrāt tathā lokāṁ akalpayan //
ṚV, 10, 108, 2.2 atiṣkado bhiyasā tan na āvat tathā rasāyā ataram payāṃsi //
ṚV, 10, 109, 3.2 na dūtāya prahye tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //
Ṛgvedakhilāni
ṚVKh, 1, 2, 6.2 evaṃ tathā yuvaty aśvinau bāhū ūrjaṃ duhatu madhunā ghṛtena //
ṚVKh, 2, 12, 4.1 bhruvau lalāṭe ca tathā ca karṇau hanū kapolau chubukas tathā ca /
ṚVKh, 2, 12, 4.1 bhruvau lalāṭe ca tathā ca karṇau hanū kapolau chubukas tathā ca /
ṚVKh, 2, 12, 4.2 oṣṭhau ca dantāś ca tathaiva jihvā me taccharīraṃ mukharatnakośam //
ṚVKh, 3, 15, 11.2 saṃ mā viśantu rājāno yathāhaṃ kāmaye tathā //
ṚVKh, 3, 17, 6.2 kauśikasya yathā satī tathā tvam api bhartari //
ṚVKh, 4, 5, 31.2 tathā tvayā yujā vayaṃ tasya nikṛṇma sthās tu jaṅgamam //
ṚVKh, 4, 5, 35.2 tatas tathā tvā nudatu yo 'yam antar mayi śritaḥ //
ṚVKh, 4, 11, 4.1 yaj jāgrato dūram udaiti daivaṃ tad u suptasya tathaivaiti /
Ṛgvidhāna
ṚgVidh, 1, 1, 1.1 svayambhuve brahmaṇe viśvagoptre namaskṛtvā mantradṛgbhyas tathaiva /
ṚgVidh, 1, 1, 5.1 stutyādayo ye vikārāḥ pradiṣṭās tathā arthavādā ṛkṣu sūkteṣu caiva /
ṚgVidh, 1, 3, 1.1 sa sa kāmaḥ samṛddhaś ca teṣāṃ teṣāṃ tathā tathā /
ṚgVidh, 1, 3, 1.1 sa sa kāmaḥ samṛddhaś ca teṣāṃ teṣāṃ tathā tathā /
ṚgVidh, 1, 3, 4.1 satyavādī pavitrāṇi japed vyāhṛtayas tathā /
ṚgVidh, 1, 3, 5.2 śaṃvatyaḥ svastimatyaś ca pāvamānyas tathaiva ca //
ṚgVidh, 1, 5, 2.2 avasānasya pataye tathānumataye 'pi ca //
ṚgVidh, 1, 5, 4.1 sarasvatyai tathā viṣṇor antyā sauviṣṭakṛty api /
ṚgVidh, 1, 6, 1.2 prājāpatyātikṛcchrasya tathā sāṃtapanasya ca //
ṚgVidh, 1, 6, 3.2 caturbhir bhrūṇahatyāyās tathaiva ayājyayājanāt //
ṚgVidh, 1, 7, 1.1 aṣṭābhir devatāḥ sākṣāt paśyeta varadās tathā /
ṚgVidh, 1, 9, 4.1 etad rudrās tathādityā vasavaś cācaran vratam /
ṚgVidh, 1, 11, 4.2 śuddhavatyas tathābvatyaḥ pāvamānyo 'ghamarṣaṇam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 11.2 tathā hāsya yajño 'skannaḥ svagākṛto bhavatīti //
ṢB, 1, 6, 1.3 teṣāṃ tathā śrāmyatāṃ sukṛtaṃ kṣīyate /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 6.1 pratyāhāras tathā dhyānaṃ prāṇāyāmo 'tha dhāraṇā /
Amṛtabindūpaniṣat, 1, 7.2 tathendriyakṛtā doṣā dahyante prāṇanigrahāt //
Arthaśāstra
ArthaŚ, 1, 13, 19.1 tathāpyatuṣyato daṇḍakarasādhanādhikāreṇa janapadavidveṣaṃ grāhayet //
ArthaŚ, 1, 14, 11.1 tatheti pratipannāṃstān saṃhitān paṇakarmaṇā /
ArthaŚ, 1, 17, 39.1 pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti //
ArthaŚ, 1, 18, 5.1 tathāpyatuṣyantam anyasmin putre dāreṣu vā snihyantam araṇyāyāpṛccheta //
ArthaŚ, 1, 21, 5.1 tad rājā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaśca baliṃ kṛtvā //
ArthaŚ, 1, 21, 29.2 tathāyam anyābādhebhyo rakṣed ātmānam ātmavān //
ArthaŚ, 2, 9, 32.2 arthastathā hyarthacareṇa rājñaḥ svalpo 'py anāsvādayituṃ na śakyaḥ //
ArthaŚ, 2, 9, 33.2 yuktāstathā kāryavidhau niyuktā jñātuṃ na śakyā dhanam ādadānāḥ //
ArthaŚ, 2, 10, 23.1 nindā praśaṃsā pṛcchā ca tathākhyānam athārthanā /
ArthaŚ, 2, 10, 24.1 sāntvam abhyupapattiśca bhartsanānunayau tathā /
ArthaŚ, 2, 10, 38.1 prajñāpanājñāparidānalekhāstathā parīhāranisṛṣṭilekhau /
ArthaŚ, 2, 10, 43.1 nisṛṣṭisthāpanā kāryakaraṇe vacane tathā /
ArthaŚ, 2, 10, 45.2 pratilekho bhavet kāryo yathā rājavacastathā //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 25, 40.2 tathā vaidharaṇaṃ kuryād ucitaṃ cānuvartayet //
ArthaŚ, 4, 4, 7.1 sa cet tathā kuryād upadāgrāhaka iti pravāsyeta //
ArthaŚ, 4, 4, 10.1 sa cet tathā kuryād utkocaka iti pravāsyeta //
ArthaŚ, 4, 4, 12.1 te cet tathā kuryuḥ kūṭasākṣiṇa iti pravāsyeran //
ArthaŚ, 4, 4, 15.1 sa cet tathā kuryāt saṃvadanakāraka iti pravāsyeta //
ArthaŚ, 4, 4, 18.1 sa cet tathā kuryād rasada iti pravāsyeta //
ArthaŚ, 4, 5, 12.1 purāṇacoravyañjanā vā corān anupraviṣṭāstathaiva karma kārayeyur grāhayeyuśca //
ArthaŚ, 4, 7, 21.1 te yathā brūyustathānuyuñjīta //
ArthaŚ, 4, 7, 25.2 na śmaśānavidhisteṣāṃ na sambandhikriyāstathā //
ArthaŚ, 4, 13, 11.1 tathāpyaguptānāṃ sīmāvarodhena vicayaṃ dadyuḥ //
ArthaŚ, 14, 3, 21.2 tathā svapantu puruṣā ye ca grāme kutūhalāḥ //
Avadānaśataka
AvŚat, 3, 3.10 tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma /
AvŚat, 6, 4.3 tathāpi tasya rogaśāntir na bhavati punar vṛddhir bhavati /
AvŚat, 6, 4.14 tathāpi tasya rogaśāntir na bhavati /
AvŚat, 6, 4.16 sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati /
AvŚat, 10, 4.5 śrutvā ca rājā prasenajit kauśalas tathā caturaṅgabalakāyaṃ saṃnāhya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānam ajātaśatrum abhiniryāto yuddhāya /
AvŚat, 14, 5.16 tato rājñā yathānuśiṣṭaṃ sarvaṃ tathaiva ca kṛtam /
AvŚat, 14, 6.4 idānīm api taddhaituky eva vibhūtiḥ yena yaccintayāmi yat prārthaye tat tathaiva sarvaṃ samṛdhyati /
AvŚat, 16, 1.4 rājñā tathā kāritam /
Aṣṭasāhasrikā
ASāh, 1, 5.2 tatkasya hetoḥ tathā hi taccittamacittam /
ASāh, 1, 12.5 yathā yathā sarvajñatā āsannībhavati tathā tathā sattvaparipācanāya kāyacittapariśuddhirlakṣaṇapariśuddhiḥ buddhakṣetraśuddhiḥ /
ASāh, 1, 12.5 yathā yathā sarvajñatā āsannībhavati tathā tathā sattvaparipācanāya kāyacittapariśuddhirlakṣaṇapariśuddhiḥ buddhakṣetraśuddhiḥ /
ASāh, 1, 18.2 tatkasya hetoḥ na hi te śāriputra dharmāstathā saṃvidyante yathā bālapṛthagjanā aśrutavanto 'bhiniviṣṭāḥ /
ASāh, 1, 18.3 āyuṣmān śāriputra āha kathaṃ tarhi te bhagavan saṃvidyante bhagavānāha yathā śāriputra na saṃvidyante tathā saṃvidyante evamavidyamānāḥ /
ASāh, 1, 20.2 yathā te kṣamate tathā vyākuryāḥ /
ASāh, 1, 21.4 tatkasya hetoḥ tathā hi bhagavan māyopamaṃ rūpamuktaṃ bhagavatā /
ASāh, 1, 21.6 tathā hi bhagavan māyopamā vedanāsaṃjñāsaṃskārā uktāḥ /
ASāh, 1, 21.7 tathā hi bhagavan māyopamaṃ vijñānamuktaṃ bhagavatā /
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 29.2 tatkasya hetoḥ tathā hi bhagavan rūpamabaddhamamuktam /
ASāh, 1, 29.4 tathā hi bhagavan vijñānamabaddhamamuktam /
ASāh, 1, 33.31 tatkasya hetoḥ tathā hi yo rūpasyānutpādo na tadrūpam /
ASāh, 1, 33.36 evaṃ tathā hi yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 33.37 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 33.44 tatkasya hetoḥ tathā hi yo rūpasyānutpādo na tadrūpam /
ASāh, 1, 33.49 evaṃ tathā hi yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 33.50 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 34.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat tena hi yathāhamāyuṣmataḥ subhūterbhāṣitasyārthamājānāmi tathā bodhisattvo 'pyanutpādaḥ /
ASāh, 1, 36.2 tatkasya hetoḥ tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate tatastata eva niḥsarati dharmatāyāś ca na calati tāṃ ca dharmatāṃ na virodhayati /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 7.4 tathā hi nātra kiṃcitsūcyate nātra kiṃcit śrūyate //
ASāh, 2, 9.2 tatkasya hetoḥ tathā hi te naiva śroṣyanti na ca sākṣātkariṣyanti //
ASāh, 2, 12.2 tatkasya hetoḥ tathā hi atra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate /
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 16.8 tatkasya hetoḥ tathā hi na rūpaṃ prajñāpāramitā nāpyanyatra rūpātprajñāpāramitā /
ASāh, 3, 6.16 tatkasya hetoḥ tathā hi tasyā oṣadhyā bhaiṣajyaguṇaḥ sa tādṛśo yastasyāśīviṣasya tadviṣamabhibhavati /
ASāh, 3, 7.2 tatkasya hetoḥ tathā hi taṃ prajñāpāramitā paridamayati prajñāpāramitā pariṇamayati na krodhaṃ vardhayati na mānaṃ vardhayati /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.2 yathā te kṣamate tathā vyākuryāḥ /
ASāh, 3, 12.22 tatkasya hetoḥ tathā hi sa evaṃ jñāsyati atra prajñāpāramitāyāṃ tathāgato 'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhisattvacaryāṃ caran śikṣitaḥ /
ASāh, 3, 19.11 yathā yathā ca śakro devānāmindra imāṃ prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma tathā tathā māraḥ pāpīyāṃstenaiva mārgeṇa punareva pratyudāvṛttaḥ //
ASāh, 3, 19.11 yathā yathā ca śakro devānāmindra imāṃ prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma tathā tathā māraḥ pāpīyāṃstenaiva mārgeṇa punareva pratyudāvṛttaḥ //
ASāh, 3, 25.2 tatkasya hetoḥ tathā hi tasya prajñāpāramitā rakṣāvaraṇaguptiṃ karoti /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati /
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 4, 1.52 yasmiṃś ca pṛthivīpradeśe āśīviṣā anuvicareyuḥ tathā anye 'pi kṣudrajantavaḥ tatrāpi pṛthivīpradeśe dhāryeta sthāpitaṃ vā bhavet te 'pyāśīviṣāste ca kṣudrajantavastato 'pakrāmeyuḥ /
ASāh, 4, 5.4 tathā hi kauśika bodhisattvo mahāsattvo dīrgharātraṃ prajñāpāramitāyāṃ carati tena sarvasattvānāṃ cittacaritāni prajñāpāramitāyāṃ samyak prajānāti saṃpaśyati //
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.5 athāpi yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam evaṃ sarvadharmāḥ sarvadhātavaḥ /
ASāh, 6, 2.5 athāpi yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam evaṃ sarvadharmāḥ sarvadhātavaḥ /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 10.6 tatkasya hetoḥ tathā hi sa tāṃ pariṇāmanāṃ nābhiniviśate /
ASāh, 6, 10.10 tatkasya hetoḥ tathā hi sa tāṃ pariṇāmanāmabhiniviśate /
ASāh, 6, 10.42 yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam yathā ca te tathāgatā arhantaḥ samyaksaṃbuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau tathāhaṃ pariṇāmayāmīti /
ASāh, 6, 10.42 yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam yathā ca te tathāgatā arhantaḥ samyaksaṃbuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau tathāhaṃ pariṇāmayāmīti /
ASāh, 6, 11.3 tathaiva pariṇāmo 'pyaparyāpannaḥ /
ASāh, 6, 11.7 tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ /
ASāh, 6, 12.4 asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode /
ASāh, 6, 12.5 yathā ca abhyanujānanti tathāhaṃ pariṇāmayāmīti /
ASāh, 6, 13.4 tatkasya hetoḥ tathā hi teṣāṃ paurvakāṇāmupalambhasaṃjñināṃ bodhisattvānāṃ subahv api dānaṃ dattaṃ subahvity api parisaṃkhyātaṃ bhavati //
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 15.7 tatkasya hetoḥ tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino dānaṃ dadati //
ASāh, 6, 16.5 ityevametān dharmānupaparīkṣya yathaiṣāṃ dharmāṇāṃ dharmatā tathānumodate /
ASāh, 6, 16.6 anumodya tathaiva pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.14 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya vartanta iti /
ASāh, 6, 17.22 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñinaḥ kṣāntiṃ samādāya vartante /
ASāh, 6, 17.30 tatkasya hetoḥ tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino vīryaṃ samādāya vartante /
ASāh, 6, 17.38 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñino dhyānāni samāpadyante iti //
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 1.33 tathaiva manasi kartavyā śāriputra prajñāpāramitā yathā śāstā /
ASāh, 7, 1.34 tathaiva namaskartavyā śāriputra prajñāpāramitā yathā śāstā //
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.2 śakra āha kathaṃ tarhi bhagavannarpayati bhagavānāha yathā kauśika nārpayati tathārpayati /
ASāh, 7, 10.25 teṣāṃ tathā suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 7, 10.29 teṣāṃ tatrāpi mahānirayānmahānirayaṃ saṃkrāmatāṃ tatrāpi punareva tathaiva tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 7, 10.32 te tatrāpi tathaiva mahānirayānmahānirayaṃ saṃkramiṣyanti /
ASāh, 7, 10.33 teṣāṃ tatrāpi suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tatrāpi tathaiva tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 8, 10.3 tatkasya hetoḥ tathā hi subhūte akṛtāḥ sarvadharmāstathāgatenārhatā samyaksaṃbuddhenābhisaṃbuddhāḥ /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 11.4 bhagavānāha tathā hi subhūte na kaścidabhisaṃbudhyate /
ASāh, 8, 11.6 bhagavānāha tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā /
ASāh, 8, 16.2 tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati //
ASāh, 9, 1.5 yathaiva nāma tathaiva prajñāpāramitā /
ASāh, 9, 1.6 yathā prajñāpāramitā tathā nāma /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 3.13 tatkasya hetoḥ tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti /
ASāh, 9, 3.19 tatkasya hetoḥ tathā hi subhūte sarve te dharmā na saṃvidyante nopalabhyante /
ASāh, 9, 3.22 tathā hi subhūte rūpanirupalepatayā anupalipteyaṃ prajñāpāramitā /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
ASāh, 10, 10.19 tatkasya hetoḥ tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.8 tatkasya hetoḥ tathā hyenāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti /
ASāh, 10, 11.11 tatkasya hetos tathā hi imāni pūrvanimittāni stambeṣu dṛśyanta iti /
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
ASāh, 10, 12.4 bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
ASāh, 10, 16.7 tatkasya hetoḥ tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum /
ASāh, 10, 16.9 sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṃ prajñāpāramitā /
ASāh, 10, 20.13 tatkasya hetoḥ tathā hi prajñāpāramitā paramārthopasaṃhitā sarvadharmāṇāṃ yathābhūtaprativedhāya pratyupasthitā sarvasattvānām /
ASāh, 10, 22.6 tatkasya hetoḥ tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā /
ASāh, 10, 23.8 tatkasya hetoḥ tathā hi tairbodhisattvairmahāsattvairiyaṃ prajñāpāramitā pūrvāntato'pi anikṣiptadhurair mārgitā ca paryanviṣṭā ca /
ASāh, 11, 1.28 yathā yathā ca apakramiṣyanti tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati /
ASāh, 11, 1.28 yathā yathā ca apakramiṣyanti tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati /
ASāh, 11, 1.74 kevalamātmadamaśamathaparinirvāṇamevopanayanti tathārūpān sūtrāntān paryeṣyante tathā ca śikṣitavyaṃ maṃsyante /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.7 sa mahatodyogena tathā tathopāyena ceṣṭate yathā na kaścidimāṃ prajñāpāramitāṃ likhedvā paryavāpnuyādveti //
ASāh, 11, 13.7 sa mahatodyogena tathā tathopāyena ceṣṭate yathā na kaścidimāṃ prajñāpāramitāṃ likhedvā paryavāpnuyādveti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 50.0 tathāyuktaṃ ca anīpsitam //
Buddhacarita
BCar, 1, 12.2 tathātidīpto 'pi nirīkṣyamāṇo jahāra cakṣūṃṣi yathā śaśāṅkaḥ //
BCar, 1, 14.2 tathaiva dhīrāṇi padāni sapta saptarṣitārāsadṛśo jagāma //
BCar, 1, 37.2 tārāsu candrastapatāṃ ca sūryaḥ putrastathā te dvipadeṣu varyaḥ //
BCar, 1, 38.1 tasyākṣiṇī nirnimiṣe viśāle snigdhe ca dīpte vimale tathaiva /
BCar, 1, 42.2 vyāsastathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavānaśaktiḥ //
BCar, 2, 4.1 nānāṅkacihnair navahemabhāṇḍair vibhūṣitair lambasaṭaistathānyaiḥ /
BCar, 2, 5.1 puṣṭāśca tuṣṭāśca tathāsya rājye sādhvyo 'rajaskā guṇavatpayaskāḥ /
BCar, 2, 7.1 tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍalamaṇḍitābhraḥ /
BCar, 2, 35.2 svābhyaḥ prajābhyo hi yathā tathaiva sarvaprajābhyaḥ śivamāśaśaṃse //
BCar, 2, 39.2 śivaṃ siṣeve vyavahāraśuddhaṃ yajñaṃ hi mene na tathā yathā tat //
BCar, 2, 45.1 tasmiṃstathā bhūmipatau pravṛtte bhṛtyāśca paurāśca tathaiva ceruḥ /
BCar, 2, 45.1 tasmiṃstathā bhūmipatau pravṛtte bhṛtyāśca paurāśca tathaiva ceruḥ /
BCar, 2, 47.2 yathaiva putraprasave nananda tathaiva pautraprasave nananda //
BCar, 3, 11.1 taṃ tuṣṭuvuḥ saumyaguṇena kecidvavandire dīptatayā tathānye /
BCar, 3, 25.1 kīrṇaṃ tathā rājapathaṃ kumāraḥ paurairvinītaiḥ śucidhīraveṣaiḥ /
BCar, 3, 48.2 taṃ dvistathā prekṣya ca saṃnivṛttaṃ paryeṣaṇaṃ bhūmipatiścakāra //
BCar, 3, 54.1 tatastathā gacchati rājaputre taireva devairvihito gatāsuḥ /
BCar, 3, 61.2 manāṃsi śaṅke kaṭhināni nṝṇāṃ svasthāstathā hyadhvani vartamānāḥ //
BCar, 4, 8.1 tāstathā nu nirārambhā dṛṣṭvā praṇayaviklavāḥ /
BCar, 4, 19.1 ṛṣyaśṛṅgaṃ munisutaṃ tathaiva strīṣvapaṇḍitam /
BCar, 4, 22.1 tadevaṃ sati viśrabdhaṃ prayatadhvaṃ tathā yathā /
BCar, 4, 40.1 apayāntaṃ tathaivānyā babandhurmālyadāmabhiḥ /
BCar, 4, 57.2 tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi //
BCar, 4, 60.2 svastho bhavati nodvigno yathācetāstathaiva saḥ //
BCar, 5, 1.1 sa tathā viṣayairvilobhyamānaḥ paramārhairapi śākyarājasūnuḥ /
BCar, 5, 13.1 iha cedahamīdṛśaḥ svayaṃ san vijugupseya paraṃ tathāsvabhāvam /
BCar, 5, 50.2 svapiti sma tathāparā bhujābhyāṃ parirabhya priyavanmṛdaṅgameva //
BCar, 5, 51.1 navahāṭakabhūṣaṇāstathānyā vasanaṃ pītamanuttamaṃ vasānāḥ /
BCar, 5, 53.1 maṇikuṇḍaladaṣṭapattralekhaṃ mukhapadmaṃ vinataṃ tathāparasyāḥ /
BCar, 5, 58.1 śithilākulamūrdhajā tathānyā jaghanasrastavibhūṣaṇāṃśukāntā /
BCar, 5, 63.1 samavekṣya tathā tathā śayānā vikṛtāstā yuvatīradhīraceṣṭāḥ /
BCar, 5, 63.1 samavekṣya tathā tathā śayānā vikṛtāstā yuvatīradhīraceṣṭāḥ /
BCar, 6, 23.2 prayatethāstathā caiva yathā māṃ na smared api //
BCar, 6, 46.2 niyataṃ viprayogāntastathā bhūtasamāgamaḥ //
BCar, 6, 47.2 saṃyogo viprayogaśca tathā me prāṇināṃ mataḥ //
BCar, 6, 64.1 tataḥ kumāraśca sa cāśvagopastasmiṃstathā yāti visismiyāte /
BCar, 6, 66.1 tatastathā bhartari rājyaniḥspṛhe tapovanaṃ yāti vivarṇavāsasi /
BCar, 7, 3.1 sthitā hi hastasthayugāstathaiva kautūhalāccakradharāḥ sadārāḥ /
BCar, 7, 10.1 kīrṇaṃ tathā puṇyakṛtā janena svargābhikāmena vimokṣakāmaḥ /
BCar, 7, 16.2 kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣamasti //
BCar, 7, 30.1 tathaiva ye karmaviśuddhihetoḥ spṛśanty apas tīrthamiti pravṛttāḥ /
BCar, 7, 40.1 tīrthāni puṇyānyabhitastathaiva sopānabhūtāni nabhastalasya /
BCar, 7, 47.2 yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃstyajatastathaiva //
BCar, 7, 55.2 yathā tu paśyāmi matistathaiṣā tasyāpi yāsyatyavadhūya buddhim //
BCar, 8, 1.1 tatasturaṅgāvacaraḥ sa durmanāstathā vanaṃ bhartari nirmame gate /
BCar, 8, 1.2 cakāra yatnaṃ pathi śokanigrahe tathāpi caivāśru na tasya cikṣiye //
BCar, 8, 3.2 alaṃkṛtaścāpi tathaiva bhūṣaṇairabhūdgataśrīriva tena varjitaḥ //
BCar, 8, 29.1 karaprahārapracalaiśca tā babhustathāpi nāryaḥ sahitonnataiḥ stanaiḥ /
BCar, 8, 30.1 yathā ca vakṣāṃsi karairapīḍayaṃstathaiva vakṣobhirapīḍayan karān /
BCar, 8, 38.2 jahāra sarvasvamitastathā hi me jane prasupte niśi ratnacauravat //
BCar, 8, 44.2 upānayaṃ tūrṇamimaṃ turaṅgamaṃ tathānvagacchaṃ vigataśramo 'dhvani //
BCar, 8, 45.2 tathaiva daivādiva saṃyatānano hanusvanaṃ nākṛta nāpyaheṣata //
BCar, 8, 62.2 vanāni patnīsahitānupeyuṣastathā hi dharmaṃ madṛte cikīrṣati //
BCar, 8, 71.1 tatastathā śokavilāpaviklavāṃ yaśodharāṃ prekṣya vasuṃdharāgatām /
BCar, 9, 20.2 videharājaṃ janakaṃ tathaiva śālvadrumaṃ senajitaśca rājñaḥ //
BCar, 9, 38.1 bhavatyakālo viṣayābhipattau kālastathaivārthavidhau pradiṣṭaḥ /
BCar, 9, 63.1 sargaṃ vadantīśvaratastathānye tatra prayatne puruṣasya ko 'rthaḥ /
BCar, 9, 69.2 tathā mahīṃ viprakṛtāmanāryaistapovanādetya rarakṣa rāmaḥ //
BCar, 9, 70.1 tathaiva śālvādhipatirdrumākhyo vanāt sasūnur nagaraṃ viveśa /
BCar, 10, 12.2 vijñāyatāṃ kva pratigacchatīti tathetyathainaṃ puruṣo 'nvagacchat //
BCar, 11, 8.1 nāśīviṣebhyo hi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ /
BCar, 11, 37.1 iṣṭaṃ hi tarṣapraśamāya toyaṃ kṣunnāśahetoraśanaṃ tathaiva /
BCar, 11, 38.1 nidrāvighātāya tathaiva śayyā yānaṃ tathādhvaśramanāśanāya /
BCar, 11, 38.1 nidrāvighātāya tathaiva śayyā yānaṃ tathādhvaśramanāśanāya /
BCar, 11, 38.2 tathāsanaṃ sthānavinodanāya snānaṃ mṛjārogyabalāśrayāya //
BCar, 11, 48.1 rājño 'pi vāsoyugamekameva kṣutsaṃnirodhāya tathānnamātrā /
BCar, 11, 48.2 śayyā tathaikāsanamekameva śeṣā viśeṣā nṛpatermadāya //
BCar, 11, 63.1 ato yuvā vā sthaviro 'thavā śiśustathā tvarāvāniha kartumarhati /
BCar, 11, 65.2 kratoḥ phalaṃ yadyapi śāśvataṃ bhavettathāpi kṛtvā kimu yatkṣayātmakam //
BCar, 11, 66.2 tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin paramucyate phalam //
BCar, 11, 71.2 himāriśatrukṣayaśatrughātane tathāntare yāhi vimokṣayanmanaḥ //
BCar, 11, 73.1 sthiraṃ pratijñāya tatheti pārthive tataḥ sa vaiśvantaram āśramaṃ yayau /
BCar, 12, 19.2 pāṇipādaṃ ca vādaṃ ca pāyūpasthaṃ tathā manaḥ //
BCar, 12, 79.1 prāgdehānna bhaveddehī prāgguṇebhyastathā guṇī /
BCar, 13, 2.1 yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva /
BCar, 13, 15.2 dṛṣṭvā tathainaṃ viṣasāda māraścintāparītaśca śanairjagāda //
BCar, 13, 22.2 vyālottarāsaṅgabhujāstathaiva praghuṣṭaghaṇṭākulamekhalāśca //
BCar, 13, 25.1 kecidvrajanto bhṛśam āvavalgur anyonyam āpupluvire tathānye /
BCar, 13, 38.2 petuḥ savṛkṣāḥ saśilāstathaiva vajrāvabhagnā iva vindhyapādāḥ //
BCar, 13, 51.1 gurvīṃ śilām udyamayaṃstathānyaḥ śaśrāma moghaṃ vihataprayatnaḥ /
BCar, 13, 52.1 tarakṣusiṃhākṛtayastathānye praṇeduruccairmahataḥ praṇādān /
BCar, 13, 55.2 tathā tathā dharmabhṛtāṃ sapatnaḥ śokācca roṣācca sasāda māraḥ //
BCar, 13, 55.2 tathā tathā dharmabhṛtāṃ sapatnaḥ śokācca roṣācca sasāda māraḥ //
BCar, 13, 67.2 sthāne tathāsminnupaviṣṭa eṣa yathaiva pūrve munayastathaiva //
BCar, 13, 67.2 sthāne tathāsminnupaviṣṭa eṣa yathaiva pūrve munayastathaiva //
BCar, 14, 27.1 upapannāstathā ceme mātsaryākrāntacetasaḥ /
Carakasaṃhitā
Ca, Sū., 1, 13.2 vaikhānasā vālakhilyāstathā cānye maharṣayaḥ //
Ca, Sū., 1, 55.2 tathā sukhānāṃ yogastu sukhānāṃ kāraṇaṃ samaḥ //
Ca, Sū., 1, 64.1 rasanārtho rasastasya dravyamāpaḥ kṣitistathā /
Ca, Sū., 1, 71.2 vanaspatistathā vīrudvānaspatyastathauṣadhiḥ //
Ca, Sū., 1, 71.2 vanaspatistathā vīrudvānaspatyastathauṣadhiḥ //
Ca, Sū., 1, 82.1 prakīryā codakīryā ca pratyakpuṣpā tathābhayā /
Ca, Sū., 1, 90.1 ālepanārthe yujyante snehasvedavidhau tathā /
Ca, Sū., 1, 92.1 ajīrṇānāhayorvāte gulme śūle tathodare /
Ca, Sū., 1, 97.1 tadyuktamupanāheṣu pariṣeke tathaiva ca /
Ca, Sū., 1, 106.2 uṣṭrīṇāmatha nāgīnāṃ vaḍavāyāḥ striyāstathā //
Ca, Sū., 1, 109.1 sarvaprāṇabhṛtāṃ sātmyaṃ śamanaṃ śodhanaṃ tathā /
Ca, Sū., 1, 110.1 pāṇḍuroge 'mlapitte ca śoṣe gulme tathodare /
Ca, Sū., 1, 116.2 pūtīkaḥ kṛṣṇagandhā ca tilvakaśca tathā taruḥ //
Ca, Sū., 1, 117.1 virecane prayoktavyaḥ pūtīkastilvakastathā /
Ca, Sū., 1, 124.2 tathauṣadhamavijñātaṃ vijñātamamṛtaṃ yathā //
Ca, Sū., 3, 11.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim //
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti //
Ca, Sū., 4, 23.3 uktāni saṃgraheṇeha tathaivaiṣāṃ ṣaḍāśrayāḥ //
Ca, Sū., 4, 25.1 tathā kalpanamapyeṣāmuktaṃ pañcavidhaṃ punaḥ /
Ca, Sū., 5, 5.2 tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante //
Ca, Sū., 5, 30.2 khālityaṃ piñjaratvaṃ ca keśānāṃ patanaṃ tathā //
Ca, Sū., 5, 35.2 tathā vātakaphātmāno na bhavantyūrdhvajatrujāḥ //
Ca, Sū., 5, 77.2 kakkolasya phalaṃ patraṃ tāmbūlasya śubhaṃ tathā /
Ca, Sū., 5, 77.3 tathā karpūraniryāsaḥ sūkṣmailāyāḥ phalāni ca //
Ca, Sū., 5, 86.1 tathā śarīramabhyaṅgāddṛḍhaṃ sutvak ca jāyate /
Ca, Sū., 5, 110.1 karṇataile tathābhyaṅge pādābhyaṅge 'ṅgamārjane /
Ca, Sū., 5, 111.2 guṇā mātrāśitīye 'smiṃstathoktā daṇḍadhāraṇe //
Ca, Sū., 6, 14.2 bhajedbhūmigṛhaṃ coṣṇamuṣṇaṃ garbhagṛhaṃ tathā //
Ca, Sū., 7, 37.2 ekāntaraṃ tataścordhvaṃ dvyantaraṃ tryantaraṃ tathā //
Ca, Sū., 7, 39.2 dṛśyante vātalāḥ kecitpittalāḥ śleṣmalāstathā //
Ca, Sū., 7, 45.1 viṣamasvasthavṛttānāmete rogāstathāpare /
Ca, Sū., 7, 49.1 rogāstathā na jāyante prakṛtistheṣu dhātuṣu /
Ca, Sū., 9, 12.1 āturādyāstathā siddhau pādāḥ kāraṇasaṃjñitāḥ /
Ca, Sū., 9, 13.2 nāvahanti guṇaṃ vaidyādṛte pādatrayaṃ tathā //
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 11, 11.1 buddhirmanaśca nirṇīte yathaivātmā tathaiva te /
Ca, Sū., 11, 23.2 yuktiḥ ṣaḍdhātusaṃyogādgarbhāṇāṃ saṃbhavastathā //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 13, 11.1 snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ /
Ca, Sū., 13, 11.2 teṣāṃ dadhikṣīraghṛtāmiṣaṃ vasā sneheṣu majjā ca tathopadiśyate //
Ca, Sū., 13, 24.1 saktavastilapiṣṭaṃ ca madyaṃ lehāstathaiva ca /
Ca, Sū., 13, 24.2 bhakṣyamabhyañjanaṃ bastistathā cottarabastayaḥ //
Ca, Sū., 13, 36.1 nātibahvāśinaścaiva mṛdukoṣṭhāstathaiva ca /
Ca, Sū., 13, 41.2 cakṣuḥkāmāḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ //
Ca, Sū., 13, 46.1 kṛmikoṣṭhāḥ krūrakoṣṭhāstathā nāḍībhirarditāḥ /
Ca, Sū., 13, 85.2 kṛśarāśca bahusnehāstilakāmbalikāstathā //
Ca, Sū., 13, 96.2 yathāgni jīryati snehastathā sravati cādhikaḥ //
Ca, Sū., 13, 97.2 sravati sraṃsate snehastathā tvaritasevitaḥ //
Ca, Sū., 14, 8.2 snigdharūkṣastathā snigdho rūkṣaścāpyupakalpitaḥ //
Ca, Sū., 14, 9.2 rūkṣapūrvo hitaḥ svedaḥ snehapūrvastathaiva ca //
Ca, Sū., 14, 19.1 durbalātiviśuṣkāṇāmupakṣīṇaujasāṃ tathā /
Ca, Sū., 14, 29.1 grāmyānūpaudakaṃ māṃsaṃ payo bastaśirastathā /
Ca, Sū., 14, 66.1 ekāṅgasarvāṅgataḥ snigdho rūkṣastathaiva ca /
Ca, Sū., 14, 69.1 svinnātisvinnarūpāṇi tathātisvinnabheṣajam /
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 15.2 sa tathā kuryāt //
Ca, Sū., 16, 23.2 tathā sa labhate śarma yujyate cāyuṣā ciram //
Ca, Sū., 16, 33.1 śīghragatvādyathā bhūtastathā bhāvo vipadyate /
Ca, Sū., 17, 19.1 nistudyete bhṛśaṃ śaṅkhau ghāṭā saṃbhidyate tathā /
Ca, Sū., 17, 25.2 bhavatyutpadyate tandrā tathālasyam arocakaḥ //
Ca, Sū., 17, 43.1 yathā vṛddhaistathā kṣīṇairdoṣaiḥ syuḥ pañcaviṃśatiḥ /
Ca, Sū., 17, 53.2 karotyarocakāpākau sadanaṃ gauravaṃ tathā //
Ca, Sū., 17, 58.2 aṅgamardaṃ parīśoṣaṃ dūyanaṃ dhūpanaṃ tathā //
Ca, Sū., 17, 63.1 vātādīnāṃ rasādīnāṃ malānāmojasastathā /
Ca, Sū., 17, 83.1 śarāvikā kacchapikā jālinī sarṣapī tathā /
Ca, Sū., 17, 90.1 vidradhiṃ dvividhām āhur bāhyām ābhyantarīṃ tathā /
Ca, Sū., 17, 108.1 tathānyāḥ piḍakāḥ santi raktapītāsitāruṇāḥ /
Ca, Sū., 17, 109.1 mṛdvyaśca kaṭhināścānyāḥ sthūlāḥ sūkṣmāstathāparāḥ /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 43.2 tathā prakṛtisāmānyaṃ vikāreṣūpadiśyate //
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 19, 7.1 āganturanveti nijaṃ vikāraṃ nijastathāgantumapi pravṛddhaḥ /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 22.1 guḍūcībhadramustānāṃ prayogastraiphalastathā /
Ca, Sū., 21, 39.2 ajīrṇinaḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ //
Ca, Sū., 21, 42.1 dhātusāmyaṃ tathā hyeṣāṃ balaṃ cāpyupajāyate /
Ca, Sū., 21, 51.1 dehavṛttau yathāhārastathā svapnaḥ sukho mataḥ /
Ca, Sū., 21, 54.1 svāstīrṇaṃ śayanaṃ veśma sukhaṃ kālastathocitaḥ /
Ca, Sū., 21, 55.2 cintā krodhastathā dhūmo vyāyāmo raktamokṣaṇam //
Ca, Sū., 22, 4.1 laṅghanaṃ bṛṃhaṇaṃ kāle rūkṣaṇaṃ snehanaṃ tathā /
Ca, Sū., 23, 14.2 tvagdoṣāḥ praśamaṃ yānti tathā snehopasaṃhitaiḥ //
Ca, Sū., 23, 17.1 takrābhayāprayogaiśca triphalāyāstathaiva ca /
Ca, Sū., 24, 5.2 tathātilavaṇakṣārairamlaiḥ kaṭubhireva ca //
Ca, Sū., 24, 9.1 atyādānaṃ tathā krodhaṃ bhajatāṃ cātapānalau /
Ca, Sū., 24, 10.1 śramābhighātasaṃtāpairajīrṇādhyaśanaistathā /
Ca, Sū., 24, 45.2 gṛhṇīyāttalamaprāptaṃ tathā saṃnyāsapīḍitam //
Ca, Sū., 24, 52.2 śoṇitasyāvasekaiśca vyāyāmodgharṣaṇaistathā //
Ca, Sū., 24, 55.1 aṣṭāviṃśatyauṣadhasya tathā tiktasya sarpiṣaḥ /
Ca, Sū., 25, 14.2 nātīndriyaṃ manaḥ santi rogāḥ śabdādijāstathā //
Ca, Sū., 25, 15.1 ṣaḍdhātujastu puruṣo rogāḥ ṣaḍdhātujāstathā /
Ca, Sū., 25, 16.1 tathā bruvāṇaṃ kuśikamāha tanneti kauśikaḥ /
Ca, Sū., 25, 26.1 tatharṣīṇāṃ vivadatāmuvācedaṃ punarvasuḥ /
Ca, Sū., 25, 35.2 yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvān anudāharantaḥ teṣāṃ hi bahuvidhavikalpā bhavanti /
Ca, Sū., 25, 46.2 prāpya tattaddhi dṛśyante te te bhāvāstathā tathā //
Ca, Sū., 25, 46.2 prāpya tattaddhi dṛśyante te te bhāvāstathā tathā //
Ca, Sū., 25, 47.1 tasmāt svabhāvo nirdiṣṭastathā mātrādirāśrayaḥ /
Ca, Sū., 25, 51.3 uvāca yajjaḥpuruṣādike 'smin munistathāgryāṇi varāsavāṃśca //
Ca, Sū., 26, 3.1 ātreyo bhadrakāpyaśca śākunteyas tathaiva ca /
Ca, Sū., 26, 16.2 madhurasya tathāmlasya lavaṇasya kaṭos tathā //
Ca, Sū., 26, 16.2 madhurasya tathāmlasya lavaṇasya kaṭos tathā //
Ca, Sū., 26, 19.2 yuktau śeṣaiḥ pṛthagyogaṃ yātaḥ svādūṣaṇau tathā //
Ca, Sū., 26, 20.2 yātaḥ śeṣaiḥ pṛthagyogaṃ śeṣairamlakaṭū tathā //
Ca, Sū., 26, 49.1 lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ tathā /
Ca, Sū., 26, 50.2 yathā kapitthaṃ saṃgrāhi bhedi cāmalakaṃ tathā //
Ca, Sū., 26, 53.2 tikto'varastathoṣṇānām uṣṇatvāllavaṇaḥ paraḥ //
Ca, Sū., 26, 58.2 amlo'mlaṃ pacyate svādurmadhuraṃ lavaṇastathā //
Ca, Sū., 26, 81.0 tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi //
Ca, Sū., 26, 84.7 tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham /
Ca, Sū., 26, 84.8 tathā kaṅguvanakamakuṣṭhakakulatthamāṣaniṣpāvāḥ payasā saha viruddhāḥ /
Ca, Sū., 26, 84.16 matsyanistālanasiddhāḥ pippalyastathā kākamācī madhu ca maraṇāya /
Ca, Sū., 26, 89.2 śīte kāle tathoṣṇe ca kaṭukoṣṇādisevanam //
Ca, Sū., 26, 95.1 mṛdukoṣṭhasya guru ca bhedanīyaṃ tathā bahu /
Ca, Sū., 26, 103.2 saṃtānadoṣasya tathaiva mṛtyor viruddhamannaṃ pravadanti hetum //
Ca, Sū., 27, 18.1 mukundo jhiṇṭigarmūṭī varukā varakāstathā /
Ca, Sū., 27, 39.2 nyaṅkur varāhaścānūpā mṛgāḥ sarve rurustathā //
Ca, Sū., 27, 44.2 cakravākastathānye ca khagāḥ santyambucāriṇaḥ //
Ca, Sū., 27, 72.1 vātapittakaphaghnaśca kāsaśvāsaharastathā /
Ca, Sū., 27, 100.2 kumārajīvo loṭṭākaḥ pālaṅkyā māriṣas tathā //
Ca, Sū., 27, 113.1 sakṣāraṃ pakvakūṣmāṇḍaṃ madhurāmlaṃ tathā laghu /
Ca, Sū., 27, 115.2 tathā tālapralambaṃ syād uraḥkṣatarujāpaham //
Ca, Sū., 27, 135.2 tathaivālpāntaraguṇaṃ tūdam amlaṃ parūṣakāt //
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 28, 17.1 ruk parvaṇāṃ bhramo mūrchā darśanaṃ tamasastathā /
Ca, Sū., 28, 24.2 hitānyevāśitādīni na syus tajjās tathāmayāḥ //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 89.2 saṃgrahārthaṃ tathārthānāmṛṣiṇā saṃgrahaḥ kṛtaḥ //
Ca, Nid., 1, 15.1 tatra prathamata eva tāvadādyāṃl lobhābhidrohakopaprabhavān aṣṭau vyādhīnnidānapūrveṇa krameṇa vyākhyāsyāmaḥ tathā sūtrasaṃgrahamātraṃ cikitsāyāḥ /
Ca, Nid., 1, 22.0 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanebhyo 'tisevitebhyastathā tīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhārebhyaśca pittaṃ prakopamāpadyate //
Ca, Nid., 1, 29.0 tatra tathoktānāṃ jvaraliṅgānāṃ miśrībhāvaviśeṣadarśanād dvāṃdvikam anyatamaṃ jvaraṃ sānnipātikaṃ vā vidyāt //
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 1, 38.3 narāḥ śāntimabhipretya tathā jīrṇajvare ghṛtam //
Ca, Nid., 1, 40.1 nānyaḥ snehastathā kaścit saṃskāramanuvartate /
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 4, 3.2 tatra yathā tridoṣaprakopaḥ pramehānabhinirvartayati tathānuvyākhyāsyāmaḥ //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Nid., 8, 20.2 ubhayārthakarā dṛṣṭāstathaivaikārthakāriṇaḥ //
Ca, Nid., 8, 22.2 prayogāpariśuddhatvāttathā cānyonyasaṃbhavāt //
Ca, Nid., 8, 24.1 eko heturanekasya tathaikasyaika eva hi /
Ca, Nid., 8, 27.1 liṅgaṃ caikamanekasya tathaivaikasya lakṣyate /
Ca, Nid., 8, 30.1 ekā śāntiranekasya tathaivaikasya lakṣyate /
Ca, Nid., 8, 32.1 tathā laghvaśanādyāśca jvarasyaikasya śāntayaḥ /
Ca, Nid., 8, 42.2 hetavaḥ pūrvarūpāṇi rūpāṇyupaśayastathā /
Ca, Vim., 1, 11.0 tathāyukte hi samudaye samudāyaprabhāvatattvamevam evopalabhya tato dravyavikāraprabhāvatattvaṃ vyavasyet //
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 2, 19.3 amātrasya tathā liṅgaṃ phalaṃ coktaṃ vibhāgaśaḥ //
Ca, Vim., 3, 16.2 sevanaṃ brahmacaryasya tathaiva brahmacāriṇām //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 21.1 tathā śastraprabhavasyāpi janapadoddhvaṃsasyādharma eva heturbhavati /
Ca, Vim., 3, 23.1 tathābhiśāpaprabhavasyāpyadharma eva heturbhavati /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 3, 39.0 athāgniveśaḥ papraccha kiṃnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam asti ca śītasādhyo'pi dhāturjvarakara iti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Vim., 5, 17.2 śukravāhīni duṣyanti śastrakṣārāgnibhistathā //
Ca, Vim., 5, 19.1 saṃdhāraṇādatyaśanādajīrṇādhyaśanāttathā /
Ca, Vim., 5, 20.2 svedavāhīni duṣyanti krodhaśokabhayaistathā //
Ca, Vim., 5, 24.2 kāryā tṛṣṇopaśamanī tathaivāmapradoṣikī //
Ca, Vim., 5, 26.2 tathātisārikī kāryā tathā jvaracikitsikī //
Ca, Vim., 5, 26.2 tathātisārikī kāryā tathā jvaracikitsikī //
Ca, Vim., 5, 28.2 srotovimāne nirdiṣṭastathā cādau viniścayaḥ //
Ca, Vim., 7, 15.3 anantaraṃ nidānoktānāṃ bhāvānāmanupasevanaṃ yaduktaṃ nidānavidhau tasya vivarjanaṃ tathāprāyāṇāṃ cāpareṣāṃ dravyāṇām /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 8, 10.1 sa tathā kuryāt //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.3 evaṃ bruvati cācārye śiṣyaḥ tatheti brūyāt /
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 32.2 yathānityaḥ puruṣa iti pratijñā hetuḥ aindriyakatvāditi dṛṣṭāntaḥ yathā ghaṭa iti upanayo yathā ghaṭa aindriyakaḥ sa cānityaḥ tathā cāyamiti nigamanaṃ tasmādanitya iti //
Ca, Vim., 8, 34.2 yathāgnir uṣṇaḥ dravamudakaṃ sthirā pṛthivī ādityaḥ prakāśaka iti yathā ādityaḥ prakāśakastathā sāṃkhyajñānaṃ prakāśakamiti //
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 84.3 iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṃsārya saṃdarśitāni tathaivānupūrvyaitaddaśavidhaṃ parīkṣyamuktaṃ ca //
Ca, Vim., 8, 85.1 tasya yo yo viśeṣo yathā yathā ca parīkṣitavyaḥ sa tathā tathā vyākhyāsyate //
Ca, Vim., 8, 85.1 tasya yo yo viśeṣo yathā yathā ca parīkṣitavyaḥ sa tathā tathā vyākhyāsyate //
Ca, Vim., 8, 94.6 tathā balavati balavadvyādhiparigate svalpabalam auṣadham aparīkṣakaprayuktam asādhakam eva bhavati /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 132.2 pratipattirnāma yo vikāro yathā pratipattavyastasya tathānuṣṭhānajñānam //
Ca, Vim., 8, 138.2 tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhe madhurāṇyeva kṛtvopadekṣyante tathetarāṇi dravyāṇyapi //
Ca, Vim., 8, 151.3 lavaṇakaṭutiktakaṣāyāṇi cendriyopaśayāni tathāparāṇyanuktānyapi dravyāṇi yathāyogavihitāni śirovirecanārthamupadiśyante iti //
Ca, Śār., 1, 5.2 vadanty ātmānam ātmajñāḥ kṣetrajñaṃ sākṣiṇaṃ tathā //
Ca, Śār., 1, 27.1 mahābhūtāni khaṃ vāyur agnir āpaḥ kṣitistathā /
Ca, Śār., 1, 34.2 dṛṣṭaḥ śabdo yathā buddhirdṛṣṭā saṃyogajā tathā //
Ca, Śār., 1, 55.2 tattvaṃ jale vā kaluṣe cetasyupahate tathā //
Ca, Śār., 1, 63.1 khādīni buddhir avyaktamahaṅkārastathāṣṭamaḥ /
Ca, Śār., 1, 71.1 deśāntaragatiḥ svapne pañcatvagrahaṇaṃ tathā /
Ca, Śār., 1, 71.2 dṛṣṭasya dakṣiṇenākṣṇā savyenāvagamastathā //
Ca, Śār., 1, 90.2 yathā prakriyate setuḥ pratikarma tathāśraye //
Ca, Śār., 1, 96.2 upādatte tathārthebhyas tṛṣṇāmajñaḥ sadāturaḥ //
Ca, Śār., 1, 132.2 sukhaduḥkhaṃ yathā yacca boddhavyaṃ tattathocyate //
Ca, Śār., 2, 6.1 śukrāsṛgātmāśayakālasaṃpad yasyopacāraśca hitaistathānnaiḥ /
Ca, Śār., 2, 17.2 vakrī tatherṣyābhiratiḥ kathaṃ vā saṃjāyate vātikaṣaṇḍako vā //
Ca, Śār., 2, 29.1 bījātmakarmāśayakāladoṣair mātus tathāhāravihāradoṣaiḥ /
Ca, Śār., 2, 30.2 yathaiva kuryurvikṛtiṃ tathaiva garbhasya kukṣau niyatasya doṣāḥ //
Ca, Śār., 2, 33.2 catvāri tatrātmani saṃśritāni sthitastathātmā ca caturṣu teṣu //
Ca, Śār., 2, 40.1 prajñāparādho viṣamāstathārthā hetustṛtīyaḥ pariṇāmakālaḥ /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 4, 7.2 tayā saha tathābhūtayā yadā pumānavyāpannabījo miśrībhāvaṃ gacchati tadā tasya harṣodīritaḥ paraḥ śarīradhātvātmā śukrabhūto 'ṅgādaṅgāt sambhavati /
Ca, Śār., 4, 7.3 sa tathā harṣabhūtenātmanodīritaścādhiṣṭhitaśca bījarūpo dhātuḥ puruṣaśarīrād abhiniṣpattyocitena pathā garbhāśayam anupraviśyārtavenābhisaṃsargam eti //
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 14.1 evam asyendriyāṇyaṅgāvayavāśca yaugapadyenābhinirvartante 'nyatra tebhyo bhāvebhyo ye 'sya jātasyottarakālaṃ jāyante tad yathā dantā vyañjanāni vyaktībhāvastathāyuktāni cāparāṇi /
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Śār., 4, 24.2 tasmāttadā garbhiṇī muhurmuhurmudā yuktā bhavati muhurmuhuśca mlānā tathā garbhaḥ tasmāttadā garbhasya janma vyāpattimad bhavatyojaso 'navasthitatvāt /
Ca, Śār., 4, 27.1 mātrādīnāṃ khalu garbhakarāṇāṃ bhāvānāṃ saṃpadastathā vṛttasya sauṣṭhavānmātṛtaścaivopasnehopasvedābhyāṃ kālapariṇāmāt svabhāvasaṃsiddheśca kukṣau vṛddhiṃ prāpnoti //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 14.2 yathārkamaṇḍalaṃ bhāti bhāti sattvaṃ tathāmalam //
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 8.4 brahmā bṛhaspatirviṣṇuḥ somaḥ sūryastathāśvinau /
Ca, Śār., 8, 9.2 prātaśca śāliyavānnavikārān dadhimadhusarpirbhiḥ payobhirvā saṃmṛjya bhuñjīta tathā sāyam avadātaśaraṇaśayanāsanapānavasanabhūṣaṇā ca syāt /
Ca, Śār., 8, 9.6 sahacaryaścaināṃ priyahitābhyāṃ satatamupacareyustathā bhartā /
Ca, Śār., 8, 11.7 tatastau saha saṃvaseyātām aṣṭarātraṃ tathāvidhaparicchadāveva ca syātāṃ tatheṣṭaputraṃ janayetām //
Ca, Śār., 8, 18.2 yathā hi bījam anupataptam uptaṃ svāṃ svāṃ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṃ yavo vā yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete //
Ca, Śār., 8, 19.2 karmaṇāṃ hi deśakālasaṃpadupetānāṃ niyatam iṣṭaphalatvaṃ tathetareṣām itaratvam /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 20.2 tathā sarvāsāṃ jīvanīyoktānām oṣadhīnāṃ sadopayogas taistair upayogavidhibhiḥ /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 38.4 athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṃ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ vā /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 40.4 tathā ca kurvatī śanaiḥ pūrvaṃ pravāheta tato'nantaraṃ balavattaram /
Ca, Śār., 8, 40.6 tathāsyā harṣeṇāpyāyyante prāṇāḥ //
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Śār., 8, 47.3 tathā taṇḍulabalihomaḥ satatam ubhayakālaṃ kriyeta ā nāmakarmaṇaḥ /
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Ca, Śār., 8, 47.9 brāhmaṇaścātharvavedavit satatam ubhayakālaṃ śāntiṃ juhuyāt svastyayanārthaṃ kumārasya tathā sūtikāyāḥ /
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 56.4 pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭukarohiṇīsārivākaṣāyāṇāṃ ca pānaṃ praśasyate tathānyeṣāṃ tiktakaṣāyakaṭukamadhurāṇāṃ dravyāṇāṃ prayogaḥ kṣīravikāraviśeṣān abhisamīkṣya mātrāṃ kālaṃ ca /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Śār., 8, 65.3 tathā te śarma labhante cirāya /
Ca, Śār., 8, 65.5 tathā balavarṇaśarīrāyuṣāṃ saṃpadam avāpnotīti //
Ca, Indr., 1, 12.0 tathā paripluvyaṅgatilakālakapiḍakānām anyatamasyānane janmāturasyaivam evāpraśastaṃ vidyāt //
Ca, Indr., 1, 20.2 glānirardhe tathā harṣo mukhārdhe pretalakṣaṇam //
Ca, Indr., 2, 3.2 tathā liṅgam ariṣṭākhyaṃ pūrvarūpaṃ mariṣyataḥ //
Ca, Indr., 3, 6.1 tathāsyocchvāsamanyādantapakṣmacakṣuḥkeśalomodaranakhāṅgulīr ālakṣayet /
Ca, Indr., 4, 19.2 dvāvapyetau yathā pretau tathā jñeyau vijānatā //
Ca, Indr., 5, 18.1 dhyānāyāsau tathodvegau mohaścāsthānasaṃbhavaḥ /
Ca, Indr., 5, 24.1 stabhyete pratibuddhasya hanū manye tathākṣiṇī /
Ca, Indr., 5, 33.1 snehapānaṃ tathābhyaṅgaḥ pracchardanavirecane /
Ca, Indr., 5, 42.1 nātiprasuptaḥ puruṣaḥ saphalānaphalāṃstathā /
Ca, Indr., 5, 43.1 dṛṣṭaṃ śrutānubhūtaṃ ca prārthitaṃ kalpitaṃ tathā /
Ca, Indr., 6, 10.2 balamāṃsavihīnasya yathā pretastathaiva saḥ //
Ca, Indr., 6, 13.1 śvayathuryasya pādasthastathā sraste ca piṇḍike /
Ca, Indr., 7, 4.2 aṅgeṣu vikṛtā yasya chāyā pretastathaiva saḥ //
Ca, Indr., 7, 7.1 saṃsthānena pramāṇena varṇena prabhayā tathā /
Ca, Indr., 7, 22.2 alpamūtrapurīṣaśca yathā pretastathaiva saḥ //
Ca, Indr., 7, 29.2 kaṇṭakaiścācitā jihvā yathā pretastathaiva saḥ //
Ca, Indr., 8, 5.2 cakṣuṣī copadihyete yathā pretastathaiva saḥ //
Ca, Indr., 9, 8.1 vātavyādhirapasmārī kuṣṭhī śophī tathodarī /
Ca, Indr., 9, 10.2 viriktaḥ punar ādhmāti yathā pretastathaiva saḥ //
Ca, Indr., 12, 12.1 juhvatyagniṃ tathā piṇḍān pitṛbhyo nirvapatyapi /
Ca, Indr., 12, 17.1 aṅgavyasaninaṃ dūtaṃ liṅginaṃ vyādhitaṃ tathā /
Ca, Indr., 12, 22.1 tathā vyasaninaṃ pretaṃ pretālaṅkārameva vā /
Ca, Indr., 12, 26.1 avakṣutamathotkruṣṭaṃ skhalanaṃ patanaṃ tathā /
Ca, Indr., 12, 27.2 vyasanaṃ darśanaṃ cāpi mṛtavyasanināṃ tathā //
Ca, Indr., 12, 51.2 gandhā vikṛtimāyānti bhedaṃ varṇasvarau tathā //
Ca, Indr., 12, 75.1 nṛbhirdhenvāḥ savatsāyā vaḍavāyāḥ striyāstathā /
Ca, Indr., 12, 76.1 haṃsānāṃ śatapatrāṇāṃ cāṣāṇāṃ śikhināṃ tathā /
Ca, Indr., 12, 90.2 tathā hi siddhiṃ ca yaśaśca śāśvataṃ sa siddhakarmā labhate dhanāni ca //
Ca, Cik., 1, 48.2 mustānāṃ saviḍaṅgānāṃ candanāguruṇostathā //
Ca, Cik., 1, 49.2 bhāgāṃś catuṣpalān kṛtvā sūkṣmailāyās tvacas tathā //
Ca, Cik., 1, 54.1 vaikhānasā vālakhilyāstathā cānye tapodhanāḥ /
Ca, Cik., 1, 68.2 catuṣpalaṃ tugākṣīryāḥ pippalīdvipalaṃ tathā //
Ca, Cik., 1, 78.2 tathābhavan maharṣīṇāṃ rasāyanavidhiḥ purā //
Ca, Cik., 1, 80.2 gatiṃ sa devarṣiniṣevitāṃ śubhāṃ prapadyate brahma tatheti cākṣayam //
Ca, Cik., 3, 43.2 varṣāsvamlavipākābhir adbhir oṣadhibhis tathā //
Ca, Cik., 3, 51.2 saptāhādvā daśāhādvā dvādaśāhāttathaiva ca //
Ca, Cik., 3, 56.2 yathā dhātūṃstathā mūtraṃ purīṣaṃ cānilādayaḥ //
Ca, Cik., 3, 68.2 adhiśete tathā dhātuṃ doṣaḥ kāle ca kupyati //
Ca, Cik., 3, 81.1 hikkā śvāsastathā kāsastamasaścātidarśanam /
Ca, Cik., 3, 117.1 viṣavṛkṣānilasparśāttathānyairviṣasaṃbhavaiḥ /
Ca, Cik., 3, 126.2 manasyabhihate pūrvaṃ kāmādyairna tathā balam //
Ca, Cik., 3, 127.2 dehe cābhihate pūrvaṃ vātādyairna tathā balam //
Ca, Cik., 3, 245.1 āragvadhamuśīraṃ ca madanasya phalaṃ tathā /
Ca, Cik., 3, 267.2 tena sukhoṣṇena tailenoṣṇābhiprāyiṇaṃ jvaritamabhyañjyāt tathā śītajvaraḥ praśāmyati etaireva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhoṣṇaiḥ pradehaṃ kārayet etaireva ca śṛtaṃ sukhoṣṇaṃ salilamavagāhanārthaṃ pariṣekārthaṃ ca prayuñjīta śītajvarapraśamārtham //
Ca, Cik., 3, 275.1 paktisthānāttathā doṣairūṣmā kṣipto bahirnṛṇām /
Ca, Cik., 3, 316.1 sekapradehau raktasthe tathā saṃśamanāni ca /
Ca, Cik., 3, 331.2 tathā jvaraḥ śamaṃ yāti praśānto jāyate na ca //
Ca, Cik., 3, 336.2 yānti jvaramakurvantaste tathāpyapakurvate //
Ca, Cik., 4, 94.1 mṛṇālapadmotpalakeśarāṇāṃ tathā palāśasya tathā priyaṅgoḥ /
Ca, Cik., 4, 94.1 mṛṇālapadmotpalakeśarāṇāṃ tathā palāśasya tathā priyaṅgoḥ /
Ca, Cik., 4, 94.2 tathā madhūkasya tathāsanasya kṣārāḥ prayojyā vidhinaiva tena //
Ca, Cik., 4, 94.2 tathā madhūkasya tathāsanasya kṣārāḥ prayojyā vidhinaiva tena //
Ca, Cik., 4, 99.2 nasyaṃ tathāmrāsthirasaḥ samaṅgā sadhātakīmocarasaḥ salodhraḥ //
Ca, Cik., 4, 100.2 yavāsamūlāni palāṇḍumūlaṃ nasyaṃ tathā dāḍimapuṣpatoyam //
Ca, Cik., 4, 105.1 pradehakalpe pariṣecane ca tathāvagāhe ghṛtatailasiddhau /
Ca, Cik., 5, 117.2 jvarastṛṣṇā ca śūlaṃ ca bhramo mūrcchārucistathā //
Ca, Cik., 5, 154.2 dantyāḥ palāni tāvanti citrakasya tathaiva ca //
Ca, Cik., 22, 12.0 nidrānāśaḥ śiraso bhramastathā śuṣkavirasamukhatā ca sroto'varodha iti ca syālliṅgaṃ vātatṛṣṇāyāḥ //
Ca, Cik., 23, 136.1 taruṇāḥ kṛṣṇasarpāstu gonasāḥ sthavirāstathā /
Ca, Cik., 23, 160.2 dṛṣṭiśvāsamalasparśaviṣairāśīviṣais tathā //
Ca, Si., 12, 45.1 pratyutsāras tathoddhāraḥ saṃbhavastantrayuktayaḥ /
Ca, Si., 12, 46.1 ekadeśena dṛśyante samāsābhihite tathā /
Ca, Si., 12, 47.1 prabodhanaprakāśārthastathā tantrasya yuktayaḥ /
Ca, Cik., 1, 3, 18.2 saṃvatsaraṃ nidheyāni yavapalle tathaiva ca //
Ca, Cik., 1, 3, 36.2 vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ //
Ca, Cik., 1, 3, 54.2 nirdiṣṭas trividhastasya paro madhyo'varastathā //
Ca, Cik., 1, 4, 25.1 paramūrjaskaraṃ caiva varṇasvarakaraṃ tathā /
Ca, Cik., 1, 4, 46.1 grahāḥ stotrāṇi mantrāṇi tathā nānāhavīṃṣi ca /
Ca, Cik., 1, 4, 48.2 stūyante vedavākyeṣu na tathānyā hi devatāḥ //
Ca, Cik., 2, 1, 17.1 aniṣṭagandhaścaikaśca nirapatyastathā naraḥ /
Ca, Cik., 2, 2, 10.1 caṭakānāṃ sahaṃsānāṃ dakṣāṇāṃ śikhināṃ tathā /
Ca, Cik., 2, 2, 12.1 ebhiḥ pūpalikāḥ kāryāḥ śaṣkulyo vartikāstathā /
Ca, Cik., 2, 4, 13.1 yathā na bhindyād gulikās tathā taṃ sādhayed rasam /
Ca, Cik., 2, 4, 28.1 śatāvaryā vidāryāśca tathā māṣātmaguptayoḥ /
Ca, Cik., 2, 4, 38.2 tathāsyāpyāyate bhūyaḥ śukraṃ ca balameva ca //
Ca, Cik., 2, 4, 39.2 labhyate tadvikāśāttu tathā śukraṃ hi dehinām //
Ca, Cik., 2, 4, 42.2 spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan //
Ca, Cik., 2, 4, 46.2 sarvatrānugataṃ dehe śukraṃ saṃsparśane tathā //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 11.1 tathā anye 'pi devaputrā jambudvīpamāgatya pratyekabuddhebhya ārocayanti sma riñcata mārṣā buddhakṣetram /
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 3, 20.4 tatkasmāddhetoḥ tathā hi kauśalakulaṃ mātaṅgacyutyupapannaṃ na mātṛpitṛśuddham /
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 23.4 kiṃ kāraṇam tathā hi te caṇḍāśca capalāśca raudrāśca paruṣāśca sāhasikāśca na ca karmadarśinaḥ /
LalVis, 3, 24.5 kiṃ kāraṇam tathāhi sa rājā mithyādṛṣṭikulavaṃśaprasūto dasyurājā /
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
LalVis, 4, 15.1 buddhamanusmarethā dharmaṃ saṃghaṃ tathāpramādaṃ ca /
LalVis, 5, 76.4 tathāpi tasmin samaye mahata udārasyāvabhāsasya prādurbhāvo 'bhūt /
LalVis, 6, 47.4 te tadā āhus tena hi devānāmindra tathā kuru yathāsya kṣipraṃ darśanaṃ bhavet /
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 7, 25.4 devaiśca tathā tadvanaṃ samalaṃkṛtamabhūt tadyathāpi nāma miśrakāvanaṃ devānāṃ samalaṃkṛtam //
LalVis, 7, 41.9 tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti /
LalVis, 7, 70.1 iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt /
LalVis, 7, 97.2 tatkasya hetos tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 10, 2.3 taṃ tathā prapatitaṃ dṛṣṭvā śubhāṅgo nāma tuṣitakāyiko devaputro dakṣiṇena karatalena parigṛhyotthāpayati sma /
LalVis, 12, 19.1 brāhmaṇīṃ kṣatriyāṃ kanyāṃ veśyāṃ śūdrīṃ tathaiva ca /
LalVis, 12, 105.1 yathā ca putro mama bhūṣito guṇais tathā ca kanyā svaguṇā prabhāsate /
LalVis, 13, 141.2 tatkasmāddhetos tathā hi bhikṣavo bodhisattvo dīrgharātraṃ sagauravo 'bhūt /
LalVis, 13, 154.1 tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro 'nuttarāyāḥ samyaksaṃbodheḥ sa rātrau praśāntāyāṃ dvātriṃśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādas tenopasaṃkrāmat /
LalVis, 14, 4.6 teṣāṃ tathotkṣipyamāṇānāṃ nikṣipyamāṇānāṃ ca śabdo 'rdhayojane śrūyate sma mā khalu kumāro 'nabhijñāta evābhiniṣkramiṣyatīti /
Mahābhārata
MBh, 1, 1, 24.6 na tathā phaladaṃ sūte nārāyaṇakathā yathā /
MBh, 1, 1, 25.2 ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi //
MBh, 1, 1, 32.1 prācetasas tathā dakṣo dakṣaputrāśca sapta ye /
MBh, 1, 1, 33.2 viśvedevās tathādityā vasavo 'thāśvināvapi //
MBh, 1, 1, 34.1 yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitaras tathā /
MBh, 1, 1, 35.2 āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā //
MBh, 1, 1, 38.2 dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //
MBh, 1, 1, 42.1 putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ /
MBh, 1, 1, 51.1 manvādi bhārataṃ kecid āstīkādi tathāpare /
MBh, 1, 1, 51.2 tathoparicarādyanye viprāḥ samyag adhīyate //
MBh, 1, 1, 63.26 ṛco yajūṃṣi sāmāni vedādhyātmaṃ tathaiva ca /
MBh, 1, 1, 63.27 nyāyaḥ śikṣā cikitsā ca jñānaṃ pāśupataṃ tathā /
MBh, 1, 1, 70.2 dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ /
MBh, 1, 1, 89.1 samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam /
MBh, 1, 1, 96.2 duryodhanamataṃ jñātvā karṇasya śakunes tathā /
MBh, 1, 1, 105.2 agniṃ tathā tarpitaṃ khāṇḍave ca tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 122.1 yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām /
MBh, 1, 1, 124.1 yadāśrauṣaṃ vāsudevārjunau tau tathā dhanur gāṇḍivam aprameyam /
MBh, 1, 1, 159.1 śocyā gāndhārī putrapautrair vihīnā tathā vadhvaḥ pitṛbhir bhrātṛbhiśca /
MBh, 1, 1, 168.2 suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauśijam //
MBh, 1, 1, 170.3 kṛtavīryaṃ mahābhāgaṃ tathaiva janamejayam //
MBh, 1, 1, 188.1 bhavitavyaṃ tathā tacca nātaḥ śocitum arhasi /
MBh, 1, 1, 192.2 atītān āgatān vāpi vartamānās tathā budhāḥ /
MBh, 1, 1, 196.1 devarṣayo hyatra puṇyā brahmarājarṣayas tathā /
MBh, 1, 1, 196.2 kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ //
MBh, 1, 1, 206.2 yathaitāni variṣṭhāni tathā bhāratam ucyate //
MBh, 1, 2, 20.1 śatānyupari caivāṣṭau tathā bhūyaśca saptatiḥ /
MBh, 1, 2, 21.1 jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava /
MBh, 1, 2, 22.1 pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca /
MBh, 1, 2, 37.2 vidurāgamanaṃ parva rājyalambhastathaiva ca //
MBh, 1, 2, 40.1 jarāsaṃdhavadhaḥ parva parva digvijayastathā /
MBh, 1, 2, 44.4 tathaivājagaraṃ parva vijñeyaṃ tadanantaram //
MBh, 1, 2, 69.2 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 71.5 tathā caitrarathaṃ devyāḥ pāñcālyāśca svayaṃvaraḥ /
MBh, 1, 2, 71.7 vidurāgamanaṃ caiva rājyalambhastathaiva ca /
MBh, 1, 2, 72.4 adhyāyānāṃ tathāṣṭau ca parvaṇyasmin prakīrtitāḥ //
MBh, 1, 2, 73.2 kṣīrodamathanaṃ caiva janmocchaiḥśravasas tathā //
MBh, 1, 2, 74.3 ślokāgraṃ ca sahasraṃ ca triśataṃ cottaraṃ tathā /
MBh, 1, 2, 74.4 ślokāśca caturāśītiḥ parvaṇyasmiṃstathaiva ca /
MBh, 1, 2, 81.1 vicitravīryasya tathā rājye sampratipādanam /
MBh, 1, 2, 89.2 khāṇḍavaprasthavāsaśca tathā rājyārdhaśāsanam //
MBh, 1, 2, 96.1 sapta ślokasahasrāṇi tathā nava śatāni ca /
MBh, 1, 2, 98.2 rājasūyasya cārambho jarāsaṃdhavadhastathā //
MBh, 1, 2, 99.2 tathā digvijayo 'traiva pāṇḍavānāṃ prakīrtitaḥ /
MBh, 1, 2, 99.4 rājasūye 'rghasaṃvāde śiśupālavadhastathā //
MBh, 1, 2, 103.2 adhyāyāḥ saptatir jñeyāstathā dvau cātra saṃkhyayā //
MBh, 1, 2, 105.8 tyaktasya pāṇḍuputrāṇāṃ samīpagamanaṃ tathā /
MBh, 1, 2, 106.7 tat kirmīravadhākhyānaṃ vṛṣṇīnām āgamastathā /
MBh, 1, 2, 106.8 pāñcālānāṃ ca sarveṣāṃ saubhākhyānaṃ tathaiva ca /
MBh, 1, 2, 106.14 saṃvādaśca tathā rājñā bhīmasyāpi prakīrtitaḥ /
MBh, 1, 2, 106.15 samīpaṃ pāṇḍuputrāṇāṃ vyāsasyāgamanaṃ tathā /
MBh, 1, 2, 109.3 tathākṣahṛdayaprāptistasmād eva maharṣitaḥ /
MBh, 1, 2, 111.1 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 113.2 yakṣaiścāpi mahāvīryair maṇimatpramukhaistathā //
MBh, 1, 2, 125.2 vrīhidrauṇikam ākhyānam aindradyumnaṃ tathaiva ca //
MBh, 1, 2, 126.4 tathā yajñavibhūtiśca gayasyātra prakīrtitā /
MBh, 1, 2, 126.31 yakṣaiścaiva mahāvīryair maṇimatpramukhaistathā /
MBh, 1, 2, 126.59 aindradyumnam upākhyānaṃ dhaundhumāraṃ tathaiva ca /
MBh, 1, 2, 126.60 pativratāyāścākhyānaṃ tathaivāṅgirasaṃ smṛtam /
MBh, 1, 2, 126.75 mārkaṇḍeyasya ca tathā devarṣer nāradasya ca //
MBh, 1, 2, 128.3 ekonasaptatiścaiva tathādhyāyāḥ prakīrtitāḥ //
MBh, 1, 2, 129.2 catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam //
MBh, 1, 2, 139.10 tathendravijayaṃ cāpi yānaṃ caiva purodhasaḥ //
MBh, 1, 2, 143.1 tathā sanatsujātena yatrādhyātmam anuttamam /
MBh, 1, 2, 153.1 ślokāśca navatiḥ proktāstathaivāṣṭau mahātmanā /
MBh, 1, 2, 158.2 adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare //
MBh, 1, 2, 164.3 dhṛtarāṣṭrasya putrāśca tathā pāṣāṇayodhinaḥ /
MBh, 1, 2, 167.1 adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatistathā /
MBh, 1, 2, 167.2 aṣṭau ślokasahasrāṇi tathā nava śatāni ca //
MBh, 1, 2, 168.1 ślokā nava tathaivātra saṃkhyātāstattvadarśinā /
MBh, 1, 2, 170.3 vadhaḥ pāṇḍyasya ca tathā aśvatthāmnā mahātmanā /
MBh, 1, 2, 170.4 daṇḍasenasya ca vadho daṇḍasya ca vadhastathā /
MBh, 1, 2, 172.4 catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam //
MBh, 1, 2, 177.2 trīṇi ślokasahasrāṇi dve śate viṃśatistathā /
MBh, 1, 2, 186.3 drauṇeśca drohabuddhitvaṃ vīkṣya pāpātmanastathā //
MBh, 1, 2, 187.2 maṇiṃ tathā samādāya droṇaputrān mahārathāt /
MBh, 1, 2, 189.2 ślokāgram atra kathitaṃ śatānyaṣṭau tathaiva ca //
MBh, 1, 2, 191.5 tathā śokāgnitaptasya dhṛtarāṣṭrasya dhīmataḥ /
MBh, 1, 2, 191.8 dhṛtarāṣṭrasya cātraiva kauravāyodhanaṃ tathā /
MBh, 1, 2, 192.3 putrapautravadhārtāyāstathātraiva prakīrtitā /
MBh, 1, 2, 199.3 triṃśaccaiva tathādhyāyā nava caiva tapodhanāḥ //
MBh, 1, 2, 203.1 tathā pātraviśeṣāśca dānānāṃ ca paro vidhiḥ /
MBh, 1, 2, 203.3 mahābhāgyaṃ gavāṃ caiva brāhmaṇānāṃ tathaiva ca /
MBh, 1, 2, 209.3 anugītā tathā proktā samyag bhagavatā punaḥ /
MBh, 1, 2, 209.5 tathā brāhmaṇagītā ca saṃvādo guruśiṣyayoḥ /
MBh, 1, 2, 209.6 sudarśanaṃ tathākhyānaṃ vaiṣṇavaṃ dharmam eva ca /
MBh, 1, 2, 211.2 viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā //
MBh, 1, 2, 219.2 ṣaḍ eva ca tathā ślokāḥ saṃkhyātāstattvadarśinā //
MBh, 1, 2, 231.1 atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā /
MBh, 1, 2, 231.2 viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā //
MBh, 1, 2, 232.6 svargaṃ prāptaḥ sa ca tathā yātanā vipulā bhṛśam /
MBh, 1, 2, 232.25 nava ślokāstathaivānye saṃkhyātāḥ paramarṣiṇā //
MBh, 1, 2, 233.3 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 233.24 vārāhaṃ nārasiṃhaṃ ca vāmanaṃ pauṣkaraṃ tathā /
MBh, 1, 2, 233.31 aṣṭādaśasahasrāṇi ślokānāṃ ca śataṃ tathā /
MBh, 1, 3, 16.2 bhagavaṃs tathā bhaviṣyatīti //
MBh, 1, 3, 18.1 tenaivam uktā bhrātaras tasya tathā cakruḥ /
MBh, 1, 3, 18.2 sa tathā bhrātṝn saṃdiśya takṣaśilāṃ pratyabhipratasthe /
MBh, 1, 3, 37.1 sa tathety uktvā punar arakṣad gāḥ /
MBh, 1, 3, 37.2 rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 38.1 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvovāca /
MBh, 1, 3, 42.1 sa tathety uktvā gā arakṣat /
MBh, 1, 3, 43.1 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca /
MBh, 1, 3, 46.1 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre //
MBh, 1, 3, 50.1 sa tatheti pratijñāya nirāhāras tā gā arakṣat /
MBh, 1, 3, 50.2 tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyaccarati /
MBh, 1, 3, 73.4 tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti //
MBh, 1, 3, 77.2 yathāśvināv āhatus tathā tvaṃ śreyo 'vāpsyasīti /
MBh, 1, 3, 81.1 sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat /
MBh, 1, 3, 89.4 asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām /
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 3, 125.1 sa tathetyuktvā yathopapannenānnenainaṃ bhojayāmāsa //
MBh, 1, 3, 140.1 surūpāś ca virūpāś ca tathā kalmāṣakuṇḍalāḥ /
MBh, 1, 5, 6.27 rumaṇvāṃśca suṣeṇaśca vasur viśvāvasustathā /
MBh, 1, 5, 20.2 tathā satyaṃ samākhyāhi jihīrṣāmyāśramād imām //
MBh, 1, 5, 24.2 seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi //
MBh, 1, 7, 3.2 sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān //
MBh, 1, 7, 8.1 āpo devagaṇāḥ sarve āpaḥ pitṛgaṇāstathā /
MBh, 1, 7, 16.2 kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā /
MBh, 1, 7, 18.3 sa tathā kuru lokeśa nocchidyeran kriyā yathā //
MBh, 1, 7, 21.2 tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati //
MBh, 1, 8, 20.3 uddālakaḥ kaṭhaścaiva śvetaketustathaiva ca //
MBh, 1, 8, 21.2 pramatiḥ saha putreṇa tathānye vanavāsinaḥ //
MBh, 1, 9, 5.2 pramadvarā tathādyaiva samuttiṣṭhatu bhāminī /
MBh, 1, 9, 9.3 kariṣye taṃ tathā śrutvā trātum arhati māṃ bhavān //
MBh, 1, 13, 17.1 anāthāstena nāthena yathā duṣkṛtinastathā /
MBh, 1, 13, 24.2 tathā yadyupalapsyāmi kariṣye nānyathā tvaham //
MBh, 1, 13, 29.2 ityuktamātre vacane tathetyuktvā pitāmahāḥ /
MBh, 1, 13, 41.1 nāgāṃśca mātulāṃścaiva tathā cānyān sa bāndhavān /
MBh, 1, 13, 41.2 pitṝṃśca tārayāmāsa saṃtatyā tapasā tathā /
MBh, 1, 14, 3.2 ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada //
MBh, 1, 15, 5.3 pūrvaṃ suragaṇāḥ sarve tathā daityāśca sarvaśaḥ /
MBh, 1, 16, 6.1 tatheti cābravīd viṣṇur brahmaṇā saha bhārgava /
MBh, 1, 16, 11.1 kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam /
MBh, 1, 16, 12.1 manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim /
MBh, 1, 16, 15.22 devāḥ prītāḥ punar jagmuścakrur vai karma tat tathā /
MBh, 1, 16, 29.1 ṛte nārāyaṇaṃ devaṃ daityā nāgottamāstathā /
MBh, 1, 16, 34.2 surā devī samutpannā turagaḥ pāṇḍurastathā //
MBh, 1, 16, 36.4 viṣaṃ jyeṣṭhā ca somaśca śrīḥ surā turagastathā /
MBh, 1, 19, 3.3 timiṅgilajhaṣākīrṇaṃ makarair āvṛtaṃ tathā //
MBh, 1, 19, 4.2 bhīṣaṇair vikṛtair anyair ghorair jalacaraistathā /
MBh, 1, 19, 17.9 timiṃgilasamākīrṇaṃ makarair āvṛtaṃ tathā /
MBh, 1, 19, 17.14 pātālajvalanāvāsam asurāṇāṃ tathālayam /
MBh, 1, 20, 1.6 tathā hi gatvā te tasya pucche vālā iva sthitāḥ /
MBh, 1, 20, 10.5 tvaṃ mukhaṃ padmajo viprastvam agniḥ pavanastathā /
MBh, 1, 20, 13.1 divākaraḥ parikupito yathā dahet prajāstathā dahasi hutāśanaprabha /
MBh, 1, 21, 14.1 śuklastvaṃ bahulaścaiva kalā kāṣṭhā truṭistathā /
MBh, 1, 21, 15.1 tvam uttamā sagirivanā vasuṃdharā sabhāskaraṃ vitimiram ambaraṃ tathā /
MBh, 1, 21, 15.2 mahodadhiḥ satimitimiṃgilastathā mahormimān bahumakaro jhaṣālayaḥ //
MBh, 1, 23, 2.2 bhavanair āvṛtaṃ ramyaistathā padmākarair api //
MBh, 1, 23, 4.3 vāyuvikṣiptakusumaistathānyair api pādapaiḥ //
MBh, 1, 24, 4.5 na hyevam agnir nādityo bhasma kuryāt tathānagha /
MBh, 1, 25, 3.5 gāṃ hiraṇyaṃ dhanaṃ dhānyaṃ ghaṭāṃśca kaṭakāṃstathā /
MBh, 1, 25, 7.10 mātā me kuśalā śaśvat tathā bhrātā tathā hyaham /
MBh, 1, 25, 7.10 mātā me kuśalā śaśvat tathā bhrātā tathā hyaham /
MBh, 1, 26, 29.1 tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ /
MBh, 1, 27, 23.2 tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi //
MBh, 1, 27, 27.1 tapasā vālakhilyānāṃ mama saṃkalpajau tathā /
MBh, 1, 27, 34.1 janayāmāsa putrau dvāvaruṇaṃ garuḍaṃ tathā /
MBh, 1, 29, 16.5 tathetyevābravīt pakṣī bhagavantaṃ sanātanam /
MBh, 1, 29, 18.2 prahasañślakṣṇayā vācā tathā vajrasamāhataḥ //
MBh, 1, 30, 14.1 tathetyuktvānvagacchat taṃ tato dānavasūdanaḥ /
MBh, 1, 30, 18.1 tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta /
MBh, 1, 31, 2.1 varapradānaṃ bhartrā ca kadrūvinatayostathā /
MBh, 1, 31, 6.1 kāliyo maṇināgaśca nāgaścāpūraṇastathā /
MBh, 1, 31, 6.2 nāgastathā piñjaraka elāpattro 'tha vāmanaḥ //
MBh, 1, 31, 7.1 nīlānīlau tathā nāgau kalmāṣaśabalau tathā /
MBh, 1, 31, 7.1 nīlānīlau tathā nāgau kalmāṣaśabalau tathā /
MBh, 1, 31, 8.1 sumanomukho dadhimukhastathā vimalapiṇḍakaḥ /
MBh, 1, 31, 8.2 āptaḥ koṭanakaścaiva śaṅkho vālaśikhastathā //
MBh, 1, 31, 9.1 niṣṭhyūnako hemaguho nahuṣaḥ piṅgalastathā /
MBh, 1, 31, 9.2 bāhyakarṇo hastipadastathā mudgarapiṇḍakaḥ //
MBh, 1, 31, 10.1 kambalāśvatarau cāpi nāgaḥ kālīyakastathā /
MBh, 1, 31, 11.1 nāgaḥ śaṅkhanakaścaiva tathā ca sphaṇḍako 'paraḥ /
MBh, 1, 31, 11.2 kṣemakaśca mahānāgo nāgaḥ piṇḍārakastathā /
MBh, 1, 31, 13.1 aparājito jyotikaśca pannagaḥ śrīvahastathā /
MBh, 1, 31, 13.2 kauravyo dhṛtarāṣṭraśca puṣkaraḥ śalyakastathā //
MBh, 1, 31, 15.1 kuñjaraḥ kuraraścaiva tathā nāgaḥ prabhākaraḥ /
MBh, 1, 31, 15.2 kumudaḥ kumudākṣaśca tittirir halikastathā /
MBh, 1, 31, 15.3 sumukho vimukhaścaiva vimukho 'simukhastathā /
MBh, 1, 32, 3.2 gokarṇe puṣkarāraṇye tathā himavatastaṭe //
MBh, 1, 32, 4.4 dharme manaḥ samādhāya snāne triṣavaṇe tathā //
MBh, 1, 32, 20.3 tathā mahīṃ dhārayitāsmi niścalāṃ prayaccha tāṃ me śirasi prajāpate //
MBh, 1, 32, 22.2 tatheti kṛtvā vivaraṃ praviśya sa prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ /
MBh, 1, 33, 3.2 ayaṃ śāpo yathoddiṣṭo viditaṃ vastathānaghāḥ /
MBh, 1, 33, 5.1 avyayasyāprameyasya satyasya ca tathāgrataḥ /
MBh, 1, 33, 10.2 tathetyuktvā tu te sarve kādraveyāḥ samāgatāḥ /
MBh, 1, 34, 1.5 heyeti yadi vo buddhistavāpi ca tathā prabho /
MBh, 1, 34, 8.1 tatheti ca vacastasyāstvayāpyuktaṃ pitāmaha /
MBh, 1, 35, 9.1 tat karotveṣa nāgendraḥ prāptakālaṃ vacastathā /
MBh, 1, 35, 11.2 pannagānāṃ hitaṃ devāstat tathā na tad anyathā //
MBh, 1, 36, 4.2 jaratkārur iti brahman vāsuker bhaginī tathā //
MBh, 1, 36, 9.3 tathā vikhyātavāṃlloke parikṣid abhimanyujaḥ //
MBh, 1, 36, 10.1 mṛgān vidhyan varāhāṃśca tarakṣūn mahiṣāṃstathā /
MBh, 1, 36, 20.2 dṛṣṭvā jagāma nagaram ṛṣistvāste tathaiva saḥ /
MBh, 1, 36, 20.5 na hi taṃ rājaśārdūlastathā dharmaparāyaṇam /
MBh, 1, 36, 24.1 tejasvinastava pitā tathaiva ca tapasvinaḥ /
MBh, 1, 36, 26.2 darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā /
MBh, 1, 37, 9.1 śṛṅgiṃstava pitādyāsau tathaivāste yatavrataḥ /
MBh, 1, 37, 12.2 yo 'sau vṛddhasya tātasya tathā kṛcchragatasya ca /
MBh, 1, 37, 20.1 tam abravīt pitā brahmaṃstathā kopasamanvitam /
MBh, 1, 37, 20.3 kāmaṃ krodhaṃ tathā lobhaṃ yastapasvī na śaknuyāt /
MBh, 1, 37, 20.6 kāmaḥ krodhastathā lobhastasmād etat trayaṃ tyajet /
MBh, 1, 37, 25.2 rakṣatyasmān yathā rājñā rakṣitavyāḥ prajāstathā //
MBh, 1, 37, 27.6 parikṣito mahābhāga tathā kuru yatavrata //
MBh, 1, 38, 3.2 jānāmyugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā /
MBh, 1, 38, 25.1 na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata /
MBh, 1, 39, 10.2 palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ //
MBh, 1, 39, 25.2 te takṣakasamādiṣṭāstathā cakrur bhujaṃgamāḥ /
MBh, 1, 39, 25.3 upaninyustathā rājñe darbhān āpaḥ phalāni ca //
MBh, 1, 39, 31.2 takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet //
MBh, 1, 40, 1.2 taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam /
MBh, 1, 40, 5.2 śucir dvijo rājapurohitastadā tathaiva te tasya nṛpasya mantriṇaḥ //
MBh, 1, 40, 7.2 śaśāsa rājyaṃ kurupuṃgavāgrajo yathāsya vīraḥ prapitāmahastathā //
MBh, 1, 40, 10.2 tathā sa rājanyavaro vijahrivān yathorvaśīṃ prāpya purā purūravāḥ //
MBh, 1, 41, 17.2 asti tveko 'dya nastantuḥ so 'pi nāsti yathā tathā //
MBh, 1, 41, 26.3 narakapratiṣṭhān paśyāsmān yathā duṣkṛtinastathā //
MBh, 1, 41, 30.2 tathā brahmaṃstvayā vācyaḥ so 'smākaṃ nāthavattayā /
MBh, 1, 41, 30.3 bāndhavānāṃ hitasyeha yathā cātmakulaṃ tathā /
MBh, 1, 42, 10.1 yadā nirvedam āpannaḥ pitṛbhiścoditastathā /
MBh, 1, 43, 10.1 tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat /
MBh, 1, 43, 12.3 śuklapakṣe yathā somo vyavardhata tathaiva saḥ //
MBh, 1, 45, 28.2 tasthau tathaiva cākrudhyan sarpaṃ skandhena dhārayan //
MBh, 1, 46, 3.3 sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā //
MBh, 1, 46, 6.1 tapasā dyotitātmānaṃ sveṣvaṅgeṣu yataṃ tathā /
MBh, 1, 47, 5.2 tathāham api taṃ pāpaṃ dagdhum icchāmi pannagam //
MBh, 1, 47, 21.1 visphurantaḥ śvasantaśca veṣṭayantastathā pare /
MBh, 1, 47, 22.1 śvetāḥ kṛṣṇāśca nīlāśca sthavirāḥ śiśavastathā /
MBh, 1, 48, 8.1 asito devalaścaiva nāradaḥ parvatastathā /
MBh, 1, 48, 8.2 ātreyaḥ kuṇḍajaṭharo dvijaḥ kuṭighaṭastathā //
MBh, 1, 48, 13.1 patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare /
MBh, 1, 49, 3.3 tan mamācakṣva tattvena śrutvā kartāsmi tat tathā //
MBh, 1, 49, 12.3 tathā vidhīyatām etad devadeva jagatpate //
MBh, 1, 49, 17.2 evam uktastathetyuktvā so 'stīko mātaraṃ tadā /
MBh, 1, 49, 19.2 prayatiṣye tathā saumya yathā śreyo bhaviṣyati /
MBh, 1, 49, 28.4 tuṣṭāva rājānam anantakīrtim ṛtviksadasyāṃśca tathaiva cāgnim //
MBh, 1, 50, 1.3 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 2.1 śakrasya yajñaḥ śatasaṃkhya uktas tathāparastulyasaṃkhyaḥ śataṃ vai /
MBh, 1, 50, 2.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 3.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 4.1 gayasya yajñaḥ śaśabindośca rājño yajñastathā vaiśravaṇasya rājñaḥ /
MBh, 1, 50, 4.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 5.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 6.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 6.3 nahuṣasya yajñaḥ sagarasya yajño dhundhostathā rantidevasya caiva //
MBh, 1, 50, 7.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 12.1 śakraḥ sākṣād vajrapāṇir yatheha trātā loke 'smiṃstvaṃ tatheha prajānām /
MBh, 1, 50, 15.2 śriyāṃ nivāso 'si yathā vasūnāṃ nidhānabhūto 'si tathā kratūnām //
MBh, 1, 51, 4.3 tathā bhavantaḥ prayatantu sarve paraṃ śaktyā sa hi me vidviṣāṇaḥ //
MBh, 1, 51, 11.3 na tyajed yadi taṃ cendraḥ sa nāgaṃ takṣakaṃ tathā /
MBh, 1, 51, 11.6 hotā juhāva tatrasthaṃ takṣakaṃ pannagaṃ tathā /
MBh, 1, 51, 11.7 hūyamāne tathā caiva takṣakaḥ sapuraṃdaraḥ /
MBh, 1, 52, 6.3 anye ca bahavo vipra tathā vai kulasaṃbhavāḥ /
MBh, 1, 52, 17.3 parāśarastaruṇako maṇiskandhastathāruṇiḥ //
MBh, 1, 52, 20.1 saptaśīrṣā dviśīrṣāśca pañcaśīrṣāstathāpare /
MBh, 1, 52, 20.2 śataśīrṣāstathā nāgāḥ kālānalaviṣolbaṇāḥ /
MBh, 1, 52, 20.3 daśaśīrṣāḥ śataśīrṣāstathānye bahuśīrṣakāḥ /
MBh, 1, 53, 1.3 tathā varaiśchandyamāne rājñā pārikṣitena ha //
MBh, 1, 53, 9.2 āstīkasya vare datte tathaivopararāma ca //
MBh, 1, 53, 12.1 lohitākṣāya sūtāya tathā sthapataye vibhuḥ /
MBh, 1, 53, 16.1 tathetyuktvā pradudrāva sa cāstīko mudā yutaḥ /
MBh, 1, 53, 23.3 ityevaṃ nāgarājo 'tha nāgānāṃ madhyamastathā /
MBh, 1, 53, 26.5 yad vākyaṃ śrutavāṃścāhaṃ tathā ca kathitaṃ mayā /
MBh, 1, 54, 9.1 tathā mūrdhāvasiktaiśca nānājanapadeśvaraiḥ /
MBh, 1, 54, 15.1 tathā sampūjayitvā taṃ yatnena prapitāmaham /
MBh, 1, 55, 1.7 sampūjya ca dvijān sarvāṃstathānyān viduṣo janān //
MBh, 1, 55, 4.2 rājyārthe dyūtasambhūto vanavāsastathaiva ca //
MBh, 1, 55, 7.1 tāṃstathā rūpavīryaujaḥsampannān paurasaṃmatān /
MBh, 1, 55, 14.2 pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ //
MBh, 1, 55, 28.2 udīcīm arjuno vīraḥ pratīcīṃ nakulastathā //
MBh, 1, 55, 40.2 ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam //
MBh, 1, 56, 8.1 kathaṃ vyatikraman dyūte pārthau mādrīsutau tathā /
MBh, 1, 56, 20.2 mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśastathā /
MBh, 1, 56, 22.1 saṃpratyācakṣate caiva ākhyāsyanti tathāpare /
MBh, 1, 56, 25.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca /
MBh, 1, 56, 26.11 devā brahmarṣayo yatra puṇyā rājarṣayastathā /
MBh, 1, 56, 26.12 kīrtyante dhūtapāpmānaḥ kīrtyate keśavastathā /
MBh, 1, 56, 27.2 khyātāvubhau ratnanidhī tathā bhāratam ucyate //
MBh, 1, 56, 31.19 ubhau khyātau ratnanidhī tathā bhāratam ucyate /
MBh, 1, 56, 32.12 ślokaṃ vāpyanugṛhṇīta tathārdhaṃ ślokam eva vā /
MBh, 1, 56, 32.22 upacārastathaivāgryo vīryam apratimānuṣam /
MBh, 1, 56, 32.29 puṇyaṃ tathedam ākhyānaṃ śrutvā prītir bhavatyuta /
MBh, 1, 56, 33.4 dātuṃ bhoktuṃ tathā śrotuṃ prahartum aribhiḥ saha /
MBh, 1, 57, 20.1 aparedyustathā cāsyāḥ kriyate ucchrayo nṛpaiḥ /
MBh, 1, 57, 21.4 alaṃkṛtvā mālyadāmair vastrair nānāvidhaistathā /
MBh, 1, 57, 21.7 ramante nāgarāḥ sarve tathā jānapadaiḥ saha /
MBh, 1, 57, 21.11 mahārājatavāsāṃsi vasitvā cedirāṭ tathā /
MBh, 1, 57, 24.2 tathā sphīto janapado muditaśca bhaviṣyati /
MBh, 1, 57, 26.3 varadānamahāyajñais tathā śakrotsavena te //
MBh, 1, 57, 38.6 panasair nārikelaiśca candanaiścārjunaistathā /
MBh, 1, 57, 45.1 tam apaśyad athāyāntaṃ śyenaṃ śyenastathāparaḥ /
MBh, 1, 57, 57.15 matsyagandhā tathetyuktvā nāvaṃ vāhayatī jale /
MBh, 1, 57, 68.17 brāhmo daivastathaivārṣaḥ prājāpatyaśca dhārmikaḥ /
MBh, 1, 57, 68.21 sāmarṣāṃ vyaṅgitāṃ kanyāṃ mātuḥ svakulajāṃ tathā /
MBh, 1, 57, 69.18 na dūṣyau mātāpitarau tathā pūrvopakāriṇau /
MBh, 1, 57, 69.22 mṛgīṇāṃ pakṣiṇāṃ caiva apsarāṇāṃ tathaiva ca /
MBh, 1, 57, 69.24 ṛṣyaśṛṅgo mṛgīputraḥ kaṇvo barhisutastathā /
MBh, 1, 57, 73.1 brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā /
MBh, 1, 57, 76.1 tathā bhīṣmaḥ śāṃtanavo gaṅgāyām amitadyutiḥ /
MBh, 1, 57, 91.1 tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ /
MBh, 1, 57, 92.1 tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā /
MBh, 1, 57, 94.1 gāndhārarājaputro 'bhūcchakuniḥ saubalastathā /
MBh, 1, 57, 99.1 tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ /
MBh, 1, 57, 99.2 duryodhanaprabhṛtayo yuyutsuḥ karaṇastathā /
MBh, 1, 57, 103.1 tathaiva sahadevācca śrutasenaḥ pratāpavān /
MBh, 1, 58, 6.2 ṛtāvṛtau naravyāghra na kāmān nānṛtau tathā //
MBh, 1, 58, 9.1 abhyagacchann ṛtau nārīṃ na kāmān nānṛtau tathā /
MBh, 1, 58, 9.2 tathaivānyāni bhūtāni tiryagyonigatānyapi /
MBh, 1, 58, 14.1 tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ /
MBh, 1, 58, 19.1 kārayantaḥ kṛṣiṃ gobhistathā vaiśyāḥ kṣitāviha /
MBh, 1, 58, 20.1 phenapāṃśca tathā vatsān na duhanti sma mānavāḥ /
MBh, 1, 58, 47.1 tathaiva ca samānīya gandharvāpsarasāṃ gaṇān /
MBh, 1, 58, 51.2 aṃśenāvatarasveti tathetyāha ca taṃ hariḥ //
MBh, 1, 59, 5.1 dānavān rākṣasāṃścaiva gandharvān pannagāṃstathā /
MBh, 1, 59, 6.1 dānavā rākṣasāścaiva gandharvāḥ pannagāstathā /
MBh, 1, 59, 7.2 dānavānāṃ ca ye mukhyāḥ tathā bhujagarakṣasām /
MBh, 1, 59, 7.3 devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā /
MBh, 1, 59, 7.4 mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām //
MBh, 1, 59, 12.2 krodhā prāvā ariṣṭā ca vinatā kapilā tathā //
MBh, 1, 59, 15.2 bhago vivasvān pūṣā ca savitā daśamastathā //
MBh, 1, 59, 16.1 ekādaśastathā tvaṣṭā viṣṇur dvādaśa ucyate /
MBh, 1, 59, 23.2 tathā gaganamūrdhā ca vegavān ketumāṃśca yaḥ //
MBh, 1, 59, 24.1 svarbhānur aśvo 'śvapatir vṛṣaparvājakastathā /
MBh, 1, 59, 25.2 nicandraśca nikumbhaśca kupathaḥ kāpathastathā //
MBh, 1, 59, 26.1 śarabhaḥ śalabhaścaiva sūryācandramasau tathā /
MBh, 1, 59, 26.4 anyau dānavamukhyānāṃ sūryācandramasau tathā //
MBh, 1, 59, 30.2 sucandraṃ candrahantāraṃ tathā candravimardanam //
MBh, 1, 59, 34.2 krodhaśatrustathaivānyaḥ kāleyā iti viśrutāḥ //
MBh, 1, 59, 36.1 tvaṣṭāvarastathātriśca dvāvanyau mantrakarmiṇau /
MBh, 1, 59, 39.1 tārkṣyaścāriṣṭanemiśca tathaiva garuḍāruṇau /
MBh, 1, 59, 41.1 bhīmasenograsenau ca suparṇo varuṇastathā /
MBh, 1, 59, 41.3 anetro barhaparṇaśca tathā kāśīpatiśca saḥ //
MBh, 1, 59, 43.1 tathā śāliśirā rājan pradyumnaśca caturdaśaḥ /
MBh, 1, 59, 46.1 viśvāvasuśca bhānuśca sucandro daśamastathā /
MBh, 1, 59, 47.3 menakā sahajanyā ca pārṣṇinā puñjakastathā /
MBh, 1, 59, 47.4 ghṛtasthalā ghṛtācī ca viśvāsī corvaśī tathā //
MBh, 1, 59, 49.1 asitā ca subāhuśca suvratā subhujā tathā /
MBh, 1, 59, 49.4 jānībāhuśca vikhyātā hāhāhūhūḥ punastathā //
MBh, 1, 59, 50.1 amṛtaṃ brāhmaṇā gāvo gandharvāpsarasastathā /
MBh, 1, 59, 51.2 yathāvat parisaṃkhyāto gandharvāpsarasāṃ tathā //
MBh, 1, 59, 52.1 bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā /
MBh, 1, 60, 7.1 rākṣasāstu pulastyasya vānarāḥ kiṃnarāstathā /
MBh, 1, 60, 7.3 pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣāstathā /
MBh, 1, 60, 7.5 siṃhāḥ kiṃpuruṣā vyāghrā ṛkṣā īhāmṛgāstathā //
MBh, 1, 60, 13.2 kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā //
MBh, 1, 60, 18.1 dhūmrāyāśca dharaḥ putro brahmavidyo dhruvastathā /
MBh, 1, 60, 18.2 candramāstu manasvinyāḥ śvasāyāḥ śvasanastathā //
MBh, 1, 60, 20.1 dharasya putro draviṇo hutahavyavahastathā /
MBh, 1, 60, 20.2 āpasya putro vaitaṇḍyaḥ śramaśrānto munistathā /
MBh, 1, 60, 21.2 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇastathā //
MBh, 1, 60, 22.1 ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntastathā muniḥ /
MBh, 1, 60, 37.1 rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā /
MBh, 1, 60, 37.2 vasūnāṃ bhārgavaṃ vidyād viśvedevāṃstathaiva ca //
MBh, 1, 60, 38.1 vainateyastu garuḍo balavān aruṇastathā /
MBh, 1, 60, 39.1 aśvibhyāṃ guhyakān viddhi sarvauṣadhyastathā paśūn /
MBh, 1, 60, 53.3 bhayo mahābhayaścaiva mṛtyur bhūtāntakastathā /
MBh, 1, 60, 54.1 kākīṃ śyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā śukīm /
MBh, 1, 60, 54.3 bhāryā garutmataścaiva bhāsī krauñcī śukī tathā /
MBh, 1, 60, 65.1 tathā duhitarau rājan surabhir vai vyajāyata /
MBh, 1, 60, 67.2 saṃpātiṃ janayāmāsa tathaiva ca jaṭāyuṣam /
MBh, 1, 61, 10.2 tathā gaganamūrdhā ca vegavāṃścātra pañcamaḥ //
MBh, 1, 61, 55.1 nandikaḥ karṇaveṣṭaśca siddhārthaḥ kīṭakastathā /
MBh, 1, 61, 58.1 āṣāḍho vāyuvegaśca bhūritejāstathaiva ca /
MBh, 1, 61, 59.1 kārūṣakāśca rājānaḥ kṣemadhūrtistathaiva ca /
MBh, 1, 61, 59.2 śrutāyur uddhavaścaiva bṛhatsenastathaiva ca //
MBh, 1, 61, 83.8 duryodhano yuyutsuśca rājan duḥśāsanastathā /
MBh, 1, 61, 83.9 duḥsaho duḥśalaścaiva durmukhaśca tathāparaḥ /
MBh, 1, 61, 83.15 ūrṇanābhaḥ sunābhaśca tathā nandopanandakau /
MBh, 1, 61, 83.29 abhayo raudrakarmā ca tathā dṛḍharathaśca yaḥ /
MBh, 1, 61, 85.1 aśvinostu tathaivāṃśau rūpeṇāpratimau bhuvi /
MBh, 1, 61, 86.25 etat somavacaḥ śrutvā tathāstviti divaukasaḥ /
MBh, 1, 61, 88.6 prativindhyaḥ sutasomaḥ śrutakīrtistathāparaḥ /
MBh, 1, 61, 99.1 iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā /
MBh, 1, 62, 1.3 aṃśāvataraṇaṃ samyag gandharvāpsarasāṃ tathā //
MBh, 1, 63, 4.3 nānāyudhadharaiścāpi nānāveṣadharaistathā //
MBh, 1, 63, 12.2 mahīm āpūrayāmāsa ghoṣeṇa tridivaṃ tathā //
MBh, 1, 64, 4.2 vipulaṃ madhurārāvair nāditaṃ vihagaistathā /
MBh, 1, 64, 23.1 nadīm āśramasambaddhāṃ dṛṣṭvāśramapadaṃ tathā /
MBh, 1, 64, 30.3 tathaiva sāmagītaiśca sāmavidbhir udāhṛtaiḥ /
MBh, 1, 65, 10.2 apaśyamānastam ṛṣiṃ tayā coktastathā nṛpaḥ /
MBh, 1, 65, 27.3 kopanaśca tathā hyenaṃ jānāti bhagavān api //
MBh, 1, 65, 35.2 yathā māṃ na dahet kruddhastathājñāpaya māṃ vibho //
MBh, 1, 65, 36.2 saṃkṣipecca mahāmeruṃ tūrṇam āvartayet tathā /
MBh, 1, 65, 42.2 tathetyuktvā vihite caiva tasmiṃstato yayau sāśramaṃ kauśikasya //
MBh, 1, 66, 7.3 ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā /
MBh, 1, 67, 7.2 ātmano mitram ātmaiva tathā cātmātmanaḥ pitā /
MBh, 1, 67, 8.2 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ //
MBh, 1, 67, 8.2 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ //
MBh, 1, 67, 14.2 tvayaivaṃ kā samā nārī na gandharvī tathāpsarāḥ /
MBh, 1, 67, 17.11 yathā yukto vivāhaḥ syāt tathā yuktā prajā bhavet /
MBh, 1, 67, 18.6 tathā kuruṣva śāstroktaṃ vivāhaṃ māciraṃ kuru /
MBh, 1, 67, 33.3 tato dharmiṣṭhatāṃ vavre rājyāccāskhalanaṃ tathā /
MBh, 1, 68, 5.2 vyāghrān siṃhān varāhāṃśca gajāṃśca mahiṣāṃstathā /
MBh, 1, 68, 8.5 lambālakāṃ kṛśāṃ dīnāṃ tathā malinavāsasam /
MBh, 1, 68, 9.67 śakuntalāṃ tathoktvā vai śākuntalam athābravīt /
MBh, 1, 68, 11.7 tathetyuktvā tu kaṇvaṃ ca mātaraṃ pauravo 'bravīt /
MBh, 1, 68, 12.1 tathetyuktvā tu te sarve prātiṣṭhantāmitaujasaḥ /
MBh, 1, 68, 13.74 tathā śokaparītāṅgī dhṛtim ālambya duḥkhitā /
MBh, 1, 68, 24.2 na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtastathā //
MBh, 1, 68, 41.11 tathaiva bhartāram ṛte bhāryā dharmādisādhane /
MBh, 1, 68, 48.8 dveṣṭi tāṃśca pitā cāpi svabīje na tathā nṛpa /
MBh, 1, 68, 55.1 na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśastathā sukhaḥ /
MBh, 1, 68, 61.2 jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā //
MBh, 1, 68, 65.2 tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ //
MBh, 1, 68, 69.21 tasmān nārhasi saṃśrutya tatheti vitathaṃ vacaḥ /
MBh, 1, 69, 11.2 tathā parivadann anyāṃstuṣṭo bhavati durjanaḥ /
MBh, 1, 69, 27.5 na bruvanti tathā satyam utāho vānṛtaṃ kila /
MBh, 1, 70, 2.2 tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat /
MBh, 1, 70, 13.2 karūṣam atha śaryātiṃ tathaivātrāṣṭamīm ilām //
MBh, 1, 70, 15.1 pañcāśataṃ manoḥ putrāstathaivānye 'bhavan kṣitau /
MBh, 1, 70, 27.2 tejasā tapasā caiva vikrameṇaujasā tathā /
MBh, 1, 71, 15.1 tathetyuktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ /
MBh, 1, 71, 20.2 kacastu taṃ tathetyuktvā pratijagrāha tad vratam /
MBh, 1, 71, 24.4 nāryo naraṃ kāmayante rūpiṇaṃ sragviṇaṃ tathā //
MBh, 1, 71, 32.6 punar āvṛtya tad vṛttaṃ nyavedayata tat tathā /
MBh, 1, 71, 41.4 yathā bahumataḥ putrastathā manyatu māṃ bhavān /
MBh, 1, 71, 52.4 surāpānād vañcanāṃ prāpayitvā saṃjñānāśaṃ caiva tathātighoram /
MBh, 1, 71, 52.5 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tadā surayā mohitena //
MBh, 1, 72, 3.2 tathā mānyaśca pūjyaśca bhūyo mama bṛhaspatiḥ //
MBh, 1, 72, 6.3 tathā tvam anavadyāṅgi pūjanīyatarā mama //
MBh, 1, 72, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi //
MBh, 1, 72, 19.1 tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati /
MBh, 1, 72, 20.1 phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā /
MBh, 1, 73, 3.2 tathetyuktvopacakrāma so 'paśyata vane striyaḥ //
MBh, 1, 73, 23.22 sā dadarśa tathā dīnāṃ śramārtāṃ rudatīṃ sthitām /
MBh, 1, 75, 11.8 evam uktastathetyāha vṛṣaparvā mahākaviḥ /
MBh, 1, 76, 35.5 labdhvā śukrān mahad vittaṃ devayānīṃ tathottamām /
MBh, 1, 76, 35.6 dvisahasreṇa kanyānāṃ tathā śarmiṣṭhayā saha /
MBh, 1, 77, 8.3 yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam //
MBh, 1, 77, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 1, 77, 22.13 tat satyaṃ kuru rājendra yathā vaiśravaṇastathā //
MBh, 1, 78, 39.2 rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā /
MBh, 1, 78, 41.2 āyuṣmān kīrtimāṃścaiva bahvapatyastathaiva ca //
MBh, 1, 79, 18.5 hastināṃ pīṭhakānāṃ ca gardabhānāṃ tathaiva ca /
MBh, 1, 79, 18.6 bastānāṃ ca gavāṃ caiva śibikāyāstathaiva ca //
MBh, 1, 79, 23.23 hastināṃ pīṭhakānāṃ vā gardabhānāṃ tathaiva ca /
MBh, 1, 79, 23.24 uṣṭrāṇāṃ ca gavāṃ caiva śibikāyāstathaiva ca /
MBh, 1, 80, 8.4 alakāyāṃ sa kālaṃ tu meruśṛṅge tathottare /
MBh, 1, 80, 9.11 tathāpyanudinaṃ tṛṣṇā mamaiteṣvabhijāyate /
MBh, 1, 80, 19.1 yadunāham avajñātastathā turvasunāpi ca /
MBh, 1, 81, 16.2 evam eva tathābdānāṃ paryāyeṇa gataṃ tadā /
MBh, 1, 82, 1.3 pūjitastridaśaiḥ sādhyair marudbhir vasubhistathā //
MBh, 1, 82, 5.5 na ca kuryān naro dainyaṃ śāṭhyaṃ krodhaṃ tathaiva ca /
MBh, 1, 82, 6.1 akrodhanaḥ krodhanebhyo viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ /
MBh, 1, 82, 6.2 amānuṣebhyo mānuṣāśca pradhānā vidvāṃs tathaivāviduṣaḥ pradhānaḥ //
MBh, 1, 82, 10.1 sadbhiḥ purastād abhipūjitaḥ syāt sadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MBh, 1, 84, 9.2 dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā //
MBh, 1, 84, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MBh, 1, 84, 17.1 tathāvasaṃ nandane kāmarūpī saṃvatsarāṇām ayutaṃ śatānām /
MBh, 1, 85, 2.3 tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ seśvarā devasaṃghāḥ //
MBh, 1, 85, 6.2 yadā tu tān vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MBh, 1, 85, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathā aśītiṃ parivatsarāṇi /
MBh, 1, 86, 11.3 tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ //
MBh, 1, 86, 13.2 tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ //
MBh, 1, 87, 4.2 asvo 'pyanīśaśca tathaiva rājaṃs tadārjavaṃ sa samādhistadāryam //
MBh, 1, 87, 9.3 tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha //
MBh, 1, 87, 11.3 yathā pradeyaṃ satataṃ dvijebhyas tathādadaṃ pūrvam ahaṃ narendra //
MBh, 1, 88, 9.3 tathādya loke na rame 'nyadatte tasmācchibe nābhinandāmi dāyam //
MBh, 1, 88, 11.4 alipsamānasya tu me yad uktaṃ na tat tathāstīha narendrasiṃha /
MBh, 1, 88, 19.1 dānaṃ tapaḥ satyam athāpi dharmo hrīḥ śrīḥ kṣamā saumya tathā titikṣā /
MBh, 1, 88, 24.1 satyena me dyauśca vasuṃdharā ca tathaivāgnir jvalate mānuṣeṣu /
MBh, 1, 88, 24.3 sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ caupadaśviṃ tathaiva /
MBh, 1, 89, 21.1 suhotraśca suhotā ca suhaviḥ suyajustathā /
MBh, 1, 89, 29.1 tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ /
MBh, 1, 89, 32.1 vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhaistathā /
MBh, 1, 89, 44.1 aśvavantam abhiṣvantaṃ tathā citrarathaṃ munim /
MBh, 1, 89, 46.2 śabalāśvādayaḥ sapta tathaivānye mahābalāḥ /
MBh, 1, 89, 47.1 janamejayādayaḥ sapta tathaivānye mahābalāḥ /
MBh, 1, 89, 50.1 niṣadhaśca mahātejāstathā jāmbūnado balī /
MBh, 1, 89, 51.4 atirājaśca nahuṣastathā śakrapuraṃjayau /
MBh, 1, 89, 51.10 haviḥśravāstathendrābhaḥ sumanyuścāparājitaḥ //
MBh, 1, 89, 55.22 grāmān gṛhāṇi kṣetrāṇi koṭiśo 'yutaśastathā /
MBh, 1, 91, 15.1 ityuktā tān vasūn gaṅgā tathetyuktvābravīd idam /
MBh, 1, 92, 16.2 tathetyuktvā tu sā rājaṃstatraivāntaradhīyata /
MBh, 1, 92, 24.21 evaṃ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 92, 27.5 rūpeṇa vayasā kāntyā śarīrāvayavaistathā /
MBh, 1, 92, 34.2 na tad vārayitavyāsmi na vaktavyā tathāpriyam //
MBh, 1, 92, 36.1 tatheti rājñā sā tūktā tadā bharatasattama /
MBh, 1, 92, 36.3 pratijñāya tu tat tasyāstatheti manujādhipaḥ /
MBh, 1, 92, 41.2 rājānaṃ ramayāmāsa yathā reme tathaiva saḥ //
MBh, 1, 93, 30.1 jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ /
MBh, 1, 93, 38.2 prajā hyanṛtavākyena hiṃsyām apyātmanastathā /
MBh, 1, 94, 13.1 vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 94, 18.1 sa samāḥ ṣoḍaśāṣṭau ca catasro 'ṣṭau tathāparāḥ /
MBh, 1, 94, 19.1 tathārūpastathācārastathāvṛttastathāśrutaḥ /
MBh, 1, 94, 19.1 tathārūpastathācārastathāvṛttastathāśrutaḥ /
MBh, 1, 94, 19.1 tathārūpastathācārastathāvṛttastathāśrutaḥ /
MBh, 1, 94, 19.1 tathārūpastathācārastathāvṛttastathāśrutaḥ /
MBh, 1, 94, 34.1 tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ /
MBh, 1, 94, 39.3 tathāvṛttasamācārastathādharmastathāśrutaḥ /
MBh, 1, 94, 39.3 tathāvṛttasamācārastathādharmastathāśrutaḥ /
MBh, 1, 94, 39.3 tathāvṛttasamācārastathādharmastathāśrutaḥ /
MBh, 1, 94, 40.1 sa tathā saha putreṇa ramamāṇo mahīpatiḥ /
MBh, 1, 94, 56.2 asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmyuta //
MBh, 1, 94, 90.1 tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇāstathā /
MBh, 1, 95, 7.1 taṃ kṣipantaṃ surāṃścaiva manuṣyān asurāṃstathā /
MBh, 1, 96, 1.4 tathā vicitravīryaṃ tu vartamānaṃ sukhe 'tule //
MBh, 1, 96, 17.2 sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā //
MBh, 1, 96, 31.12 bhīṣmasya caiva rājarṣeḥ sālvasyāpi tathaiva ca /
MBh, 1, 96, 40.3 te vanāni ca ramyāṇi śailāṃśca saritastathā /
MBh, 1, 96, 53.45 bhīṣmaṃ sā cābravīd ambā yathājaiṣīstathā kuru /
MBh, 1, 97, 4.2 yathā cāyur dhruvaṃ satye tvayi dharmastathā dhruvaḥ //
MBh, 1, 97, 12.1 tathocyamāno mātrā ca suhṛdbhiśca paraṃtapaḥ /
MBh, 1, 97, 16.2 jyotistathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet //
MBh, 1, 97, 17.1 prabhāṃ samutsṛjed arko dhūmaketustathoṣṇatām /
MBh, 1, 97, 17.2 tyajecchabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet //
MBh, 1, 97, 22.2 suhṛdaśca prahṛṣyeraṃstathā kuru paraṃtapa /
MBh, 1, 98, 17.5 prāvartata tathā kartuṃ śraddhāvāṃstam aśaṅkayā /
MBh, 1, 98, 24.1 evam uktaḥ sa tejasvī taṃ tathetyuktavān ṛṣiḥ /
MBh, 1, 99, 3.38 suhṛdaśca suhṛṣṭāḥ syustathā tvaṃ kartum arhasi /
MBh, 1, 99, 11.4 tasya vīryam ahaṃ dṛṣṭvā tathā yuktaṃ mahātmanaḥ /
MBh, 1, 99, 28.2 teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ //
MBh, 1, 99, 29.2 vicitravīryo brahmarṣe tathā me 'varajaḥ sutaḥ //
MBh, 1, 99, 30.1 yathaiva pitṛto bhīṣmastathā tvam api mātṛtaḥ /
MBh, 1, 99, 31.2 buddhiṃ na kurute 'patye tathā rājyānuśāsane //
MBh, 1, 99, 40.2 yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru /
MBh, 1, 99, 43.1 yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ /
MBh, 1, 99, 49.2 bhojayāmāsa viprāṃśca devarṣīn atithīṃstathā //
MBh, 1, 100, 13.1 sa tatheti pratijñāya niścakrāma mahātapāḥ /
MBh, 1, 100, 20.2 tatheti ca maharṣistāṃ mātaraṃ pratyabhāṣata //
MBh, 1, 100, 30.5 gandhavatyā tathaivokto dharmarūpaṃ sutaṃ prati /
MBh, 1, 101, 7.1 tam apṛcchaṃstato rājaṃstathāvṛttaṃ tapodhanam /
MBh, 1, 101, 8.1 tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ /
MBh, 1, 101, 16.3 taṃ dṛṣṭvā rakṣiṇastatra tathā bahutithe 'hani /
MBh, 1, 101, 16.4 nyavedayaṃstathā rājñe yathā vṛttaṃ narādhipa /
MBh, 1, 101, 21.1 sa tathāntargatenaiva śūlena vyacaran muniḥ /
MBh, 1, 102, 10.2 vispardhamānā vyacaraṃstathā siddharṣicāraṇaiḥ /
MBh, 1, 102, 11.2 kūpārāmasabhāvāpyo brāhmaṇāvasathāstathā /
MBh, 1, 102, 15.6 tathaiva gajaśikṣāyām astreṣu vividheṣu ca /
MBh, 1, 102, 17.2 tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ //
MBh, 1, 103, 4.2 tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ //
MBh, 1, 103, 5.2 subalasyātmajā caiva tathā madreśvarasya ca //
MBh, 1, 103, 17.6 tejaḥśravāṃ suśravāṃ ca tathaiva nikṛtiṃ śubhām /
MBh, 1, 104, 8.1 tathoktā sā tu vipreṇa tena kautūhalāt tadā /
MBh, 1, 104, 17.10 niścayo 'syāpahartuṃ te kavacaṃ kuṇḍale tathā /
MBh, 1, 105, 2.10 yathāgataṃ samājagmur gajair aśvai rathaistathā /
MBh, 1, 105, 7.18 dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca /
MBh, 1, 105, 7.31 na ca yuktaṃ tathā vaktuṃ bhavān dehīti sattama /
MBh, 1, 105, 7.55 dhṛtarāṣṭraṃ ca kauravyaṃ tathānyān kurusattamān /
MBh, 1, 105, 12.1 tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha /
MBh, 1, 105, 17.1 maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā /
MBh, 1, 105, 24.1 nānāyānasamānītai ratnair uccāvacaistathā /
MBh, 1, 107, 23.1 ityuktvā bhagavān vyāsastathā pratividhāya ca /
MBh, 1, 107, 25.7 anyāṃśca suhṛdo rājan kurūn sarvāṃstathaiva ca //
MBh, 1, 107, 33.1 sa tathā vidureṇoktastaiśca sarvair dvijottamaiḥ /
MBh, 1, 107, 33.2 na cakāra tathā rājā putrasnehasamanvitaḥ //
MBh, 1, 107, 37.35 guravastoṣitā vāpi tathāstu duhitā mama /
MBh, 1, 108, 2.2 duryodhano yuyutsuśca rājan duḥśāsanastathā /
MBh, 1, 108, 5.2 ūrṇanābhaḥ sunābhaśca tathā nandopanandakau //
MBh, 1, 108, 8.2 citrāyudho niṣaṅgī ca pāśī vṛndārakastathā /
MBh, 1, 108, 12.3 abhayo raudrakarmā ca tathā dṛḍharathastrayaḥ //
MBh, 1, 108, 13.5 mahākuṇḍaśca kuṇḍaśca kuṇḍajaścitrajastathā //
MBh, 1, 109, 19.1 sarvabhūtahite kāle sarvabhūtepsite tathā /
MBh, 1, 109, 30.2 tathā sukhaṃ tvāṃ samprāptaṃ duḥkham abhyāgamiṣyati //
MBh, 1, 110, 36.4 mukuṭaṃ hārasūtraṃ ca kaṭibandhaṃ tathaiva ca /
MBh, 1, 111, 6.4 ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā //
MBh, 1, 111, 17.2 tathaivāsmin mama kṣetre kathaṃ vai sambhavet prajā //
MBh, 1, 111, 26.2 nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā //
MBh, 1, 111, 36.1 tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt /
MBh, 1, 112, 32.1 evam uktā tu sā devī tathā cakre pativratā /
MBh, 1, 112, 34.1 tathā tvam api mayyeva manasā bharatarṣabha /
MBh, 1, 113, 7.7 putraṃ vā kila pautraṃ vā kāsāṃcid bhrātaraṃ tathā /
MBh, 1, 113, 12.2 mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva /
MBh, 1, 113, 14.2 yathā gāvaḥ sthitāstāta sve sve varṇe tathā prajāḥ /
MBh, 1, 113, 14.3 tathaiva ca kuṭumbeṣu na pramādyanti karhicit /
MBh, 1, 113, 18.1 bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm /
MBh, 1, 113, 27.2 yad brūyāt tat tathā kāryam iti dharmavido viduḥ //
MBh, 1, 113, 29.1 tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe /
MBh, 1, 113, 40.18 yogaśāstraṃ ca sāṃkhyaṃ ca tantraṃ lokāyataṃ tathā /
MBh, 1, 113, 40.21 tarkavidyāstathā cāṣṭau saśloko nava vistaraḥ /
MBh, 1, 113, 43.2 sā tathoktā tathetyuktvā tena bhartrā varāṅganā /
MBh, 1, 113, 43.2 sā tathoktā tathetyuktvā tena bhartrā varāṅganā /
MBh, 1, 114, 9.1 tatastathoktā patyā tu vāyum evājuhāva sā /
MBh, 1, 114, 9.10 tathāstviti ca tāṃ vāyuḥ samālabhya divaṃ gataḥ /
MBh, 1, 114, 10.7 tathā manyuparītāṅgo bhīmo bhīmaparākramaḥ //
MBh, 1, 114, 29.3 tathā divyāni cāstrāṇi nikhilānyāhariṣyati /
MBh, 1, 114, 30.2 tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ //
MBh, 1, 114, 35.1 tathā divyāni cāstrāṇi nikhilānyāhariṣyati /
MBh, 1, 114, 38.1 tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām /
MBh, 1, 114, 40.1 kādraveyā vainateyā gandharvāpsarasastathā /
MBh, 1, 114, 42.2 dakṣaḥ prajāpatiścaiva gandharvāpsarasastathā //
MBh, 1, 114, 43.4 tathā maharṣayaś cāpi jepustatra samantataḥ /
MBh, 1, 114, 44.1 bhīmasenograsenau ca ūrṇāyur anaghastathā /
MBh, 1, 114, 45.1 yugapastṛṇapaḥ kārṣṇir nandiścitrarathastathā /
MBh, 1, 114, 47.2 viśvāvasur bhumanyuśca sucandro daśamastathā //
MBh, 1, 114, 49.1 tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ /
MBh, 1, 114, 50.2 adrikā ca tathā sācī miśrakeśī alambusā //
MBh, 1, 114, 52.1 asitā ca subāhuśca supriyā suvapustathā /
MBh, 1, 114, 55.1 dhātāryamā ca mitraśca varuṇo 'ṃśo bhagastathā /
MBh, 1, 114, 55.2 indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā //
MBh, 1, 114, 59.3 tau cāśvinau tathā sādhyāstasyāsañ janmani sthitāḥ /
MBh, 1, 114, 59.4 kratur dakṣastapaḥ satyaḥ kālaḥ kāmo dhuristathā /
MBh, 1, 114, 59.6 viśvedevāstathā sādhyāstatrāsan parisaṃsthitāḥ //
MBh, 1, 114, 61.11 ete cānye ca bahavo naralokādhipāstathā /
MBh, 1, 114, 66.4 evam etad dharmaśāstraṃ yathā vadasi tat tathā //
MBh, 1, 115, 3.1 gāndhāryāścaiva nṛpate jātaṃ putraśataṃ tathā /
MBh, 1, 115, 3.2 śrutvā na me tathā duḥkham abhavat kurunandana //
MBh, 1, 115, 12.1 tathā mantravido viprāstapastaptvā suduṣkaram /
MBh, 1, 115, 13.1 tathā rājarṣayaḥ sarve brāhmaṇāśca tapodhanāḥ /
MBh, 1, 115, 13.3 tathā rājarṣayo dhīrā manuvainyādayaḥ pṛthak /
MBh, 1, 115, 14.3 dharmaṃ vai dharmaśāstroktaṃ yathā vadasi tat tathā /
MBh, 1, 115, 17.2 tathaiva tāvapi yamau vāg uvācāśarīriṇī /
MBh, 1, 115, 17.3 karmato bhaktitaścaiva balato 'pi nayaistathā //
MBh, 1, 115, 21.5 anvavartanta pārthāśca mādrīputrau tathaiva ca /
MBh, 1, 115, 21.10 priyā babhūvustāsāṃ ca tathaiva muniyoṣitām //
MBh, 1, 115, 28.18 vasudevastathetyuktvā visasarja purohitam /
MBh, 1, 115, 28.42 anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān /
MBh, 1, 115, 28.49 anvavardhanta pārthāśca mādrīputrau tathaiva ca /
MBh, 1, 115, 28.50 pāṇḍavānāṃ tathāyustvaṃ śṛṇu kauravanandana /
MBh, 1, 116, 21.1 dhanyā tvam asi bāhlīki matto bhāgyatarā tathā /
MBh, 1, 116, 22.26 taṃ tathāśāyinaṃ pāṇḍum ṛṣayaḥ saha cāraṇaiḥ /
MBh, 1, 116, 22.46 yathā viddhe hate mṛgyau lubdhair vanagate tathā /
MBh, 1, 116, 22.55 tvadvināśācca rājendra rājyapraskhalanāt tathā /
MBh, 1, 116, 27.2 vṛttim ārye cariṣyāmi spṛśed enastathā hi mām /
MBh, 1, 116, 30.22 kuntyāśca vṛṣṇayo nāthāḥ kuntibhojastathaiva ca /
MBh, 1, 116, 30.29 tāritaścāpi bhartā syād ātmā putraistathaiva ca /
MBh, 1, 116, 30.31 yathā pāṇḍostu nirdeśastathā vipragaṇasya ca /
MBh, 1, 116, 30.32 ājñā śirasi nikṣiptā kariṣyāmi ca tat tathā /
MBh, 1, 116, 30.37 kuntyāśca vṛṣṇayo nāthā kuntibhojastathaiva ca /
MBh, 1, 116, 30.38 nāhaṃ tvam iva putrāṇāṃ samarthā dhāraṇe tathā /
MBh, 1, 116, 30.39 sāhaṃ bhartāram anviṣye saṃtṛptā na tvahaṃ tathā /
MBh, 1, 116, 30.46 mūrdhnyupāghrāya bahuśaḥ pārthān ātmasutau tathā /
MBh, 1, 116, 30.64 yathā tathā vidhatsveha mā ca kārṣīr vicāraṇām /
MBh, 1, 117, 12.1 tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat /
MBh, 1, 117, 13.1 tathā bhīṣmaḥ śāṃtanavaḥ somadatto 'tha bāhlikaḥ /
MBh, 1, 117, 17.1 tathaiva śirasā bhūmāvabhivādya praṇamya ca /
MBh, 1, 117, 20.11 tasmād dharmaṃ ca vāyuṃ ca mahendraṃ ca tathāśvinau /
MBh, 1, 117, 20.14 tapasā divyacakṣuṣṭvāt paśyāmaste tathā sutān /
MBh, 1, 117, 20.19 āhūya dharmaṃ vāyuṃ ca mahendraṃ ca tathāśvinau /
MBh, 1, 117, 22.1 tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ /
MBh, 1, 117, 23.3 asmiñ jāte maheṣvāse devāḥ sendrāstathābruvan /
MBh, 1, 117, 29.6 eteṣāṃ bharaṇaṃ bhīṣma mahān dharmastathaiva ca /
MBh, 1, 118, 1.2 kuravaśca tadā sarve pāṇḍoḥ śrutvā tathā vidhim /
MBh, 1, 118, 4.1 yathā ca kuntī satkāraṃ kuryān mādryāstathā kuru /
MBh, 1, 118, 6.2 vidurastaṃ tathetyuktvā bhīṣmeṇa saha bhārata /
MBh, 1, 118, 9.1 tāṃ tathā śobhitāṃ mālyair vāsobhiśca mahādhanaiḥ /
MBh, 1, 118, 15.3 rudantaśca tathā striyaḥ /
MBh, 1, 118, 17.2 bāhlīkaḥ somadattaśca tathā bhūriśravā nṛpaḥ /
MBh, 1, 118, 20.2 kālāguruvimiśreṇa tathā tuṅgarasena ca //
MBh, 1, 118, 23.5 ghṛtāplutaistathā vastraiḥ prāvāraiśca mahādhanaiḥ /
MBh, 1, 118, 23.6 ghṛtapūrṇaistathā kumbhai rājānaṃ samadāhayan //
MBh, 1, 118, 27.1 tathā bhīṣmaḥ śāṃtanavo viduraśca mahāmatiḥ /
MBh, 1, 118, 28.3 cukruśuḥ pāṇḍavāḥ sarve bhīṣmaḥ śāṃtanavastathā /
MBh, 1, 118, 30.2 tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ //
MBh, 1, 119, 9.1 tatheti samanujñāya sā praviśyābravīt snuṣām /
MBh, 1, 119, 11.1 tathetyukte ambikayā bhīṣmam āmantrya suvratā /
MBh, 1, 119, 30.15 gavākṣakaistathā jālair jalaiḥ sāṃcārikair api /
MBh, 1, 119, 30.17 dīrghikābhiśca pūrṇābhistathā puṣkariṇībhir hi /
MBh, 1, 119, 30.18 jalaṃ tacchuśubhe channaṃ phullair jalaruhaistathā /
MBh, 1, 119, 30.19 upacchannā vasumatī tathā puṣpair yathartukaiḥ /
MBh, 1, 119, 30.22 athodyānavare tasmiṃstathā krīḍāgatāśca te /
MBh, 1, 119, 35.9 tathānyadivase suptaṃ sarpair ghorānanaiḥ punaḥ /
MBh, 1, 119, 38.33 rathair gajaistathā cāśvair yānaiścānyair anekaśaḥ /
MBh, 1, 119, 38.104 tathānyadivase rājan hantukāmo 'tyamarṣaṇaḥ /
MBh, 1, 119, 43.20 bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyaṃ tathaiva ca /
MBh, 1, 119, 43.21 upārjitaṃ naraistatra tathā sūdakṛtaṃ ca tat /
MBh, 1, 119, 43.22 nyavedayanta puruṣā dhārtarāṣṭrasya tat tathā /
MBh, 1, 119, 43.33 gavākṣakaistathā jālair jalasaṃsārakair api /
MBh, 1, 119, 43.35 dīrghikābhiśca puṇyābhistathā kāraṇḍakair api /
MBh, 1, 119, 43.36 jalaṃ tu śuśubhe channaṃ phullair jalaruhaistathā /
MBh, 1, 119, 43.37 upakīrṇā vasumatī tathā puṣpair yathartukaiḥ /
MBh, 1, 119, 43.38 upaviṣṭāstadā sarve pāṇḍavāḥ kuravastathā /
MBh, 1, 119, 43.40 athodyānavane tasmiṃstathā krīḍāgatāśca te /
MBh, 1, 119, 43.63 ākramya nāgabhavane tathā nāgakumārakān /
MBh, 1, 119, 43.110 vicitāni ca sarvāṇi udyānāni nadīstathā /
MBh, 1, 119, 43.119 dīrghāyuṣaḥ sutāstubhyaṃ tathā hy ṛṣir abhāṣata /
MBh, 1, 120, 3.1 na tasya vedādhyayane tathā buddhir ajāyata /
MBh, 1, 120, 4.2 tathā sa tapasopetaḥ sarvāṇyastrāṇyavāpa ha //
MBh, 1, 120, 15.1 dhanuśca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca /
MBh, 1, 121, 2.1 nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ /
MBh, 1, 121, 16.5 śrutvā teṣu manaścakre nītiśāstre tathaiva ca /
MBh, 1, 121, 17.2 bharadvājāt samutpannaṃ tathā tvaṃ mām ayonijam /
MBh, 1, 121, 19.1 tathaiveyaṃ dharā devī sāgarāntā sapattanā /
MBh, 1, 121, 22.2 tathetyuktvā tatastasmai prādād astrāṇi bhārgavaḥ /
MBh, 1, 122, 11.7 sa tathoktastadā tena sadāraḥ prādravat kurūn /
MBh, 1, 122, 21.2 tathetyuktvā tu te sarve bhīṣmam ūcuḥ pitāmaham /
MBh, 1, 122, 38.14 droṇastathokto bhīṣmeṇa pūjito vasatiṃ nayan /
MBh, 1, 122, 46.1 rājaputrāstathaivānye sametya bharatarṣabha /
MBh, 1, 123, 6.1 prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ /
MBh, 1, 123, 6.7 sarvakriyābhyanujñānāt tathā śiṣyān samānayat /
MBh, 1, 123, 6.27 tathetyeva ca bībhatsur uvāca ca kṛtāñjaliḥ /
MBh, 1, 123, 6.28 cakāra ca tathā sarvaṃ yathoktaṃ manujarṣabha /
MBh, 1, 123, 37.1 tathaiva hṛṣṭavadanastathaivādīnamānasaḥ /
MBh, 1, 123, 37.1 tathaiva hṛṣṭavadanastathaivādīnamānasaḥ /
MBh, 1, 123, 38.2 na tathā sa tu śīghro 'bhūd yathā pūrvaṃ narādhipa //
MBh, 1, 123, 41.2 tathāti puruṣān anyān tsārukau yamajāvubhau /
MBh, 1, 123, 48.2 ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ //
MBh, 1, 123, 54.2 bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ //
MBh, 1, 123, 57.2 tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ //
MBh, 1, 123, 61.1 muhūrtād iva taṃ droṇastathaiva samabhāṣata /
MBh, 1, 123, 64.1 bhāsaṃ paśyasi yadyenaṃ tathā brūhi punar vacaḥ /
MBh, 1, 123, 78.1 tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ /
MBh, 1, 124, 5.2 tathā tathā vidhānāya svayam ājñāpayasva mām //
MBh, 1, 124, 5.2 tathā tathā vidhānāya svayam ājñāpayasva mām //
MBh, 1, 124, 7.1 kṣattar yad gurur ācāryo bravīti kuru tat tathā /
MBh, 1, 126, 28.1 tāṃ tathā mohasampannāṃ viduraḥ sarvadharmavit /
MBh, 1, 126, 36.6 rājaliṅgaistathānyaiśca bhūṣito bhūṣaṇaiḥ śubhaiḥ //
MBh, 1, 126, 38.2 prabrūhi rājaśārdūla kartā hyasmi tathā nṛpa /
MBh, 1, 126, 39.1 evam uktastataḥ karṇastatheti pratyabhāṣata /
MBh, 1, 128, 3.1 tathetyuktvā tu te sarve rathaistūrṇaṃ prahāriṇaḥ /
MBh, 1, 128, 4.67 tataste hanyamānā vai pāñcālāḥ sṛñjayāstathā /
MBh, 1, 128, 4.82 tataḥ pāñcālarājastu tathā satyajitā saha /
MBh, 1, 128, 4.102 sa tathā bhidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 1, 128, 4.104 sa satyajitam ālokya tathā vimukham āhave /
MBh, 1, 128, 6.1 bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam /
MBh, 1, 129, 6.1 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ /
MBh, 1, 129, 17.2 na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām /
MBh, 1, 129, 18.5 sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam /
MBh, 1, 129, 18.15 tathā vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 1, 129, 18.17 sarveṣu jñātiṣu tathā madīyeṣu viśeṣataḥ /
MBh, 1, 129, 18.35 te tathā satkṛtāstāta viṣaye pāṇḍunā narāḥ /
MBh, 1, 129, 18.36 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho jitendriyaḥ /
MBh, 1, 129, 18.44 kathaṃ na vācyatāṃ tāta gacchema jagatastathā /
MBh, 1, 129, 18.70 na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām /
MBh, 1, 129, 18.74 sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam /
MBh, 1, 130, 1.21 dharme ca nītiśāstre ca tathā ca niratāḥ sadā /
MBh, 1, 130, 1.37 yathā na vācyatāṃ putra gacchema ca tathā kuru /
MBh, 1, 130, 2.5 duryodhanaśca karṇaśca śakuniḥ saubalastathā /
MBh, 1, 130, 3.2 sarveṣu jñātiṣu tathā mayi tvāsīd viśeṣataḥ //
MBh, 1, 130, 5.1 tasya putro yathā pāṇḍustathā dharmaparāyaṇaḥ /
MBh, 1, 130, 5.3 sa tathā vartamāno 'sau dharmasūnur yathānujaḥ //
MBh, 1, 130, 16.2 kathaṃ na vadhyatāṃ tāta gacchema jagatastathā //
MBh, 1, 131, 5.1 kathyamāne tathā ramye nagare vāraṇāvate /
MBh, 1, 131, 6.4 astrāṇi ca tathā droṇād gautamācca śaradvataḥ /
MBh, 1, 131, 11.2 ātmanaścāsahāyatvaṃ tatheti pratyuvāca tam //
MBh, 1, 132, 1.4 tataḥ subalaputraśca karṇo duryodhanastathā /
MBh, 1, 132, 5.2 nipuṇenābhyupāyena yad bravīmi tathā kuru //
MBh, 1, 132, 7.2 vāraṇāvatam adyaiva yathā yāsi tathā kuru //
MBh, 1, 132, 15.2 tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ //
MBh, 1, 132, 18.1 tat tatheti pratijñāya kauravāya purocanaḥ /
MBh, 1, 133, 4.1 sarvā mātṝstathāpṛṣṭvā kṛtvā caiva pradakṣiṇam /
MBh, 1, 133, 5.1 viduraśca mahāprājñastathānye kurupuṃgavāḥ /
MBh, 1, 133, 17.1 te tatheti pratijñāya kṛtvā caitān pradakṣiṇam /
MBh, 1, 133, 19.1 vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā /
MBh, 1, 133, 25.1 nivṛtte vidure caiva bhīṣme paurajane tathā /
MBh, 1, 133, 26.2 tvayā ca tat tathetyukto jānīmo na ca tad vayam //
MBh, 1, 134, 7.1 nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā /
MBh, 1, 134, 14.6 āgneyānyatra kṣiptāni parito veśmanastathā //
MBh, 1, 134, 15.3 tathā hi vartate mandaḥ suyodhanavaśe sthitaḥ //
MBh, 1, 134, 21.2 tathā hi vartate mandaḥ suyodhanamate sthitaḥ //
MBh, 1, 134, 22.4 dharma ityeva kupyeta tathānye kurupuṃgavāḥ /
MBh, 1, 134, 22.6 kupyeran yadi dharmajñāstathānye kurupuṃgavāḥ //
MBh, 1, 134, 26.2 tathā no viditā mārgā bhaviṣyanti palāyatām //
MBh, 1, 134, 28.2 pauro vāpi janaḥ kaścit tathā kāryam atandritaiḥ //
MBh, 1, 135, 6.2 tvayā ca tat tathetyuktam etad viśvāsakāraṇam //
MBh, 1, 135, 9.1 yathā naḥ sa tathā nastvaṃ nirviśeṣā vayaṃ tvayi /
MBh, 1, 135, 16.1 sa tatheti pratiśrutya khanako yatnam āsthitaḥ /
MBh, 1, 136, 2.1 purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ /
MBh, 1, 137, 8.3 ityeva sarve śocantaḥ pṛthak caiva tathābruvan //
MBh, 1, 137, 16.30 bhagnaḥ syād vāyuvegena tathā rājā yudhiṣṭhiraḥ /
MBh, 1, 137, 22.1 punar asmān upādāya tathaiva vraja bhārata /
MBh, 1, 137, 22.2 tvaṃ hi no balavān eko yathā satatagastathā //
MBh, 1, 138, 3.1 tathā vṛkṣān bhañjamāno jagāmāmitavikramaḥ /
MBh, 1, 139, 15.2 patisneho 'tibalavān na tathā bhrātṛsauhṛdam //
MBh, 1, 140, 3.1 tam āpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam /
MBh, 1, 140, 4.2 tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru //
MBh, 1, 140, 12.2 tathā saṃjalpatastasya bhīmasenasya bhārata /
MBh, 1, 140, 15.1 tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam /
MBh, 1, 141, 22.9 tadā śilāśca kuñjāṃśca vṛkṣān kaṇṭakinastathā /
MBh, 1, 142, 17.1 rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu /
MBh, 1, 142, 34.1 tataḥ sarve tathetyuktvā saha mātrā paraṃtapāḥ /
MBh, 1, 143, 8.1 mayā hyutsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā /
MBh, 1, 143, 9.1 vareṇāpi tathānena tvayā cāpi yaśasvini /
MBh, 1, 143, 9.3 tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati /
MBh, 1, 143, 11.6 tathā tathā samādhāya pāṇḍavaṃ kāmamohitā /
MBh, 1, 143, 11.6 tathā tathā samādhāya pāṇḍavaṃ kāmamohitā /
MBh, 1, 143, 19.12 tat tatheti pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 143, 19.14 pāṇḍavānāṃ ca vāsaṃ sā kṛtvā parṇamayaṃ tathā /
MBh, 1, 143, 19.15 ātmanaśca tathā kuntyā ekoddeśe cakāra sā /
MBh, 1, 143, 19.24 yathā pāṇḍustathā mānyastava jyeṣṭho yudhiṣṭhiraḥ /
MBh, 1, 143, 20.2 tatheti tat pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 143, 23.1 tathaiva vanadurgeṣu puṣpitadrumasānuṣu /
MBh, 1, 143, 24.2 sutīrthavanatoyāsu tathā girinadīṣu ca /
MBh, 1, 143, 26.1 devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu /
MBh, 1, 143, 27.9 sa tathā paramaprītastayā reme mahādyutiḥ /
MBh, 1, 143, 28.1 ramayantī tathā bhīmaṃ tatra tatra manojavā /
MBh, 1, 144, 12.7 kuryān na kevalaṃ dharmaṃ duṣkṛtaṃ ca tathā naraḥ /
MBh, 1, 144, 20.1 sa taiḥ prāñjalibhiḥ sarvaistathetyukto narādhipa /
MBh, 1, 145, 6.6 tathārdhabhāgaṃ bhīmasya bhikṣānnasya nṛpottama //
MBh, 1, 145, 7.1 tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām /
MBh, 1, 145, 17.2 tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam /
MBh, 1, 145, 28.1 svargato hi pitā vṛddhastathā mātā ciraṃ tava /
MBh, 1, 146, 8.1 samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā /
MBh, 1, 146, 8.2 na tvahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe //
MBh, 1, 146, 12.2 prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam //
MBh, 1, 146, 13.4 mātāpitror vaśe kanyā ūḍhā bhartṛvaśe tathā /
MBh, 1, 146, 13.8 dṛṣṭvā tathābalā nātha prārthitaiśvaryagarvitaiḥ //
MBh, 1, 146, 19.1 avajñātā ca lokasya tathātmānam ajānatī /
MBh, 1, 146, 23.1 parityaktaḥ sutaścāyaṃ duhiteyaṃ tathā mayā /
MBh, 1, 146, 24.1 yajñaistapobhir niyamair dānaiśca vividhaistathā /
MBh, 1, 147, 9.1 pitrā tyaktā tathā mātrā bhrātrā cāham asaṃśayam /
MBh, 1, 147, 9.2 duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā //
MBh, 1, 147, 18.5 tad vyavasya tathāmbāyā hitaṃ svasya sutasya ca /
MBh, 1, 147, 23.1 tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat /
MBh, 1, 148, 2.4 tathāpi tattvam ākhyāsye etadduḥkhasya saṃbhavam /
MBh, 1, 149, 2.2 na te tayostathā patnyā gamanaṃ tatra rocaye //
MBh, 1, 149, 10.1 āgatasya gṛhe tyāgastathaiva śaraṇārthinaḥ /
MBh, 1, 149, 20.2 tam abrūtāṃ kuruṣveti sa tathetyabravīcca tau //
MBh, 1, 150, 17.3 tathā hi dṛṣṭaṃ svapnaṃ tu mayā gataniśe mahat /
MBh, 1, 150, 27.2 tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaśca yatnataḥ /
MBh, 1, 151, 9.1 tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ /
MBh, 1, 151, 11.1 tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśam āhataḥ /
MBh, 1, 151, 13.7 bhujavegaṃ tathā sphoṭaṃ kṣveḍitaṃ ca mahāsvanam /
MBh, 1, 151, 25.30 prayānti ca tathā viprāḥ sūtamāgadhabandinaḥ /
MBh, 1, 151, 25.59 tathātapyata pāñcālaḥ pāṇḍavānāṃ vināśane /
MBh, 1, 151, 25.70 lokastad veda yaccaiva tathā yājena naḥ śrutam /
MBh, 1, 152, 19.5 naśyanti śatravastasya upasargāstathaiva ca /
MBh, 1, 153, 1.2 te tathā puruṣavyāghrā nihatya bakarākṣasam /
MBh, 1, 154, 12.2 tathetyuktvā tatastasmai pradadau bhṛgunandanaḥ /
MBh, 1, 154, 18.4 guruśuśrūṣaṇaṃ caiva tathaiva gurudakṣiṇām //
MBh, 1, 154, 19.3 so 'rjunapramukhair uktastathāstviti gurustadā /
MBh, 1, 154, 19.4 tathetyuktvā ca taṃ pārthaḥ pādau jagrāha buddhimān /
MBh, 1, 154, 21.5 nirjitāḥ saṃnyavartanta tathānye kṣatriyarṣabhāḥ //
MBh, 1, 154, 24.3 tatheti drupadenokte vacane dvijasattama /
MBh, 1, 155, 6.2 tathaiva nāmahābhāgaḥ so 'paśyat saṃśitavratau //
MBh, 1, 155, 11.2 arjunasya tathā bhāryā bhaved vā varavarṇinī /
MBh, 1, 155, 30.1 tathetyuktvā tu taṃ yājo yājyārtham upakalpayat /
MBh, 1, 155, 30.4 yājo droṇavināśāya pratijajñe tathā ca saḥ /
MBh, 1, 155, 30.6 tathetyuktvā tu taṃ rājñaḥ putrakāmīyam ārabhat //
MBh, 1, 155, 33.2 ājahre tat tathā sarvaṃ drupadaḥ karmasiddhaye //
MBh, 1, 155, 48.1 tathetyuvāca tāṃ yājo rājñaḥ priyacikīrṣayā /
MBh, 1, 155, 50.3 tathā tan mithunaṃ jajñe drupadasya mahāmakhe /
MBh, 1, 155, 52.2 tathā tat kṛtavān droṇa ātmakīrtyanurakṣaṇāt /
MBh, 1, 156, 5.1 punar dṛṣṭāni tānyeva prīṇayanti na nastathā /
MBh, 1, 156, 5.2 bhaikṣaṃ ca na tathā vīra labhyate kurunandana //
MBh, 1, 156, 10.2 tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā /
MBh, 1, 156, 10.3 uvāca gamanaṃ te ca tathetyevābruvaṃstadā //
MBh, 1, 157, 16.46 draupadīṃ yajñasenasya kanyāṃ tasyāstathotsavam //
MBh, 1, 158, 17.4 rathasthāṃ sarayūṃ caiva gomatīṃ gaṇḍakīṃ tathā /
MBh, 1, 158, 19.1 tathā pitṝn vaitaraṇī dustarā pāpakarmabhiḥ /
MBh, 1, 158, 54.2 tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha //
MBh, 1, 159, 7.1 dharmaṃ vāyuṃ ca śakraṃ ca vijānāmyaśvinau tathā /
MBh, 1, 160, 17.2 tathā bhuvi mahīpālo dīptyā saṃvaraṇo 'bhavat //
MBh, 1, 160, 18.2 tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ //
MBh, 1, 160, 20.1 evaṃguṇasya nṛpatestathāvṛttasya kaurava /
MBh, 1, 161, 15.2 darśanād eva bhūyastvaṃ tathā prāṇān mamāharaḥ //
MBh, 1, 162, 15.1 tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam /
MBh, 1, 162, 18.6 yojanānāṃ catuḥṣaṣṭiṃ nimeṣāt triṃśataṃ tathā /
MBh, 1, 163, 23.6 kurūdbhavā yato yūyaṃ kauravāḥ kuravastathā /
MBh, 1, 164, 11.3 tathā vasiṣṭhena saha saudāsaḥ saṃgatastadā /
MBh, 1, 164, 11.5 tathā dvijasahāyād vai na gandharvā na rākṣasāḥ /
MBh, 1, 165, 8.2 tathaiva pratijagrāha vanyena haviṣā tathā //
MBh, 1, 165, 8.2 tathaiva pratijagrāha vanyena haviṣā tathā //
MBh, 1, 165, 9.4 niṣṭhānnāni ca sūpāṃśca dadhikulyāstathaiva ca /
MBh, 1, 165, 9.5 kūpāṃśca ghṛtasampūrṇān bhakṣyāṇāṃ rāśayastathā /
MBh, 1, 165, 11.2 lehyānyamṛtakalpāni coṣyāṇi ca tathārjuna /
MBh, 1, 165, 12.6 lalāṭaṃ śravaṇe caiva nayanadvitayaṃ tathā /
MBh, 1, 165, 19.5 atra havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca /
MBh, 1, 165, 20.3 yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya /
MBh, 1, 165, 35.2 yonideśācca yavanāñśakṛddeśācchakāṃstathā /
MBh, 1, 165, 36.1 puṇḍrān kirātān dramiḍān siṃhalān barbarāṃstathā /
MBh, 1, 165, 36.3 tathaiva daradān mlecchān phenataḥ sā sasarja ha //
MBh, 1, 165, 37.2 nānāvaraṇasaṃchannair nānāyudhadharaistathā /
MBh, 1, 165, 40.20 viśvāmitrastathā cokto vasiṣṭhena narādhipaḥ /
MBh, 1, 166, 1.5 viśvāmitrasya ca tathā kṣatriyasya mahātmanaḥ /
MBh, 1, 166, 6.2 tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā /
MBh, 1, 166, 29.1 tathetyuktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām /
MBh, 1, 167, 10.3 sa gatvā vividhāñ śailān deśān bahuvidhāṃstathā //
MBh, 1, 169, 10.1 taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ /
MBh, 1, 171, 7.1 āpūrṇakośāḥ kila me mātaraḥ pitarastathā /
MBh, 1, 172, 9.1 tathā pulastyaḥ pulahaḥ kratuścaiva mahākratum /
MBh, 1, 173, 4.3 vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam //
MBh, 1, 176, 29.48 yathābhā tasya vimalā svasthānāccalitā tathā /
MBh, 1, 177, 2.1 yuyutsur vātavegaśca bhīmavegadharastathā /
MBh, 1, 177, 3.2 nandako bāhuśālī ca kuṇḍajo vikaṭastathā /
MBh, 1, 177, 9.2 sumitraḥ sukumāraśca vṛkaḥ satyadhṛtistathā //
MBh, 1, 177, 10.1 sūryadhvajo rocamāno nīlaścitrāyudhastathā /
MBh, 1, 177, 12.2 kaliṅgastāmraliptaśca pattanādhipatistathā //
MBh, 1, 177, 13.1 madrarājastathā śalyaḥ sahaputro mahārathaḥ /
MBh, 1, 177, 13.2 rukmāṅgadena vīreṇa tathā rukmarathena ca //
MBh, 1, 177, 15.2 bṛhadbalaḥ suṣeṇaśca śibir auśīnarastathā /
MBh, 1, 177, 15.3 paṭaccaranihantā ca kārūṣādhipatistathā /
MBh, 1, 177, 16.2 sāmbaśca cārudeṣṇaśca sāraṇo 'tha gadastathā //
MBh, 1, 177, 18.2 ye cānye yādavāstathā /
MBh, 1, 177, 18.7 vīro vātapatiścaiva jhillī piṇḍārakastathā /
MBh, 1, 177, 20.2 vatsarājaśca dhṛtimān kosalādhipatistathā /
MBh, 1, 177, 20.8 śiśupālaśca vikrānto jarāsaṃdhastathaiva ca //
MBh, 1, 178, 6.2 sādhyāśca sarve marutastathaiva yamaṃ puraskṛtya dhaneśvaraṃ ca //
MBh, 1, 178, 12.1 tathaiva pārthāḥ pṛthubāhavaste vīrau yamau caiva mahānubhāvau /
MBh, 1, 178, 17.43 tathaivāgāt svakaṃ rājyaṃ paścād anavalokayan /
MBh, 1, 179, 13.6 āropayatu śīghraṃ vai tathetyūcur dvijarṣabhāḥ /
MBh, 1, 181, 4.10 aśvenāśvaṃ jaghānātha nareṇa ca tathā naram /
MBh, 1, 181, 23.7 muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām //
MBh, 1, 181, 26.2 duryodhane cāpagate tathā duḥśāsane raṇāt /
MBh, 1, 181, 27.2 vijñāyantāṃ kvajanmānaḥ kvanivāsāstathaiva ca //
MBh, 1, 181, 30.1 tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam /
MBh, 1, 181, 31.4 tāṃstathā vadataḥ sarvān prasamīkṣya kṣitīśvarān /
MBh, 1, 183, 5.1 tathaiva tasyāpyanu rauhiṇeyas tau cāpi hṛṣṭāḥ kuravo 'bhyanandan /
MBh, 1, 184, 12.2 śuśrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ te cāpi sarve dadṛśur manuṣyāḥ //
MBh, 1, 185, 1.2 tatastathoktaḥ parihṛṣṭarūpaḥ pitre śaśaṃsātha sa rājaputraḥ /
MBh, 1, 185, 13.1 yathā hi lakṣyaṃ nihataṃ dhanuśca sajyaṃ kṛtaṃ tena tathā prasahya /
MBh, 1, 185, 20.1 tathoktavākyaṃ tu purohitaṃ taṃ sthitaṃ vinītaṃ samudīkṣya rājā /
MBh, 1, 185, 20.2 samīpasthaṃ bhīmam idaṃ śaśāsa pradīyatāṃ pādyam arghyaṃ tathāsmai //
MBh, 1, 185, 21.2 bhīmastathā tat kṛtavān narendra tāṃ caiva pūjāṃ pratisaṃgṛhītvā //
MBh, 1, 185, 23.1 pradiṣṭaśulkā drupadena rājñā sānena vīreṇa tathānuvṛttā /
MBh, 1, 185, 24.2 seyaṃ tathānena mahātmaneha kṛṣṇā jitā pārthivasaṃghamadhye //
MBh, 1, 185, 26.2 na tad dhanur mandabalena śakyaṃ maurvyā samāyojayituṃ tathā hi /
MBh, 1, 185, 26.3 na cākṛtāstreṇa na hīnajena lakṣyaṃ tathā pātayituṃ hi śakyam //
MBh, 1, 186, 3.8 sa vai tathoktastu yudhiṣṭhireṇa pāñcālarājasya purohitāgryaḥ /
MBh, 1, 186, 5.1 phalāni mālyāni susaṃskṛtāni carmāṇi varmāṇi tathāsanāni /
MBh, 1, 186, 8.1 prāsā bhuśuṇḍyaśca paraśvadhāśca sāṃgrāmikaṃ caiva tathaiva sarvam /
MBh, 1, 186, 8.2 śayyāsanānyuttamasaṃskṛtāni tathaiva cāsan vividhāni tatra //
MBh, 1, 186, 11.1 rājā ca rājñaḥ sacivāśca sarve putrāśca rājñaḥ suhṛdastathaiva /
MBh, 1, 187, 6.2 iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu //
MBh, 1, 188, 14.4 tathaiva munijā vārkṣī tapobhir bhāvitātmanaḥ /
MBh, 1, 188, 19.2 yathā ca prāha kaunteyastathā dharmo na saṃśayaḥ //
MBh, 1, 188, 22.47 tāṃ tathetyabravīd dhīmān brahmarṣir vai mahātapāḥ /
MBh, 1, 188, 22.54 pūjyamānastathā śacyā śakrasya bhavaneṣvapi /
MBh, 1, 188, 22.67 tathā hi bhagavāṃstasyāḥ prasādād ṛṣisattamaḥ /
MBh, 1, 188, 22.77 tathā praṇihito hyātmā tasyāstasmin dvijottame /
MBh, 1, 188, 22.104 nirāśīr mārutāhārā nirāhārā tathaiva ca /
MBh, 1, 188, 22.105 anuvartamānā tvādityaṃ tathā pañcatapābhavat /
MBh, 1, 189, 3.2 praṇetāraṃ bhuvanasya prajāpatiṃ samājagmustatra devāstathānye //
MBh, 1, 189, 46.2 tat tathā bhavitā bhadre tava tad bhadram astu te /
MBh, 1, 189, 46.15 dharmādīn pāṇḍavān viddhi hriyād yā draupadīṃ tathā /
MBh, 1, 190, 16.1 śataṃ gajānām abhipadmināṃ tathā śataṃ girīṇām iva hemaśṛṅgiṇām /
MBh, 1, 190, 16.4 tathaiva dāsīśatam agryayauvanaṃ mahārhaveṣābharaṇāmbarasrajam /
MBh, 1, 190, 17.2 tathaiva vastrāṇi ca bhūṣaṇāni prabhāvayuktāni mahādhanāni //
MBh, 1, 191, 6.4 yathā nārāyaṇe lakṣmīstathā tvaṃ bhava bhartṛṣu /
MBh, 1, 191, 8.1 atithīn āgatān sādhūn bālān vṛddhān gurūṃstathā /
MBh, 1, 191, 12.2 tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām //
MBh, 1, 191, 18.1 koṭiśaśca suvarṇaṃ sa teṣām akṛtakaṃ tathā /
MBh, 1, 192, 7.11 kaścicchatruḥ karśanīyaḥ pīḍanīyastathā paraḥ /
MBh, 1, 192, 7.36 tathā deśaṃ ca kālaṃ ca ṣaḍvidhāṃśca nayed guṇān /
MBh, 1, 192, 7.50 tathaivotsāhaśaktiśca pārtheṣvabhyadhikā sadā /
MBh, 1, 192, 7.62 tṛṇadhānyendhanarasaistathā yantrāyudhauṣadhaiḥ /
MBh, 1, 192, 7.84 samprayāṇāsanābhyāṃ tu karśanena tathaiva ca /
MBh, 1, 192, 15.1 dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam /
MBh, 1, 192, 17.5 kṛṣṇayā saṃvṛtāścaiva vīralakṣmyā tathaiva ca /
MBh, 1, 192, 20.2 putrāṇāṃ ca tathā sarvaṃ vicitrābharaṇaṃ varam /
MBh, 1, 192, 21.11 sādhvācārā tathā kuntī saṃbandho drupadena ca /
MBh, 1, 192, 21.14 putrāścāsya tathā pautrāḥ sarve sucaritavratāḥ /
MBh, 1, 192, 22.2 yathaiva pāṇḍoḥ putrāste tathaivābhyadhikā mama /
MBh, 1, 192, 24.2 taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata /
MBh, 1, 194, 10.1 tathāsya putro guṇavān anuraktaśca pāṇḍavān /
MBh, 1, 195, 1.3 yathaiva dhṛtarāṣṭro me tathā pāṇḍur asaṃśayam //
MBh, 1, 195, 2.1 gāndhāryāśca yathā putrāstathā kuntīsutā matāḥ /
MBh, 1, 195, 2.2 yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava //
MBh, 1, 195, 3.1 yathā ca mama rājñaśca tathā duryodhanasya te /
MBh, 1, 195, 3.2 tathā kurūṇāṃ sarveṣām anyeṣām api bhārata //
MBh, 1, 195, 15.1 na cāpi doṣeṇa tathā loko vaiti purocanam /
MBh, 1, 196, 4.2 vṛddhiṃ ca paramāṃ brūyāt tatsaṃyogodbhavāṃ tathā //
MBh, 1, 196, 5.1 saṃprīyamāṇaṃ tvāṃ brūyād rājan duryodhanaṃ tathā /
MBh, 1, 196, 8.1 tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha /
MBh, 1, 196, 21.2 tathā hi sarvam ādāya rājyam asya jihīrṣati //
MBh, 1, 197, 3.1 tathā droṇena bahudhā bhāṣitaṃ hitam uttamam /
MBh, 1, 197, 11.2 tathaiva pāṇḍaveyāste putrā rājan na saṃśayaḥ //
MBh, 1, 197, 15.2 tat tathā puruṣavyāghra tava tad bhadram astu te //
MBh, 1, 197, 17.5 yo rāvaṇasamo yuddhe tathā ca bakarākṣasaḥ /
MBh, 1, 197, 18.1 tathaiva kṛtinau yuddhe yamau yamasutāviva /
MBh, 1, 197, 29.17 bhaktānuvatsalo bhaktasvāntaveśmagṛhī tathā /
MBh, 1, 197, 29.25 bodhayadhvaṃ tathā yūyaṃ tathaiva śaradāṃ śatam /
MBh, 1, 197, 29.25 bodhayadhvaṃ tathā yūyaṃ tathaiva śaradāṃ śatam /
MBh, 1, 198, 2.2 tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ //
MBh, 1, 198, 3.2 tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ //
MBh, 1, 198, 17.1 tathā bhīṣmaḥ śāṃtanavaḥ kauravaiḥ saha sarvaśaḥ /
MBh, 1, 198, 19.2 kṛtārthaṃ manyata ātmānaṃ tathā sarve 'pi kauravāḥ /
MBh, 1, 198, 19.3 tridaśaiḥ saha saṃbandho na tathā prītikṛttamaḥ //
MBh, 1, 198, 20.1 na tathā rājyasaṃprāptisteṣāṃ prītikarī matā /
MBh, 1, 198, 22.2 utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā //
MBh, 1, 199, 5.3 yathā vakṣyasi naḥ prītyā kariṣyāmastathā vayam //
MBh, 1, 199, 8.2 tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ //
MBh, 1, 199, 9.7 pṛthāyāstu tathā veśma praviveśa mahādyutiḥ /
MBh, 1, 199, 9.13 cintayā vardhayet putrān yathā kuśalinastathā /
MBh, 1, 199, 9.16 tathaiva tava putrāstu mayā tāta surakṣitāḥ /
MBh, 1, 199, 9.17 duḥkhāstu bahavaḥ prāptāstathā prāṇāntikā mayā /
MBh, 1, 199, 22.16 yathā sukhaṃ tathā kuntī raṃsyate svagṛhe sutaiḥ /
MBh, 1, 199, 22.17 tathetyeva tadā kṣattā kārayāmāsa tat tadā /
MBh, 1, 199, 22.20 bhīṣmadroṇau tathā karṇo bāhlīkaḥ sasutastadā /
MBh, 1, 199, 25.19 kaṭibandhaṃ ca sūtraṃ ca tathodaranibandhanam /
MBh, 1, 199, 25.25 jayeti dvijavākyena stūyamānaṃ nṛpaistathā /
MBh, 1, 199, 37.2 nivāsaṃ rocayanti sma sarvabhāṣāvidastathā //
MBh, 1, 199, 39.2 āmrair āmrātakair nīpair aśokaiścampakaistathā /
MBh, 1, 199, 40.1 puṃnāgair nāgapuṣpaiśca lakucaiḥ panasaistathā /
MBh, 1, 199, 44.2 manoharaiścitragṛhaistathā jagatiparvataiḥ /
MBh, 1, 199, 46.6 tathā prāsādamālāśca śobhante sma sahasraśaḥ /
MBh, 1, 200, 9.3 tathā nakṣatrajuṣṭena suparṇacaritena ca /
MBh, 1, 200, 9.30 ātmanā sarvamokṣibhyaḥ kṛtimān kṛtyavit tathā /
MBh, 1, 200, 9.49 vijñātā uktavākyānām ekatāṃ bahutāṃ tathā /
MBh, 1, 200, 17.2 yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām //
MBh, 1, 201, 12.2 bhaginyo mātaro bhāryāstayoḥ parijanastathā //
MBh, 1, 202, 7.1 tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā /
MBh, 1, 202, 10.2 tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā //
MBh, 1, 203, 4.2 candrādityau ca dharmaśca parameṣṭhī tathā budhaḥ //
MBh, 1, 203, 19.2 virodhaḥ syād yathā tābhyām anyonyena tathā kuru //
MBh, 1, 203, 20.2 sā tatheti pratijñāya namaskṛtya pitāmaham /
MBh, 1, 203, 26.2 tathā sahasranetraśca babhūva balasūdanaḥ //
MBh, 1, 203, 27.1 tathā devanikāyānām ṛṣīṇāṃ caiva sarvaśaḥ /
MBh, 1, 204, 26.3 tathā kuruta bhadraṃ vo mama cet priyam icchatha /
MBh, 1, 204, 26.4 yathā sundopasundābhyāṃ tathā na syād yudhiṣṭhira //
MBh, 1, 206, 2.1 vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ /
MBh, 1, 206, 11.1 tathā paryākule tasmin niveśe pāṇḍunandanaḥ /
MBh, 1, 206, 23.2 na ca pīḍyeta me dharmastathā kuryāṃ bhujaṃgame //
MBh, 1, 206, 33.3 kṛtavāṃstat tathā sarvaṃ dharmam uddiśya kāraṇam //
MBh, 1, 207, 8.1 evaṃ sarvāṇi tīrthāni paśyamānastathāśramān /
MBh, 1, 207, 23.1 sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca /
MBh, 1, 209, 23.1 tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ /
MBh, 1, 210, 14.2 prabodhyamāno bubudhe stutibhir maṅgalaistathā //
MBh, 1, 210, 15.3 tathetyuktvā vāsudevo bhojanaṃ vai śaśāsa ha /
MBh, 1, 210, 19.1 sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ /
MBh, 1, 211, 6.1 paurāśca pādacāreṇa yānair uccāvacaistathā /
MBh, 1, 211, 8.1 tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān /
MBh, 1, 211, 15.2 taṃ tathaikāgramanasaṃ kṛṣṇaḥ pārtham alakṣayat //
MBh, 1, 211, 20.2 āsthāsyāmi tathā sarvaṃ yadi śakyaṃ nareṇa tat //
MBh, 1, 212, 1.12 sālatālāśvakarṇaiśca bakulair arjunaistathā /
MBh, 1, 212, 1.13 campakāśokapuṃnāgaiḥ ketakaiḥ pāṭalaistathā /
MBh, 1, 212, 1.21 tathānyāṃśca bahūn paśyan hṛdi śokam adhārayat /
MBh, 1, 212, 1.67 sa tatheti pratijñāya sahito yatinā hariḥ /
MBh, 1, 212, 1.90 sā tathetyabravīt kṛṣṇaṃ kariṣyāmi yathāttha mām /
MBh, 1, 212, 1.120 abhīkṣṇaśaḥ paripraśnād abhīkṣṇaśravaṇāt tathā /
MBh, 1, 212, 1.130 sa tathoktastadā bhadrāṃ bahunarmānṛtaṃ bruvan /
MBh, 1, 212, 1.131 uvāca paramaprītastasyā bahu tathā kathāḥ /
MBh, 1, 212, 1.156 tvadgataḥ satataṃ bhāvastathā śataguṇo mama /
MBh, 1, 212, 1.161 mumoha śayane divye śayānā natathocitā /
MBh, 1, 212, 1.186 rukmiṇī satyabhāmā ca devakī rohiṇī tathā /
MBh, 1, 212, 1.197 evam uktāstu te sarve tathā cakruśca sarvaśaḥ /
MBh, 1, 212, 1.256 ayanaṃ caiva māsaśca ṛkṣaṃ pakṣastathā tithiḥ /
MBh, 1, 212, 1.260 nakṣatrāṇāṃ tathā hastastṛtīyā ca tithiṣvapi /
MBh, 1, 212, 1.283 vaivāhikakriyāṃ kṛṣṇastathetyevam uvāca ha /
MBh, 1, 212, 1.292 arundhatī śacī devī rukmiṇī devakī tathā /
MBh, 1, 212, 1.301 śacī devī tathā bhadrām arundhatyādibhistadā /
MBh, 1, 212, 1.309 pārthasya sadṛśī bhadrā rūpeṇa vayasā tathā /
MBh, 1, 212, 1.368 mahendradattamukuṭaṃ tathā hyābharaṇāni ca /
MBh, 1, 212, 17.2 nāgān aśvāṃstathaiva ca /
MBh, 1, 212, 32.1 taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam /
MBh, 1, 213, 12.1 tacchrutvā vāsudevasya tathā cakrur janādhipa /
MBh, 1, 213, 12.44 atītya ca tathā pārthaḥ subhadrāsārathistadā /
MBh, 1, 213, 16.1 tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ /
MBh, 1, 213, 20.3 vīrasūr bhava bhadre tvaṃ bhava bhartṛpriyā tathā /
MBh, 1, 213, 20.5 tathaiva muditā bhadrā tām uvācaivam astviti /
MBh, 1, 213, 20.32 gurūṇāṃ śvaśurāṇāṃ ca devarāṇāṃ tathaiva ca /
MBh, 1, 213, 21.4 kuntī ca paramaprītā kṛṣṇā ca satataṃ tathā /
MBh, 1, 213, 22.11 yojayantaḥ sadaśvāṃśca yānayugyaṃ rathāṃstathā /
MBh, 1, 213, 29.1 ete cānye ca bahavo vṛṣṇibhojāndhakāstathā /
MBh, 1, 213, 43.1 tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām /
MBh, 1, 213, 44.2 bhojane pācane tathā /
MBh, 1, 213, 46.5 pravālānāṃ sahasraṃ ca tathānyān api bhārata /
MBh, 1, 213, 46.6 suvarṇapādapīṭhānāṃ mahārhāstaraṇāṃstathā /
MBh, 1, 213, 70.1 kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau /
MBh, 1, 214, 13.1 tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ /
MBh, 1, 214, 23.1 kāścit prahṛṣṭā nanṛtuścukruśuśca tathāparāḥ /
MBh, 1, 214, 26.1 tasmiṃstathā vartamāne kurudāśārhanandanau /
MBh, 1, 215, 11.55 taṃ tathā nṛpaśārdūlaṃ tapyamānaṃ mahat tapaḥ /
MBh, 1, 215, 11.73 tathā cakāra tat sarvaṃ yathoktaṃ śūlapāṇinā /
MBh, 1, 215, 11.125 bahuśīrṣāstathā nāgāḥ śirobhir jalavṛṣṭayaḥ /
MBh, 1, 215, 11.127 tathaivānyāni sattvāni nānāpraharaṇodyamaiḥ /
MBh, 1, 215, 17.1 tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam /
MBh, 1, 216, 20.1 labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī /
MBh, 1, 216, 29.1 gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 1, 217, 5.1 dagdhaikadeśā bahavo niṣṭaptāśca tathāpare /
MBh, 1, 217, 6.1 samāliṅgya sutān anye pitṝn mātṝṃstathāpare /
MBh, 1, 217, 6.2 tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ //
MBh, 1, 217, 11.1 tāṃstathotpatataḥ pārthaḥ śaraiḥ saṃchidya khaṇḍaśaḥ /
MBh, 1, 218, 20.1 garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhaistathā /
MBh, 1, 218, 21.1 tathaivoragasaṃghātāḥ pāṇḍavasya samīpataḥ /
MBh, 1, 218, 31.2 pāśaṃ ca varuṇastatra vicakraṃ ca tathā śivaḥ /
MBh, 1, 218, 32.2 jagṛhe ca dhanur dhātā musalaṃ ca jayastathā //
MBh, 1, 218, 36.2 viśvedevāstathā sādhyā dīpyamānāḥ svatejasā //
MBh, 1, 218, 39.1 tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau /
MBh, 1, 219, 1.2 tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ /
MBh, 1, 219, 1.4 dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇastathā //
MBh, 1, 219, 2.1 mṛgāśca mahiṣāścaiva śataśaḥ pakṣiṇastathā /
MBh, 1, 219, 2.2 samudvignā visasṛpustathānyā bhūtajātayaḥ //
MBh, 1, 219, 8.1 tathā tu nighnatastasya sarvasattvāni bhārata /
MBh, 1, 219, 28.2 ruruvur vāraṇāścaiva tathaiva mṛgapakṣiṇaḥ /
MBh, 1, 219, 28.4 apsu na vyacaraṃścaiva tathānye mṛgapakṣiṇaḥ /
MBh, 1, 220, 32.1 tatheti tat pratiśrutya bhagavān havyavāhanaḥ /
MBh, 1, 223, 25.2 tathā tat kṛtavān vahnir abhyanujñāya śārṅgakān /
MBh, 1, 224, 7.1 lālapyamānaṃ tam ṛṣiṃ mandapālaṃ tathā vane /
MBh, 1, 224, 9.1 tathāgnau te parīttāśca tvayā hi mama saṃnidhau /
MBh, 1, 224, 9.2 pratiśrutaṃ tathā ceti jvalanena mahātmanā //
MBh, 1, 224, 13.2 cariṣyāmyaham apyekā yathā kāpuruṣe tathā //
MBh, 1, 224, 15.2 avamanyeta taṃ loko yathecchasi tathā kuru //
MBh, 1, 224, 23.3 evam uktvā tu tāṃ patnīṃ mandapālastathāspṛśat //
MBh, 1, 224, 26.3 sāpatnakam ṛte loke bhavitavyaṃ hi tat tathā /
MBh, 1, 224, 26.5 strīṇāṃ sadā hi sāpatnyaṃ bhavitavyaṃ hi tat tathā //
MBh, 1, 224, 30.1 apatyahetoḥ samprāptaṃ tathā tvam api mām iha /
MBh, 1, 224, 30.2 iṣṭam evaṃgate hitvā sā tathaiva ca vartase //
MBh, 1, 225, 1.3 agninā ca tathety evaṃ pūrvam eva pratiśrutam //
MBh, 1, 225, 12.1 āgneyāni ca sarvāṇi vāyavyāni tathaiva ca /
MBh, 1, 225, 18.2 arjuno vāsudevaś ca dānavaś ca mayas tathā //
MBh, 2, 1, 6.6 vicitrāṇi ca śastrāṇi rathāḥ kāmagamāstathā /
MBh, 2, 1, 8.2 kṛṣṇasya kriyatāṃ kiṃcit tathā pratikṛtaṃ mayi /
MBh, 2, 2, 16.1 tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī /
MBh, 2, 2, 17.1 sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā /
MBh, 2, 2, 18.2 yudhiṣṭhiraṃ pūjayitvā bhīmasenaṃ yamau tathā //
MBh, 2, 2, 23.13 pūjyamāno yaduśreṣṭhair ugrasenamukhaistathā /
MBh, 2, 2, 23.16 pradyumnasāmbaniśaṭhāṃścārudeṣṇaṃ gadaṃ tathā /
MBh, 2, 3, 20.2 bhrājamānā tathā divyā babhāra paramaṃ vapuḥ //
MBh, 2, 4, 3.1 ghṛtapāyasena madhunā bhakṣyair mūlaphalaistathā /
MBh, 2, 4, 5.4 māṃsaprakārair vividhaiḥ khādyaiścāpi tathā nṛpa /
MBh, 2, 4, 6.1 tatra mallā naṭā jhallāḥ sūtā vaitālikāstathā /
MBh, 2, 4, 7.1 tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 2, 4, 10.2 sumantur jaiminiḥ pailo vyāsaśiṣyāstathā vayam //
MBh, 2, 4, 11.2 satyāṣāḍhaśca durvāsā bhāradvājastathaiva ca /
MBh, 2, 4, 11.3 śunaḥśepho vasiṣṭhaśca kaṇḍur uddālakastathā /
MBh, 2, 4, 11.5 bodhāyano bharadvāja āpastambastathaiva ca /
MBh, 2, 4, 14.1 parvataśca mahābhāgo mārkaṇḍeyastathā muniḥ /
MBh, 2, 4, 14.2 pavitrapāṇiḥ sāvarṇir bhālukir gālavastathā //
MBh, 2, 4, 16.4 śārṅgarastailakupyaśca parṇavalkastathaiva ca //
MBh, 2, 4, 19.1 tathaiva kṣatriyaśreṣṭhā dharmarājam upāsate /
MBh, 2, 4, 21.3 yathāsurān kālakeyān devo vajradharastathā //
MBh, 2, 4, 22.2 tathāṅgavaṅgau saha puṇḍrakeṇa pāṇḍyoḍrarājau saha cāndhrakeṇa /
MBh, 2, 4, 22.4 kirātarājaśca tathā vaṅgeśaḥ sahapuṇḍrakaḥ /
MBh, 2, 4, 23.1 kirātarājaḥ sumanā yavanādhipatistathā /
MBh, 2, 4, 26.2 śiśupālaḥ sahasutaḥ karūṣādhipatistathā /
MBh, 2, 4, 32.1 citrasenaḥ sahāmātyo gandharvāpsarasastathā /
MBh, 2, 5, 1.2 tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 2, 5, 1.13 tathā bhuvanakośasya sarvasyāsya mahāmatiḥ /
MBh, 2, 5, 1.14 pratyakṣadarśī lokasya tiryag ūrdhvam adhastathā /
MBh, 2, 5, 1.18 yuddhagāndharvasevī ca sarvatrāpratighastathā /
MBh, 2, 5, 11.1 kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃstathānagha /
MBh, 2, 5, 11.2 balābalaṃ tathā samyak caturdaśa parīkṣase //
MBh, 2, 5, 12.2 tathā saṃdhāya karmāṇi aṣṭau bhārata sevase //
MBh, 2, 5, 13.2 āḍhyāstathāvyasaninaḥ svanuraktāśca sarvaśaḥ //
MBh, 2, 5, 25.2 yantraiśca paripūrṇāni tathā śilpidhanurdharaiḥ //
MBh, 2, 5, 87.2 vartamānastathā kartuṃ tasmin karmaṇi vartase //
MBh, 2, 5, 105.2 nityam arthavidāṃ tāta tathā dharmānudarśinām //
MBh, 2, 5, 112.1 kaccid agnibhayāccaiva sarpavyālabhayāt tathā /
MBh, 2, 5, 113.2 piteva pāsi dharmajña tathā pravrajitān api /
MBh, 2, 5, 115.2 uktvā tathā caiva cakāra rājā lebhe mahīṃ sāgaramekhalāṃ ca //
MBh, 2, 6, 4.2 na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ /
MBh, 2, 6, 11.2 kathayiṣye tathendrasya kailāsanilayasya ca //
MBh, 2, 7, 6.3 siddhā devarṣayaścaiva sādhyā devagaṇāstathā /
MBh, 2, 7, 8.1 tathā devarṣayaḥ sarve pārtha śakram upāsate /
MBh, 2, 7, 9.1 parāśaraḥ parvataśca tathā sāvarṇigālavau /
MBh, 2, 7, 9.3 śaṅkhaśca likhitaścaiva tathā gauraśirā muniḥ //
MBh, 2, 7, 10.2 tathā dīrghatamā muniḥ /
MBh, 2, 7, 10.4 uddālakaḥ śvetaketustathā śāṭyāyanaḥ prabhuḥ //
MBh, 2, 7, 16.1 kakṣīvān gautamastārkṣyastathā vaiśvānaro muniḥ /
MBh, 2, 7, 16.3 svastyātreyo jaratkāruḥ kahoᄆaḥ kāśyapastathā /
MBh, 2, 7, 16.4 vibhaṇḍako ṛṣyaśṛṅga unmukho vimukhastathā /
MBh, 2, 7, 17.1 divyā āpastathauṣadhyaḥ śraddhā medhā sarasvatī /
MBh, 2, 7, 18.1 jalavāhāstathā meghā vāyavaḥ stanayitnavaḥ /
MBh, 2, 7, 19.1 agnīṣomau tathendrāgnī mitro 'tha savitāryamā /
MBh, 2, 7, 19.3 sarveṣāṃ marutāṃ mānyā guruḥ śukrastathaiva ca /
MBh, 2, 7, 19.4 viśvāvasuścitrasenaḥ sumanastaruṇastathā //
MBh, 2, 7, 21.1 tathaivāpsaraso rājan gandharvāśca manoramāḥ /
MBh, 2, 7, 21.4 viśvāvasuścitrasenaḥ parvatastumburustathā /
MBh, 2, 7, 22.1 stutibhir maṅgalaiścaiva stuvantaḥ karmabhistathā /
MBh, 2, 7, 23.1 brahmarājarṣayaḥ sarve sarve devarṣayastathā /
MBh, 2, 7, 25.3 brahmaṇo vacanād rājan bhṛguḥ saptarṣayastathā //
MBh, 2, 8, 7.1 tasyāṃ rājarṣayaḥ puṇyāstathā brahmarṣayo 'malāḥ /
MBh, 2, 8, 11.1 bharatastathā surathaḥ sunītho naiṣadho nalaḥ /
MBh, 2, 8, 11.2 bharataḥ surathaścaiva tathā rājā taporathaḥ /
MBh, 2, 8, 15.3 ailo maruttaśca tathā balavān pṛthivīpatiḥ //
MBh, 2, 8, 16.1 kapotaromā tṛṇakaḥ sahadevārjunau tathā /
MBh, 2, 8, 17.2 jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā //
MBh, 2, 8, 18.1 bhūridyumno mahāśvaśca pṛthvaśvo janakastathā /
MBh, 2, 8, 19.1 brahmadattastrigartaśca rājoparicarastathā /
MBh, 2, 8, 20.2 ariṣṭanemiḥ pradyumnaḥ pṛthagaśvo 'jakastathā //
MBh, 2, 8, 22.2 bhīṣmāṇāṃ dve śate 'pyatra bhīmānāṃ tu tathā śatam /
MBh, 2, 8, 26.1 agastyo 'tha mataṅgaśca kālo mṛtyustathaiva ca /
MBh, 2, 8, 27.2 svadhāvanto barhiṣado mūrtimantastathāpare //
MBh, 2, 8, 29.2 tasyāṃ śiṃśapapālāśāstathā kāśakuśādayaḥ /
MBh, 2, 8, 30.2 aśakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhistathā //
MBh, 2, 9, 3.2 avatānaistathā gulmaiḥ puṣpamañjaridhāribhiḥ //
MBh, 2, 9, 4.1 tathā śakunayastasyāṃ nānārūpā mṛdusvarāḥ /
MBh, 2, 9, 8.1 vāsukistakṣakaścaiva nāgaścairāvatastathā /
MBh, 2, 9, 9.2 maṇiśca maṇināgaśca nāgaḥ śaṅkhanakhastathā /
MBh, 2, 9, 9.4 aparājitaśca doṣaśca nandakaḥ pūraṇastathā /
MBh, 2, 9, 9.5 abhīkaḥ śibhikaḥ śveto bhadro bhadreśvarastathā /
MBh, 2, 9, 10.1 prahlādo mūṣikādaśca tathaiva janamejayaḥ /
MBh, 2, 9, 13.2 ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā //
MBh, 2, 9, 16.1 sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ /
MBh, 2, 9, 18.1 tathā samudrāścatvāro nadī bhāgīrathī ca yā /
MBh, 2, 9, 19.2 irāvatī vitastā ca sindhur devanadastathā //
MBh, 2, 9, 20.3 kiṃpunā ca viśalyā ca tathā vaitaraṇī nadī /
MBh, 2, 9, 20.5 carmaṇvatī tathā caiva parṇāśā ca mahānadī /
MBh, 2, 9, 20.7 karatoyā tathātreyī lauhityaśca mahānadaḥ /
MBh, 2, 9, 20.8 laṅghanī gomatī caiva saṃdhyā trisrotasā tathā /
MBh, 2, 9, 20.9 kambudā ca viśalyā ca kauśikī gomatī tathā /
MBh, 2, 9, 20.10 devikā ca vipaṅkā ca tathā vaitaraṇī nadī /
MBh, 2, 9, 20.13 sarayūścīravalkelā kuliśca saritastathā /
MBh, 2, 9, 22.1 diśastathā mahī caiva tathā sarve mahīdharāḥ /
MBh, 2, 9, 22.1 diśastathā mahī caiva tathā sarve mahīdharāḥ /
MBh, 2, 9, 22.2 upāsate mahātmānaṃ sarve jalacarāstathā //
MBh, 2, 9, 24.4 vāruṇaśca tathā mantrī sunābhaḥ paryupāsate /
MBh, 2, 10, 14.1 kiṃnarā nāma gandharvā narā nāma tathāpare /
MBh, 2, 10, 14.4 sthūṇaśca sūryabhānuśca tathā śoṇakatindukau //
MBh, 2, 10, 18.2 sadā bhagavatī ca śrīstathaiva nalakūbaraḥ //
MBh, 2, 10, 19.2 ācāryāścābhavaṃstatra tathā devarṣayo 'pare /
MBh, 2, 10, 19.3 kravyādāśca tathaivānye gandharvāśca mahābalāḥ /
MBh, 2, 10, 22.7 citrasenaśca gītajñastathā citraratho 'pi ca /
MBh, 2, 10, 22.19 indranīlaḥ sunābhaśca tathā divyau ca parvatau /
MBh, 2, 10, 22.22 nandīśvaraśca bhagavānmahākālastathaiva ca /
MBh, 2, 10, 22.23 śaṅkukarṇamukhāḥ sarve divyāḥ pāriṣadāstathā /
MBh, 2, 11, 4.2 darśanepsustathā rājann ādityam aham abruvam //
MBh, 2, 11, 6.1 auṣadhair vā tathā yuktair uta vā māyayā yayā /
MBh, 2, 11, 8.2 kṣaṇena hi bibhartyanyad anirdeśyaṃ vapustathā //
MBh, 2, 11, 14.2 dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapastathā /
MBh, 2, 11, 14.3 ādityāśca tathā rājan rudrāśca vasavo 'śvinau //
MBh, 2, 11, 15.1 bhṛgur atrir vasiṣṭhaśca gautamaśca tathāṅgirāḥ /
MBh, 2, 11, 15.2 pulastyaśca kratuścaiva prahrādaḥ kardamastathā /
MBh, 2, 11, 16.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhārata /
MBh, 2, 11, 16.6 jamadagnir bharadvājaḥ saṃvartaścyavanastathā /
MBh, 2, 11, 16.10 ṛṣabho jitaśatruśca mahāvīryastathā maṇiḥ /
MBh, 2, 11, 16.11 āyurvedastathāṣṭāṅgo dehavāṃstatra bhārata /
MBh, 2, 11, 19.1 āyānti tasyāṃ sahitā gandharvāpsarasastathā /
MBh, 2, 11, 20.2 śanaiścaraśca rāhuśca grahāḥ sarve tathaiva ca //
MBh, 2, 11, 22.3 tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣyatha //
MBh, 2, 11, 23.2 atharvavedaśca tathā parvāṇi ca viśāṃ pate //
MBh, 2, 11, 25.1 sāvitrī durgataraṇī vāṇī saptavidhā tathā /
MBh, 2, 11, 26.1 sāmāni stutiśastrāṇi gāthāśca vividhāstathā /
MBh, 2, 11, 27.1 kṣaṇā lavā muhūrtāśca divā rātristathaiva ca /
MBh, 2, 11, 28.3 dharmacakraṃ tathā cāpi nityam āste yudhiṣṭhira //
MBh, 2, 11, 29.4 rudrāṇī śrīśca lakṣmīśca bhadrā ṣaṣṭhī tathāparā /
MBh, 2, 11, 29.6 surā devī śacī caiva tathā puṣṭir arundhatī /
MBh, 2, 11, 29.7 saṃvṛttir āśā niyatiḥ sṛṣṭir devī ratistathā /
MBh, 2, 11, 30.7 somapā ekaśṛṅgāśca caturvedāḥ kalāstathā /
MBh, 2, 11, 31.1 rākṣasāśca piśācāśca dānavā guhyakāstathā /
MBh, 2, 11, 31.3 sthāvarā jaṅgamāścaiva mahābhūtāstathāpare /
MBh, 2, 11, 32.1 devo nārāyaṇastasyāṃ tathā devarṣayaśca ye /
MBh, 2, 11, 32.2 ṛṣayo vālakhilyāśca yonijāyonijāstathā //
MBh, 2, 11, 36.1 atithīn āgatān devān daityānnāgānmunīṃstathā /
MBh, 2, 11, 36.2 yakṣān suparṇān kāleyān gandharvāpsarasastathā //
MBh, 2, 11, 39.1 tathā tair upayātaiśca pratiyātaiśca bhārata /
MBh, 2, 11, 44.2 daityendrāścaiva bhūyiṣṭhāḥ saritaḥ sāgarāstathā //
MBh, 2, 11, 45.1 tathā dhanapater yakṣā guhyakā rākṣasāstathā /
MBh, 2, 11, 45.1 tathā dhanapater yakṣā guhyakā rākṣasāstathā /
MBh, 2, 11, 58.1 atarpayacca vividhair vasubhir brāhmaṇāṃstathā /
MBh, 2, 12, 8.7 nikāmavarṣāḥ sphītāśca āsañ janapadāstathā /
MBh, 2, 12, 8.20 yatra rājan daśa diśaḥ pitṛto mātṛtastathā /
MBh, 2, 12, 21.1 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhistathā /
MBh, 2, 12, 38.2 arthahetostathaivānye priyam eva vadantyuta //
MBh, 2, 13, 5.1 ailavaṃśyāstu ye rājaṃstathaivekṣvākavo nṛpāḥ /
MBh, 2, 13, 7.1 teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate /
MBh, 2, 13, 23.1 na kulaṃ na balaṃ rājann abhijānaṃstathātmanaḥ /
MBh, 2, 13, 24.1 udīcyabhojāśca tathā kulānyaṣṭādaśābhibho /
MBh, 2, 13, 27.1 tathottarāṃ diśaṃ cāpi parityajya bhayārditāḥ /
MBh, 2, 13, 28.1 tathaiva sarvapāñcālā jarāsaṃdhabhayārditāḥ /
MBh, 2, 13, 33.3 hatvā kaṃsaṃ tathaivājau jarāsaṃdhasya bibhyatā /
MBh, 2, 13, 38.2 tathaiva teṣām āsīcca buddhir buddhimatāṃ vara /
MBh, 2, 13, 42.1 tathā tu ḍibhakaṃ śrutvā haṃsaḥ parapuraṃjayaḥ /
MBh, 2, 13, 50.2 tathaiva durgasaṃskāraṃ devair api durāsadam //
MBh, 2, 13, 65.3 nivasāma tathādyāpi sadhanajñātibāndhavāḥ /
MBh, 2, 15, 13.1 dainyaṃ yathābalavati tathā moho balānvite /
MBh, 2, 16, 1.2 jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca /
MBh, 2, 16, 30.8 brahmaṇyatām ajeyatvaṃ yuddheṣu ca tathā ratim /
MBh, 2, 16, 30.10 tathā balaṃ ca sumahalloke kīrtiṃ ca śāśvatīm /
MBh, 2, 16, 32.2 bhāvitvād api cārthasya satyavākyāt tathā muneḥ //
MBh, 2, 17, 1.11 gandhapuṣpaistathā dhūpair bhakṣyair bhojyaiḥ supūjitā //
MBh, 2, 18, 12.2 mama kāryaṃ jagatkāryaṃ tathā kuru narottama //
MBh, 2, 18, 27.1 gaṇḍakīyāṃ tathā śoṇaṃ sadānīrāṃ tathaiva ca /
MBh, 2, 18, 27.1 gaṇḍakīyāṃ tathā śoṇaṃ sadānīrāṃ tathaiva ca /
MBh, 2, 19, 2.1 vaihāro vipulaḥ śailo varāho vṛṣabhastathā /
MBh, 2, 19, 2.2 tathaivarṣigiristāta śubhāścaityakapañcamāḥ //
MBh, 2, 19, 14.2 bārhadrathaiḥ pūjyamānaṃ tathā nagaravāsibhiḥ //
MBh, 2, 19, 47.1 kṣatriyo bāhuvīryastu na tathā vākyavīryavān /
MBh, 2, 21, 11.1 tayor atha bhujāghātānnigrahapragrahāt tathā /
MBh, 2, 21, 14.2 ākarṣetāṃ tathānyonyaṃ jānubhiścābhijaghnatuḥ //
MBh, 2, 21, 19.1 taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ /
MBh, 2, 22, 37.2 tathetyevābruvan sarve pratijajñuśca tāṃ giram //
MBh, 2, 22, 53.1 subhadrāṃ bhīmasenaṃ ca phalgunaṃ yamajau tathā /
MBh, 2, 23, 4.2 tithāvatha muhūrte ca nakṣatre ca tathā śive //
MBh, 2, 23, 8.1 tathaiva bhīmaseno 'pi yamau ca puruṣarṣabhau /
MBh, 2, 23, 9.2 bhīmasenastathā prācīṃ sahadevastu dakṣiṇām //
MBh, 2, 23, 26.2 kuntīmātar yathā me tvaṃ tathā rājā yudhiṣṭhiraḥ /
MBh, 2, 24, 2.1 antargiriṃ ca kaunteyastathaiva ca bahirgirim /
MBh, 2, 24, 2.2 tathoparigiriṃ caiva vijigye puruṣarṣabhaḥ //
MBh, 2, 25, 17.2 saṃgrāmān subahūn kṛtvā kṣatriyair dasyubhistathā //
MBh, 2, 26, 15.2 sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ //
MBh, 2, 27, 7.1 tataḥ supārśvam abhitastathā rājapatiṃ kratham /
MBh, 2, 27, 10.1 bhargāṇām adhipaṃ caiva niṣādādhipatiṃ tathā /
MBh, 2, 27, 22.2 tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā //
MBh, 2, 28, 1.2 tathaiva sahadevo 'pi dharmarājena pūjitaḥ /
MBh, 2, 28, 4.2 tathaivāparamatsyāṃśca vyajayat sa paṭaccarān //
MBh, 2, 28, 5.1 niṣādabhūmiṃ gośṛṅgaṃ parvatapravaraṃ tathā /
MBh, 2, 28, 39.2 vaśe cakre mahābāhuḥ surāṣṭrādhipatiṃ tathā //
MBh, 2, 28, 45.2 kṛtsnaṃ kollagiriṃ caiva muracīpattanaṃ tathā //
MBh, 2, 28, 46.1 dvīpaṃ tāmrāhvayaṃ caiva parvataṃ rāmakaṃ tathā /
MBh, 2, 28, 49.1 antākhīṃ caiva romāṃ ca yavanānāṃ puraṃ tathā /
MBh, 2, 29, 1.2 nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā /
MBh, 2, 29, 5.2 marubhūmiṃ ca kārtsnyena tathaiva bahudhānyakam //
MBh, 2, 29, 7.1 tathā madhyamikāyāṃśca vāṭadhānān dvijān atha /
MBh, 2, 29, 10.1 kṛtsnaṃ pañcanadaṃ caiva tathaivāparaparyaṭam /
MBh, 2, 29, 10.2 uttarajyotikaṃ caiva tathā vṛndāṭakaṃ puram /
MBh, 2, 30, 28.2 tathopakaraṇaṃ sarvaṃ maṅgalāni ca sarvaśaḥ //
MBh, 2, 30, 45.1 bhrātṛbhir jñātibhiścaiva suhṛdbhiḥ sacivaistathā /
MBh, 2, 31, 10.1 saha sarvaistathā mlecchaiḥ sāgarānūpavāsibhiḥ /
MBh, 2, 31, 11.1 pauṇḍrako vāsudevaśca vaṅgaḥ kāliṅgakastathā /
MBh, 2, 31, 11.2 ākarṣaḥ kuntalaścaiva vānavāsyāndhrakāstathā //
MBh, 2, 31, 12.1 draviḍāḥ siṃhalāścaiva rājā kāśmīrakastathā /
MBh, 2, 31, 19.1 tathā dharmātmajasteṣāṃ cakre pūjām anuttamām /
MBh, 2, 32, 6.3 tathānyān puruṣavyāghrāṃstasmiṃstasminnyayojayat //
MBh, 2, 32, 13.1 kṛtair āvasathair divyair vimānapratimaistathā /
MBh, 2, 32, 18.1 yathā devāstathā viprā dakṣiṇānnamahādhanaiḥ /
MBh, 2, 33, 5.1 kṛśān arthāṃstathā kecid akṛśāṃstatra kurvate /
MBh, 2, 33, 23.2 snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhānnṛpaṃ tathā //
MBh, 2, 34, 5.2 arhaṇām arhati tathā yathā yuṣmābhir arcitaḥ //
MBh, 2, 34, 21.2 arājño rājavat pūjā tathā te madhusūdana //
MBh, 2, 35, 5.2 na hyenaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ //
MBh, 2, 35, 18.1 vedavedāṅgavijñānaṃ balaṃ cāpyamitaṃ tathā /
MBh, 2, 35, 27.2 sa vai paśyed yathādharmaṃ na tathā cedirāḍ ayam //
MBh, 2, 35, 29.2 duṣkṛtāyāṃ yathānyāyaṃ tathāyaṃ kartum arhati //
MBh, 2, 36, 8.2 samprādṛśyanta saṃkruddhā vivarṇavadanāstathā //
MBh, 2, 37, 7.2 bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ //
MBh, 2, 37, 8.1 vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ /
MBh, 2, 40, 11.1 tryakṣaṃ caturbhujaṃ śrutvā tathā ca samudāhṛtam /
MBh, 2, 41, 12.2 aśvatthāmnastathā bhīṣma na caitau stotum icchasi //
MBh, 2, 42, 21.1 tathā bruvata evāsya bhagavānmadhusūdanaḥ /
MBh, 2, 42, 30.3 tathā ca kṛtavantaste bhrātur vai śāsanaṃ tadā //
MBh, 2, 42, 44.1 anvagacchaṃstathaivānyān kṣatriyān kṣatriyarṣabhāḥ /
MBh, 2, 43, 20.2 yathā śakrasya deveṣu tathābhūtaṃ mahādyute //
MBh, 2, 43, 24.1 vāsudevena tat karma tathāyuktaṃ mahat kṛtam /
MBh, 2, 43, 25.1 tathā hi ratnānyādāya vividhāni nṛpā nṛpam /
MBh, 2, 43, 26.2 amarṣavaśam āpanno dahye 'ham atathocitaḥ //
MBh, 2, 43, 32.2 dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tām āhṛtāṃ tathā //
MBh, 2, 45, 12.2 aśnāmyācchādaye cāhaṃ yathā kupuruṣastathā /
MBh, 2, 45, 28.2 tathaiva paścimaṃ yānti gṛhītvā bharatarṣabha //
MBh, 2, 45, 52.2 putrair bhedo yathā na syād dyūtahetostathā kuru //
MBh, 2, 46, 22.1 himavatsāgarānūpāḥ sarvaratnākarāstathā /
MBh, 2, 47, 17.2 tathaivendrāyudhanibhān saṃdhyābhrasadṛśān api //
MBh, 2, 47, 19.2 vārṣṇeyān hārahūṇāṃśca kṛṣṇān haimavatāṃstathā //
MBh, 2, 47, 22.2 aurṇaṃ ca rāṅkavaṃ caiva kīṭajaṃ paṭṭajaṃ tathā //
MBh, 2, 47, 23.1 kuṭṭīkṛtaṃ tathaivānyat kamalābhaṃ sahasraśaḥ /
MBh, 2, 47, 24.2 aparāntasamudbhūtāṃstathaiva paraśūñ śitān //
MBh, 2, 48, 5.2 himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu //
MBh, 2, 48, 12.1 kāyavyā daradā dārvāḥ śūrā vaiyamakāstathā /
MBh, 2, 48, 15.2 aṅgā vaṅgāśca puṇḍrāśca śānavatyā gayāstathā //
MBh, 2, 48, 29.1 gajayuktā mahārāja rathāḥ ṣaḍviṃśatistathā /
MBh, 2, 48, 30.1 samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃstathaiva ca /
MBh, 2, 48, 33.1 sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā /
MBh, 2, 48, 36.2 rathānām arbudaṃ cāpi pādātā bahavastathā //
MBh, 2, 48, 37.1 pramīyamāṇam ārabdhaṃ pacyamānaṃ tathaiva ca /
MBh, 2, 49, 8.2 āvantyastvabhiṣekārtham āpo bahuvidhāstathā //
MBh, 2, 49, 11.2 jāmadagnyena sahitāstathānye vedapāragāḥ //
MBh, 2, 50, 1.3 dveṣṭā hyasukham ādatte yathaiva nidhanaṃ tathā //
MBh, 2, 51, 6.3 pāṇḍavānāṃ hite yukto na tathā mama kaurava //
MBh, 2, 51, 13.1 svargadvāraṃ dīvyatāṃ no viśiṣṭaṃ tadvartināṃ cāpi tathaiva yuktam /
MBh, 2, 51, 18.1 śrutvā tasya tvaritā nirviśaṅkāḥ prājñā dakṣāstāṃ tathā cakrur āśu /
MBh, 2, 51, 23.1 anyāyena tathoktastu viduro viduṣāṃ varaḥ /
MBh, 2, 52, 23.1 tathā droṇena bhīṣmeṇa karṇena ca kṛpeṇa ca /
MBh, 2, 52, 25.2 jayadrathena ca tathā kurubhiścāpi sarvaśaḥ //
MBh, 2, 57, 2.1 suvijñeyaḥ puruṣo 'nyatrakāmo nindāpraśaṃse hi tathā yunakti /
MBh, 2, 57, 8.2 tenānuśiṣṭaḥ pravaṇād ivāmbho yathā niyukto 'smi tathā vahāmi //
MBh, 2, 57, 20.2 yathā tathā vo 'stu namaśca vo 'stu mamāpi ca svasti diśantu viprāḥ //
MBh, 2, 58, 3.1 ayutaṃ prayutaṃ caiva kharvaṃ padmaṃ tathārbudam /
MBh, 2, 58, 27.2 ahaṃ viśiṣṭaḥ sarveṣāṃ bhrātṝṇāṃ dayitastathā /
MBh, 2, 58, 34.1 tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā /
MBh, 2, 58, 34.1 tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā /
MBh, 2, 58, 34.2 tathā syācchīlasaṃpattyā yām icchet puruṣaḥ striyam //
MBh, 2, 60, 33.1 dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam /
MBh, 2, 60, 34.1 droṇasya bhīṣmasya ca nāsti sattvaṃ dhruvaṃ tathaivāsya mahātmano 'pi /
MBh, 2, 60, 34.2 rājñastathā hīmam adharmam ugraṃ na lakṣayante kuruvṛddhamukhyāḥ //
MBh, 2, 60, 35.1 tathā bruvantī karuṇaṃ sumadhyamā kākṣeṇa bhartṝn kupitān apaśyat /
MBh, 2, 60, 36.1 hṛtena rājyena tathā dhanena ratnaiśca mukhyair na tathā babhūva /
MBh, 2, 60, 36.1 hṛtena rājyena tathā dhanena ratnaiśca mukhyair na tathā babhūva /
MBh, 2, 60, 38.2 gāndhārarājaḥ subalasya putras tathaiva duḥśāsanam abhyanandat //
MBh, 2, 60, 45.1 tiṣṭhanti ceme kuravaḥ sabhāyām īśāḥ sutānāṃ ca tathā snuṣāṇām /
MBh, 2, 60, 46.2 tathā bruvantīṃ karuṇaṃ rudantīm avekṣamāṇām asakṛt patīṃstān /
MBh, 2, 61, 2.2 tathānye pṛthivīpālā yāni ratnānyupāharan //
MBh, 2, 61, 11.2 tathā tān duḥkhitān dṛṣṭvā pāṇḍavān dhṛtarāṣṭrajaḥ /
MBh, 2, 61, 18.1 uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn /
MBh, 2, 61, 21.2 tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate //
MBh, 2, 61, 64.1 sudhanvanā tathoktaḥ san vyathito 'śvatthaparṇavat /
MBh, 2, 61, 67.2 jānanna vibruvan praśnaṃ kāmāt krodhāt tathā bhayāt /
MBh, 2, 61, 77.3 śreyān sudhanvā tvatto vai mattaḥ śreyāṃstathāṅgirāḥ //
MBh, 2, 62, 13.2 tathā pratyuktam icchāmi tat kariṣyāmi kauravāḥ //
MBh, 2, 62, 17.2 tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ //
MBh, 2, 62, 22.2 tathā tu dṛṣṭvā bahu tat tad evaṃ rorūyamāṇāṃ kurarīm ivārtām /
MBh, 2, 62, 24.1 tiṣṭhatvayaṃ praśna udārasattve bhīme 'rjune sahadeve tathaiva /
MBh, 2, 65, 10.1 tathācaritam āryeṇa tvayāsmin satsamāgame /
MBh, 2, 66, 16.1 na kṣaṃsyante tathāsmābhir jātu viprakṛtā hi te /
MBh, 2, 66, 20.1 nivasema vayaṃ te vā tathā dyūtaṃ pravartatām /
MBh, 2, 66, 37.1 yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ /
MBh, 2, 68, 4.2 guṇajyeṣṭhāstathā jyeṣṭhā bhūyāṃso yad vayaṃ paraiḥ //
MBh, 2, 68, 13.2 tathaiva pāṇḍavāḥ sarve yathā kākayavā api //
MBh, 2, 68, 17.2 tathā smārayitā te 'haṃ kṛntanmarmāṇi saṃyuge //
MBh, 2, 69, 1.2 āmantrayāmi bharatāṃstathā vṛddhaṃ pitāmaham /
MBh, 2, 69, 3.1 yuyutsuṃ saṃjayaṃ caiva tathaivānyān sabhāsadaḥ /
MBh, 2, 69, 10.1 anyonyasya priyāḥ sarve tathaiva priyavādinaḥ /
MBh, 2, 69, 21.2 evam uktastathetyuktvā pāṇḍavaḥ satyavikramaḥ /
MBh, 2, 70, 4.2 strīdharmāṇām abhijñāsi śīlācāravatī tathā //
MBh, 2, 70, 9.1 tathetyuktvā tu sā devī sravannetrajalāvilā /
MBh, 2, 70, 18.1 dhanyaṃ vaḥ pitaraṃ manye tapomedhānvitaṃ tathā /
MBh, 2, 71, 15.2 asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu //
MBh, 2, 72, 22.1 tathaiva rathaśālāsu prādurāsīddhutāśanaḥ /
MBh, 2, 72, 34.1 tathā hi balavān rājā jarāsaṃdho mahādyutiḥ /
MBh, 3, 1, 22.2 puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ //
MBh, 3, 1, 37.2 tathānumantritās tena dharmarājena tāḥ prajāḥ /
MBh, 3, 2, 8.1 āhareyur hi me ye 'pi phalamūlamṛgāṃs tathā /
MBh, 3, 2, 27.2 śokaharṣau tathāyāsaḥ sarvaṃ snehāt pravartate //
MBh, 3, 2, 28.1 snehāt karaṇarāgaś ca prajajñe vaiṣayas tathā /
MBh, 3, 2, 29.2 dharmārthinaṃ tathālpo 'pi rāgadoṣo vināśayet //
MBh, 3, 2, 37.2 tathākṛtātmā lobhena sahajena vinaśyati //
MBh, 3, 2, 39.2 bhakṣyate salile matsyais tathā sarveṇa vittavān //
MBh, 3, 2, 42.1 arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā /
MBh, 3, 2, 51.2 tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā //
MBh, 3, 2, 58.2 vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam //
MBh, 3, 2, 68.2 jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ //
MBh, 3, 2, 76.2 rudrāḥ sādhyās tathādityā vasavo 'thāśvināvapi /
MBh, 3, 2, 77.1 tathā tvam api kaunteya śamam āsthāya puṣkalam /
MBh, 3, 3, 12.1 tathā tvam api dharmātman karmaṇā ca viśodhitaḥ /
MBh, 3, 3, 22.2 kalā kāṣṭhā muhūrtāś ca pakṣā māsā ṛtus tathā //
MBh, 3, 6, 16.2 yathā parṇe puṣkarasyeva siktaṃ jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin //
MBh, 3, 7, 21.3 tathā hyasmy āgataḥ kṣipraṃ tvaddarśanaparāyaṇaḥ //
MBh, 3, 8, 18.2 nirvivādā bhaviṣyanti dhārtarāṣṭrās tathā vayam //
MBh, 3, 9, 6.2 yathā kṛpaś ca droṇaś ca tathā sādhu vidhīyatām //
MBh, 3, 10, 19.1 tad yathā surabhiḥ prāha samam evāstu te tathā /
MBh, 3, 11, 36.2 śamaṃ yāsyati cet putras tava rājan yathā tathā /
MBh, 3, 12, 7.1 bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam /
MBh, 3, 12, 35.1 adyāham anṛṇo bhūtvā bhrātuḥ sakhyus tathaiva ca /
MBh, 3, 12, 40.2 nimeṣāntaramātreṇa tathaiva vijayo 'rjunaḥ //
MBh, 3, 12, 48.2 yathaivotpalapadmāni mattayor dvipayos tathā //
MBh, 3, 13, 7.2 pārthānām abhiṣaṅgeṇa tathā kruddhaṃ janārdanam /
MBh, 3, 13, 14.2 tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam /
MBh, 3, 13, 28.1 tathā parjanyaghoṣeṇa rathenādityavarcasā /
MBh, 3, 13, 30.1 irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi /
MBh, 3, 13, 68.1 adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā /
MBh, 3, 13, 74.1 pramāṇakoṭyāṃ viśvastaṃ tathā suptaṃ vṛkodaram /
MBh, 3, 13, 82.2 tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate //
MBh, 3, 16, 5.2 sacakrā sahuḍā caiva sayantrakhanakā tathā //
MBh, 3, 16, 11.2 utkṣiptagulmaiśca tathā hayaiś caiva padātibhiḥ //
MBh, 3, 16, 14.1 ānartāś ca tathā sarve naṭanartakagāyanāḥ /
MBh, 3, 16, 16.1 udapānāḥ kuruśreṣṭha tathaivāpyambarīṣakāḥ /
MBh, 3, 16, 18.2 tat puraṃ bharataśreṣṭha yathendrabhavanaṃ tathā //
MBh, 3, 17, 23.2 vṛtravāsavayo rājan yathā pūrvaṃ tathābhavat //
MBh, 3, 19, 3.1 taṃ tathā mohitaṃ dṛṣṭvā sārathir javanair hayaiḥ /
MBh, 3, 19, 14.1 tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca /
MBh, 3, 19, 14.1 tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca /
MBh, 3, 19, 14.2 virathaṃ viprakīrṇaṃ ca bhagnaśastrāyudhaṃ tathā //
MBh, 3, 19, 20.1 cārudeṣṇaś ca durdharṣas tathaiva gadasāraṇau /
MBh, 3, 19, 32.2 apayātaṃ raṇaṃ hitvā yathā kāpuruṣaṃ tathā //
MBh, 3, 21, 7.2 rājānam āhukaṃ caiva tathaivānakadundubhim /
MBh, 3, 21, 23.2 adṛśyanta śaraiś channās tathāhaṃ sainikāś ca me //
MBh, 3, 21, 37.1 tato nājñāyata tadā divārātraṃ tathā diśaḥ /
MBh, 3, 21, 38.1 tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 3, 23, 14.2 dyauś ca bhūmiś ca khaṃ caivādṛśyamāne tathā mayi //
MBh, 3, 23, 49.1 brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ /
MBh, 3, 25, 14.1 brāhmaṇāḥ sāgnihotrāś ca tathaiva ca niragnayaḥ /
MBh, 3, 26, 3.1 iṣṭīś ca pitryāṇi tathāgriyāṇi mahāvane vasatāṃ pāṇḍavānām /
MBh, 3, 26, 16.1 satyena dharmeṇa yathārhavṛttyā hriyā tathā sarvabhūtānyatītya /
MBh, 3, 27, 17.2 tathā dahati rājanyo brāhmaṇena samaṃ ripūn //
MBh, 3, 28, 4.2 bhrātṛbhiś ca tathā sarvair nābhyabhāṣata kiṃcana /
MBh, 3, 28, 8.2 durbhrātus tasya cograsya tathā duḥśāsanasya ca //
MBh, 3, 28, 16.1 yatīnām agṛhāṇāṃ te tathaiva gṛhamedhinām /
MBh, 3, 28, 21.1 satkṛtaṃ vividhair yānair vastrair uccāvacais tathā /
MBh, 3, 28, 37.1 tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati /
MBh, 3, 29, 7.2 bhṛtyāḥ paribhavantyenam udāsīnās tathaiva ca //
MBh, 3, 29, 13.2 preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīnavṛttayaḥ //
MBh, 3, 29, 15.1 tathā ca nityam uditā yadi svalpam apīśvarāt /
MBh, 3, 29, 18.2 prāpnoti dveṣyatāṃ caiva lokāt svajanatas tathā //
MBh, 3, 29, 27.2 pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn //
MBh, 3, 29, 31.3 tathā lokabhayāccaiva kṣantavyam aparādhinaḥ //
MBh, 3, 30, 5.2 nākāryam asti kruddhasya nāvācyaṃ vidyate tathā //
MBh, 3, 30, 12.1 vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati /
MBh, 3, 30, 27.2 pratihanyāddhataś caiva tathā hiṃsyācca hiṃsitaḥ //
MBh, 3, 30, 28.1 hanyur hi pitaraḥ putrān putrāś cāpi tathā pitṝn /
MBh, 3, 30, 28.2 hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca //
MBh, 3, 30, 40.3 bhujyante yajvanāṃ lokāḥ kṣamiṇām apare tathā //
MBh, 3, 30, 46.1 somadatto yuyutsuś ca droṇaputras tathaiva ca /
MBh, 3, 31, 22.2 īrayatyaṅgam aṅgāni tathā rājann imāḥ prajāḥ //
MBh, 3, 32, 29.2 dṛśyante 'pi hi vidyānāṃ phalāni tapasāṃ tathā //
MBh, 3, 32, 37.1 karmaṇāṃ phalam astīti tathaitad dharmaṃ śāśvatam /
MBh, 3, 33, 9.1 tasya cāpi bhavet kāryaṃ vivṛddhau rakṣaṇe tathā /
MBh, 3, 33, 13.1 tathaiva haṭhabuddhir yaḥ śaktaḥ karmaṇyakarmakṛt /
MBh, 3, 33, 18.1 evaṃ haṭhācca daivācca svabhāvāt karmaṇas tathā /
MBh, 3, 33, 21.2 sa yathā prerayaty enaṃ tathāyaṃ kurute 'vaśaḥ //
MBh, 3, 33, 31.2 asti sarvam adṛśyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ /
MBh, 3, 33, 34.1 tathaiva dhātā bhūtānām iṣṭāniṣṭaphalapradaḥ /
MBh, 3, 33, 36.2 tathaivānarthasiddhiṃ ca yathā lokās tathaiva te //
MBh, 3, 33, 36.2 tathaivānarthasiddhiṃ ca yathā lokās tathaiva te //
MBh, 3, 33, 39.2 kṛte karmaṇi rājendra tathānṛṇyam avāpyate //
MBh, 3, 33, 43.1 athavā siddhir eva syān mahimā tu tathaiva te /
MBh, 3, 34, 18.2 ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ //
MBh, 3, 34, 21.1 karśanārtho hi yo dharmo mitrāṇām ātmanas tathā /
MBh, 3, 34, 69.2 atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava //
MBh, 3, 34, 71.1 apeyāt kila bhāḥ sūryāllakṣmīś candramasas tathā /
MBh, 3, 34, 78.2 satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā //
MBh, 3, 35, 5.2 na te vācaṃ bhīmasenābhyasūye manye tathā tad bhavitavyam āsīt //
MBh, 3, 35, 9.1 tvāṃ cecchrutvā tāta tathā carantam avabhotsyante bhāratānāṃ carāḥ sma /
MBh, 3, 35, 11.2 vasema ityāha purā sa rājā madhye kurūṇāṃ sa mayoktastatheti //
MBh, 3, 36, 2.2 phenadharmā mahārāja phaladharmā tathaiva ca //
MBh, 3, 36, 28.1 tathaiva bahavo 'smābhī rāṣṭrebhyo vipravāsitāḥ /
MBh, 3, 36, 32.2 pūtikān iva somasya tathedaṃ kriyatām iti //
MBh, 3, 37, 10.1 duryodhanahite yuktā na tathāsmāsu bhārata /
MBh, 3, 37, 38.1 tam anvayur mahārāja śikṣākṣaravidas tathā /
MBh, 3, 38, 15.2 dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī //
MBh, 3, 38, 35.2 tathā vācam athābhīkṣṇaṃ brāhmaṇo 'rjunam abravīt /
MBh, 3, 39, 18.1 haṃsakāraṇḍavodgītāḥ sārasābhirutās tathā /
MBh, 3, 40, 15.2 tathā tayoḥ saṃnipātaḥ śarayor abhavat tadā //
MBh, 3, 40, 48.1 tayor bhujaviniṣpeṣāt saṃgharṣeṇorasos tathā /
MBh, 3, 41, 9.1 daheyaṃ yena saṃgrāme dānavān rākṣasāṃstathā /
MBh, 3, 42, 9.1 tathā lokāntakṛcchrīmān yamaḥ sākṣāt pratāpavān /
MBh, 3, 43, 5.1 tathaivāśanayas tatra cakrayuktā huḍā guḍāḥ /
MBh, 3, 43, 10.1 tathā tarkayatas tasya phalgunasyātha mātaliḥ /
MBh, 3, 43, 13.1 eṣa śakraḥ parivṛto devair ṛṣigaṇais tathā /
MBh, 3, 43, 33.2 guhyakānām ṛṣīṇāṃ ca tathaivāpsarasāṃ gaṇāḥ //
MBh, 3, 44, 13.1 tatra sādhyās tathā viśve maruto'thāśvināvapi /
MBh, 3, 44, 13.2 ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ //
MBh, 3, 45, 20.1 sa nivāso 'bhavad vipra viṣṇor jiṣṇostathaiva ca /
MBh, 3, 45, 23.2 devān na gaṇayante ca tathā dattavarā hi te //
MBh, 3, 45, 37.1 sa tatheti pratijñāya lomaśaḥ sumahātapāḥ /
MBh, 3, 46, 16.2 tathā pārthabhujotsṛṣṭāḥ śarās tapsyanti me sutān //
MBh, 3, 47, 5.2 anvayur brāhmaṇā rājan sāgnayo 'nagnayas tathā //
MBh, 3, 47, 12.1 tathā teṣāṃ vasatāṃ kāmyake vai vihīnānām arjunenotsukānām /
MBh, 3, 48, 9.1 tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 3, 48, 13.1 drupadasya tathā putrā dhṛṣṭadyumnapurogamāḥ /
MBh, 3, 48, 15.2 sārathye phalgunasyājau tathetyāha ca tān hariḥ //
MBh, 3, 48, 21.1 hārahūṇāṃśca cīnāṃśca tukhārān saindhavāṃs tathā /
MBh, 3, 48, 24.1 rāmeṇa saha kauravya bhīmārjunayamais tathā /
MBh, 3, 48, 33.1 pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā /
MBh, 3, 48, 41.1 manye tathā tad bhaviteti sūta yathā kṣattā prāha vacaḥ purā mām /
MBh, 3, 49, 6.1 yasmin vinaṣṭe pāñcālāḥ saha putrais tathā vayam /
MBh, 3, 49, 21.1 tathā bhārata dharmeṣu dharmajñair iha dṛśyate /
MBh, 3, 49, 22.1 tathaiva vedavacanaṃ śrūyate nityadā vibho /
MBh, 3, 50, 5.1 tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ /
MBh, 3, 50, 11.2 śataṃ sakhīnāṃ ca tathā paryupāste śacīm iva //
MBh, 3, 50, 31.1 tathety uktvāṇḍajaḥ kanyāṃ vaidarbhasya viśāṃ pate /
MBh, 3, 52, 4.1 aham indro 'yam agniś ca tathaivāyam apāmpatiḥ /
MBh, 3, 52, 10.2 jagāma sa tathetyuktvā damayantyā niveśanam //
MBh, 3, 53, 13.1 tam apaśyaṃstathāyāntaṃ lokapālāḥ saheśvarāḥ /
MBh, 3, 54, 1.2 atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā /
MBh, 3, 56, 16.1 tāṃ tathā rucirāpāṅgīṃ vilapantīṃ sumadhyamām /
MBh, 3, 56, 18.1 tathā tad abhavad dyūtaṃ puṣkarasya nalasya ca /
MBh, 3, 57, 13.2 tathā tathāsya dyūte vai rāgo bhūyo 'bhivardhate //
MBh, 3, 57, 13.2 tathā tathāsya dyūte vai rāgo bhūyo 'bhivardhate //
MBh, 3, 57, 14.2 tathā viparyayaścāpi nalasyākṣeṣu dṛśyate //
MBh, 3, 57, 18.1 mama jñātiṣu nikṣipya dārakau syandanaṃ tathā /
MBh, 3, 58, 10.1 sa tathā nagarābhyāśe satkārārho na satkṛtaḥ /
MBh, 3, 59, 1.2 yathā rājyaṃ pitus te tat tathā mama na saṃśayaḥ /
MBh, 3, 59, 18.2 damayantīṃ tathā dṛṣṭvā ruroda niṣadhādhipaḥ //
MBh, 3, 60, 4.2 katham uktvā tathāsatyaṃ suptām utsṛjya māṃ gataḥ //
MBh, 3, 60, 21.2 nātmānaṃ śocati tathā yathā śocati naiṣadham //
MBh, 3, 60, 26.1 tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām /
MBh, 3, 60, 30.1 damayantī tathā tena pṛcchyamānā viśāṃ pate /
MBh, 3, 60, 32.1 arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm /
MBh, 3, 60, 37.2 tathāyaṃ patatāṃ kṣudraḥ parāsur mṛgajīvanaḥ //
MBh, 3, 61, 59.1 abbhakṣair vāyubhakṣaiśca pattrāhāraistathaiva ca /
MBh, 3, 61, 80.1 sā vanāni girīṃś caiva sarāṃsi saritas tathā /
MBh, 3, 61, 80.2 palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ //
MBh, 3, 61, 104.1 sā dadarśa nagān naikānnaikāśca saritas tathā /
MBh, 3, 61, 110.1 unmattarūpā śokārtā tathā vastrārdhasaṃvṛtā /
MBh, 3, 61, 116.2 tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ //
MBh, 3, 61, 117.1 tathoktā tena sārthena damayantī nṛpātmajā /
MBh, 3, 61, 123.3 tathā no yakṣarāḍ adya maṇibhadraḥ prasīdatu //
MBh, 3, 62, 10.3 tathā tannihataṃ sarvaṃ samṛddhaṃ sārthamaṇḍalam //
MBh, 3, 62, 34.1 tām aśruparipūrṇākṣīṃ vilapantīṃ tathā bahu /
MBh, 3, 66, 14.1 yathaiva te pitur gehaṃ tathedam api bhāmini /
MBh, 3, 66, 14.2 yathaiva hi mamaiśvaryaṃ damayanti tathā tava //
MBh, 3, 67, 2.2 damayantyā tathoktā tu sā devī bhṛśaduḥkhitā /
MBh, 3, 67, 18.2 punarāgamanaṃ caiva tathā kāryam atandritaiḥ //
MBh, 3, 67, 20.2 nalaṃ mṛgayituṃ rājaṃs tathā vyasaninaṃ tadā //
MBh, 3, 67, 21.1 te purāṇi sarāṣṭrāṇi grāmān ghoṣāṃs tathāśramān /
MBh, 3, 67, 22.1 tacca vākyaṃ tathā sarve tatra tatra viśāṃ pate /
MBh, 3, 68, 15.2 tathā tvayā prayattavyaṃ mama cetpriyam icchasi //
MBh, 3, 69, 22.1 tathā tu dṛṣṭvā tān aśvān vahato vātaraṃhasaḥ /
MBh, 3, 69, 24.2 tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat //
MBh, 3, 69, 34.1 balaṃ vīryaṃ tathotsāhaṃ hayasaṃgrahaṇaṃ ca tat /
MBh, 3, 70, 2.1 tathā prayāte tu rathe tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 25.2 hayajñānasya lobhācca tathetyevābravīd vacaḥ //
MBh, 3, 71, 5.2 sadṛśaṃ rathanirghoṣaṃ mene bhaimī tathā hayāḥ //
MBh, 3, 71, 7.1 te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā /
MBh, 3, 71, 33.1 āhosvid ṛtuparṇo 'pi yathā rājā nalas tathā /
MBh, 3, 72, 3.2 tathā ca me manastuṣṭir hṛdayasya ca nirvṛtiḥ //
MBh, 3, 74, 7.1 taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā /
MBh, 3, 75, 4.1 tena vākye hṛte samyak prativākye tathāhṛte /
MBh, 3, 75, 6.1 tathā cemau mahīpāla bhaje 'haṃ caraṇau tava /
MBh, 3, 75, 8.1 tathā carati tigmāṃśuḥ pareṇa bhuvanaṃ sadā /
MBh, 3, 75, 15.1 tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha /
MBh, 3, 75, 21.1 tathaiva maladigdhāṅgī pariṣvajya śucismitā /
MBh, 3, 76, 15.2 na tathā svagṛhe rājan yathā tava gṛhe sadā //
MBh, 3, 77, 9.1 vaṃśabhojyam idaṃ rājyaṃ mārgitavyaṃ yathā tathā /
MBh, 3, 77, 22.2 tathaiva ca mama prītis tvayi vīra na saṃśayaḥ //
MBh, 3, 77, 27.1 sa tathā satkṛto rājñā māsam uṣya tadā nṛpaḥ /
MBh, 3, 78, 4.1 tathā prakāśatāṃ yāto jambūdvīpe 'tha rājasu /
MBh, 3, 78, 5.2 tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt //
MBh, 3, 78, 20.2 na tathā dṛṣṭapūrvo 'nyaḥ kaścid ugratapā iti //
MBh, 3, 79, 2.2 ādityānāṃ yathā viṣṇus tathaiva pratibhāti me //
MBh, 3, 79, 6.2 kubereṇa yathā hīnaṃ vanaṃ caitrarathaṃ tathā //
MBh, 3, 79, 13.2 na tathā ramaṇīyaṃ me tam ṛte savyasācinam //
MBh, 3, 79, 16.1 tathā lālapyamānāṃ tāṃ niśamya paravīrahā /
MBh, 3, 79, 20.1 yam āśritya mahābāhuṃ pāñcālāḥ kuravas tathā /
MBh, 3, 80, 4.1 yathā ca vedān sāvitrī yājñasenī tathā satī /
MBh, 3, 80, 44.1 yatra devās tapas taptvā daityā brahmarṣayas tathā /
MBh, 3, 80, 55.2 tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate //
MBh, 3, 80, 114.1 yajanaṃ yājanaṃ gatvā tathaiva brahmavālukām /
MBh, 3, 81, 23.2 pitaras tarpitāḥ sarve tathaiva ca pitāmahāḥ /
MBh, 3, 81, 38.2 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā /
MBh, 3, 81, 57.1 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā /
MBh, 3, 81, 63.2 rudrakoṭis tathā kūpe hradeṣu ca mahīpate /
MBh, 3, 81, 101.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 3, 82, 142.1 tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ /
MBh, 3, 83, 24.1 siddhacāraṇagandharvā mānuṣāḥ pannagās tathā /
MBh, 3, 83, 27.2 gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā /
MBh, 3, 83, 34.2 jātimātrahrade caiva tathā kanyāśrame nṛpa //
MBh, 3, 83, 46.2 harir nārāyaṇo devo mahādevas tathaiva ca //
MBh, 3, 83, 66.1 lokapālāś ca sādhyāśca nairṛtāḥ pitaras tathā /
MBh, 3, 83, 66.2 sanatkumārapramukhās tathaiva paramarṣayaḥ //
MBh, 3, 83, 67.1 aṅgiraḥpramukhāś caiva tathā brahmarṣayo 'pare /
MBh, 3, 83, 67.2 tathā nāgāḥ suparṇāśca siddhāścakracarās tathā //
MBh, 3, 83, 67.2 tathā nāgāḥ suparṇāśca siddhāścakracarās tathā //
MBh, 3, 83, 68.1 saritaḥ sāgarāś caiva gandharvāpsarasas tathā /
MBh, 3, 83, 72.1 prayāgaṃ sapratiṣṭhānaṃ kambalāśvatarau tathā /
MBh, 3, 83, 73.3 yajante kratubhir devās tathā cakracarā nṛpa //
MBh, 3, 83, 79.1 daśa tīrthasahasrāṇi ṣaṣṭikoṭyas tathāparāḥ /
MBh, 3, 83, 103.2 bharadvājo vasiṣṭhaśca munir uddālakas tathā //
MBh, 3, 83, 108.2 tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase //
MBh, 3, 83, 109.2 tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva //
MBh, 3, 83, 110.2 yathā vainyo mahātejās tathā tvam api viśrutaḥ //
MBh, 3, 83, 111.2 tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi //
MBh, 3, 84, 4.2 abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān /
MBh, 3, 84, 5.1 nārado 'pi tathā veda so 'pyaśaṃsat sadā mama /
MBh, 3, 84, 5.2 tathāham api jānāmi naranārāyaṇāvṛṣī //
MBh, 3, 84, 7.3 sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā //
MBh, 3, 85, 8.1 mahānadī ca tatraiva tathā gayaśiro 'nagha /
MBh, 3, 85, 11.3 yatrānuvaṃśaṃ bhagavāñjāmadagnyas tathā jagau //
MBh, 3, 86, 8.1 praveṇyuttarapārśve tu puṇye kaṇvāśrame tathā /
MBh, 3, 88, 19.1 sanatkumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā /
MBh, 3, 90, 4.2 tathā sarvātmanā kāryam iti māṃ vijayo 'bravīt //
MBh, 3, 90, 6.2 tathā rakṣasva kaunteyaṃ rākṣasebhyo dvijottama //
MBh, 3, 90, 13.2 yathā yayātiḥ kaunteya tathā tvam api pāṇḍava //
MBh, 3, 91, 15.1 sa tathā pūjyamānas tair harṣād aśrupariplutaḥ /
MBh, 3, 91, 17.1 atha vyāso mahābhāgas tathā nāradaparvatau /
MBh, 3, 91, 23.1 te tatheti pratijñāya kṛṣṇayā saha pāṇḍavāḥ /
MBh, 3, 91, 25.1 dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ /
MBh, 3, 91, 27.2 mahānasavyāpṛtaiś ca tathānyaiḥ paricārakaiḥ //
MBh, 3, 92, 1.3 tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ //
MBh, 3, 92, 11.1 tān alakṣmīsamāviṣṭān dānavān kalinā tathā /
MBh, 3, 92, 16.1 tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ /
MBh, 3, 92, 19.2 tathā tvam api rājendra labdhāsi vipulāṃ śriyam //
MBh, 3, 92, 21.2 devarṣayaśca kārtsnyena tathā tvam api vetsyase //
MBh, 3, 93, 1.2 te tathā sahitā vīrā vasantas tatra tatra ha /
MBh, 3, 93, 19.1 ghṛtakulyāśca dadhnaśca nadyo bahuśatās tathā /
MBh, 3, 93, 22.1 puṇyena caratā rājan bhūr diśaḥ khaṃ nabhas tathā /
MBh, 3, 94, 26.2 toṣayāmāsa pitaraṃ śīlena svajanaṃ tathā //
MBh, 3, 94, 27.1 vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā /
MBh, 3, 95, 5.1 taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim /
MBh, 3, 95, 19.2 na vai dhanāni vidyante lopāmudre tathā mama /
MBh, 3, 97, 21.2 sa tatheti pratijñāya tayā samabhavanmuniḥ /
MBh, 3, 97, 25.1 tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā /
MBh, 3, 98, 24.2 tvaṣṭrā tathoktaḥ sa puraṃdaras tu vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt //
MBh, 3, 99, 10.2 svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ //
MBh, 3, 100, 10.1 kalaśair vipraviddhaiś ca sruvair bhagnais tathaiva ca /
MBh, 3, 102, 3.1 taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt /
MBh, 3, 102, 8.2 sūryācandramasor mārgaṃ nakṣatrāṇāṃ gatiṃ tathā /
MBh, 3, 102, 18.1 tridaśānāṃ vacaḥ śrutvā tatheti munir abravīt /
MBh, 3, 102, 20.1 manuṣyoragagandharvayakṣakimpuruṣās tathā /
MBh, 3, 105, 4.1 tridaśāṃścāpyabādhanta tathā gandharvarākṣasān /
MBh, 3, 106, 18.3 alābhena tathāśvasya paritapyāmi putraka //
MBh, 3, 106, 31.1 yathā dṛṣṭaṃ śrutaṃ cāpi sāgarāṇāṃ kṣayaṃ tathā /
MBh, 3, 107, 7.2 bhṛṅgarājais tathā haṃsair dātyūhair jalakukkuṭaiḥ //
MBh, 3, 107, 8.2 cakorair asitāpāṅgais tathā putrapriyair api //
MBh, 3, 109, 17.2 teṣāṃ sāyaṃ tathā prātardṛśyate havyavāhanaḥ //
MBh, 3, 112, 4.2 tathāsya cīrāntaritā prabhāti hiraṇmayī mekhalā me yatheyam //
MBh, 3, 112, 8.2 tathā sa vātyuttamapuṇyagandhī niṣevyamāṇaḥ pavanena tāta //
MBh, 3, 112, 10.1 tathā phalaṃ vṛttam atho vicitraṃ samāhanat pāṇinā dakṣiṇena /
MBh, 3, 113, 9.2 tīrād upādāya tathaiva cakre rājāśramaṃ nāma vanaṃ vicitram //
MBh, 3, 113, 24.2 tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ prītyā yuktā paryacarannarendra //
MBh, 3, 114, 13.2 tato vaitaraṇīṃ sarve pāṇḍavā draupadī tathā /
MBh, 3, 115, 15.2 sa tatheti pratijñāya rājan varuṇam abravīt /
MBh, 3, 116, 10.2 ājagāma suṣeṇaśca vasur viśvāvasus tathā //
MBh, 3, 116, 17.2 pāpena tena cāsparśaṃ bhrātṝṇāṃ prakṛtiṃ tathā //
MBh, 3, 116, 19.1 kadācit tu tathaivāsya viniṣkrāntāḥ sutāḥ prabho /
MBh, 3, 116, 20.2 sa yuddhamadasaṃmatto nābhyanandat tathārcanam //
MBh, 3, 116, 28.1 apakrānteṣu caiteṣu jamadagnau tathāgate /
MBh, 3, 116, 29.1 sa dṛṣṭvā pitaraṃ vīras tathā mṛtyuvaśaṃ gatam /
MBh, 3, 118, 9.2 taptaṃ surair yatra tapaḥ purastād iṣṭaṃ tathā puṇyatamair narendraiḥ //
MBh, 3, 118, 11.1 tato vasūnāṃ vasudhādhipaḥ sa marudgaṇānāṃ ca tathāśvinoś ca /
MBh, 3, 118, 12.2 dhātuḥ pitṝṇāṃ ca tathā mahātmā rudrasya rājan sagaṇasya caiva //
MBh, 3, 118, 13.1 sarasvatyāḥ siddhagaṇasya caiva pūṣṇaś ca ye cāpyamarās tathānye /
MBh, 3, 118, 16.2 saṃtarpayāmāsa tathaiva kṛṣṇā te cāpi viprāḥ saha lomaśena //
MBh, 3, 118, 21.1 te cāpi sarvān pratipūjya pārthāṃs taiḥ satkṛtāḥ pāṇḍusutais tathaiva /
MBh, 3, 119, 1.2 prabhāsatīrthaṃ samprāpya vṛṣṇayaḥ pāṇḍavās tathā /
MBh, 3, 120, 3.1 yeṣāṃ tathā rāma samārabhante kāryāṇi nāthāḥ svamatena loke /
MBh, 3, 120, 14.2 tathā praviśyāntaram asya saṃkhye ko nāma jīvan punar āvrajeta //
MBh, 3, 120, 23.2 bhīmārjunau cātirathau yamau vā tathaiva kṛṣṇā drupadātmajeyam //
MBh, 3, 120, 29.2 te 'nyonyam āmantrya tathābhivādya vṛddhān pariṣvajya śiśūṃś ca sarvān /
MBh, 3, 121, 9.1 tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ /
MBh, 3, 121, 18.2 devānām eti kaunteya tathā rājñāṃ salokatām /
MBh, 3, 122, 4.1 tathā sa saṃvṛto dhīmān mṛtpiṇḍa iva sarvaśaḥ /
MBh, 3, 122, 14.2 tathāgatam abhiprekṣya paryapṛcchat sa pārthivaḥ //
MBh, 3, 125, 9.1 tathā madaṃ viniṣkṣipya śakraṃ saṃtarpya cendunā /
MBh, 3, 125, 14.2 vaikhānasāś ca ṛṣayo vālakhilyās tathaiva ca //
MBh, 3, 127, 16.1 syān nu karma tathā yuktaṃ yena putraśataṃ bhavet /
MBh, 3, 128, 1.2 brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā /
MBh, 3, 128, 1.2 brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā /
MBh, 3, 128, 7.2 sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ //
MBh, 3, 128, 17.2 sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ /
MBh, 3, 129, 21.3 ṛṣayaś caiva kaunteya tathā rājarṣayo 'pi ca //
MBh, 3, 131, 13.4 tathā hi dharmasaṃyuktaṃ bahu citraṃ prabhāṣase //
MBh, 3, 131, 17.2 na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃs tathā /
MBh, 3, 132, 5.2 kathaṃprabhāvaḥ sa babhūva vipras tathāyuktaṃ yo nijagrāha bandim /
MBh, 3, 132, 10.1 sa vai tathā vakra evābhyajāyad aṣṭāvakraḥ prathito vai maharṣiḥ /
MBh, 3, 132, 14.1 uddālakas taṃ tu tadā niśamya sūtena vāde 'psu tathā nimajjitam /
MBh, 3, 134, 14.2 aṣṭau śāṇāḥ śatamānaṃ vahanti tathāṣṭapādaḥ śarabhaḥ siṃhaghātī /
MBh, 3, 134, 15.2 navaivoktāḥ sāmidhenyaḥ pitṝṇāṃ tathā prāhur navayogaṃ visargam /
MBh, 3, 134, 21.1 tasmiṃs tathā saṃkule vartamāne sphīte yajñe janakasyātha rājñaḥ /
MBh, 3, 134, 26.2 bāleṣu putreṣu kṛpaṇaṃ vadatsu tathā vācam avacinvanti santaḥ //
MBh, 3, 135, 25.1 taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim /
MBh, 3, 135, 39.3 tathā yadi mamāpīdaṃ manyase pākaśāsana //
MBh, 3, 136, 1.3 ati cānyān bhaviṣyāvo varā labdhās tathā mayā //
MBh, 3, 136, 14.2 kṣipram eva vinaśyanti yathā na syāt tathā bhavān //
MBh, 3, 136, 15.2 taṃ yathā putra nābhyeṣi tathā kuryās tvatandritaḥ //
MBh, 3, 136, 17.3 yathā hi me bhavān mānyas tathā raibhyaḥ pitā mama //
MBh, 3, 137, 4.2 tejasvitāṃ ca raibhyasya tathetyuktvā jagāma sā //
MBh, 3, 137, 12.2 jagmatus tau tathetyuktvā yavakrītajighāṃsayā //
MBh, 3, 138, 6.3 tathā hi nihataḥ śete rākṣasena balīyasā //
MBh, 3, 138, 11.1 tathā kalyāṇaśīlas tvaṃ brāhmaṇeṣu mahātmasu /
MBh, 3, 138, 15.2 tathā jyeṣṭhaḥ suto raibhyaṃ hiṃsyācchīghram anāgasam //
MBh, 3, 139, 18.1 anāgastvaṃ tathā bhrātuḥ pituś cāsmaraṇaṃ vadhe /
MBh, 3, 139, 20.3 tathāyuktena vidhinā nihantum amarottamāḥ //
MBh, 3, 140, 5.2 tathā kimpuruṣā rājan yakṣāś caiva caturguṇāḥ //
MBh, 3, 141, 13.1 tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ /
MBh, 3, 141, 17.1 sukumārau tathā vīrau mādrīnandikarāvubhau /
MBh, 3, 141, 28.1 indrasenamukhāṃś caiva bhṛtyān paurogavāṃs tathā /
MBh, 3, 144, 15.1 tathā lālapyamāne tu dharmarāje yudhiṣṭhire /
MBh, 3, 144, 16.2 rakṣoghnāṃś ca tathā mantrāñjepuś cakruś ca te kriyāḥ //
MBh, 3, 145, 6.2 dharmarājaṃ ca dhaumyaṃ ca rājaputrīṃ yamau tathā /
MBh, 3, 145, 13.2 tathā kimpuruṣaiścaiva gandharvaiś ca samantataḥ //
MBh, 3, 146, 79.2 varjitaṃ mānuṣair bhāvais tathaiva puruṣair api //
MBh, 3, 147, 37.3 tāvajjīveyam ityevaṃ tathāstviti ca so 'bravīt //
MBh, 3, 148, 27.1 tato 'nye ca caturvedās trivedāś ca tathāpare /
MBh, 3, 148, 27.2 dvivedāś caikavedāś cāpyanṛcaś ca tathāpare //
MBh, 3, 148, 33.2 vedācārāḥ praśāmyanti dharmayajñakriyās tathā //
MBh, 3, 148, 34.1 ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā /
MBh, 3, 148, 34.2 upadravāśca vartante ādhayo vyādhayas tathā //
MBh, 3, 149, 36.2 bhaikṣahomavratair hīnās tathaiva guruvāsinām //
MBh, 3, 149, 40.2 nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā //
MBh, 3, 149, 44.1 striyā mūḍhena lubdhena bālena laghunā tathā /
MBh, 3, 149, 52.1 kṣatraṃ yāti tathā svargaṃ bhuvi nigrahapālanaiḥ /
MBh, 3, 151, 8.1 sevitām ṛṣibhir divyāṃ yakṣaiḥ kimpuruṣais tathā /
MBh, 3, 152, 5.1 devarṣayas tathā yakṣā devāś cātra vṛkodara /
MBh, 3, 152, 19.1 te tasya vīryaṃ ca balaṃ ca dṛṣṭvā vidyābalaṃ bāhubalaṃ tathaiva /
MBh, 3, 153, 12.1 taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī /
MBh, 3, 153, 21.1 tathetyuktvā tu te sarve haiḍimbapramukhās tadā /
MBh, 3, 153, 30.2 nakulaṃ sahadevaṃ ca tathānyān brāhmaṇarṣabhān /
MBh, 3, 154, 9.2 gandharvayakṣarakṣāṃsi vayāṃsi paśavas tathā /
MBh, 3, 154, 19.2 sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat //
MBh, 3, 154, 28.1 tathaiva tasmin bruvati bhīmaseno yadṛcchayā /
MBh, 3, 155, 11.1 draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā /
MBh, 3, 155, 35.1 vidyādharānucaritaṃ kiṃnarībhis tathaiva ca /
MBh, 3, 155, 40.2 ajātakāṃs tathā jīrān dāḍimān bījapūrakān //
MBh, 3, 155, 41.2 pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān //
MBh, 3, 155, 42.1 bilvān kapitthāñ jambūṃśca kāśmarīr badarīs tathā /
MBh, 3, 155, 42.2 plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā /
MBh, 3, 155, 44.2 tathaiva campakāśokān ketakān bakulāṃs tathā //
MBh, 3, 155, 44.2 tathaiva campakāśokān ketakān bakulāṃs tathā //
MBh, 3, 155, 45.2 pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā //
MBh, 3, 155, 46.1 pārijātān kovidārān devadārutarūṃs tathā /
MBh, 3, 155, 46.2 śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā /
MBh, 3, 155, 46.3 śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā //
MBh, 3, 155, 47.1 cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ /
MBh, 3, 155, 48.1 priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ /
MBh, 3, 155, 49.2 kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ /
MBh, 3, 155, 51.1 hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ /
MBh, 3, 155, 53.1 tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ /
MBh, 3, 155, 55.2 vallīlatāsaṃkaṭeṣu kaṭakeṣu sthitāṃs tathā //
MBh, 3, 155, 59.1 tathaiva vanarājīnām udārān racitān iva /
MBh, 3, 155, 60.1 tathānaṅgaśarākārān sahakārān manoramān /
MBh, 3, 155, 62.1 tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca /
MBh, 3, 156, 3.1 tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ /
MBh, 3, 156, 14.1 pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ /
MBh, 3, 156, 16.2 dṛśyante śailaśṛṅgasthās tathā kimpuruṣā nṛpa //
MBh, 3, 156, 27.1 devadānavasiddhānāṃ tathā vaiśravaṇasya ca /
MBh, 3, 157, 6.3 śāsanaṃ satataṃ cakrus tathaiva bharatarṣabhāḥ //
MBh, 3, 157, 9.1 tathā nivasatāṃ teṣāṃ pañcamaṃ varṣam abhyagāt /
MBh, 3, 157, 12.2 prītimanto mahābhāgā munayaś cāraṇās tathā //
MBh, 3, 158, 2.1 dhaumyaḥ kṛṣṇā ca viprāśca sarve ca suhṛdas tathā /
MBh, 3, 158, 37.1 śataśaś cāpi gandharvās tathaivāpsarasāṃ gaṇāḥ /
MBh, 3, 159, 14.1 tathaiva cānnapānāni svādūni ca bahūni ca /
MBh, 3, 159, 23.2 pitṝn devāṃs tathā viprān pūjayitvā mahāyaśāḥ /
MBh, 3, 160, 27.2 tathaiva bhagavān somo nakṣatraiḥ saha gacchati //
MBh, 3, 160, 29.1 tathā tamisrahā devo mayūkhair bhāvayañjagat /
MBh, 3, 161, 8.1 svatejasā tasya nagottamasya mahauṣadhīnāṃ ca tathā prabhāvāt /
MBh, 3, 161, 10.1 raves tamisrāgamanirgamāṃs te tathodayaṃ cāstamayaṃ ca vīrāḥ /
MBh, 3, 161, 16.1 tathā tu taṃ cintayatāṃ sitāśvam astrārthinaṃ vāsavam abhyupetam /
MBh, 3, 161, 28.2 tathaiva śīlena samādhinā ca prītāḥ surā me sahitāḥ sahendrāḥ //
MBh, 3, 162, 3.1 taṃ samantād anuyayur gandharvāpsarasas tathā /
MBh, 3, 162, 11.1 taṃ tathādīnamanasaṃ rājānaṃ harṣasaṃplutam /
MBh, 3, 163, 20.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 36.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 43.1 sa mām abhyetya samare tathaivābhimukhaṃ sthitam /
MBh, 3, 164, 10.1 gaṇāś cāpsarasāṃ tatra gandharvāṇāṃ tathaiva ca /
MBh, 3, 164, 30.2 vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca /
MBh, 3, 164, 36.2 tathā bhrānte rathe rājan vismitaś cedam abravīt //
MBh, 3, 165, 2.3 aprameyo 'pradhṛṣyaśca yuddheṣvapratimastathā //
MBh, 3, 166, 3.1 timiṅgilāḥ kacchapāś ca tathā timitimiṃgilāḥ /
MBh, 3, 166, 5.1 tathā sahasraśas tatra ratnasaṃghāḥ plavantyuta /
MBh, 3, 166, 9.2 tathā śūlāsiparaśugadāmusalapāṇayaḥ //
MBh, 3, 167, 10.1 gatāsavastathā cānye pragṛhītaśarāsanāḥ /
MBh, 3, 167, 12.2 aśvāṃstathā vegavato yad ayatnād adhārayat //
MBh, 3, 167, 15.2 agaman prakṣayaṃ kecin nyavartanta tathāpare //
MBh, 3, 167, 22.2 niṣpatanti tathā bāṇās tan mātalir apūjayat //
MBh, 3, 168, 5.2 āvṛṇvan sarvato vyoma diśaścopadiśastathā //
MBh, 3, 168, 12.2 astrāṇāṃ ghorarūpāṇām agner vāyos tathāśmanām //
MBh, 3, 168, 19.1 tathaiva vṛtrasya vadhe saṃgṛhītā hayā mayā /
MBh, 3, 168, 30.1 vartamāne tathā yuddhe nivātakavacāntake /
MBh, 3, 169, 10.1 parvatair upacīyadbhiḥ patamānaistathāparaiḥ /
MBh, 3, 169, 33.2 eṣām antakaraḥ prāptas tat tvayā ca kṛtaṃ tathā //
MBh, 3, 170, 4.1 tathā patatribhir divyair upetaṃ sumanoharaiḥ /
MBh, 3, 170, 42.3 ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām //
MBh, 3, 170, 43.2 ṛṣabhāṇāṃ varāhāṇāṃ mārjārāṇāṃ tathaiva ca /
MBh, 3, 170, 44.1 gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca /
MBh, 3, 170, 44.2 piśācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣām //
MBh, 3, 170, 45.1 guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca /
MBh, 3, 170, 45.2 jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca //
MBh, 3, 170, 46.2 tathaiva yātudhānānāṃ gadāmudgaradhāriṇām //
MBh, 3, 170, 47.1 etaiścānyaiśca bahubhir nānārūpadharais tathā /
MBh, 3, 170, 51.1 tathā raudrāstraniṣpiṣṭān divyābharaṇabhūṣitān /
MBh, 3, 171, 15.2 yais tathā vīryavantas te nivātakavacā hatāḥ //
MBh, 3, 172, 8.1 kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ /
MBh, 3, 172, 13.1 rājarṣayaśca pravarās tathaiva ca divaukasaḥ /
MBh, 3, 172, 13.2 yakṣarākṣasagandharvās tathaiva ca patatriṇaḥ //
MBh, 3, 173, 15.2 yathaiva kṛṣṇo 'pratimo balena tathaiva rājan sa śinipravīraḥ //
MBh, 3, 173, 16.2 tathaiva cāvāṃ naradevavarya yamau ca vīrau kṛtinau prayoge /
MBh, 3, 173, 20.2 uvāha cainān sagaṇāṃs tathaiva ghaṭotkacaḥ parvatanirjhareṣu //
MBh, 3, 174, 4.1 tathaiva cānyāni mahāvanāni mṛgadvijānekapasevitāni /
MBh, 3, 175, 19.1 sa tejasvī tathā tena bhujagena vaśīkṛtaḥ /
MBh, 3, 176, 1.2 sa bhīmasenastejasvī tathā sarpavaśaṃ gataḥ /
MBh, 3, 176, 4.1 siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā /
MBh, 3, 176, 20.2 smārtam asti purāṇaṃ me yathaivādhigataṃ tathā //
MBh, 3, 176, 29.1 kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam /
MBh, 3, 176, 44.2 muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā //
MBh, 3, 176, 51.2 gṛhītaṃ bhujagendreṇa niśceṣṭam anujaṃ tathā //
MBh, 3, 178, 11.2 tiryagyonis tathā tāta viśeṣaścātra vakṣyate //
MBh, 3, 178, 13.2 gavādibhyas tathāśvebhyo devatvam api dṛśyate //
MBh, 3, 178, 16.2 śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ /
MBh, 3, 179, 9.1 tathā bahuvidhākārā prāvṛṇ meghānunāditā /
MBh, 3, 180, 6.1 tathaiva tasya bruvataḥ pratyadṛśyata keśavaḥ /
MBh, 3, 180, 11.1 tathaiva satyabhāmāpi draupadīṃ pariṣasvaje /
MBh, 3, 180, 14.2 uktvā yathāvat punar anvapṛcchat kathaṃ subhadrā ca tathābhimanyuḥ //
MBh, 3, 180, 26.2 teṣvapramādena sadā karoti tathā ca bhūyaś ca tathā subhadrā //
MBh, 3, 180, 26.2 teṣvapramādena sadā karoti tathā ca bhūyaś ca tathā subhadrā //
MBh, 3, 180, 27.2 tathā vinetā ca gatiś ca kṛṣṇe tavātmajānām api raukmiṇeyaḥ //
MBh, 3, 180, 29.2 tavātmajānāṃ ca tathābhimanyoḥ parākramais tuṣyati raukmiṇeyaḥ //
MBh, 3, 180, 34.1 kāmaṃ tathā tiṣṭha narendra tasmin yathā kṛtas te samayaḥ sabhāyām /
MBh, 3, 180, 39.2 tathā vadati vārṣṇeye dharmarāje ca bhārata /
MBh, 3, 180, 42.2 draupadī satyabhāmā ca tathāhaṃ paramaṃ vacaḥ //
MBh, 3, 181, 16.1 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ /
MBh, 3, 183, 16.2 vivadantau tathā tau tu munīnāṃ darśane sthitau /
MBh, 3, 183, 26.2 tathaiva nṛpatir bhūmāvadharmaṃ nudate bhṛśam //
MBh, 3, 183, 30.2 daśa koṭyo hiraṇyasya rukmabhārāṃs tathā daśa /
MBh, 3, 185, 5.1 avākśirās tathā cāpi netrair animiṣair dṛḍham /
MBh, 3, 186, 20.1 tathā varṣasahasre dve dvāparaṃ parimāṇataḥ /
MBh, 3, 186, 25.1 yajñapratinidhiḥ pārtha dānapratinidhis tathā /
MBh, 3, 186, 26.1 brāhmaṇāḥ śūdrakarmāṇastathā śūdrā dhanārjakāḥ /
MBh, 3, 186, 30.2 kāmbojā aurṇikāḥ śūdrāstathābhīrā narottama //
MBh, 3, 186, 32.2 alpadehālpasārāś ca tathā satyālpabhāṣiṇaḥ //
MBh, 3, 186, 33.3 bhovādinas tathā śūdrā brāhmaṇāś cāryavādinaḥ //
MBh, 3, 186, 34.2 na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate /
MBh, 3, 186, 34.3 rasāś ca manujavyāghra na tathā svāduyoginaḥ //
MBh, 3, 186, 37.1 alpakṣīrās tathā gāvo bhaviṣyanti janādhipa /
MBh, 3, 186, 38.1 brahmavadhyāvaliptānāṃ tathā mithyābhiśaṃsinām /
MBh, 3, 186, 44.1 yathartuvarṣī bhagavān na tathā pākaśāsanaḥ /
MBh, 3, 186, 45.1 tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ /
MBh, 3, 186, 47.2 dharmasya balahāniḥ syād adharmaśca balī tathā //
MBh, 3, 186, 51.1 puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā /
MBh, 3, 186, 53.1 bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā /
MBh, 3, 186, 67.1 keciddhāridrasaṃkāśāḥ kākāṇḍakanibhās tathā /
MBh, 3, 186, 100.2 śuśrūṣāyāṃ ca niratā dvijānāṃ vṛṣalās tathā //
MBh, 3, 186, 107.2 śakrādīṃścāpi paśyāmi kṛtsnān devagaṇāṃs tathā //
MBh, 3, 187, 5.2 ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā //
MBh, 3, 187, 9.2 yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ //
MBh, 3, 187, 20.1 kāmaṃ krodhaṃ ca harṣaṃ ca bhayaṃ mohaṃ tathaiva ca /
MBh, 3, 187, 31.2 rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā //
MBh, 3, 187, 51.2 dīrgham āyuśca kaunteya svacchandamaraṇaṃ tathā //
MBh, 3, 188, 25.1 pitā putrasya bhoktā ca pituḥ putras tathaiva ca /
MBh, 3, 188, 28.1 putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā /
MBh, 3, 188, 29.2 bhaviṣyati nirānandam anutsavam atho tathā //
MBh, 3, 188, 30.1 prāyaśaḥ kṛpaṇānāṃ hi tathā bandhumatām api /
MBh, 3, 188, 42.1 na kṣaṃsyati pitā putraṃ putraś ca pitaraṃ tathā /
MBh, 3, 188, 43.1 ye yavānnā janapadā godhūmānnās tathaiva ca /
MBh, 3, 188, 54.1 jñānāni cāpy avijñāya kariṣyanti kriyās tathā /
MBh, 3, 188, 57.1 tathā lobhābhibhūtāś ca cariṣyanti mahīm imām /
MBh, 3, 188, 67.1 yadā raudrā dharmahīnā māṃsādāḥ pānapās tathā /
MBh, 3, 188, 74.2 jyotīṃṣi pratikūlāni vātāḥ paryākulās tathā /
MBh, 3, 188, 87.1 yadā candraśca sūryaśca tathā tiṣyabṛhaspatī /
MBh, 3, 189, 7.2 bhaviṣyati kṛte prāpte kriyāvāṃś ca janas tathā //
MBh, 3, 189, 8.1 ārāmāś caiva caityāś ca taṭākānyavaṭās tathā /
MBh, 3, 189, 13.1 śuśrūṣāyāṃ ratāḥ śūdrās tathā varṇatrayasya ca /
MBh, 3, 189, 13.2 eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā /
MBh, 3, 189, 28.3 tathā kariṣye yatnena bhavataḥ śāsanaṃ vibho //
MBh, 3, 189, 31.1 tathā kathāṃ śubhāṃ śrutvā mārkaṇḍeyasya dhīmataḥ /
MBh, 3, 190, 46.1 sa tathoktaḥ sūto rājānam abravīt /
MBh, 3, 190, 79.2 tatastathā kṛtavān pārthivastu tato muniṃ rājaputrī babhāṣe /
MBh, 3, 190, 79.4 brāhmaṇebhyo mṛgayantī sūnṛtāni tathā brahman puṇyalokaṃ labheyam //
MBh, 3, 190, 82.2 śrutvā vacaḥ sa munī rājaputryās tathāstviti prāha kurupravīra /
MBh, 3, 192, 11.2 sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca /
MBh, 3, 192, 13.2 pādau te pṛthivī devī romāṇyoṣadhayas tathā //
MBh, 3, 193, 12.2 na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī //
MBh, 3, 194, 5.1 tathāstviti ca tenokto munināmitatejasā /
MBh, 3, 194, 12.1 caturvedaś caturmūrtis tathaiva ca caturmukhaḥ /
MBh, 3, 194, 15.2 dīpyamānaṃ śriyā rājaṃs tejasā vapuṣā tathā /
MBh, 3, 195, 31.3 dharme ratiśca satataṃ svarge vāsas tathākṣayaḥ //
MBh, 3, 195, 32.1 tathāstviti tato devaiḥ prītair uktaḥ sa pārthivaḥ /
MBh, 3, 196, 5.1 manye 'haṃ guruvat sarvam ekapatnyastathā striyaḥ /
MBh, 3, 196, 18.2 yaśaḥ kīrtim athaiśvaryaṃ prajā dharmaṃ tathaiva ca //
MBh, 3, 197, 10.2 pādyam ācamanīyaṃ ca dadau bhartre tathāsanam //
MBh, 3, 197, 11.2 āhāreṇātha bhakṣyaiś ca vākyaiḥ sumadhurais tathā //
MBh, 3, 197, 15.1 devatātithibhṛtyānāṃ śvaśrūśvaśurayos tathā /
MBh, 3, 197, 25.1 tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanām /
MBh, 3, 197, 37.2 satyaṃ tathā vyāharatāṃ nānṛte ramate manaḥ //
MBh, 3, 198, 8.1 aśvai rathais tathā nāgair yānaiś ca bahubhir vṛtām /
MBh, 3, 198, 28.2 daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam //
MBh, 3, 198, 32.1 na bhakṣayāmi māṃsāni ṛtugāmī tathā hyaham /
MBh, 3, 198, 32.2 sadopavāsī ca tathā naktabhojī tathā dvija //
MBh, 3, 198, 32.2 sadopavāsī ca tathā naktabhojī tathā dvija //
MBh, 3, 198, 34.2 adharmo vardhate cāpi saṃkīryante tathā prajāḥ //
MBh, 3, 198, 35.1 uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣās tathaiva ca /
MBh, 3, 198, 84.1 sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ /
MBh, 3, 199, 18.1 dāne ca satyavākye ca guruśuśrūṣaṇe tathā /
MBh, 3, 199, 27.1 jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā /
MBh, 3, 200, 20.2 yatate ca yathāśakti na ca tad vartate tathā //
MBh, 3, 200, 46.1 śabdaṃ sparśaṃ tathā rūpaṃ gandhān iṣṭāṃś ca sattama /
MBh, 3, 201, 16.1 mahābhūtāni khaṃ vāyur agnir āpas tathā ca bhūḥ /
MBh, 3, 201, 19.1 indriyāṇi ca pañcaiva rajaḥ sattvaṃ tamas tathā /
MBh, 3, 202, 3.2 bhūmir āpas tathā jyotir vāyur ākāśam eva ca /
MBh, 3, 203, 11.2 vaiśyatvaṃ bhavati brahman kṣatriyatvaṃ tathaiva ca //
MBh, 3, 203, 20.1 saṃdhau saṃdhau saṃniviṣṭaḥ sarveṣvapi tathānilaḥ /
MBh, 3, 203, 24.1 tasyāpi pāyuparyantas tathā syād gudasaṃjñitaḥ /
MBh, 3, 203, 27.1 pravṛttā hṛdayāt sarvās tiryag ūrdhvam adhas tathā /
MBh, 3, 203, 32.1 jīvātmakāni jānīhi rajaḥ sattvaṃ tamas tathā /
MBh, 3, 203, 32.2 jīvam ātmaguṇaṃ viddhi tathātmānaṃ parātmakam //
MBh, 3, 204, 10.1 pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ /
MBh, 3, 204, 12.2 tathā tvayā kṛtaṃ sarvaṃ tadviśiṣṭaṃ ca putraka //
MBh, 3, 204, 18.2 saṃpūjyāḥ sarvalokasya tathā vṛddhāvimau mama //
MBh, 3, 204, 23.1 svayaṃ ca snāpayāmyetau tathā pādau pradhāvaye /
MBh, 3, 205, 17.2 sadbhiḥ puruṣaśārdūla tathāhaṃ bhavatā tviha //
MBh, 3, 206, 17.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 3, 206, 18.1 aniṣṭenānvitaṃ paśyaṃs tathā kṣipraṃ virajyate /
MBh, 3, 207, 8.2 tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan //
MBh, 3, 207, 17.2 tacchrutvāṅgiraso vākyaṃ jātavedās tathākarot /
MBh, 3, 208, 2.2 bṛhanmantro bṛhadbhāsas tathā rājan bṛhaspatiḥ //
MBh, 3, 209, 8.2 mahān atyartham ahitas tathā bharatasattama //
MBh, 3, 210, 4.1 samiddho 'gniḥ śiras tasya bāhū sūryanibhau tathā /
MBh, 3, 211, 15.1 niśāṃ tvajanayat kanyām agnīṣomāvubhau tathā /
MBh, 3, 212, 10.2 atharvāṇaṃ tathā cāpi havyavāho 'bravīd vacaḥ //
MBh, 3, 212, 13.2 śleṣmaṇaḥ sphaṭikaṃ tasya pittān marakataṃ tathā //
MBh, 3, 212, 22.1 carmaṇvatī mahī caiva medhyā medhātithis tathā /
MBh, 3, 212, 23.1 tamasā narmadā caiva nadī godāvarī tathā /
MBh, 3, 212, 24.1 bhāratī suprayogā ca kāverī murmurā tathā /
MBh, 3, 213, 30.2 tathā dharmagataṃ raudraṃ somaṃ sūryagataṃ ca tam //
MBh, 3, 213, 35.3 tathā sa bhavitā garbho balavān uruvikramaḥ //
MBh, 3, 213, 38.1 bhāgārthaṃ tapasopāttaṃ teṣāṃ somaṃ tathādhvare /
MBh, 3, 214, 11.2 rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā /
MBh, 3, 215, 10.2 śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api //
MBh, 3, 215, 16.2 kāmavīryā ghnantu cainaṃ tathetyuktvā ca tā yayuḥ //
MBh, 3, 216, 1.2 grahāḥ sopagrahāścaiva ṛṣayo mātaras tathā /
MBh, 3, 216, 6.1 sampūjyamānas tridaśais tathaiva paramarṣibhiḥ /
MBh, 3, 217, 9.2 kākī ca halimā caiva rudrātha bṛhalī tathā /
MBh, 3, 218, 9.3 tuṣṭaḥ prayacchati tathā sarvān dāyān sureśvaraḥ //
MBh, 3, 218, 11.1 asūrye ca bhavet sūryas tathācandre ca candramāḥ /
MBh, 3, 218, 17.2 dvidhābhūteṣu lokeṣu niściteṣvāvayos tathā /
MBh, 3, 218, 39.2 vinihatya tamaḥ sūryaṃ yathehābhyuditaṃ tathā //
MBh, 3, 219, 6.3 yaccābhīpsatha tat sarvaṃ sambhaviṣyati vas tathā //
MBh, 3, 219, 41.1 puruṣeṣu yathā rudras tathāryā pramadāsvapi /
MBh, 3, 219, 56.1 kaścit krīḍitukāmo vai bhoktukāmas tathāparaḥ /
MBh, 3, 219, 56.2 abhikāmas tathaivānya ityeṣa trividho grahaḥ //
MBh, 3, 220, 21.1 sa saṃvṛtaḥ piśācānāṃ gaṇair devagaṇais tathā /
MBh, 3, 220, 23.2 pārijātavanaiś caiva japāśokavanais tathā //
MBh, 3, 220, 26.1 tatra divyāś ca gandharvā nṛtyantyapsarasas tathā /
MBh, 3, 221, 9.2 ghorair vyādhiśatair yāti ghorarūpavapus tathā //
MBh, 3, 221, 16.1 ṛṣayaś caiva devāś ca gandharvā bhujagās tathā /
MBh, 3, 221, 16.2 nadyo nadā drumāś caiva tathaivāpsarasāṃ gaṇāḥ //
MBh, 3, 221, 50.2 tathā hi dānavā ghorā vinighnanti divaukasaḥ //
MBh, 3, 221, 70.2 tathā skando 'jayacchatrūn svena vīryeṇa kīrtimān //
MBh, 3, 222, 6.2 vidyāvīryaṃ mūlavīryaṃ japahomas tathāgadāḥ //
MBh, 3, 222, 10.2 tathā hyupetā buddhyā tvaṃ kṛṣṇasya mahiṣī priyā //
MBh, 3, 222, 15.1 jalodarasamāyuktāḥ śvitriṇaḥ palitās tathā /
MBh, 3, 222, 15.2 apumāṃsaḥ kṛtāḥ strībhir jaḍāndhabadhirās tathā //
MBh, 3, 223, 3.2 vastrāṇi mālyāni tathaiva gandhāḥ svargaś ca loko viṣamā ca kīrtiḥ //
MBh, 3, 223, 5.1 tathāśanaiś cārubhir agryamālyair dākṣiṇyayogair vividhaiś ca gandhaiḥ /
MBh, 3, 223, 12.1 etad yaśasyaṃ bhagavedanaṃ ca svargyaṃ tathā śatrunibarhaṇaṃ ca /
MBh, 3, 224, 10.1 putras te prativindhyaś ca sutasomas tathā vibhuḥ /
MBh, 3, 224, 13.1 bheje sarvātmanā caiva pradyumnajananī tathā /
MBh, 3, 225, 3.1 tathā vane tān vasataḥ pravīrān svādhyāyavantaś ca tapodhanāś ca /
MBh, 3, 225, 12.1 tathārjunaḥ sukumāro manasvī vaśe sthito dharmasutasya rājñaḥ /
MBh, 3, 225, 14.1 tathā yamau cāpyasukhau sukhārhau samṛddharūpāvamarau divīva /
MBh, 3, 225, 25.2 dhruvaṃ dinādau rajanīpraṇāśas tathā kṣapādau ca dinapraṇāśaḥ //
MBh, 3, 226, 7.1 tathaiva tava rājendra rājānaḥ paravīrahan /
MBh, 3, 226, 20.3 vinindatāṃ tathātmānaṃ jīvitaṃ ca dhanacyutā //
MBh, 3, 226, 21.1 na tathā hi sabhāmadhye tasyā bhavitum arhati /
MBh, 3, 227, 9.1 na tathā prāpnuyāṃ prītim avāpya vasudhām api /
MBh, 3, 227, 13.1 sa saubalena sahitas tathā duḥśāsanena ca /
MBh, 3, 227, 17.1 tathetyuktvā tu te sarve jagmur āvasathān prati /
MBh, 3, 227, 21.1 tathā kathayamānau tau ghoṣayātrāviniścayam /
MBh, 3, 228, 24.1 duḥśāsanena ca tathā saubalena ca devinā /
MBh, 3, 228, 27.1 śakaṭāpaṇaveśyāś ca vaṇijo bandinas tathā /
MBh, 3, 229, 3.1 tathaiva tatsamīpasthān pṛthagāvasathān bahūn /
MBh, 3, 229, 17.1 te tathetyeva kauravyam uktvā vacanakāriṇaḥ /
MBh, 3, 229, 20.1 gaṇair apsarasāṃ caiva tridaśānāṃ tathātmajaiḥ /
MBh, 3, 230, 13.1 kṣuraprair viśikhair bhallair vatsadantais tathāyasaiḥ /
MBh, 3, 230, 30.1 anye chattraṃ varūthaṃ ca bandhuraṃ ca tathāpare /
MBh, 3, 231, 5.1 yugam īṣāṃ varūthaṃ ca tathaiva dhvajasārathī /
MBh, 3, 231, 12.1 duḥśāsano durviṣaho durmukho durjayas tathā /
MBh, 3, 231, 14.1 tāṃs tathā vyathitān dīnān bhikṣamāṇān yudhiṣṭhiram /
MBh, 3, 232, 15.2 tathā sarvair upāyais tvaṃ yatethāḥ kurunandana //
MBh, 3, 233, 16.1 tenaikena yathādiṣṭaṃ tathā vartāma bhārata /
MBh, 3, 233, 20.1 tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ /
MBh, 3, 234, 3.2 gandharvaiḥ śataśaś chinnau tathā teṣāṃ pracakrire //
MBh, 3, 234, 8.1 tathā bhīmo maheṣvāsaḥ saṃyuge balināṃ varaḥ /
MBh, 3, 234, 9.1 mādrīputrāvapi tathā yudhyamānau balotkaṭau /
MBh, 3, 234, 14.1 śirobhiḥ prapatadbhiś ca caraṇair bāhubhis tathā /
MBh, 3, 234, 17.1 sthūṇākarṇendrajālaṃ ca sauraṃ cāpi tathārjunaḥ /
MBh, 3, 237, 15.1 te sametya tathānyonyaṃ saṃnāhān vipramucya ca /
MBh, 3, 238, 12.2 śatrumānāpaho bhūtvā suhṛdāṃ mānakṛt tathā //
MBh, 3, 238, 14.1 bhīṣmo droṇaḥ kṛpo drauṇir viduraḥ saṃjayas tathā /
MBh, 3, 238, 15.1 brāhmaṇāḥ śreṇimukhyāś ca tathodāsīnavṛttayaḥ /
MBh, 3, 238, 16.1 ripūṇāṃ śirasi sthitvā tathā vikramya corasi /
MBh, 3, 238, 33.1 tathā tau duḥkhitau dṛṣṭvā duḥśāsanasuyodhanau /
MBh, 3, 238, 39.1 senājīvaiś ca kauravya tathā viṣayavāsibhiḥ /
MBh, 3, 239, 24.1 tatheti ca pratiśrutya sā kṛtyā prayayau tadā /
MBh, 3, 240, 1.3 śūraiḥ parivṛto nityaṃ tathaiva ca mahātmabhiḥ //
MBh, 3, 240, 17.3 gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā //
MBh, 3, 240, 34.2 na tathā pāṇḍuputrāṇāṃ snehavanto viśāṃ pate /
MBh, 3, 240, 40.1 evam uktas tu karṇena daityānāṃ vacanāt tathā /
MBh, 3, 240, 47.1 rathair nānāvidhākārair hayair gajavarais tathā /
MBh, 3, 241, 15.3 śrutvā ca tat tathā sarvaṃ kartum arhasyariṃdama //
MBh, 3, 241, 36.1 evam uktās tu te sarve tathetyūcur narādhipam /
MBh, 3, 242, 6.2 pārthivānāṃ ca rājendra brāhmaṇānāṃ tathaiva ca /
MBh, 3, 242, 20.2 tuṣyecca yajñasadane tathā kṣipraṃ vidhīyatām //
MBh, 3, 243, 5.1 yayātir nahuṣaś cāpi māndhātā bharatas tathā /
MBh, 3, 243, 10.1 hateṣu yudhi pārtheṣu rājasūye tathā tvayā /
MBh, 3, 243, 22.2 bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā //
MBh, 3, 244, 9.1 tāṃstathetyabravīd rājā sarvabhūtahite rataḥ /
MBh, 3, 244, 9.2 tathyaṃ bhavanto bruvate kariṣyāmi ca tat tathā //
MBh, 3, 245, 28.2 praviśanti narā vīrāḥ samudram aṭavīṃ tathā //
MBh, 3, 246, 21.1 tathā tam uñchadharmāṇaṃ durvāsā munisattamam /
MBh, 3, 246, 31.2 kāmagena vicitreṇa divyagandhavatā tathā //
MBh, 3, 246, 36.2 śrutvā tathā kariṣyāmi vyavasāyaṃ girā tava //
MBh, 3, 247, 6.1 devāḥ sādhyās tathā viśve marutaś ca maharṣibhiḥ /
MBh, 3, 247, 6.2 yāmā dhāmāś ca maudgalya gandharvāpsarasas tathā //
MBh, 3, 247, 9.2 na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā //
MBh, 3, 247, 21.2 tathā divyaśarīrāste na ca vigrahamūrtayaḥ //
MBh, 3, 247, 22.2 na kalpaparivarteṣu parivartanti te tathā //
MBh, 3, 247, 27.1 etat svargasukhaṃ vipra lokā nānāvidhās tathā /
MBh, 3, 250, 4.2 tasmād ahaṃ śaibya tathaiva tubhyam ākhyāmi bandhūn prati tannibodha //
MBh, 3, 252, 9.2 tathaiva māṃ taiḥ parirakṣyamāṇām ādāsyase karkaṭakīva garbham //
MBh, 3, 253, 12.2 tasyā gamiṣyanti padaṃ hi pārthāstathā hi saṃtapyati dharmarājaḥ //
MBh, 3, 253, 16.1 tiṣṭhanti vartmāni navānyamūni vṛkṣāśca na mlānti tathaiva bhagnāḥ /
MBh, 3, 254, 17.2 buddhyā samo yasya naro na vidyate vaktā tathā satsu viniścayajñaḥ //
MBh, 3, 255, 56.1 saindhavas tu hatān dṛṣṭvā tathāśvān svān suduḥkhitaḥ /
MBh, 3, 256, 20.2 tathā jayadrathaṃ dṛṣṭvā gṛhītaṃ savyasācinā //
MBh, 3, 257, 8.1 pratyāhṛtā tathāsmābhir hatvā tat saindhavaṃ balam /
MBh, 3, 258, 16.1 īśānena tathā sakhyaṃ putraṃ ca nalakūbaram /
MBh, 3, 259, 8.2 rākāyāṃ mithunaṃ jajñe kharaḥ śūrpaṇakhā tathā //
MBh, 3, 259, 12.2 siddhavighnakarī cāpi raudrā śūrpaṇakhā tathā //
MBh, 3, 259, 22.3 yad yad iṣṭam ṛte tvekam amaratvaṃ tathāstu tat //
MBh, 3, 259, 23.2 tathaiva tāni te dehe bhaviṣyanti yathepsitam //
MBh, 3, 259, 24.1 vairūpyaṃ ca na te dehe kāmarūpadharas tathā /
MBh, 3, 259, 25.2 gandharvadevāsurato yakṣarākṣasatastathā /
MBh, 3, 259, 26.3 ṛte manuṣyād bhadraṃ te tathā tad vihitaṃ mayā //
MBh, 3, 259, 28.1 kumbhakarṇam athovāca tathaiva prapitāmahaḥ /
MBh, 3, 259, 29.1 tathā bhaviṣyatītyuktvā vibhīṣaṇam uvāca ha /
MBh, 3, 260, 1.2 tato brahmarṣayaḥ siddhā devarājarṣayas tathā /
MBh, 3, 260, 12.2 vajrasaṃhananāḥ sarve sarve caughabalās tathā //
MBh, 3, 260, 15.1 sā tadvacanam ājñāya tathā cakre manojavā /
MBh, 3, 261, 27.1 tatas tathoktaṃ pitaraṃ rāmo vijñāya vīryavān /
MBh, 3, 261, 46.1 tāṃ tathā vikṛtāṃ dṛṣṭvā rāvaṇaḥ krodhamūrchitaḥ /
MBh, 3, 262, 1.3 pūjayāmāsa satkāraiḥ phalamūlādibhis tathā //
MBh, 3, 262, 15.2 cakratus tat tathā sarvam ubhau yat pūrvamantritam //
MBh, 3, 263, 19.1 tato dadṛśatus tau taṃ chinnapakṣadvayaṃ tathā /
MBh, 3, 263, 28.2 rājyabhraṃśaśca bhavatas tātasya maraṇaṃ tathā //
MBh, 3, 265, 10.1 santi me devakanyāśca rājarṣīṇāṃ tathāṅganāḥ /
MBh, 3, 265, 15.2 yathaiva tridaśeśasya tathaiva mama bhāmini //
MBh, 3, 265, 16.2 bhāryā me bhava suśroṇi yathā mandodarī tathā //
MBh, 3, 266, 32.2 praṇemur vidhivad rāmaṃ sugrīvaṃ lakṣmaṇaṃ tathā //
MBh, 3, 267, 21.1 nivasantī nirābādhā tathaiva girisānuṣu /
MBh, 3, 267, 28.1 nāvo na santi senāyā bahvyas tārayituṃ tathā /
MBh, 3, 268, 19.1 tās tathāṅgeṣu saṃsaktān aṅgado rajanīcarān /
MBh, 3, 269, 7.2 yuyudhe lakṣmaṇaś caiva tathaivendrajitā saha //
MBh, 3, 269, 12.1 tathaivendrajitaṃ yattaṃ lakṣmaṇo marmabhedibhiḥ /
MBh, 3, 270, 29.1 tathetyuktvā tu tau vīrau rāvaṇaṃ dūṣaṇānujau /
MBh, 3, 271, 13.1 tathā sa bhinnahṛdayaḥ samutsṛjya kapīśvaram /
MBh, 3, 271, 19.1 tathā tān dravato yodhān dṛṣṭvā tau dūṣaṇānujau /
MBh, 3, 272, 8.1 ityuktaḥ sa tathetyuktvā ratham āsthāya daṃśitaḥ /
MBh, 3, 273, 12.1 tatheti rāmas tad vāri pratigṛhyātha satkṛtam /
MBh, 3, 273, 13.1 sugrīvajāmbavantau ca hanūmān aṅgadas tathā /
MBh, 3, 273, 14.1 tathā samabhavaccāpi yad uvāca vibhīṣaṇaḥ /
MBh, 3, 274, 17.1 tataḥ prahṛṣṭaḥ kākutsthastathetyuktvā vibhīṣaṇam /
MBh, 3, 275, 18.2 yakṣādhipaśca bhagavāṃstathā saptarṣayo 'malāḥ //
MBh, 3, 275, 24.1 agnirāpas tathākāśaṃ pṛthivī vāyur eva ca /
MBh, 3, 275, 42.1 tatas te brahmaṇā prokte tatheti vacane tadā /
MBh, 3, 275, 63.1 tathā bharataśatrughnau sametau guruṇā tadā /
MBh, 3, 276, 11.1 yasya śākhāmṛgā mitrā ṛkṣāḥ kālamukhās tathā /
MBh, 3, 277, 19.2 sa tatheti pratijñāya sāvitryā vacanaṃ nṛpaḥ /
MBh, 3, 277, 24.2 sāvitrītyeva nāmāsyāścakrur viprāstathā pitā //
MBh, 3, 277, 34.2 tathā tvam api kalyāṇi gadato me vacaḥ śṛṇu //
MBh, 3, 277, 36.2 devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru //
MBh, 3, 277, 37.2 evam uktvā duhitaraṃ tathā vṛddhāṃś ca mantriṇaḥ /
MBh, 3, 278, 2.1 tato 'bhigamya tīrthāni sarvāṇyevāśramāṃstathā /
MBh, 3, 279, 21.1 tathaiva priyavādena naipuṇena śamena ca /
MBh, 3, 281, 12.2 pativratāsi sāvitri tathaiva ca tapo'nvitā /
MBh, 3, 281, 18.1 yamastu taṃ tathā baddhvā prayāto dakṣiṇāmukhaḥ /
MBh, 3, 281, 27.2 dadāni te sarvam anindite varaṃ yathā tvayoktaṃ bhavitā ca tat tathā /
MBh, 3, 281, 36.2 pipāsitasyeva yathā bhavet payas tathā tvayā vākyam idaṃ samīritam /
MBh, 3, 281, 39.3 tathā vrajann eva giraṃ samudyatāṃ mayocyamānāṃ śṛṇu bhūya eva ca //
MBh, 3, 281, 44.2 mamātmajaṃ satyavatas tathaurasaṃ bhaved ubhābhyām iha yat kulodvaham /
MBh, 3, 281, 50.3 tathā tathā me tvayi bhaktir uttamā varaṃ vṛṇīṣvāpratimaṃ yatavrate //
MBh, 3, 281, 50.3 tathā tathā me tvayi bhaktir uttamā varaṃ vṛṇīṣvāpratimaṃ yatavrate //
MBh, 3, 281, 51.2 na te 'pavargaḥ sukṛtād vinākṛtas tathā yathānyeṣu vareṣu mānada /
MBh, 3, 281, 54.2 tathetyuktvā tu tān pāśān muktvā vaivasvato yamaḥ /
MBh, 3, 281, 95.1 tato 'bravīt tathā dṛṣṭvā bhartāraṃ śokakarśitam /
MBh, 3, 282, 10.3 ācāreṇa ca saṃyuktā tathā jīvati satyavān //
MBh, 3, 282, 14.3 naitajjātu bhaven mithyā tathā jīvati satyavān //
MBh, 3, 282, 15.3 avaidhavyakarair yuktā tathā jīvati satyavān //
MBh, 3, 282, 16.3 ācāreṇa ca saṃyuktā tathā jīvati satyavān //
MBh, 3, 282, 17.3 gatāhāram akṛtvā ca tathā jīvati satyavān //
MBh, 3, 282, 18.3 pārthivī ca pravṛttis te tathā jīvati satyavān //
MBh, 3, 282, 19.3 dīrghāyur lakṣaṇopetas tathā jīvati satyavān //
MBh, 3, 282, 24.1 sarvair asmābhir uktaṃ yat tathā tan nātra saṃśayaḥ /
MBh, 3, 282, 44.2 tathā praśasya hyabhipūjya caiva te varastriyaṃ tām ṛṣayaḥ samāgatāḥ /
MBh, 3, 283, 13.1 bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavacchatam /
MBh, 3, 283, 15.1 tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā /
MBh, 3, 284, 12.1 viditaṃ tena śīlaṃ te sarvasya jagatas tathā /
MBh, 3, 284, 17.1 ratnaiḥ strībhis tathā bhogair dhanair bahuvidhair api /
MBh, 3, 285, 1.2 māhitaṃ karṇa kārṣīs tvam ātmanaḥ suhṛdāṃ tathā /
MBh, 3, 285, 4.1 jīvatāṃ kurute kāryaṃ pitā mātā sutās tathā /
MBh, 3, 286, 1.3 tathā paramatigmāṃśo nānyaṃ devaṃ kathaṃcana //
MBh, 3, 286, 2.2 tatheṣṭā vai sadā bhaktyā yathā tvaṃ gopate mama //
MBh, 3, 286, 6.1 bibhemi na tathā mṛtyor yathā bibhye 'nṛtād aham /
MBh, 3, 286, 8.2 jāmadagnyād upāttaṃ yat tathā droṇān mahātmanaḥ //
MBh, 3, 286, 19.2 uvāca taṃ tathetyeva karṇaṃ sūryaḥ smayann iva //
MBh, 3, 287, 8.1 yathākāmaṃ ca gaccheyam āgaccheyaṃ tathaiva ca /
MBh, 3, 287, 13.2 mama gehe mayā cāsya tathetyevaṃ pratiśrutam //
MBh, 3, 287, 17.2 nihato brahmadaṇḍena tālajaṅghas tathaiva ca //
MBh, 3, 287, 20.1 tathā preṣyeṣu sarveṣu mitrasambandhimātṛṣu /
MBh, 3, 288, 6.2 yatiṣyāmi tathā rājan vyetu te mānaso jvaraḥ //
MBh, 3, 288, 11.3 maddhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini //
MBh, 3, 288, 16.1 tatheti brāhmaṇenokte sa rājā prītamānasaḥ /
MBh, 3, 288, 17.2 āhārādi ca sarvaṃ tat tathaiva pratyavedayat //
MBh, 3, 288, 18.1 nikṣipya rājaputrī tu tandrīṃ mānaṃ tathaiva ca /
MBh, 3, 289, 4.1 annādisamudācāraḥ śayyāsanakṛtas tathā /
MBh, 3, 289, 5.1 nirbhartsanāpavādaiśca tathaivāpriyayā girā /
MBh, 3, 290, 20.3 prabhāsantaṃ bhānumantaṃ mahāntaṃ yathādityaṃ rocamānaṃ tathaiva //
MBh, 3, 291, 3.1 anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca /
MBh, 3, 291, 23.2 tathetyuktvā tu tāṃ kuntīm āviveśa vihaṃgamaḥ /
MBh, 3, 292, 5.1 tathaiva baddhakavacaṃ kanakojjvalakuṇḍalam /
MBh, 3, 292, 5.2 haryakṣaṃ vṛṣabhaskandhaṃ yathāsya pitaraṃ tathā //
MBh, 3, 292, 7.1 madhūcchiṣṭasthitāyāṃ sā sukhāyāṃ rudatī tathā /
MBh, 3, 292, 10.2 divyebhyaścaiva bhūtebhyas tathā toyacarāśca ye //
MBh, 3, 292, 11.2 āgamāś ca tathā putra bhavantvadrohacetasaḥ //
MBh, 3, 292, 12.2 antarikṣe 'ntarikṣasthaḥ pavanaḥ sarvagas tathā //
MBh, 3, 293, 6.1 taruṇādityasaṃkāśaṃ hemavarmadharaṃ tathā /
MBh, 3, 294, 16.1 yadi dāsyāmi te deva kuṇḍale kavacaṃ tathā /
MBh, 3, 294, 19.1 kāmam astu tathā tāta tava karṇa yathecchasi /
MBh, 3, 294, 38.1 tataś chittvā kavacaṃ divyam aṅgāt tathaivārdraṃ pradadau vāsavāya /
MBh, 3, 294, 38.2 tathotkṛtya pradadau kuṇḍale te vaikartanaḥ karmaṇā tena karṇaḥ //
MBh, 3, 296, 7.1 nakulastu tathetyuktvā śīghram āruhya pādapam /
MBh, 3, 296, 10.1 nakulastu tathetyuktvā bhrātur jyeṣṭhasya śāsanāt /
MBh, 3, 296, 16.1 sahadevastathetyuktvā tāṃ diśaṃ pratyapadyata /
MBh, 3, 296, 34.1 bhīmasenastathetyuktvā tāṃ diśaṃ pratyapadyata /
MBh, 3, 297, 53.3 lābhānām uttamaṃ kiṃ svit kiṃ sukhānāṃ tathottamam //
MBh, 3, 297, 65.1 tulye priyāpriye yasya sukhaduḥkhe tathaiva ca /
MBh, 3, 297, 70.1 tathainaṃ manujāḥ prāhur bhīmasenaṃ priyaṃ tava /
MBh, 3, 297, 74.1 yathā kuntī tathā mādrī viśeṣo nāsti me tayoḥ /
MBh, 3, 299, 10.1 devair apyāpadaḥ prāptāśchannaiś ca bahuśas tathā /
MBh, 3, 299, 12.1 viṣṇunāśvaśiraḥ prāpya tathādityāṃ nivatsyatā /
MBh, 3, 299, 19.2 ajayañśātravān yuddhe tathā tvam api jeṣyasi //
MBh, 3, 299, 20.1 tathā dhaumyena dharmajño vākyaiḥ saṃparitoṣitaḥ /
MBh, 3, 299, 26.1 sarve vedavido mukhyā yatayo munayas tathā /
MBh, 3, 299, 27.1 saha dhaumyena vidvāṃsas tathā te pañca pāṇḍavāḥ /
MBh, 4, 1, 2.51 tathā vivasvatā tāta channenottamatejasā /
MBh, 4, 1, 2.56 ajayañchātravānmukhyāṃstathā tvam api jeṣyasi /
MBh, 4, 1, 2.73 saha dhaumyena vidvāṃsastathā te pañca pāṇḍavāḥ /
MBh, 4, 1, 3.8 tathā tu sa varāṃllabdhvā dharmād dharmabhṛtāṃ varaḥ /
MBh, 4, 1, 10.4 kuntirāṣṭraṃ ca vistīrṇaṃ surāṣṭrāvantayastathā /
MBh, 4, 1, 12.3 abravīt sarvabhūteśastat tathā na tad anyathā //
MBh, 4, 2, 1.4 rasānnānāvidhāṃścāpi svāduvanmadhurāṃstathā //
MBh, 4, 2, 3.5 bhakṣyānnarasapānānāṃ bhaviṣyāmi tatheśvaraḥ /
MBh, 4, 2, 6.2 tathaitān yudhyamāno 'haṃ nihaniṣyāmi sarvaśaḥ /
MBh, 4, 2, 6.3 tathaitān pātayiṣyāmi yathā yāsyanti na kṣayam /
MBh, 4, 2, 18.2 vasūnāṃ navamaṃ manye grahāṇāṃ daśamaṃ tathā /
MBh, 4, 2, 24.1 gītaṃ nṛttaṃ vicitraṃ ca vāditraṃ vividhaṃ tathā /
MBh, 4, 3, 3.1 kuśalo 'smyaśvaśikṣāyāṃ tathaivāśvacikitsite /
MBh, 4, 3, 3.5 na māṃ paribhaviṣyanti kiśorā vaḍavāstathā /
MBh, 4, 3, 19.5 kuryāstathā tva kalyāṇi lakṣayeyur na te yathā /
MBh, 4, 4, 13.2 tathaiva cāvamanyante mantriṇaṃ vādinaṃ mṛṣā //
MBh, 4, 4, 30.1 na cātidhairyeṇa cared gurutāṃ hi vrajet tathā /
MBh, 4, 4, 44.1 saṃvatsaram imaṃ tāta tathāśīlā bubhūṣavaḥ /
MBh, 4, 5, 2.9 campakān bakulāṃścaiva puṃnāgān ketakīstathā /
MBh, 4, 5, 11.2 ekasminn api vijñāte pratijñātaṃ hi nastathā /
MBh, 4, 5, 11.5 praviśema puraṃ śreṣṭhaṃ tathā samyak kṛtaṃ bhavet /
MBh, 4, 5, 14.10 kṛtakṛtyaḥ pure prāptaḥ prasādāt te tathāstu me //
MBh, 4, 5, 24.6 āyudhāni kalāpāṃśca gadāśca vipulāstathā /
MBh, 4, 5, 24.19 pṛthivīm antarikṣaṃ ca diśaścopadiśastathā /
MBh, 4, 6, 3.1 bālena rūpeṇa nararṣabho mahān athārcirūpeṇa yathāmarastathā /
MBh, 4, 6, 4.2 mantridvijān sūtamukhān viśastathā ye cāpi kecit pariṣatsamāsate //
MBh, 4, 6, 9.1 ihāham icchāmi tavānaghāntike vastuṃ yathā kāmacarastathā vibho /
MBh, 4, 6, 14.2 hanyām avadhyaṃ yadi te 'priyaṃ caret pravrājayeyaṃ viṣayād dvijāṃstathā /
MBh, 4, 6, 14.3 śṛṇvantu me jānapadāḥ samāgatāḥ kaṅko yathāhaṃ viṣaye prabhustathā //
MBh, 4, 7, 4.2 tathāsya cittaṃ hyapi saṃvitarkayan nararṣabhasyādya na yāmi tattvataḥ //
MBh, 4, 7, 9.2 dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase /
MBh, 4, 7, 10.1 yathā hi kāmastava tat tathā kṛtaṃ mahānase tvaṃ bhava me puraskṛtaḥ /
MBh, 4, 7, 11.2 tathā sa bhīmo vihito mahānase virāṭarājño dayito 'bhavad dṛḍham /
MBh, 4, 8, 5.1 tasyā rūpeṇa veṣeṇa ślakṣṇayā ca tathā girā /
MBh, 4, 8, 18.2 vāsāṃsi yāvacca labhe tāvat tāvad rame tathā //
MBh, 4, 8, 28.2 rakṣanti te ca māṃ nityaṃ duḥkhācārā tathā nvaham //
MBh, 4, 9, 9.1 apare daśasāhasrā dvistāvantastathāpare /
MBh, 4, 9, 15.2 tathā sa rājño 'vidito viśāṃ pate uvāsa tatraiva sukhaṃ nareśvaraḥ /
MBh, 4, 10, 6.1 śikhī sukeśaḥ paridhāya cānyathā bhavasva dhanvī kavacī śarī tathā /
MBh, 4, 10, 11.2 bṛhannaḍāṃ tām abhivīkṣya matsyarāṭ kalāsu nṛtte ca tathaiva vādite /
MBh, 4, 10, 12.2 sakhīśca tasyāḥ paricārikāstathā priyaśca tāsāṃ sa babhūva pāṇḍavaḥ //
MBh, 4, 10, 13.1 tathā sa satreṇa dhanaṃjayo 'vasat priyāṇi kurvan saha tābhir ātmavān /
MBh, 4, 10, 13.2 tathāgataṃ tatra na jajñire janā bahiścarā vāpyathavāntarecarāḥ //
MBh, 4, 11, 3.2 praveśyatām eṣa samīpam āśu me vibhāti vīro hi yathāmarastathā //
MBh, 4, 11, 12.2 tathā sa gandharvavaropamo yuvā virāṭarājñā muditena pūjitaḥ /
MBh, 4, 12, 3.2 tathaiva ca virāṭasya saputrasya viśāṃ pate //
MBh, 4, 12, 10.2 yathā punar avijñātā tathā carati bhāminī //
MBh, 4, 12, 11.1 evaṃ sampādayantaste tathānyonyaṃ mahārathāḥ /
MBh, 4, 12, 25.2 ballavāya mahāraṅge yathā vaiśravaṇastathā //
MBh, 4, 13, 3.1 tathā carantīṃ pāñcālīṃ sudeṣṇāyā niveśane /
MBh, 4, 13, 19.3 tartum icchati mandātmā tathā tvaṃ kartum icchasi //
MBh, 4, 13, 20.2 tathāpi teṣāṃ na vimokṣam arhasi pramāthino devasutā hi me varāḥ //
MBh, 4, 15, 39.3 sabhāyāṃ paśyato rājño yathaiva vijane tathā //
MBh, 4, 17, 16.1 tathā śatasahasrāṇi nṛṇām amitatejasām /
MBh, 4, 17, 21.1 andhān vṛddhāṃstathānāthān sarvān rāṣṭreṣu durgatān /
MBh, 4, 18, 8.1 tasyāṃ tathā bruvatyāṃ tu duḥkhaṃ māṃ mahad āviśat /
MBh, 4, 18, 24.1 tathā dṛṣṭvā yavīyāṃsaṃ sahadevaṃ yudhāṃ patim /
MBh, 4, 19, 19.1 paśya pāṇḍava me 'vasthāṃ yathā nārhāmi vai tathā /
MBh, 4, 20, 11.1 lopāmudrā tathā bhīru vayorūpasamanvitā /
MBh, 4, 20, 12.2 tathā tvam api kalyāṇi sarvaiḥ samuditā guṇaiḥ //
MBh, 4, 20, 25.3 darśane darśane hanyāt tathā jahyāṃ ca jīvitam //
MBh, 4, 20, 30.2 jayadrathaṃ tathaiva tvam ajaiṣīr bhrātṛbhiḥ saha //
MBh, 4, 21, 1.2 tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 4, 21, 5.2 kuryāstathā tvaṃ kalyāṇi yathā saṃnihito bhavet //
MBh, 4, 21, 6.2 tathā tau kathayitvā tu bāṣpam utsṛjya duḥkhitau /
MBh, 4, 21, 35.3 nigūḍhastvaṃ tathā vīra kīcakaṃ vinipātaya //
MBh, 4, 21, 62.1 tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam /
MBh, 4, 21, 67.1 kvāsya grīvā kva caraṇau kva pāṇī kva śirastathā /
MBh, 4, 22, 2.2 tathā sarvāṅgasaṃbhugnaṃ kūrmaṃ sthala ivoddhṛtam //
MBh, 4, 23, 2.2 vinikīrṇaṃ pradṛśyeta tathā sūtā mahītale //
MBh, 4, 23, 5.2 vināśam eti vai kṣipraṃ tathā nītir vidhīyatām //
MBh, 4, 24, 11.2 mārgamāṇāḥ padanyāsaṃ teṣu teṣu tathā tathā //
MBh, 4, 24, 11.2 mārgamāṇāḥ padanyāsaṃ teṣu teṣu tathā tathā //
MBh, 4, 25, 14.1 etacca karṇo yat prāha sarvam īkṣāmahe tathā /
MBh, 4, 26, 5.1 teṣāṃ tathā vidheyānāṃ nibhṛtānāṃ mahātmanām /
MBh, 4, 27, 12.1 tatra nāhaṃ tathā manye yathāyam itaro janaḥ /
MBh, 4, 27, 14.1 brahmaghoṣāśca bhūyāṃsaḥ pūrṇāhutyastathaiva ca /
MBh, 4, 28, 10.2 prahṛṣṭam aprahṛṣṭaṃ ca saṃdadhāma tathā paraiḥ //
MBh, 4, 29, 16.2 ācāryaśca tathā droṇaḥ kṛpaḥ śāradvatastathā //
MBh, 4, 29, 16.2 ācāryaśca tathā droṇaḥ kṛpaḥ śāradvatastathā //
MBh, 4, 29, 17.1 manyante te yathā sarve tathā yātrā vidhīyatām /
MBh, 4, 31, 23.1 tathaiva matsyarājānaṃ suśarmā yuddhadurmadaḥ /
MBh, 4, 32, 6.1 tathaiva teṣāṃ tu balāni tāni kruddhānyathānyonyam abhidravanti /
MBh, 4, 32, 37.2 yathaiva mama ratnāni yuṣmākaṃ tāni vai tathā /
MBh, 4, 32, 40.2 tathābhivādinaṃ matsyaṃ kauraveyāḥ pṛthak pṛthak /
MBh, 4, 33, 2.2 drauṇiśca saubalaścaiva tathā duḥśāsanaḥ prabhuḥ //
MBh, 4, 35, 12.1 saṃyaccha māmakān aśvāṃstathaiva tvaṃ bṛhannaḍe /
MBh, 4, 36, 12.1 duryodhanastathā vīro rājā ca rathināṃ varaḥ /
MBh, 4, 36, 20.1 tathā strīṣu pratiśrutya pauruṣaṃ puruṣeṣu ca /
MBh, 4, 36, 36.3 channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata //
MBh, 4, 38, 5.1 yudhiṣṭhirasya bhīmasya bībhatsor yamayostathā /
MBh, 4, 38, 16.1 tathā saṃnahanānyeṣāṃ parimucya samantataḥ /
MBh, 4, 38, 41.1 somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam /
MBh, 4, 40, 17.2 tathā māṃ viddhi sārathye śikṣitaṃ narapuṃgava //
MBh, 4, 42, 11.1 saptamīm aparāhṇe vai tathā nastaiḥ samāhitam /
MBh, 4, 42, 17.2 nānyatra yuddhācchreyo 'sti tathātmā praṇidhīyatām //
MBh, 4, 42, 19.3 ācāryaṃ pṛṣṭhataḥ kṛtvā tathā nītir vidhīyatām //
MBh, 4, 42, 21.1 tathā hi dṛṣṭvā bībhatsum upāyāntaṃ praśaṃsati /
MBh, 4, 42, 21.2 yathā senā na bhajyeta tathā nītir vidhīyatām //
MBh, 4, 42, 22.2 yathā na vibhramet senā tathā nītir vidhīyatām //
MBh, 4, 42, 24.2 stanayitnośca nirghoṣaḥ śrūyate bahuśastathā //
MBh, 4, 42, 30.2 vidhīyatāṃ tathā nītir yathā vadhyeta vai paraḥ //
MBh, 4, 44, 9.1 tathā nivātakavacāḥ kālakhañjāśca dānavāḥ /
MBh, 4, 44, 20.1 droṇo duryodhano bhīṣmo bhavān drauṇistathā vayam /
MBh, 4, 45, 7.2 tathā nṛśaṃsarūpeṇa yathānyaḥ prākṛto janaḥ //
MBh, 4, 45, 8.1 tathāvāpteṣu vitteṣu ko vikatthed vicakṣaṇaḥ /
MBh, 4, 45, 11.1 tathaiva katamaṃ yuddhaṃ yasmin kṛṣṇā jitā tvayā /
MBh, 4, 45, 21.2 yathānaiṣīḥ sabhāṃ kṛṣṇāṃ tathā yudhyasva pāṇḍavam //
MBh, 4, 45, 25.1 antakaḥ śamano mṛtyustathāgnir vaḍavāmukhaḥ /
MBh, 4, 46, 7.1 bhavatāṃ hi kṛtāstratvaṃ yathāditye prabhā tathā /
MBh, 4, 46, 15.2 sāhasād yadi vā mohāt tathā nītir vidhīyatām //
MBh, 4, 46, 17.2 yathā ca na parājayyāt tathā nītir vidhīyatām //
MBh, 4, 47, 1.3 ardhamāsāśca māsāśca nakṣatrāṇi grahāstathā //
MBh, 4, 47, 2.1 ṛtavaścāpi yujyante tathā saṃvatsarā api /
MBh, 4, 48, 1.2 tathā vyūḍheṣvanīkeṣu kauraveyair mahārathaiḥ /
MBh, 4, 48, 17.1 kiṃ no gāvaḥ kariṣyanti dhanaṃ vā vipulaṃ tathā /
MBh, 4, 48, 18.1 tathaiva gatvā bībhatsur nāma viśrāvya cātmanaḥ /
MBh, 4, 49, 16.1 tathā sa śatrūn samare vinighnan gāṇḍīvadhanvā puruṣapravīraḥ /
MBh, 4, 49, 17.2 tathā sapatnān vikiran kirīṭī cacāra saṃkhye 'tiratho rathena //
MBh, 4, 51, 9.1 tathā rājā vasumanā balākṣaḥ supratardanaḥ /
MBh, 4, 51, 11.2 tathā dhātur vidhātuśca kuberasya yamasya ca //
MBh, 4, 52, 22.2 dvādaśena tu bhallena cakartāsya dhvajaṃ tathā //
MBh, 4, 53, 4.2 vedāstathaiva catvāro brahmacaryaṃ tathaiva ca //
MBh, 4, 53, 4.2 vedāstathaiva catvāro brahmacaryaṃ tathaiva ca //
MBh, 4, 53, 14.1 harṣayuktastathā pārthaḥ prahasann iva vīryavān /
MBh, 4, 53, 28.1 tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ /
MBh, 4, 53, 61.1 tathā śīghrāstrayuddhe tu vartamāne sudāruṇe /
MBh, 4, 54, 18.1 tathā tu vimukhe pārthe droṇaputrasya sāyakān /
MBh, 4, 55, 9.2 tathaiva baddham ātmānam abaddham iva manyase //
MBh, 4, 55, 11.2 tathāpi na vyathā kācinmama syād vikramiṣyataḥ //
MBh, 4, 56, 14.3 vajrādīni tathāstrāṇi śakrād aham avāptavān //
MBh, 4, 57, 14.1 darśayitvā tathātmānaṃ raudraṃ rudraparākramaḥ /
MBh, 4, 58, 7.1 tathāvakīrṇasya hi tair divyair astraiḥ samantataḥ /
MBh, 4, 58, 10.2 tathā gāṇḍīvam abhavad indrāyudham ivātatam //
MBh, 4, 58, 11.2 tathā daśa diśaḥ sarvāḥ patad gāṇḍīvam āvṛṇot //
MBh, 4, 59, 5.1 tam udvīkṣya tathāyāntaṃ kaunteyaḥ paravīrahā /
MBh, 4, 59, 9.2 śīghrakṛd rathavāhāṃśca tathobhau pārṣṇisārathī //
MBh, 4, 59, 21.1 prājāpatyaṃ tathaivaindram āgneyaṃ ca sudāruṇam /
MBh, 4, 59, 26.2 cikṣepa sumahātejāstathā bhīṣmaśca pāṇḍave //
MBh, 4, 59, 28.2 kirīṭamālī kaunteyaḥ śūraḥ śāṃtanavastathā //
MBh, 4, 61, 12.1 tathā visaṃjñeṣu pareṣu pārthaḥ smṛtvā tu vākyāni tathottarāyāḥ /
MBh, 4, 61, 12.1 tathā visaṃjñeṣu pareṣu pārthaḥ smṛtvā tu vākyāni tathottarāyāḥ /
MBh, 4, 61, 13.2 drauṇeśca rājñaśca tathaiva nīle vastre samādatsva narapravīra //
MBh, 4, 61, 14.1 bhīṣmasya saṃjñāṃ tu tathaiva manye jānāti me 'strapratighātam eṣaḥ /
MBh, 4, 61, 17.1 tathā tu yāntaṃ puruṣapravīraṃ bhīṣmaḥ śarair abhyahanat tarasvī /
MBh, 4, 61, 27.2 āmantrya vīrāṃśca tathaiva mānyān gāṇḍīvaghoṣeṇa vinādya lokān //
MBh, 4, 63, 4.2 visarjayāmāsa tadā dvijāṃśca prakṛtīstathā //
MBh, 4, 63, 16.1 sarvānmahīpān sahitān kurūṃśca tathaiva devāsurayakṣanāgān /
MBh, 4, 63, 18.2 parājayaṃ kurūṇāṃ cāpy upāyāntaṃ tathottaram //
MBh, 4, 63, 28.1 tathaiva sūtāḥ saha māgadhaiśca nandīvādyāḥ paṇavāstūryavādyāḥ /
MBh, 4, 63, 30.1 taṃ tathā vādinaṃ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata /
MBh, 4, 63, 41.2 yatra droṇastathā bhīṣmo drauṇir vaikartanaḥ kṛpaḥ /
MBh, 4, 63, 41.3 duryodhanaśca rājendra tathānye ca mahārathāḥ //
MBh, 4, 63, 48.1 athottaraḥ śubhair gandhair mālyaiśca vividhaistathā /
MBh, 4, 63, 49.1 sabhājyamānaḥ pauraiśca strībhir jānapadaistathā /
MBh, 4, 64, 37.1 tatastathā tad vyadadhād yathāvat puruṣarṣabha /
MBh, 4, 66, 18.3 mokṣito bhīmasenena gāvaśca vijitāstathā //
MBh, 4, 67, 20.4 anādhṛṣṭis tathākrūraḥ sāmbo niśaṭha eva ca /
MBh, 4, 67, 25.1 tataḥ śaṅkhāś ca bheryaś ca gomukhāḍambarās tathā /
MBh, 4, 67, 27.1 gāyanākhyānaśīlāś ca naṭā vaitālikās tathā /
MBh, 5, 1, 7.1 tathopaviṣṭeṣu mahāratheṣu vibhrājamānāmbarabhūṣaṇeṣu /
MBh, 5, 1, 15.2 mithyopacāreṇa tathāpyanena kṛcchraṃ mahat prāptam asahyarūpam //
MBh, 5, 1, 16.2 tathāpi rājā sahitaḥ suhṛdbhir abhīpsate 'nāmayam eva teṣām //
MBh, 5, 1, 21.2 yuddhena bādheyur imāṃstathaiva tair vadhyamānā yudhi tāṃśca hanyuḥ //
MBh, 5, 1, 22.1 tathāpi neme 'lpatayā samarthās teṣāṃ jayāyeti bhavenmataṃ vaḥ /
MBh, 5, 2, 1.3 ajātaśatrośca hitaṃ hitaṃ ca duryodhanasyāpi tathaiva rājñaḥ //
MBh, 5, 2, 12.2 tathā hi śakyo dhṛtarāṣṭraputraḥ svārthe niyoktuṃ puruṣeṇa tena //
MBh, 5, 3, 2.1 santi vai puruṣāḥ śūrāḥ santi kāpuruṣāstathā /
MBh, 5, 4, 12.1 amitaujase tathogrāya hārdikyāyāhukāya ca /
MBh, 5, 4, 16.1 jayatsenaśca kāśyaśca tathā pañcanadā nṛpāḥ /
MBh, 5, 4, 20.2 samarthaśca suvīraśca mārjāraḥ kanyakastathā //
MBh, 5, 6, 7.1 te tathā vañcayitvā tu dharmaputraṃ yudhiṣṭhiram /
MBh, 5, 6, 12.2 na tathā te kariṣyanti senākarma na saṃśayaḥ //
MBh, 5, 6, 18.2 tathānuśiṣṭaḥ prayayau drupadena mahātmanā /
MBh, 5, 7, 1.3 saha vṛṣṇyandhakaiḥ sarvair bhojaiśca śataśastathā //
MBh, 5, 7, 10.2 tathā saṃbandhakaṃ tulyam asmākaṃ tvayi mādhava //
MBh, 5, 8, 2.2 tathā hi bahulāṃ senāṃ sa bibharti nararṣabhaḥ //
MBh, 5, 8, 14.1 sa tathā śalyam āmantrya punar āyāt svakaṃ puram /
MBh, 5, 8, 18.1 tathā bhīmārjunau hṛṣṭau svasrīyau ca yamāvubhau /
MBh, 5, 9, 13.2 tathā yatnaṃ kariṣyāmaḥ śakra tasya pralobhane /
MBh, 5, 9, 15.4 nṛtyaṃ saṃdarśayantyaśca tathaivāṅgeṣu sauṣṭhavam //
MBh, 5, 10, 14.2 evam uktāstu devena ṛṣayastridaśāstathā /
MBh, 5, 10, 29.2 na śastreṇa na vajreṇa na divā na tathā niśi //
MBh, 5, 10, 37.1 nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā /
MBh, 5, 10, 45.2 devāścāpi bhṛśaṃ trastāstathā sarve maharṣayaḥ //
MBh, 5, 11, 2.1 sa tān uvāca nahuṣo devān ṛṣigaṇāṃstathā /
MBh, 5, 11, 6.1 devadānavayakṣāṇām ṛṣīṇāṃ rakṣasāṃ tathā /
MBh, 5, 11, 15.1 aham indro 'smi devānāṃ lokānāṃ ca tatheśvaraḥ /
MBh, 5, 12, 25.3 indrāṇīhitam etaddhi tathāsmākaṃ bhaviṣyati //
MBh, 5, 12, 27.2 tatastena tathokte tu prītā devāstam abruvan /
MBh, 5, 15, 11.1 indrasya vājino vāhā hastino 'tha rathāstathā /
MBh, 5, 15, 19.2 saptarṣayo māṃ vakṣyanti sarve brahmarṣayastathā /
MBh, 5, 16, 14.2 śambaraśca balaścaiva tathobhau ghoravikramau //
MBh, 5, 16, 33.2 kuberaṃ sarvayakṣāṇāṃ dhanānāṃ ca prabhuṃ tathā //
MBh, 5, 16, 34.1 vaivasvataṃ pitṝṇāṃ ca varuṇaṃ cāpy apāṃ tathā /
MBh, 5, 17, 8.2 devarṣayo mahābhāgāstathā brahmarṣayo 'malāḥ /
MBh, 5, 17, 18.3 pitaraścaiva yakṣāśca bhujagā rākṣasāstathā //
MBh, 5, 19, 7.1 tathaivākṣauhiṇīṃ gṛhya cedīnām ṛṣabho balī /
MBh, 5, 19, 9.1 tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ /
MBh, 5, 19, 12.1 tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ /
MBh, 5, 19, 14.1 tathaiva dhārtarāṣṭrasya harṣaṃ samabhivardhayan /
MBh, 5, 19, 16.1 tathā bhūriśravāḥ śūraḥ śalyaśca kurunandana /
MBh, 5, 19, 21.1 sudakṣiṇaśca kāmbojo yavanaiśca śakaistathā /
MBh, 5, 19, 23.1 tathā māhiṣmatīvāsī nīlo nīlāyudhaiḥ saha /
MBh, 5, 19, 29.2 tathā rohitakāraṇyaṃ marubhūmiśca kevalā //
MBh, 5, 19, 32.1 tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ /
MBh, 5, 20, 9.1 tad apyanumataṃ karma tathāyuktam anena vai /
MBh, 5, 20, 10.1 sabhāyāṃ kleśitair vīraiḥ sahabhāryaistathā bhṛśam /
MBh, 5, 20, 11.1 tathā virāṭanagare yonyantaragatair iva /
MBh, 5, 20, 15.2 sa ca hetur na mantavyo balīyāṃsastathā hi te //
MBh, 5, 21, 19.2 pāṇḍavānāṃ hitaṃ caiva sarvasya jagatastathā //
MBh, 5, 22, 5.1 gharmaṃ śītaṃ kṣutpipāse tathaiva nidrāṃ tandrīṃ krodhaharṣau pramādam /
MBh, 5, 22, 10.2 tathā viṣṇuḥ keśavo 'pyapradhṛṣyo lokatrayasyādhipatir mahātmā //
MBh, 5, 22, 33.1 nāhaṃ tathā hyarjunād vāsudevād bhīmād vāpi yamayor vā bibhemi /
MBh, 5, 22, 38.2 anāmayaṃ madvacanena pṛccheḥ sarvāṃstathā draupadeyāṃśca pañca //
MBh, 5, 24, 1.2 yathārhase pāṇḍava tat tathaiva kurūn kuruśreṣṭha janaṃ ca pṛcchasi /
MBh, 5, 26, 5.2 kāmārthalābhena tathaiva bhūyo na tṛpyate sarpiṣevāgnir iddhaḥ /
MBh, 5, 26, 8.2 yathātmanaḥ paśyati vṛttam eva tathā pareṣām api so 'bhyupaiti //
MBh, 5, 26, 25.2 dhanaṃjaye nakule caiva sūta tathā vīre sahadeve madīye //
MBh, 5, 26, 28.1 adyāpi tat tatra tathaiva vartatāṃ śāntiṃ gamiṣyāmi yathā tvam āttha /
MBh, 5, 27, 15.2 aśvamedho rājasūyastatheṣṭaḥ pāpasyāntaṃ karmaṇo mā punar gāḥ //
MBh, 5, 28, 2.2 tathā dharmo dhārayan dharmarūpaṃ vidvāṃsastaṃ samprapaśyanti buddhyā //
MBh, 5, 29, 1.3 tathā rājño dhṛtarāṣṭrasya sūta sadāśaṃse bahuputrasya vṛddhim //
MBh, 5, 29, 16.1 āmnāyeṣu nityasaṃyogam asya tathāśvamedhe rājasūye ca viddhi /
MBh, 5, 29, 19.2 ayuddhe vā vartate dharmatantraṃ tathaiva te vācam imāṃ śṛṇomi //
MBh, 5, 29, 22.1 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāpramatto 'tha dattvā /
MBh, 5, 29, 35.3 yena kṛcchrāt pāṇḍavān ujjahāra tathātmānaṃ naur iva sāgaraughāt //
MBh, 5, 30, 8.2 abhivādyā vai madvacanena vṛddhās tathetareṣāṃ kuśalaṃ vadethāḥ //
MBh, 5, 30, 23.2 vasātayaḥ śālvakāḥ kekayāśca tathāmbaṣṭhā ye trigartāśca mukhyāḥ //
MBh, 5, 30, 24.1 prācyodīcyā dākṣiṇātyāśca śūrās tathā pratīcyāḥ pārvatīyāśca sarve /
MBh, 5, 30, 26.1 tathā rājño hyarthayuktān amātyān dauvārikān ye ca senāṃ nayanti /
MBh, 5, 30, 33.2 yathā ca vaḥ syuḥ patayo 'nukūlās tathā vṛttim ātmanaḥ sthāpayadhvam //
MBh, 5, 30, 39.1 andhāśca sarve sthavirāstathaiva hastājīvā bahavo ye 'tra santi /
MBh, 5, 30, 41.2 paśyāmyahaṃ yuktarūpāṃstathaiva tām eva siddhiṃ śrāvayethā nṛpaṃ tam //
MBh, 5, 31, 8.1 tathā bhīṣmaṃ śāṃtanavaṃ bhāratānāṃ pitāmaham /
MBh, 5, 31, 10.1 sa tvaṃ kuru tathā tāta svamatena pitāmaha /
MBh, 5, 31, 11.1 tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam /
MBh, 5, 31, 23.1 alam eva śamāyāsmi tathā yuddhāya saṃjaya /
MBh, 5, 32, 8.2 tathā suhṛdbhiḥ sacivaiśca rājan ye cāpi tvām upajīvanti taiśca //
MBh, 5, 32, 22.2 atyakrāmat sa tathā saṃmataḥ syān na saṃśayo nāsti manuṣyakāraḥ //
MBh, 5, 32, 29.1 anāptānāṃ pragrahāt tvaṃ narendra tathāptānāṃ nigrahāccaiva rājan /
MBh, 5, 33, 36.1 paraṃ kṣipati doṣeṇa vartamānaḥ svayaṃ tathā /
MBh, 5, 33, 50.2 abruvan paruṣaṃ kiṃcid asato nārthayaṃstathā //
MBh, 5, 33, 57.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 5, 33, 86.2 jānāti mātrāṃ ca tathā kṣamāṃ ca taṃ tādṛśaṃ śrīr juṣate samagrā //
MBh, 5, 34, 7.1 tathaiva yogavihitaṃ na sidhyet karma yannṛpa /
MBh, 5, 34, 10.1 yaḥ pramāṇaṃ na jānāti sthāne vṛddhau tathā kṣaye /
MBh, 5, 35, 9.2 tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 5, 35, 33.2 tathā tathāsya sarvārthāḥ sidhyante nātra saṃśayaḥ //
MBh, 5, 35, 33.2 tathā tathāsya sarvārthāḥ sidhyante nātra saṃśayaḥ //
MBh, 5, 35, 65.1 duryodhane ca śakunau mūḍhe duḥśāsane tathā /
MBh, 5, 36, 7.1 marmāṇyasthīni hṛdayaṃ tathāsūn ghorā vāco nirdahantīha puṃsām /
MBh, 5, 36, 10.2 vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti //
MBh, 5, 36, 34.1 sūkṣmo 'pi bhāraṃ nṛpate syandano vai śakto voḍhuṃ na tathānye mahījāḥ /
MBh, 5, 36, 34.2 evaṃ yuktā bhārasahā bhavanti mahākulīnā na tathānye manuṣyāḥ //
MBh, 5, 37, 2.2 atho marīcinaḥ pādān anāmyānnamatastathā //
MBh, 5, 37, 7.1 yasmin yathā vartate yo manuṣyas tasmiṃstathā vartitavyaṃ sa dharmaḥ /
MBh, 5, 37, 9.2 ativādo 'timānaśca tathātyāgo narādhipa /
MBh, 5, 37, 43.1 na tathecchantyakalyāṇāḥ pareṣāṃ vedituṃ guṇān /
MBh, 5, 38, 16.2 dharmakāmārthakāryāṇi tathā mantro na bhidyate //
MBh, 5, 38, 25.1 brāhmaṇo brāhmaṇaṃ veda bhartā veda striyaṃ tathā /
MBh, 5, 38, 32.2 anarthāḥ kṣipram āyānti vāgduṣṭaṃ krodhanaṃ tathā //
MBh, 5, 39, 36.2 tathaivāpetadharmeṣu na maitrīm ācared budhaḥ //
MBh, 5, 39, 45.1 nātaḥ śrīmattaraṃ kiṃcid anyat pathyatamaṃ tathā /
MBh, 5, 39, 68.1 sahasriṇo 'pi jīvanti jīvanti śatinastathā /
MBh, 5, 42, 15.2 ye 'smin dharmānnācarantīha kecit tathā dharmān kecid ihācaranti /
MBh, 5, 43, 7.2 krodhādayo dvādaśa yasya doṣās tathā nṛśaṃsādi ṣaḍ atra rājan /
MBh, 5, 43, 15.2 anṛtaṃ cābhyasūyā ca kāmārthau ca tathā spṛhā //
MBh, 5, 43, 16.1 krodhaḥ śokastathā tṛṣṇā lobhaḥ paiśunyam eva ca /
MBh, 5, 43, 16.2 matsaraśca vivitsā ca paritāpastathā ratiḥ //
MBh, 5, 43, 17.1 apasmāraḥ sātivādastathā saṃbhāvanātmani /
MBh, 5, 43, 23.3 tathaivānye caturvedāstrivedāśca tathāpare //
MBh, 5, 43, 23.3 tathaivānye caturvedāstrivedāśca tathāpare //
MBh, 5, 43, 24.1 dvivedāścaikavedāśca anṛcaśca tathāpare /
MBh, 5, 44, 10.1 samā gurau yathā vṛttir gurupatnyāṃ tathā bhavet /
MBh, 5, 44, 16.2 etenāsau bālyam atyeti vidvān mṛtyuṃ tathā rodhayatyantakāle //
MBh, 5, 47, 5.2 tathāśṛṇvan pāṇḍavāḥ sṛñjayāśca kirīṭinā vācam uktāṃ samarthām //
MBh, 5, 47, 7.1 yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ tathāśvibhyāṃ vāsudevena caiva /
MBh, 5, 47, 70.1 ayaṃ kavāṭe nijaghāna pāṇḍyaṃ tathā kaliṅgān dantakūre mamarda /
MBh, 5, 47, 72.1 tathograsenasya sutaṃ praduṣṭaṃ vṛṣṇyandhakānāṃ madhyagāṃ tapantam /
MBh, 5, 47, 75.2 dṛṣṭvā ca te vikramaṃ keśavasya balaṃ tathaivāstram avāraṇīyam //
MBh, 5, 47, 94.1 tathā hi no manyate 'jātaśatruḥ saṃsiddhārtho dviṣatāṃ nigrahāya /
MBh, 5, 47, 100.2 sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ tathā brahmāstraṃ yacca śakro viveda //
MBh, 5, 48, 17.3 nārāyaṇastathaivātra bhūyaso 'nyāñ jaghāna ha //
MBh, 5, 48, 28.2 tathā kṣudrasya pāpasya bhrātur duḥśāsanasya ca //
MBh, 5, 48, 31.2 tathā duryodhanasyāpi sa hi rājye samāhitaḥ //
MBh, 5, 49, 43.1 tathā cedipater bhrātā śarabho bharatarṣabha /
MBh, 5, 50, 9.2 māmakeṣu tathā bhīmo baleṣu vicariṣyati //
MBh, 5, 50, 34.2 ārujan puruṣavyāghro rathinaḥ sādinastathā //
MBh, 5, 50, 45.1 bhīṣmo droṇaśca vipro 'yaṃ kṛpaḥ śāradvatastathā /
MBh, 5, 50, 49.1 yathaiṣāṃ māmakāstāta tathaiṣāṃ pāṇḍavā api /
MBh, 5, 50, 54.2 sukhe bhavanti sukhinastathā duḥkhena duḥkhitāḥ //
MBh, 5, 51, 10.2 dhruvastasya jayastāta yathendrasya jayastathā //
MBh, 5, 51, 19.2 teṣāṃ samantācca tathā raṇāgre kṣayaḥ kilāyaṃ bharatān upaiti //
MBh, 5, 52, 1.3 tathaivābhisarāsteṣāṃ tyaktātmāno jaye dhṛtāḥ //
MBh, 5, 53, 15.1 tathā bhīmahataprāyāṃ majjantīṃ tava vāhinīm /
MBh, 5, 54, 32.1 yukto duḥkhocitaścāhaṃ vidyāpāragatastathā /
MBh, 5, 54, 39.1 sa cāpyetad vijānāti vāsudevārjunau tathā /
MBh, 5, 54, 42.1 bhīṣmo droṇaḥ kṛpo drauṇiḥ karṇo bhūriśravāstathā /
MBh, 5, 55, 5.2 bībhatsur māṃ yathovāca tathāvaimyaham apyuta //
MBh, 5, 55, 9.2 na saṃsajet tarubhiḥ saṃvṛto 'pi tathā hi māyā vihitā bhauvanena //
MBh, 5, 55, 10.2 tathā dhvajo vihito bhauvanena bahvākāraṃ dṛśyate rūpam asya //
MBh, 5, 55, 11.2 tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ //
MBh, 5, 55, 13.1 tathā rājño dantavarṇā bṛhanto rathe yuktā bhānti tadvīryatulyāḥ /
MBh, 5, 56, 7.1 sahitaḥ pṛthivīpālo bhrātṛbhistanayaistathā /
MBh, 5, 56, 19.1 duryodhanasutāḥ sarve tathā duḥśāsanasya ca /
MBh, 5, 56, 32.2 śikhaṇḍī kṣatradevaśca tathā vairāṭir uttaraḥ //
MBh, 5, 56, 36.2 ubhau sva ekajātīyau tathobhau bhūmigocarau /
MBh, 5, 56, 51.1 tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ /
MBh, 5, 56, 57.1 sūtaputraṃ tathā droṇaṃ sahaputraṃ jayadratham /
MBh, 5, 56, 57.2 duḥśāsanaṃ vikarṇaṃ ca tathā duryodhanaṃ nṛpam //
MBh, 5, 57, 7.2 satyavrataḥ purumitro jayo bhūriśravāstathā //
MBh, 5, 59, 17.1 yam āha bhīṣmo droṇaśca kṛpo drauṇistathaiva ca /
MBh, 5, 59, 17.2 madrarājastathā śalyo madhyasthā ye ca mānavāḥ //
MBh, 5, 60, 26.2 tathaiva te vinaṅkṣyanti mām āsādya sahānvayāḥ //
MBh, 5, 60, 28.1 pitāmahaśca droṇaśca kṛpaḥ śalyaḥ śalastathā /
MBh, 5, 61, 1.2 tathā tu pṛcchantam atīva pārthān vaicitravīryaṃ tam acintayitvā /
MBh, 5, 61, 12.2 asaṃśayaṃ vṛṣṇipatir yathoktas tathā ca bhūyaśca tato mahātmā /
MBh, 5, 61, 15.1 satyapratijñaḥ kila sūtaputras tathā sa bhāraṃ viṣaheta kasmāt /
MBh, 5, 62, 9.1 tathā tam anudhāvantaṃ mṛgayuṃ śakunārthinam /
MBh, 5, 62, 20.2 śrutvā tad api kauravya yathā śreyastathā kuru //
MBh, 5, 62, 27.1 tathaiva tava putro 'yaṃ pṛthivīm eka icchati /
MBh, 5, 63, 13.1 ete hyapi yathaivāhaṃ mantum arhasi tāṃstathā /
MBh, 5, 63, 16.1 arjunastat tathākārṣīt kiṃ punaḥ sarva eva te /
MBh, 5, 64, 12.2 tathaiva vācyaṃ bhavatā hi madvacaḥ samāgateṣu kṣitipeṣu sarvaśaḥ //
MBh, 5, 64, 13.2 yathā na homaḥ kriyate mahāmṛdhe tathā sametya prayatadhvam ādṛtāḥ //
MBh, 5, 70, 4.2 tathā te pāṇḍavā rakṣyāḥ pāhyasmānmahato bhayāt //
MBh, 5, 70, 29.1 na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ /
MBh, 5, 70, 38.2 nāsyādhikāro dharme 'sti yathā śūdrastathaiva saḥ //
MBh, 5, 70, 50.1 nātmacchandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā /
MBh, 5, 70, 52.2 tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau //
MBh, 5, 70, 67.2 saṃśayācca samucchedād dviṣatām ātmanastathā //
MBh, 5, 71, 13.1 tathāśīlasamācāre rājanmā praṇayaṃ kṛthāḥ /
MBh, 5, 71, 34.2 nimittāni hi sarvāṇi tathā prādurbhavanti me //
MBh, 5, 71, 35.2 ghorāṇi rūpāṇi tathaiva cāgnir varṇān bahūn puṣyati ghorarūpān /
MBh, 5, 72, 1.3 tathā tathaiva bhāṣethā mā sma yuddhena bhīṣayeḥ //
MBh, 5, 72, 1.3 tathā tathaiva bhāṣethā mā sma yuddhena bhīṣayeḥ //
MBh, 5, 72, 9.1 purā prasannāḥ kuravaḥ sahaputrāstathā vayam /
MBh, 5, 72, 21.2 vāsudeva tathā kāryaṃ na kurūn anayaḥ spṛśet //
MBh, 5, 73, 13.1 tathā satyaṃ bravīmyetannāsti tasya vyatikramaḥ /
MBh, 5, 74, 1.2 tathokto vāsudevena nityamanyur amarṣaṇaḥ /
MBh, 5, 74, 15.2 mayā praṇunnānmātaṅgān rathinaḥ sādinastathā //
MBh, 5, 74, 16.1 tathā narān abhikruddhaṃ nighnantaṃ kṣatriyarṣabhān /
MBh, 5, 75, 9.2 śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata //
MBh, 5, 75, 14.1 nātipraṇītaraśmiḥ syāt tathā bhavati paryaye /
MBh, 5, 76, 4.1 tad idaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca /
MBh, 5, 76, 4.1 tad idaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca /
MBh, 5, 76, 6.2 sa tathā kṛṣṇa vartasva yathā śarma bhavet paraiḥ //
MBh, 5, 76, 10.2 bhaviṣyati tathā sarvaṃ yathā tava cikīrṣitam //
MBh, 5, 76, 15.1 adharmeṇa jitān dṛṣṭvā vane pravrajitāṃstathā /
MBh, 5, 77, 7.2 śakuniḥ sūtaputraśca bhrātā duḥśāsanastathā //
MBh, 5, 77, 11.1 tathā pāpastu tat sarvaṃ na kariṣyati kauravaḥ /
MBh, 5, 77, 12.2 yena kaumārake yūyaṃ sarve viprakṛtāstathā //
MBh, 5, 78, 3.1 tathaiva phalgunenāpi yad uktaṃ tat tvayā śrutam /
MBh, 5, 78, 8.2 na tathā praṇayo rājye yathā saṃprati vartate //
MBh, 5, 79, 1.3 yathā tu yuddham eva syāt tathā kāryam ariṃdama //
MBh, 5, 79, 2.2 tathāpi yuddhaṃ dāśārha yojayethāḥ sahaiva taiḥ //
MBh, 5, 79, 3.1 kathaṃ nu dṛṣṭvā pāñcālīṃ tathā kliṣṭāṃ sabhāgatām /
MBh, 5, 80, 19.1 yathā tvāṃ na spṛśed eṣa doṣaḥ kṛṣṇa tathā kuru /
MBh, 5, 80, 23.2 abhimanyur yathā kṛṣṇa tathā te tava dharmataḥ //
MBh, 5, 81, 45.2 tathā putrādhibhir gāḍham ārtā hyānartasatkṛtā //
MBh, 5, 81, 57.1 ityuktvā keśavaṃ tatra tathā coktvā viniścayam /
MBh, 5, 83, 1.2 tathā dūtaiḥ samājñāya āyāntaṃ madhusūdanam /
MBh, 5, 83, 4.1 satkṛtyācakṣate cānye tathaivānye samāgatāḥ /
MBh, 5, 83, 10.2 tathā kuruṣva gāndhāre kathaṃ vā bhīṣma manyase //
MBh, 5, 86, 3.1 deśaḥ kālastathāyukto na hi nārhati keśavaḥ /
MBh, 5, 86, 6.1 na tu tasmin pradeyaṃ syāt tathā kāryagatiḥ prabho /
MBh, 5, 86, 14.1 tasmin baddhe bhaviṣyanti vṛṣṇayaḥ pṛthivī tathā /
MBh, 5, 87, 4.2 yānair bahuvidhair anye padbhir eva tathāpare //
MBh, 5, 87, 8.2 tathā hi sumahad rājan hṛṣīkeśapraveśane //
MBh, 5, 87, 10.1 tathā ca gatimantaste vāsudevasya vājinaḥ /
MBh, 5, 88, 47.2 draupadī cet tathāvṛttā nāśnute sukham avyayam //
MBh, 5, 88, 51.2 kṛpaśca somadattaśca nirviṇṇāḥ kuravastathā //
MBh, 5, 88, 56.2 dhārtarāṣṭraiḥ parikliṣṭā yathā nakuśalaṃ tathā //
MBh, 5, 88, 67.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 88, 67.2 tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi //
MBh, 5, 88, 68.2 tathā śokāya bhavati yathā putrair vinābhavaḥ //
MBh, 5, 88, 86.2 nādhyagacchat tathā nāthaṃ kṛṣṇā nāthavatī satī //
MBh, 5, 88, 100.2 yathā yathā tvaṃ manyethāḥ kuryāḥ kṛṣṇa tathā tathā //
MBh, 5, 88, 100.2 yathā yathā tvaṃ manyethāḥ kuryāḥ kṛṣṇa tathā tathā //
MBh, 5, 88, 102.1 vyavasthāyāṃ ca mitreṣu buddhivikramayostathā /
MBh, 5, 88, 103.2 yathaivāttha tathaivaitat tvayi satyaṃ bhaviṣyati //
MBh, 5, 91, 2.2 tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat //
MBh, 5, 91, 13.1 hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca /
MBh, 5, 91, 16.1 na māṃ brūyur adharmajñā mūḍhā asuhṛdastathā /
MBh, 5, 92, 1.2 tathā kathayator eva tayor buddhimatostadā /
MBh, 5, 93, 6.2 tathārjavaṃ kṣamā satyaṃ kuruṣvetad viśiṣyate //
MBh, 5, 93, 20.2 yudhiṣṭhiro bhīmasenaḥ savyasācī yamau tathā //
MBh, 5, 93, 24.1 sa tvaṃ putraiśca pautraiśca bhrātṛbhiḥ pitṛbhistathā /
MBh, 5, 93, 39.2 mā te dharmastathaivārtho naśyeta bharatarṣabha //
MBh, 5, 93, 41.2 trayodaśaṃ tathājñātaiḥ sajane parivatsaram //
MBh, 5, 94, 3.1 tathā teṣu ca sarveṣu tūṣṇīṃbhūteṣu rājasu /
MBh, 5, 94, 22.2 ucyamānastathāpi sma bhūya evābhyabhāṣata /
MBh, 5, 94, 38.1 kākudīkaṃ śukaṃ nākam akṣisaṃtarjanaṃ tathā /
MBh, 5, 94, 45.2 tat tathaivāstu bhadraṃ te svārtham evānucintaya //
MBh, 5, 95, 2.2 tathaiva bhagavantau tau naranārāyaṇāv ṛṣī //
MBh, 5, 95, 4.2 vāyur agnistathākāśaṃ grahāstārāgaṇāstathā //
MBh, 5, 95, 4.2 vāyur agnistathākāśaṃ grahāstārāgaṇāstathā //
MBh, 5, 95, 18.2 arocayaṃ varakṛte tathaiva bahulān ṛṣīn //
MBh, 5, 98, 4.2 śakyante vaśam ānetuṃ tathaiva dhanadena ca //
MBh, 5, 98, 5.1 asurāḥ kālakhañjāśca tathā viṣṇupadodbhavāḥ /
MBh, 5, 98, 13.1 naitāni śakyaṃ nirdeṣṭuṃ rūpato dravyatastathā /
MBh, 5, 98, 14.1 ākrīḍān paśya daityānāṃ tathaiva śayanānyuta /
MBh, 5, 98, 15.1 jaladābhāṃstathā śailāṃstoyaprasravaṇānvitān /
MBh, 5, 98, 19.2 jānāmi tu tathātmānaṃ ditsātmakamalaṃ yathā //
MBh, 5, 99, 10.2 vātavego diśācakṣur nimeṣo nimiṣastathā //
MBh, 5, 99, 11.1 trivāraḥ saptavāraśca vālmīkir dvīpakastathā /
MBh, 5, 99, 12.1 sumukhaḥ sukhaketuśca citrabarhastathānaghaḥ /
MBh, 5, 99, 13.2 viṣṇudhanvā kumāraśca paribarho haristathā //
MBh, 5, 99, 14.1 susvaro madhuparkaśca hemavarṇastathaiva ca /
MBh, 5, 100, 10.2 uttarāṃ mātale dharmyāṃ tathailavilasaṃjñitām //
MBh, 5, 101, 6.2 śataśīrṣāstathā kecit kecit triśiraso 'pi ca //
MBh, 5, 101, 7.1 dvipañcaśirasaḥ kecit kecit saptamukhāstathā /
MBh, 5, 101, 10.1 bāhyakuṇḍo maṇir nāgastathaivāpūraṇaḥ khagaḥ /
MBh, 5, 101, 10.2 vāmanaścailapattraśca kukuraḥ kukuṇastathā //
MBh, 5, 101, 11.1 āryako nandakaścaiva tathā kalaśapotakau /
MBh, 5, 101, 11.2 kailāsakaḥ piñjarako nāgaścairāvatastathā //
MBh, 5, 101, 12.2 āptaḥ koṭanakaścaiva śikhī niṣṭhūrikastathā //
MBh, 5, 101, 15.2 kauravyo dhṛtarāṣṭraśca kumāraḥ kuśakastathā //
MBh, 5, 101, 16.2 badhirāndhau vikuṇḍaśca virasaḥ surasastathā //
MBh, 5, 102, 8.2 kule tava tathaivāstu guṇakeśī sumadhyamā //
MBh, 5, 102, 10.2 bahumānācca bhavatastathaivairāvatasya ca /
MBh, 5, 102, 12.3 vriyamāṇe tathā pautre putre ca nidhanaṃ gate //
MBh, 5, 102, 16.1 dhruvaṃ tathā tad bhavitā jānīmastasya niścayam /
MBh, 5, 103, 7.1 so 'haṃ prāṇān vimokṣyāmi tathā parijano mama /
MBh, 5, 103, 31.1 tathā tvam api gāndhāre yāvat pāṇḍusutān raṇe /
MBh, 5, 103, 38.2 tathā maharṣe vartāmi kiṃ pralāpaḥ kariṣyati //
MBh, 5, 104, 17.1 pratigṛhya tato dharmastathaivoṣṇaṃ tathā navam /
MBh, 5, 104, 17.1 pratigṛhya tato dharmastathaivoṣṇaṃ tathā navam /
MBh, 5, 106, 5.2 etad dvāraṃ dvijaśreṣṭha divasasya tathādhvanaḥ //
MBh, 5, 107, 5.1 atra devarṣayo nityaṃ pitṛlokarṣayastathā /
MBh, 5, 107, 5.2 tathā rājarṣayaḥ sarve nivasanti gatavyathāḥ //
MBh, 5, 107, 19.2 takṣakeṇa ca nāgena tathaivairāvatena ca //
MBh, 5, 108, 14.1 atra vāyustathā vahnir āpaḥ khaṃ caiva gālava /
MBh, 5, 109, 4.2 badaryām āśramapade tathā brahmā ca śāśvataḥ //
MBh, 5, 109, 12.1 atra te ṛṣayaḥ sapta devī cārundhatī tathā /
MBh, 5, 109, 16.2 tathā tathā dvijaśreṣṭha pravilīyati gālava //
MBh, 5, 109, 16.2 tathā tathā dvijaśreṣṭha pravilīyati gālava //
MBh, 5, 111, 5.2 gālavastaṃ tathā dṛṣṭvā viṣaṇṇaḥ paryapṛcchata //
MBh, 5, 111, 14.1 hīnayālakṣaṇaiḥ sarvaistathāninditayā mayā /
MBh, 5, 111, 21.1 pratīkṣiṣyāmyahaṃ kālam etāvantaṃ tathā param /
MBh, 5, 112, 1.3 nirmitaṃ vahninā bhūmau vāyunā vaidhitaṃ tathā /
MBh, 5, 112, 3.1 nityaṃ proṣṭhapadābhyāṃ ca śukre dhanapatau tathā /
MBh, 5, 112, 9.1 tathā tau kathayantau ca cintayantau ca yat kṣamam /
MBh, 5, 112, 20.1 pātraṃ pratigrahasyāyaṃ dātuṃ pātraṃ tathā bhavān /
MBh, 5, 112, 20.2 śaṅkhe kṣīram ivāsaktaṃ bhavatvetat tathopamam //
MBh, 5, 113, 6.2 na tathā vittavān asmi kṣīṇaṃ vittaṃ hi me sakhe //
MBh, 5, 114, 12.2 bhaviṣyanti tathā putrā mama catvāra eva ca //
MBh, 5, 115, 7.2 tathetyuktvā dvijaśreṣṭhaḥ prādāt kanyāṃ mahīpateḥ /
MBh, 5, 115, 15.1 tathā tu ramamāṇasya divodāsasya bhūpateḥ /
MBh, 5, 116, 1.2 tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī /
MBh, 5, 116, 16.1 tathā tu bahukalyāṇam uktavantaṃ narādhipam /
MBh, 5, 116, 19.2 vātāyanavimāneṣu tathā garbhagṛheṣu ca //
MBh, 5, 117, 6.1 ṛcīkastu tathetyuktvā varuṇasyālayaṃ gataḥ /
MBh, 5, 117, 10.1 gālavastaṃ tathetyuktvā suparṇasahitastataḥ /
MBh, 5, 117, 18.2 saṃyojyārthaistathā dharmair aśvaistaiḥ samayojayat //
MBh, 5, 117, 21.1 jāto dānapatiḥ putrastvayā śūrastathāparaḥ /
MBh, 5, 117, 21.2 satyadharmarataścānyo yajvā cāpi tathāparaḥ //
MBh, 5, 117, 22.2 catvāraścaiva rājānastathāhaṃ ca sumadhyame //
MBh, 5, 118, 7.1 upavāsaiśca vividhair dīkṣābhir niyamaistathā /
MBh, 5, 118, 16.1 avamene narān sarvān devān ṛṣigaṇāṃstathā /
MBh, 5, 119, 5.1 te tu tatraiva rājānaḥ siddhāścāpsarasastathā /
MBh, 5, 120, 8.2 yathā bāleṣu nārīṣu vaihāryeṣu tathaiva ca //
MBh, 5, 120, 9.1 saṃgareṣu nipāteṣu tathāpadvyasaneṣu ca /
MBh, 5, 120, 14.1 na me ratnāni na dhanaṃ na tathānye paricchadāḥ /
MBh, 5, 120, 15.2 tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau //
MBh, 5, 120, 15.2 tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau //
MBh, 5, 122, 16.2 śame śarma bhavet tāta sarvasya jagatastathā //
MBh, 5, 122, 31.1 tvayāpi pratipattavyaṃ tathaiva bharatarṣabha /
MBh, 5, 122, 45.1 na caite tava paryāptā jñāne dharmārthayostathā /
MBh, 5, 122, 47.2 ayaṃ bhīṣmastathā droṇaḥ karṇaścāyaṃ tathā kṛpaḥ //
MBh, 5, 122, 47.2 ayaṃ bhīṣmastathā droṇaḥ karṇaścāyaṃ tathā kṛpaḥ //
MBh, 5, 122, 53.1 tathā virāṭanagare śrūyate mahad adbhutam /
MBh, 5, 122, 57.1 paśya putrāṃstathā bhrātṝñ jñātīn saṃbandhinastathā /
MBh, 5, 122, 57.1 paśya putrāṃstathā bhrātṝñ jñātīn saṃbandhinastathā /
MBh, 5, 123, 10.2 tathā bhīṣmaḥ śāṃtanavastajjuṣasva narādhipa //
MBh, 5, 123, 14.1 mā kurūñ jīghanaḥ sarvān putrān bhrātṝṃstathaiva ca /
MBh, 5, 123, 17.2 etat te sarvam ākhyātaṃ yathecchasi tathā kuru /
MBh, 5, 125, 21.1 acintayan kaṃcid anyaṃ yāvajjīvaṃ tathācaret /
MBh, 5, 126, 5.2 tathānyāyyam upasthātuṃ jihmenājihmacāriṇaḥ //
MBh, 5, 126, 8.1 kaścānyo jñātibhāryāṃ vai viprakartuṃ tathārhati /
MBh, 5, 126, 9.2 mahiṣī pāṇḍuputrāṇāṃ tathā vinikṛtā tvayā //
MBh, 5, 126, 47.1 tathā duryodhanaṃ karṇaṃ śakuniṃ cāpi saubalam /
MBh, 5, 127, 19.2 hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam //
MBh, 5, 128, 29.1 eṣa duryodhano rājan yathecchati tathāstu tat /
MBh, 5, 128, 45.1 anena hi hatā bālye pūtanā śiśunā tathā /
MBh, 5, 128, 49.2 janmāntaram upāgamya hayagrīvastathā hataḥ //
MBh, 5, 129, 3.1 ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ /
MBh, 5, 129, 6.2 marutaśca sahendreṇa viśvedevāstathaiva ca /
MBh, 5, 129, 7.1 prādurāstāṃ tathā dorbhyāṃ saṃkarṣaṇadhanaṃjayau /
MBh, 5, 129, 11.3 romakūpeṣu ca tathā sūryasyeva marīcayaḥ //
MBh, 5, 129, 23.1 tathaiva ratham āsthāya kṛtavarmā mahārathaḥ /
MBh, 5, 130, 27.1 dānenānyaṃ balenānyaṃ tathā sūnṛtayāparam /
MBh, 5, 131, 31.1 saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca /
MBh, 5, 131, 39.1 anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdastathā /
MBh, 5, 132, 40.2 sasahāyo 'sahāyo vā yāvajjīvaṃ tathā bhavet //
MBh, 5, 134, 15.3 taccakāra tathā sarvaṃ yathāvad anuśāsanam //
MBh, 5, 135, 6.3 tathā tad astu dāśārha yathā vāg abhyabhāṣata //
MBh, 5, 135, 7.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 135, 7.2 tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi //
MBh, 5, 136, 23.1 nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam /
MBh, 5, 137, 10.2 vāsudevena ca tathā śreyo naivābhipadyase //
MBh, 5, 138, 1.2 rājaputraiḥ parivṛtastathāmātyaiśca saṃjaya /
MBh, 5, 138, 9.1 so 'si karṇa tathā jātaḥ pāṇḍoḥ putro 'si dharmataḥ /
MBh, 5, 138, 12.2 draupadeyāstathā pañca saubhadraścāparājitaḥ //
MBh, 5, 138, 14.1 hiraṇmayāṃśca te kumbhān rājatān pārthivāṃstathā /
MBh, 5, 138, 15.2 ṣaṣṭhe ca tvāṃ tathā kāle draupadyupagamiṣyati //
MBh, 5, 138, 17.1 tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ /
MBh, 5, 138, 17.2 draupadeyāstathā pañca pāñcālāścedayastathā //
MBh, 5, 138, 17.2 draupadeyāstathā pañca pāñcālāścedayastathā //
MBh, 5, 138, 25.2 āndhrāstālacarāścaiva cūcupā veṇupāstathā //
MBh, 5, 138, 28.1 mitrāṇi te prahṛṣyantu vyathantu ripavastathā /
MBh, 5, 139, 4.1 so 'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro 'smi dharmataḥ /
MBh, 5, 139, 4.2 kuntyā tvaham apākīrṇo yathā na kuśalaṃ tathā //
MBh, 5, 139, 8.1 tathā mām abhijānāti sūtaścādhirathaḥ sutam /
MBh, 5, 139, 26.1 indragopakavarṇāśca kekayā bhrātarastathā /
MBh, 5, 139, 30.2 gāṇḍīvaṃ sruk tathājyaṃ ca vīryaṃ puṃsāṃ bhaviṣyati //
MBh, 5, 140, 19.1 tathā rājño vadeḥ sarvān ye yuddhāyābhyupāgatāḥ /
MBh, 5, 141, 2.2 nimittaṃ tatra śakunir ahaṃ duḥśāsanastathā /
MBh, 5, 141, 5.2 nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ //
MBh, 5, 141, 20.1 udapānāśca nardanti yathā govṛṣabhāstathā /
MBh, 5, 141, 21.2 tathā gandharvanagaraṃ bhānumantam upasthitam /
MBh, 5, 141, 43.3 tathā hi me vacaḥ karṇa nopaiti hṛdayaṃ tava //
MBh, 5, 142, 6.1 jayadrathasya karṇasya tathā duḥśāsanasya ca /
MBh, 5, 142, 13.1 paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam /
MBh, 5, 142, 25.2 kasmānna kuryād vacanaṃ pathyaṃ bhrātṛhitaṃ tathā //
MBh, 5, 144, 2.2 śreyaste syānnaravyāghra sarvam ācaratastathā //
MBh, 5, 145, 12.1 yathā ca nābhipadyeta kālastāta tathā kuru /
MBh, 5, 145, 28.3 pratijñāṃ rakṣamāṇasya sadvṛttaṃ smaratastathā //
MBh, 5, 145, 40.2 nāśayiṣyasi mā sarvam ātmānaṃ pṛthivīṃ tathā //
MBh, 5, 146, 2.2 tathā devavrato bhīṣmaḥ kulasyārthe sthito 'bhavat //
MBh, 5, 146, 4.2 yavīyasastathā kṣattuḥ kuruvaṃśavivardhanaḥ //
MBh, 5, 146, 16.1 aśvatthāmā yathā mahyaṃ tathā śvetahayo mama /
MBh, 5, 146, 21.2 yathā te na praṇaśyeyur mahārāja tathā kuru //
MBh, 5, 146, 22.3 prajāpatiḥ prajāḥ sṛṣṭvā yathā saṃharate tathā //
MBh, 5, 146, 34.1 anujñayā cātha mahāvratasya brūyānnṛpo yad vidurastathaiva /
MBh, 5, 147, 2.2 tathā tat kuru bhadraṃ te yadyasti pitṛgauravam //
MBh, 5, 147, 14.1 tathaiva sarvadharmajñaḥ pitur mama pitāmahaḥ /
MBh, 5, 147, 19.2 vartamānaḥ pituḥ śāstre brāhmaṇānāṃ tathaiva ca //
MBh, 5, 147, 29.1 tathaivāhaṃ matimatā paricintyeha pāṇḍunā /
MBh, 5, 147, 34.1 arājaputrastvam anāryavṛtto lubdhastathā bandhuṣu pāpabuddhiḥ /
MBh, 5, 148, 13.2 abhedāt kuruvaṃśasya kāryayogāt tathaiva ca //
MBh, 5, 148, 15.2 yathāha rājā gāṅgeyo viduraśca tathāstu tat //
MBh, 5, 149, 6.3 iṣvastrakuśalāścaiva tathā sarvāstrayodhinaḥ //
MBh, 5, 149, 11.2 tathokte sahadevena vākye vākyaviśāradaḥ /
MBh, 5, 149, 54.1 phalgu yacca balaṃ kiṃcit tathaiva kṛśadurbalam /
MBh, 5, 149, 64.2 tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau //
MBh, 5, 149, 79.1 jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ /
MBh, 5, 150, 5.2 pāṇḍavā vāsudevaśca virāṭadrupadau tathā //
MBh, 5, 150, 17.1 te tatheti pratijñāya śvobhūte cakrire tathā /
MBh, 5, 150, 17.1 te tatheti pratijñāya śvobhūte cakrire tathā /
MBh, 5, 152, 8.2 tathā kavacinaḥ śūrāḥ śastreṣu kṛtaniśramāḥ //
MBh, 5, 152, 11.1 dhuryayor hayayor ekastathānyau pārṣṇisārathī /
MBh, 5, 152, 11.2 tau cāpi rathināṃ śreṣṭhau rathī ca hayavit tathā //
MBh, 5, 152, 13.1 yathā rathāstathā nāgā baddhakakṣyāḥ svalaṃkṛtāḥ /
MBh, 5, 152, 31.1 tathā viniyatāḥ sarve ye ca teṣāṃ padānugāḥ /
MBh, 5, 153, 16.3 yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ //
MBh, 5, 154, 8.3 tathedam arthavad vākyam uktaṃ te bharatarṣabha //
MBh, 5, 154, 28.1 pāṇḍavā hi yathāsmākaṃ tathā duryodhano nṛpaḥ /
MBh, 5, 154, 30.2 tathā hyabhiniveśo 'yaṃ vāsudevasya bhārata //
MBh, 5, 154, 32.2 tulyasneho 'smyato bhīme tathā duryodhane nṛpe //
MBh, 5, 155, 26.1 tathā pratibhaye tasmin devadānavasaṃkule /
MBh, 5, 155, 28.1 tathā virāṭanagare kurubhiḥ saha saṃgare /
MBh, 5, 155, 34.2 duryodhanam upāgacchat tathaiva bharatarṣabha //
MBh, 5, 155, 35.1 tathaiva cābhigamyainam uvāca sa narādhipaḥ /
MBh, 5, 155, 37.1 gate rāme tīrthayātrāṃ bhīṣmakasya sute tathā /
MBh, 5, 156, 1.2 tathā vyūḍheṣvanīkeṣu kurukṣetre dvijarṣabha /
MBh, 5, 156, 2.2 tathā vyūḍheṣvanīkeṣu yat teṣu bharatarṣabha /
MBh, 5, 156, 5.1 tathāpi nikṛtiprajñaṃ putraṃ durdyūtadevinam /
MBh, 5, 157, 2.1 saubalena ca rājendra tathā duḥśāsanena ca /
MBh, 5, 157, 15.1 krodho balaṃ tathā vīryaṃ jñānayogo 'stralāghavam /
MBh, 5, 159, 6.2 śrutaṃ vākyaṃ gṛhīto 'rtho mataṃ yat te tathāstu tat //
MBh, 5, 160, 9.2 tathetyāha arjunaḥ savyasācī niśāvyapāye bhavitā vimardaḥ //
MBh, 5, 160, 17.1 abhimānasya darpasya krodhapāruṣyayostathā /
MBh, 5, 160, 21.1 śānte bhīṣme tathā droṇe sūtaputre ca pātite /
MBh, 5, 160, 27.1 ājñāpayata rājñaśca balaṃ mitrabalaṃ tathā /
MBh, 5, 162, 8.2 karma kārayituṃ caiva bhṛtān apyabhṛtāṃstathā //
MBh, 5, 162, 15.1 rathasaṃkhyāṃ tu kārtsnyena pareṣām ātmanastathā /
MBh, 5, 162, 15.2 tathaivātirathānāṃ ca vettum icchāmi kaurava //
MBh, 5, 162, 16.1 pitāmaho hi kuśalaḥ pareṣām ātmanastathā /
MBh, 5, 162, 17.3 ye rathāḥ pṛthivīpāla tathaivātirathāśca ye //
MBh, 5, 163, 14.1 lakṣmaṇastava putrastu tathā duḥśāsanasya ca /
MBh, 5, 163, 18.1 bṛhadbalastathā rājā kausalyo rathasattamaḥ /
MBh, 5, 165, 11.1 tvaṃ tu māṃ manyase 'śaktaṃ yathā kāpuruṣaṃ tathā /
MBh, 5, 165, 16.1 yathecchakaṃ svayaṃgrāhād rathān atirathāṃstathā /
MBh, 5, 166, 12.2 ye caivātirathāstatra tathaiva rathayūthapāḥ //
MBh, 5, 166, 14.2 ete rathāste saṃkhyātāstathaivātirathā nṛpa /
MBh, 5, 167, 5.1 uttamaujāstathā rājan ratho mama mahānmataḥ /
MBh, 5, 167, 6.1 eteṣāṃ bahusāhasrā rathā nāgā hayāstathā /
MBh, 5, 168, 20.2 tathā sa samaraślāghī mantavyo rathasattamaḥ //
MBh, 5, 169, 14.2 tathā rājann ardharathāśca kecit tathaiva teṣām api kauravendra //
MBh, 5, 169, 14.2 tathā rājann ardharathāśca kecit tathaiva teṣām api kauravendra //
MBh, 5, 170, 9.1 tathāśrauṣaṃ mahābāho tisraḥ kanyāḥ svayaṃvare /
MBh, 5, 170, 9.3 ambā caivāmbikā caiva tathaivāmbālikāparā //
MBh, 5, 172, 1.3 mantriṇaśca dvijāṃścaiva tathaiva ca purohitān /
MBh, 5, 172, 14.2 tvām ṛte puruṣavyāghra tathā mūrdhānam ālabhe //
MBh, 5, 174, 14.2 ityevaṃ teṣu vipreṣu cintayatsu tathā tathā /
MBh, 5, 174, 14.2 ityevaṃ teṣu vipreṣu cintayatsu tathā tathā /
MBh, 5, 175, 2.2 ṛṣayo vedaviduṣo gandharvāpsarasastathā //
MBh, 5, 176, 6.2 vicinotu yathānyāyaṃ vidhānaṃ kriyatāṃ tathā //
MBh, 5, 176, 12.1 bhīṣmaḥ puruṣamānī ca jitakāśī tathaiva ca /
MBh, 5, 176, 26.2 yathāsi sṛñjayasyāsya tathā mama nṛpātmaje /
MBh, 5, 177, 17.3 tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate //
MBh, 5, 178, 3.2 ṛtvigbhir devakalpaiśca tathaiva ca purohitaiḥ //
MBh, 5, 178, 19.1 tathā bruvantaṃ tam ahaṃ rāmaṃ parapuraṃjayam /
MBh, 5, 178, 28.2 yo yathā vartate yasmiṃstathā tasmin pravartayan /
MBh, 5, 180, 21.2 pratiruddhāstathaivāhaṃ samare daṃśitaḥ sthitaḥ //
MBh, 5, 181, 5.1 abhivādya tathaivāhaṃ ratham āruhya bhārata /
MBh, 5, 182, 10.2 vicitritāḥ kāñcanapaṭṭanaddhā yathā maholkā jvalitāstathā tāḥ //
MBh, 5, 182, 14.1 rathaḥ śarair me nicitaḥ sarvato 'bhūt tathā hayāḥ sārathiścaiva rājan /
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 5, 182, 16.1 yathā rāmo bāṇajālābhitaptas tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ /
MBh, 5, 183, 10.1 tathā tu patite rājanmayi rāmo mudā yutaḥ /
MBh, 5, 183, 16.2 pādau jananyāḥ pratipūjya cāhaṃ tathārṣṭiṣeṇaṃ ratham abhyaroham //
MBh, 5, 183, 27.2 kālyaṃ kālyaṃ viṃśatiṃ vai dināni tathaiva cānyāni dināni trīṇi //
MBh, 5, 186, 6.1 yathāha bharataśreṣṭha nāradas tat tathā kuru /
MBh, 5, 186, 9.1 tato 'paśyat pitaraṃ jāmadagnyaḥ pitustathā pitaraṃ tasya cānyam /
MBh, 5, 186, 28.1 tathaivāttaśaro dhanvī tathaiva dṛḍhaniścayaḥ /
MBh, 5, 186, 28.1 tathaivāttaśaro dhanvī tathaiva dṛḍhaniścayaḥ /
MBh, 5, 187, 6.1 bhagavann evam evaitad yathāha bhagavāṃstathā /
MBh, 5, 187, 26.2 bhogavatyāṃ tathā rājan kauśikasyāśrame tathā //
MBh, 5, 187, 26.2 bhogavatyāṃ tathā rājan kauśikasyāśrame tathā //
MBh, 5, 187, 27.1 māṇḍavyasyāśrame rājan dilīpasyāśrame tathā /
MBh, 5, 187, 37.1 kadācid aṣṭame māsi kadācid daśame tathā /
MBh, 5, 187, 39.2 vārṣikī grāhabahulā dustīrthā kuṭilā tathā //
MBh, 5, 188, 10.2 yathā sa satyo bhavati tathā kuru vṛṣadhvaja /
MBh, 5, 189, 8.2 na tad anyaddhi bhavitā bhavitavyaṃ hi tat tathā //
MBh, 5, 189, 18.2 jñātavān devavākyena ambāyāstapasā tathā //
MBh, 5, 190, 1.3 tato lekhyādiṣu tathā śilpeṣu ca paraṃ gatā /
MBh, 5, 191, 16.2 śrutvā tvattaḥ śubhe vākyaṃ saṃvidhāsyāmyahaṃ tathā //
MBh, 5, 191, 18.2 tathā vidadhyāṃ suśroṇi kṛtyasyāsya śucismite /
MBh, 5, 192, 10.1 taṃ tu dṛṣṭvā tadā rājan devī devaparaṃ tathā /
MBh, 5, 192, 14.2 purasyāsyāvināśāya tacca rājaṃstathā kuru //
MBh, 5, 193, 1.4 bhavitavyaṃ tathā taddhi mama duḥkhāya kaurava //
MBh, 5, 193, 28.2 hastino 'śvāṃśca gāścaiva dāsyo bahuśatāstathā /
MBh, 5, 193, 32.1 lājaiśca gandhaiśca tathā vitānair abhyarcitaṃ dhūpanadhūpitaṃ ca /
MBh, 5, 193, 43.2 tasmād adya prabhṛtyeva tvaṃ strī sa puruṣastathā //
MBh, 5, 193, 56.2 śikhaṇḍinaṃ mahārāja putraṃ strīpūrviṇaṃ tathā //
MBh, 5, 195, 6.1 tathā divyāstravit karṇaḥ saṃpṛṣṭaḥ kurusaṃsadi /
MBh, 5, 195, 16.1 tatheme puruṣavyāghrāḥ sahāyāstava pārthiva /
MBh, 5, 197, 1.2 tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ /
MBh, 5, 197, 9.2 tathānyaiḥ pṛthivīpālaiḥ saha prāyān mahīpatiḥ //
MBh, 5, 197, 13.2 ayutaṃ ca padātīnāṃ rathāḥ pañcaśatās tathā //
MBh, 5, 197, 19.2 tathā rathasahasrāṇi padātīnāṃ ca bhārata /
MBh, 6, 1, 31.1 pareṇa saha saṃyuktaḥ pramatto vimukhastathā /
MBh, 6, 2, 28.1 kokilāḥ śatapatrāśca cāṣā bhāsāḥ śukāstathā /
MBh, 6, 3, 5.1 tathaivānyāśca dṛśyante striyaśca brahmavādinām /
MBh, 6, 3, 11.1 abhīkṣṇaṃ kampate bhūmir arkaṃ rāhustathāgrasat /
MBh, 6, 3, 11.2 śveto grahastathā citrāṃ samatikramya tiṣṭhati //
MBh, 6, 3, 35.1 kailāsamandarābhyāṃ tu tathā himavato gireḥ /
MBh, 6, 3, 39.2 muñcantyaṅgāravarṣāṇi bheryo 'tha paṭahāstathā //
MBh, 6, 4, 3.2 jñātīnāṃ ca kurūṇāṃ ca saṃbandhisuhṛdāṃ tathā //
MBh, 6, 4, 7.1 kulasyāsya vināśāya tathaiva ca mahīkṣitām /
MBh, 6, 4, 11.2 yathā bhavān veda tathāsmi vettā bhāvābhāvau viditau me yathāvat /
MBh, 6, 4, 21.1 hṛṣṭā vācastathā sattvaṃ yodhānāṃ yatra bhārata /
MBh, 6, 4, 24.1 anveva vāyavo vānti tathābhrāṇi vayāṃsi ca /
MBh, 6, 4, 24.2 anuplavante meghāśca tathaivendradhanūṃṣi ca //
MBh, 6, 5, 13.1 siṃhavyāghravarāhāśca mahiṣā vāraṇāstathā /
MBh, 6, 6, 1.3 tathā janapadānāṃ ca ye cānye bhūmim āśritāḥ //
MBh, 6, 6, 4.1 bhūmir āpastathā vāyur agnir ākāśam eva ca /
MBh, 6, 6, 13.2 puraiśca vividhākārai ramyair janapadaistathā //
MBh, 6, 8, 2.2 dakṣiṇena tu nīlasya meroḥ pārśve tathottare /
MBh, 6, 8, 9.2 tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca /
MBh, 6, 8, 26.1 tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ /
MBh, 6, 8, 27.1 tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā /
MBh, 6, 9, 3.2 ratipradhānāśca tathā jāyante tatra mānavāḥ //
MBh, 6, 9, 8.2 ekaṃ maṇimayaṃ tatra tathaikaṃ raukmam adbhutam //
MBh, 6, 9, 13.2 devalokacyutāḥ sarve tathā virajaso nṛpa //
MBh, 6, 9, 15.1 kṣīrodasya samudrasya tathaivottarataḥ prabhuḥ /
MBh, 6, 9, 18.1 pṛthivyāpastathākāśaṃ vāyustejaśca pārthiva /
MBh, 6, 10, 6.1 pṛthośca rājan vainyasya tathekṣvākor mahātmanaḥ /
MBh, 6, 10, 7.1 tathaiva mucukundasya śiber auśīnarasya ca /
MBh, 6, 10, 7.2 ṛṣabhasya tathailasya nṛgasya nṛpatestathā //
MBh, 6, 10, 7.2 ṛṣabhasya tathailasya nṛgasya nṛpatestathā //
MBh, 6, 10, 18.2 carmaṇvatīṃ vetravatīṃ hastisomāṃ diśaṃ tathā //
MBh, 6, 10, 19.1 śatāvarīṃ payoṣṇīṃ ca parāṃ bhaimarathīṃ tathā /
MBh, 6, 10, 21.1 pūrvābhirāmāṃ vīrāṃ ca bhīmām oghavatīṃ tathā /
MBh, 6, 10, 22.2 puruhīṃ pravarāṃ menāṃ moghāṃ ghṛtavatīṃ tathā //
MBh, 6, 10, 24.1 śaśikāntāṃ śivāṃ caiva tathā vīravatīm api /
MBh, 6, 10, 29.2 carakṣāṃ mahirohīṃ ca tathā jambunadīm api //
MBh, 6, 10, 34.1 lohityāṃ karatoyāṃ ca tathaiva vṛṣabhaṅginīm /
MBh, 6, 10, 36.1 tathā nadyastvaprakāśāḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 10, 38.1 śūrasenāḥ kaliṅgāśca bodhā maukāstathaiva ca /
MBh, 6, 10, 41.2 kuntayo 'vantayaścaiva tathaivāparakuntayaḥ //
MBh, 6, 10, 44.1 videhakā māgadhāśca suhmāśca vijayāstathā /
MBh, 6, 10, 45.1 mallāḥ sudeṣṇāḥ prāhūtāstathā māhiṣakārṣikāḥ /
MBh, 6, 10, 47.1 upāvṛścānupāvṛścasurāṣṭrāḥ kekayāstathā /
MBh, 6, 10, 48.1 andhrāśca bahavo rājann antargiryāstathaiva ca /
MBh, 6, 10, 49.2 puṇḍrā bhārgāḥ kirātāśca sudoṣṇāḥ pramudāstathā //
MBh, 6, 10, 50.1 śakā niṣādā niṣadhāstathaivānartanairṛtāḥ /
MBh, 6, 10, 50.2 dugūlāḥ pratimatsyāśca kuśalāḥ kunaṭāstathā //
MBh, 6, 10, 52.1 kāśmīrāḥ sindhusauvīrā gāndhārā darśakāstathā /
MBh, 6, 10, 52.2 abhīsārā kulūtāśca śaivalā bāhlikāstathā //
MBh, 6, 10, 54.1 vadhrāḥ karīṣakāścāpi kulindopatyakāstathā /
MBh, 6, 10, 57.2 unnatyakā māhiṣakā vikalpā mūṣakāstathā //
MBh, 6, 10, 58.2 kaukuṭṭakāstathā colāḥ koṅkaṇā mālavāṇakāḥ //
MBh, 6, 10, 60.1 tryaṅgāḥ kekarakāḥ proṣṭhāḥ parasaṃcarakāstathā /
MBh, 6, 10, 60.2 tathaiva vindhyapulakāḥ pulindāḥ kalkalaiḥ saha //
MBh, 6, 10, 61.1 mālakā mallakāścaiva tathaivāparavartakāḥ /
MBh, 6, 10, 61.2 kulindāḥ kulakāścaiva karaṇṭhāḥ kurakāstathā //
MBh, 6, 10, 62.2 ādidāyāḥ sirālāśca stūbakā stanapāstathā //
MBh, 6, 10, 65.1 tathaiva maradhāścīnāstathaiva daśamālikāḥ /
MBh, 6, 10, 65.1 tathaiva maradhāścīnāstathaiva daśamālikāḥ /
MBh, 6, 10, 67.1 ātreyāḥ sabharadvājāstathaiva stanayoṣikāḥ /
MBh, 6, 10, 68.1 tāmarā haṃsamārgāśca tathaiva karabhañjakāḥ /
MBh, 6, 11, 1.2 bhāratasyāsya varṣasya tathā haimavatasya ca /
MBh, 6, 11, 2.2 ācakṣva me vistareṇa harivarṣaṃ tathaiva ca //
MBh, 6, 11, 6.1 tathā trīṇi sahasrāṇi tretāyāṃ manujādhipa /
MBh, 6, 11, 7.2 garbhasthāśca mriyante 'tra tathā jātā mriyanti ca //
MBh, 6, 11, 13.1 īrṣyā mānastathā krodho māyāsūyā tathaiva ca /
MBh, 6, 11, 13.1 īrṣyā mānastathā krodho māyāsūyā tathaiva ca /
MBh, 6, 12, 3.1 śālmalaṃ caiva tattvena krauñcadvīpaṃ tathaiva ca /
MBh, 6, 12, 3.2 brūhi gāvalgaṇe sarvaṃ rāhoḥ somārkayostathā //
MBh, 6, 12, 4.3 sapta tvahaṃ pravakṣyāmi candrādityau grahāṃstathā //
MBh, 6, 12, 13.2 tathaiva parvatā rājan saptātra maṇibhūṣitāḥ /
MBh, 6, 12, 13.3 ratnākarāstathā nadyas teṣāṃ nāmāni me śṛṇu /
MBh, 6, 12, 30.1 sukumārī kumārī ca sītā kāverakā tathā /
MBh, 6, 12, 30.2 mahānadī ca kauravya tathā maṇijalā nadī /
MBh, 6, 12, 30.3 ikṣuvardhanikā caiva tathā bharatasattama //
MBh, 6, 12, 32.1 na tāsāṃ nāmadheyāni parimāṇaṃ tathaiva ca /
MBh, 6, 12, 33.2 magāśca maśakāścaiva mānasā mandagāstathā //
MBh, 6, 13, 2.2 surodaḥ sāgaraścaiva tathānyo gharmasāgaraḥ //
MBh, 6, 13, 33.3 supratīkastathā rājan prabhinnakaraṭāmukhaḥ //
MBh, 6, 13, 34.2 asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhastathā //
MBh, 6, 13, 41.2 ṣaṣṭim āhuḥ śatānyasya budhāḥ paurāṇikāstathā //
MBh, 6, 13, 49.2 prīyante pitarastasya tathaiva ca pitāmahāḥ //
MBh, 6, 15, 18.1 kṛpe saṃnihite tatra bharadvājātmaje tathā /
MBh, 6, 15, 45.2 jāmadagnyastathā rāmaḥ paravīranighātinā //
MBh, 6, 16, 17.1 tathā prācyāḥ pratīcyāśca dākṣiṇātyottarāpathāḥ /
MBh, 6, 16, 20.2 yathā na hanyād gāṅgeyaṃ duḥśāsana tathā kuru //
MBh, 6, 16, 22.2 hayaheṣitaśabdaiśca rathanemisvanaistathā //
MBh, 6, 16, 24.3 tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca //
MBh, 6, 16, 44.2 pāṇḍavānāṃ tathā sapta mahāpuruṣapālitāḥ //
MBh, 6, 17, 1.3 tathaiva sahitāḥ sarve samājagmur mahīkṣitaḥ //
MBh, 6, 17, 36.2 bhagadatto yayau rājā yathā vajradharastathā //
MBh, 6, 17, 39.2 tathaivācāryaputreṇa bāhlīkena kṛpeṇa ca //
MBh, 6, 18, 4.1 putrāṇāṃ tava durdharṣa pāṇḍavānāṃ tathaiva ca /
MBh, 6, 18, 10.2 duḥśāsano durviṣaho durmukho duḥsahastathā //
MBh, 6, 18, 12.1 rathā viṃśatisāhasrāstathaiṣām anuyāyinaḥ /
MBh, 6, 18, 13.1 śālvā matsyāstathāmbaṣṭhāstrigartāḥ kekayāstathā /
MBh, 6, 18, 13.1 śālvā matsyāstathāmbaṣṭhāstrigartāḥ kekayāstathā /
MBh, 6, 19, 5.2 asmākaṃ ca tathā sainyam alpīyaḥ sutarāṃ paraiḥ //
MBh, 6, 19, 15.2 bruvāṇaṃ tu tathā pārthaṃ sarvasainyāni māriṣa /
MBh, 6, 19, 16.1 evam uktvā mahābāhustathā cakre dhanaṃjayaḥ /
MBh, 6, 20, 3.3 ubhe citre vanarājiprakāśe tathaivobhe nāgarathāśvapūrṇe //
MBh, 6, 20, 4.1 ubhe sene bṛhatī bhīmarūpe tathaivobhe bhārata durviṣahye /
MBh, 6, 20, 4.2 tathaivobhe svargajayāya sṛṣṭe tathā hyubhe satpuruṣāryagupte //
MBh, 6, 20, 4.2 tathaivobhe svargajayāya sṛṣṭe tathā hyubhe satpuruṣāryagupte //
MBh, 6, 20, 10.2 ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau tathā sauvīrāḥ pañcanadāśca śūrāḥ //
MBh, 6, 21, 10.1 na tathā balavīryābhyāṃ vijayante jigīṣavaḥ /
MBh, 6, 22, 7.2 japyaiśca mantraiśca tathauṣadhībhiḥ samantataḥ svastyayanaṃ pracakruḥ //
MBh, 6, 22, 8.1 tataḥ sa vastrāṇi tathaiva gāśca phalāni puṣpāṇi tathaiva niṣkān /
MBh, 6, 22, 8.1 tataḥ sa vastrāṇi tathaiva gāśca phalāni puṣpāṇi tathaiva niṣkān /
MBh, 6, BhaGī 1, 8.2 aśvatthāmā vikarṇaśca saumadattistathaiva ca //
MBh, 6, BhaGī 1, 26.2 ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā //
MBh, 6, BhaGī 1, 34.1 ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ /
MBh, 6, BhaGī 1, 34.2 mātulāḥ śvaśurāḥ pautrāḥ syālāḥ sambandhinastathā //
MBh, 6, BhaGī 2, 1.2 taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam /
MBh, 6, BhaGī 2, 13.2 tathā dehāntaraprāptir dhīrastatra na muhyati //
MBh, 6, BhaGī 2, 22.2 tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī //
MBh, 6, BhaGī 2, 26.2 tathāpi tvaṃ mahābāho nainaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 29.1 āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ /
MBh, 6, BhaGī 3, 25.2 kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham //
MBh, 6, BhaGī 3, 38.2 yatholbenāvṛto garbhastathā tenedamāvṛtam //
MBh, 6, BhaGī 4, 11.1 ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham /
MBh, 6, BhaGī 4, 28.1 dravyayajñāstapoyajñā yogayajñāstathāpare /
MBh, 6, BhaGī 4, 29.1 apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare /
MBh, 6, BhaGī 4, 37.2 jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā //
MBh, 6, BhaGī 5, 24.1 yo 'ntaḥsukho 'ntarārāmastathāntarjyotireva yaḥ /
MBh, 6, BhaGī 6, 7.2 śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ //
MBh, 6, BhaGī 7, 6.2 ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā //
MBh, 6, BhaGī 8, 25.1 dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam /
MBh, 6, BhaGī 9, 6.2 tathā sarvāṇi bhūtāni matsthānītyupadhāraya //
MBh, 6, BhaGī 9, 32.2 striyo vaiśyāstathā śūdrāste 'pi yānti parāṃ gatim //
MBh, 6, BhaGī 9, 33.1 kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā /
MBh, 6, BhaGī 10, 6.1 maharṣayaḥ sapta pūrve catvāro manavastathā /
MBh, 6, BhaGī 10, 13.1 āhustvāmṛṣayaḥ sarve devarṣirnāradastathā /
MBh, 6, BhaGī 10, 35.1 bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham /
MBh, 6, BhaGī 11, 6.1 paśyādityānvasūnrudrānaśvinau marutastathā /
MBh, 6, BhaGī 11, 15.2 paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān /
MBh, 6, BhaGī 11, 23.2 bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham //
MBh, 6, BhaGī 11, 26.2 bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ //
MBh, 6, BhaGī 11, 28.2 tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti //
MBh, 6, BhaGī 11, 29.2 tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ //
MBh, 6, BhaGī 11, 34.1 droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān /
MBh, 6, BhaGī 11, 46.1 kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva /
MBh, 6, BhaGī 11, 50.2 ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ /
MBh, 6, BhaGī 12, 18.1 samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ /
MBh, 6, BhaGī 13, 18.1 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ /
MBh, 6, BhaGī 13, 29.2 yaḥ paśyati tathātmānamakartāraṃ sa paśyati //
MBh, 6, BhaGī 13, 32.2 sarvatrāvasthito dehe tathātmā nopalipyate //
MBh, 6, BhaGī 13, 33.2 kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata //
MBh, 6, BhaGī 14, 10.2 rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā //
MBh, 6, BhaGī 14, 15.2 tathā pralīnastamasi mūḍhayoniṣu jāyate //
MBh, 6, BhaGī 15, 3.1 na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā /
MBh, 6, BhaGī 16, 21.2 kāmaḥ krodhastathā lobhas tasmādetattrayaṃ tyajet //
MBh, 6, BhaGī 17, 7.2 yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu //
MBh, 6, BhaGī 17, 26.2 praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate //
MBh, 6, BhaGī 18, 14.1 adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham /
MBh, 6, BhaGī 18, 50.1 siddhiṃ prāpto yathā brahma tathāpnoti nibodha me /
MBh, 6, BhaGī 18, 63.2 vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru //
MBh, 6, 41, 17.1 eṣa bhīṣmaṃ tathā droṇaṃ gautamaṃ śalyam eva ca /
MBh, 6, 42, 1.3 ke pūrvaṃ prāharaṃstatra kuravaḥ pāṇḍavāstathā //
MBh, 6, 42, 3.1 tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ /
MBh, 6, 42, 15.2 duḥśāsanaścātirathastathā durmarṣaṇo nṛpa //
MBh, 6, 42, 22.1 nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā /
MBh, 6, 43, 10.3 tathaiva pāṇḍavo rājan bhīṣmaṃ nākampayad yudhi //
MBh, 6, 43, 33.2 saumadattistathā śaṅkhaṃ jatrudeśe samāhanat //
MBh, 6, 44, 3.1 mātulaṃ na ca svasrīyo na sakhāyaṃ sakhā tathā /
MBh, 6, 44, 28.2 sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇaistathā //
MBh, 6, 44, 46.1 sakhāyaṃ ca sakhā rājan saṃbandhī bāndhavaṃ tathā /
MBh, 6, 45, 19.1 tathaiva kṛtavarmā ca kṛpaḥ śalyaśca māriṣa /
MBh, 6, 46, 1.3 bhīṣme ca yudhi saṃrabdhe hṛṣṭe duryodhane tathā //
MBh, 6, 46, 11.2 vināśāyaiva gacchanti tathā me sainiko janaḥ //
MBh, 6, 46, 13.1 matkṛte bhrātṛsauhārdād rājyād bhraṣṭāstathā sukhāt /
MBh, 6, 46, 29.1 tathaiva sabalāḥ sarve rājāno rājasattama /
MBh, 6, 46, 33.3 tathā tvam api pāṇḍūnāṃ senānīḥ puruṣarṣabha //
MBh, 6, 46, 37.1 raṇe bhīṣmaṃ tathā droṇaṃ kṛpaṃ śalyaṃ jayadratham /
MBh, 6, 46, 41.1 tathoktaḥ sa nṛdevena viṣṇur vajrabhṛtā iva /
MBh, 6, 46, 47.1 paṭaccaraiśca huṇḍaiśca rājan pauravakaistathā /
MBh, 6, 46, 52.1 rathānām ayutaṃ pakṣau śiraśca niyutaṃ tathā /
MBh, 6, 47, 7.1 saṃsthānāḥ śūrasenāśca veṇikāḥ kukurāstathā /
MBh, 6, 47, 7.2 ārevakās trigartāśca madrakā yavanāstathā //
MBh, 6, 47, 8.1 śatruṃjayena sahitāstathā duḥśāsanena ca /
MBh, 6, 47, 8.2 vikarṇena ca vīreṇa tathā nandopanandakaiḥ //
MBh, 6, 47, 15.2 aśvātakair vikarṇaiśca tathā śarmilakosalaiḥ //
MBh, 6, 47, 16.1 daradaiścūcupaiścaiva tathā kṣudrakamālavaiḥ /
MBh, 6, 48, 7.1 tathā pravṛtte saṃgrāme dhanur udyamya daṃśitaḥ /
MBh, 6, 48, 37.1 sa tathā kuru gāṅgeya yathā hanyeta phalgunaḥ /
MBh, 6, 48, 40.1 tathaiva pāṇḍavāḥ sarve parivārya dhanaṃjayam /
MBh, 6, 48, 43.2 vārayāmāsa pārthasya bhīṣmaḥ śāṃtanavastathā //
MBh, 6, 48, 46.1 tathaivārjunamuktāni śarajālāni bhāgaśaḥ /
MBh, 6, 48, 55.2 tathaiva cāpanirghoṣaṃ cakratustau mahārathau //
MBh, 6, 48, 58.2 tathā pāṇḍusutāḥ pārthaṃ cihnamātreṇa jajñire //
MBh, 6, 48, 66.1 tathaiva pāṇḍavaṃ yuddhe devair api durāsadam /
MBh, 6, 48, 69.1 śitadhāraistathā khaḍgair vimalaiśca paraśvadhaiḥ /
MBh, 6, 48, 70.1 vartamāne tathā ghore tasmin yuddhe sudāruṇe /
MBh, 6, 50, 1.2 tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ /
MBh, 6, 50, 3.2 putreṇa tava rājendra sa tathokto mahābalaḥ /
MBh, 6, 50, 47.1 chinnadantāgrahastāśca bhinnakumbhāstathāpare /
MBh, 6, 50, 47.3 nipetur urvyāṃ ca tathā vinadanto mahāravān //
MBh, 6, 50, 49.1 graiveyāṇyatha śaktīśca patākāḥ kaṇapāṃstathā /
MBh, 6, 50, 55.1 prothayantrair vicitraiśca śastraiśca vimalaistathā /
MBh, 6, 50, 96.1 bhīmasenaṃ tathā dṛṣṭvā prākrośaṃstāvakā nṛpa /
MBh, 6, 51, 37.2 tathā karoti sainyāni yathā kuryād dhanaṃjayaḥ //
MBh, 6, 52, 5.2 madrakāḥ sindhusauvīrāstathā pañcanadāśca ye //
MBh, 6, 52, 9.1 kānanāśca vikuñjāśca muktāḥ puṇḍrāviṣas tathā /
MBh, 6, 52, 15.1 tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ /
MBh, 6, 53, 8.1 tathaiva pāṇḍaveyānāṃ rakṣitaḥ savyasācinā /
MBh, 6, 53, 18.1 dhvajaistatrāpaviddhaiśca kārmukaistomaraistathā /
MBh, 6, 53, 18.2 prāsaistathā gadābhiśca parighaiḥ kampanaistathā //
MBh, 6, 53, 18.2 prāsaistathā gadābhiśca parighaiḥ kampanaistathā //
MBh, 6, 53, 19.2 nistriṃśair vimalaiścāpi svarṇapuṅkhaiḥ śaraistathā //
MBh, 6, 53, 27.1 tathaiva bhīmaseno 'pi rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 53, 29.1 tathā te samare 'nyonyaṃ nighnantaḥ kṣatriyarṣabhāḥ /
MBh, 6, 53, 32.1 tathaiva pāṇḍavāḥ sarve mahatyā senayā saha /
MBh, 6, 54, 34.2 tathā droṇasya saṃgrāme drauṇeścaiva kṛpasya ca //
MBh, 6, 55, 10.1 hṛtottamāṅgāḥ kecit tu tathaivodyatakārmukāḥ /
MBh, 6, 55, 22.1 tam ekaṃ samare śūraṃ pāṇḍavāḥ sṛñjayāstathā /
MBh, 6, 55, 37.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 6, 55, 59.1 tathāpi bhīṣmaḥ sudṛḍhaṃ vāsudevadhanaṃjayau /
MBh, 6, 55, 71.1 tathā cintayatastasya bhūya eva pitāmahaḥ /
MBh, 6, 55, 84.1 nihatya bhīṣmaṃ sagaṇaṃ tathājau droṇaṃ ca śaineya rathapravīram /
MBh, 6, 55, 84.2 prītiṃ kariṣyāmi dhanaṃjayasya rājñaśca bhīmasya tathāśvinośca //
MBh, 6, 55, 114.1 tasmiṃstathā ghoratame pravṛtte śaṅkhasvanā dundubhinisvanāśca /
MBh, 6, 55, 131.1 śrutāyur ambaṣṭhapatiśca rājā tathaiva durmarṣaṇacitrasenau /
MBh, 6, 55, 132.2 ulkāsahasraiśca susaṃpradīptair vibhrājamānaiśca tathā pradīpaiḥ /
MBh, 6, 56, 2.1 taṃ droṇaduryodhanabāhlikāśca tathaiva durmarṣaṇacitrasenau /
MBh, 6, 56, 2.2 jayadrathaścātibalo balaughair nṛpāstathānye 'nuyayuḥ samantāt //
MBh, 6, 56, 11.2 tathā tathoddeśam upetya tasthuḥ pāñcālamukhyaiḥ saha cedimukhyāḥ //
MBh, 6, 56, 11.2 tathā tathoddeśam upetya tasthuḥ pāñcālamukhyaiḥ saha cedimukhyāḥ //
MBh, 6, 56, 22.1 tathaiva śakrapratimānakalpam indrātmajaṃ droṇamukhābhisasruḥ /
MBh, 6, 56, 23.2 javena śūro 'bhisasāra sarvāṃs tathārjunasyātra suto 'bhimanyuḥ //
MBh, 6, 57, 4.1 tathā tam ātmajaṃ yuddhe vikramantam ariṃdamam /
MBh, 6, 57, 34.2 dadṛśuḥ sarvarājānaḥ kuravaḥ pāṇḍavāstathā //
MBh, 6, 57, 36.1 tathaiva pārṣataṃ śūraṃ śalyaḥ samitiśobhanaḥ /
MBh, 6, 58, 24.3 viviṃśatiḥ pañcabhiśca tribhir duḥśāsanastathā //
MBh, 6, 58, 48.2 vimūtrān bhagnasaṃvignāṃstathā viśakṛto 'parān //
MBh, 6, 58, 49.2 apaśyāma hatānnāgān niṣṭanantastathāpare //
MBh, 6, 58, 59.2 tathā bhīmo gajānīkaṃ gadayā paryakālayat //
MBh, 6, 59, 18.1 taṃ tathā mahatīṃ senāṃ drāvayantaṃ punaḥ punaḥ /
MBh, 6, 59, 21.1 taṃ tathā bhīmakarmāṇaṃ pragṛhītamahāgadam /
MBh, 6, 59, 23.1 tam āyāntaṃ tathā dṛṣṭvā vyāttānanam ivāntakam /
MBh, 6, 60, 4.1 tathaiva pāṇḍavāḥ sarve sātyakiṃ rabhasaṃ raṇe /
MBh, 6, 60, 70.1 pitāmahavacaḥ śrutvā tathā cakruḥ sma kauravāḥ /
MBh, 6, 61, 22.1 tathā mayā cāpyasakṛd vāryamāṇo na gṛhṇasi /
MBh, 6, 61, 26.2 tvaṃ ca droṇaśca śalyaśca kṛpo drauṇistathaiva ca /
MBh, 6, 62, 2.2 tathā tad bhavitetyuktvā tatraivāntaradhīyata //
MBh, 6, 62, 14.1 tathā manuṣyo 'yam iti kadācit surasattamāḥ /
MBh, 6, 62, 31.1 manye tvāṃ rākṣasaṃ krūraṃ tathā cāsi tamovṛtaḥ /
MBh, 6, 63, 15.1 mukhato 'sṛjad brāhmaṇān bāhubhyāṃ kṣatriyāṃstathā /
MBh, 6, 63, 15.2 vaiśyāṃścāpyūruto rājañ śūdrān padbhyāṃ tathaiva ca /
MBh, 6, 63, 16.1 brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca /
MBh, 6, 64, 4.1 vāsudevo vasūnāṃ tvaṃ śakraṃ sthāpayitā tathā /
MBh, 6, 65, 4.2 tathaiva pāṇḍavā rājann arakṣan vyūham ātmanaḥ //
MBh, 6, 65, 6.2 rathinaḥ pattayaścaiva dantinaḥ sādinastathā //
MBh, 6, 65, 24.1 tato droṇaśca bhīṣmaśca tathā śalyaśca māriṣa /
MBh, 6, 65, 32.1 tathaiva pāṇḍavā rājan puraskṛtya dhanaṃjayam /
MBh, 6, 66, 22.1 tathaiva pāṇḍavāḥ sarve parivārya vṛkodaram /
MBh, 6, 67, 40.1 teṣāṃ tathā karṣatāṃ ca gajānāṃ rūpam ābabhau /
MBh, 6, 68, 17.1 śaktīnāṃ vimalāgrāṇāṃ tomarāṇāṃ tathāsyatām /
MBh, 6, 68, 18.1 kavacānāṃ vicitrāṇāṃ bhūṣaṇānāṃ prabhāstathā /
MBh, 6, 68, 33.1 tathaiva tāvakā rājan bhīṣmadroṇamukhāḥ parān /
MBh, 6, 69, 10.2 tathaiva śaravarṣāṇi pratimuñcann avihvalaḥ /
MBh, 6, 69, 32.1 tathaiva lakṣmaṇo rājan saubhadraṃ niśitaiḥ śaraiḥ /
MBh, 6, 70, 30.1 tasmiṃstathā vartamāne raṇe bhīṣmaṃ mahāratham /
MBh, 6, 71, 27.1 tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ /
MBh, 6, 71, 33.1 tathaiva tāvakaṃ sainyaṃ bhīmārjunaparikṣatam /
MBh, 6, 72, 18.1 kṛpaduḥśāsanābhyāṃ ca jayadrathamukhaistathā /
MBh, 6, 72, 26.2 purā dhātrā yathā sṛṣṭaṃ tat tathā na tad anyathā //
MBh, 6, 73, 33.1 te hanyamānāḥ samare rathinaḥ sādinastathā /
MBh, 6, 73, 42.1 samabhyudīrṇāṃśca tavātmajāṃstathā niśāmya vīrān abhitaḥ sthitān raṇe /
MBh, 6, 73, 71.1 tathā dṛṣṭvā ca tat sainyaṃ jahṛṣe ca balaṃ tava /
MBh, 6, 74, 7.2 sa tathābhihato rājā nācalad girirāḍ iva //
MBh, 6, 74, 12.1 tathetarāṃstava sutāṃstāḍayāmāsa bhārata /
MBh, 6, 75, 22.2 cārucitraḥ sucāruśca tathā nandopanandakau //
MBh, 6, 75, 32.1 abhiyātvā tathaivāśu rathasthān sūryavarcasaḥ /
MBh, 6, 75, 38.1 śrutakīrtistathā vīro jayatsenaṃ sutaṃ tava /
MBh, 6, 75, 43.1 tathā tasmin vartamāne duṣkarṇo bhrātur antike /
MBh, 6, 75, 52.1 durmukho durjayaścaiva tathā durmarṣaṇo yuvā /
MBh, 6, 77, 6.1 padātāśca tathā śūrā nānāpraharaṇāyudhāḥ /
MBh, 6, 77, 12.2 sampūrṇaṃ yodhamukhyaiśca tathā dantipadātibhiḥ //
MBh, 6, 77, 16.1 daśāśvānāṃ sahasrāṇi dantināṃ ca tathaiva ca /
MBh, 6, 77, 22.1 tathā vyūḍheṣvanīkeṣu yathāsthānam avasthitāḥ /
MBh, 6, 77, 27.1 citrasenaṃ vikarṇaṃ ca tathā durmarṣaṇaṃ vibho /
MBh, 6, 77, 42.1 teṣāṃ rājasahasrāṇāṃ hayānāṃ dantināṃ tathā /
MBh, 6, 78, 1.2 tathā pravṛtte saṃgrāme nivṛtte ca suśarmaṇi /
MBh, 6, 78, 12.1 tathā śāṃtanavaṃ bhīṣmaṃ śvetāśvaṃ śvetakārmukam /
MBh, 6, 78, 13.2 bhrātṛbhistava putraiśca tathānyaiśca mahārathaiḥ //
MBh, 6, 78, 27.2 sūtaṃ dhvajam atho rājaṃsturagān āyudhaṃ tathā /
MBh, 6, 78, 41.1 tat tathā pīḍitaṃ tena mādhavena mahātmanā /
MBh, 6, 79, 6.1 tathā tat pauruṣaṃ rājaṃstāvakānāṃ mahātmanām /
MBh, 6, 79, 14.1 yudhyatāṃ hi tathā rājan viśeṣo na vyadṛśyata /
MBh, 6, 79, 27.2 tathaiva samare rājaṃstrāsayāmāsa pāṇḍavān //
MBh, 6, 80, 32.1 tathaiva śakuniḥ śūraḥ syālastava viśāṃ pate /
MBh, 6, 80, 33.1 saumadattiṃ tathā kruddho dhṛṣṭaketur mahābalaḥ /
MBh, 6, 80, 38.1 citraseno vikarṇaśca rājan durmarṣaṇastathā /
MBh, 6, 80, 43.3 yathā na hanyur naḥ senāṃ tathā mādhava codaya //
MBh, 6, 81, 5.2 tathaiva te saṃparivārya pārthaṃ vikṛṣya cāpāni mahāravāṇi /
MBh, 6, 81, 15.1 yudhiṣṭhiraṃ bhīmasenaṃ yamau ca pārthaṃ tathā yudhi saṃjātakopaḥ /
MBh, 6, 81, 16.1 kṛpeṇa śalyena śalena caiva tathā vibho citrasenena cājau /
MBh, 6, 81, 18.1 uktvā tathā tvaṃ pitur agrato mām ahaṃ haniṣyāmi mahāvrataṃ tam /
MBh, 6, 81, 22.2 bhīto 'si nūnaṃ drupadasya putra tathā hi te mukhavarṇo 'prahṛṣṭaḥ //
MBh, 6, 82, 2.1 tasmiṃstathā vartamāne tumule saṃkule bhṛśam /
MBh, 6, 82, 7.1 tathaiva śarajālāni bhīṣmeṇāstāni māriṣa /
MBh, 6, 82, 36.1 tathaiva tava putro 'pi sarvodyogena māriṣa /
MBh, 6, 82, 41.1 yudhyatāṃ tu tathā teṣāṃ kurvatāṃ karma duṣkaram /
MBh, 6, 82, 44.1 rākṣasāśca piśācāśca tathānye piśitāśanāḥ /
MBh, 6, 82, 50.1 tathaiva sātyakī rājan dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 82, 52.1 tataḥ svaśibiraṃ gatvā pāṇḍavāḥ kuravastathā /
MBh, 6, 83, 7.2 pulindaiḥ pāradaiścaiva tathā kṣudrakamālavaiḥ //
MBh, 6, 83, 12.1 tathā sarveṇa sainyena rājā duryodhanastadā /
MBh, 6, 83, 18.2 rathair anekasāhasraistathā hayapadātibhiḥ //
MBh, 6, 84, 10.2 tathaiva pāṇḍavā hṛṣṭāḥ siṃhanādam athānadan //
MBh, 6, 84, 34.1 tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī /
MBh, 6, 84, 36.2 yatamānāstathānye 'pi hanyante sarvasainikāḥ //
MBh, 6, 85, 4.2 aśvatthāmnastathā tāta śūrāṇāṃ sumahātmanām //
MBh, 6, 85, 12.1 viduradroṇabhīṣmāṇāṃ tathānyeṣāṃ hitaiṣiṇām /
MBh, 6, 85, 18.1 abhimanyustathā vīro haiḍimbaśca mahārathaḥ /
MBh, 6, 85, 19.2 tathaiva kaurave rājann avadhyanta pare raṇe //
MBh, 6, 85, 24.1 tathaiva kauraveyāṇāṃ bhīmaseno mahābalaḥ /
MBh, 6, 85, 32.1 arjunena hataiḥ saṃkhye tathā bhārata vājibhiḥ /
MBh, 6, 85, 36.1 aśvatthāmni kṛpe caiva tathaiva kṛtavarmaṇi /
MBh, 6, 85, 36.2 tathetareṣu kruddheṣu tāvakānām api kṣayaḥ //
MBh, 6, 86, 1.2 vartamāne tathā raudre rājan vīravarakṣaye /
MBh, 6, 86, 2.1 tathaiva sātvato rājan hārdikyaḥ paravīrahā /
MBh, 6, 86, 4.1 vanāyujānāṃ śubhrāṇāṃ tathā parvatavāsinām /
MBh, 6, 86, 18.1 nipatadbhistathā taiśca hayasaṃghaiḥ parasparam /
MBh, 6, 86, 19.1 tathaiva ca mahārāja sametyānyonyam āhave /
MBh, 6, 86, 20.1 tasmiṃstathā vartamāne saṃkule tumule bhṛśam /
MBh, 6, 86, 23.1 vāyuvegasamasparśā jave vāyusamāṃstathā /
MBh, 6, 86, 28.2 hanyante samare sarve tathā nītir vidhīyatām //
MBh, 6, 86, 59.1 tathā sa rākṣasaśreṣṭhaḥ śaraiḥ kṛttaḥ punaḥ punaḥ /
MBh, 6, 86, 74.1 tathā pattirathaughāśca hayāśca bahavo raṇe /
MBh, 6, 86, 76.1 tathaiva tāvakā rājan sṛñjayāśca mahābalāḥ /
MBh, 6, 86, 78.1 tathā marmātigair bhīṣmo nijaghāna mahārathān /
MBh, 6, 86, 79.2 dantinaḥ sādinaścaiva rathino 'tha hayāstathā //
MBh, 6, 86, 81.1 tathaiva bhīmasenasya pārṣatasya ca bhārata /
MBh, 6, 86, 84.1 vartamāne tathā raudre saṃgrāme bharatarṣabha /
MBh, 6, 87, 3.3 antarikṣaṃ diśaścaiva sarvāśca pradiśastathā //
MBh, 6, 87, 15.1 bhiṇḍipālaistathā śūlair mudgaraiḥ saparaśvadhaiḥ /
MBh, 6, 89, 13.2 kṣatradevaśca vikrāntaḥ kṣatradharmā tathaiva ca //
MBh, 6, 89, 17.2 bhīmasenabhayodvignaṃ vivarṇavadanaṃ tathā /
MBh, 6, 89, 23.1 pitā putraṃ na jānīte putro vā pitaraṃ tathā /
MBh, 6, 89, 23.2 nirmaryāde tathā bhūte vaiśase lomaharṣaṇe //
MBh, 6, 89, 34.1 keciddhastair dvidhā chinnaiśchinnagātrāstathāpare /
MBh, 6, 89, 36.1 nārācābhihatāstvanye tathā viddhāśca tomaraiḥ /
MBh, 6, 89, 38.1 tathā hayā hayārohaistāḍitāḥ prāsatomaraiḥ /
MBh, 6, 89, 41.1 tasmiṃstathā vartamāne saṃgrāme lomaharṣaṇe /
MBh, 6, 90, 6.1 tathā vimanasaṃ dṛṣṭvā bhīmasenaṃ ghaṭotkacaḥ /
MBh, 6, 90, 30.1 tathā nīlena nirbhinnaḥ sumukhena patatriṇā /
MBh, 6, 90, 35.2 tathetare abhyadhāvan rākṣasā yuddhadurmadāḥ //
MBh, 6, 90, 43.2 mama prākrośato rājaṃstathā devavratasya ca //
MBh, 6, 91, 23.1 cedipo vasudānaśca daśārṇādhipatistathā /
MBh, 6, 91, 30.1 rathinaśca tathā rājan karṇinālīkasāyakaiḥ /
MBh, 6, 91, 31.1 tasmiṃstathā vartamāne saṃgrāme lomaharṣaṇe /
MBh, 6, 91, 53.1 rathasaṃghāṃstathā nāgān hayāṃśca saha sādibhiḥ /
MBh, 6, 91, 67.2 abhimanyuṃ tribhiścaiva kekayān pañcabhistathā //
MBh, 6, 92, 4.2 nihatāḥ kauravaiḥ saṃkhye tathāsmābhiśca te hatāḥ //
MBh, 6, 92, 26.2 dīrghabāhuṃ subāhuṃ ca tathaiva kanakadhvajam //
MBh, 6, 92, 31.2 bhīmastathā droṇamuktaṃ śaravarṣam adīdharat //
MBh, 6, 92, 34.2 vṛkodarastava sutāṃstathā vyadrāvayad raṇe //
MBh, 6, 92, 42.2 tathaiva tāvakāḥ sarve pāṇḍusainyam ayodhayan //
MBh, 6, 92, 44.2 nakhair dantair ayudhyanta muṣṭibhir jānubhistathā //
MBh, 6, 92, 55.1 tathaivāśvanṛnāgānāṃ śarīrair ābabhau tadā /
MBh, 6, 92, 57.1 parighair bhiṇḍipālaiśca śataghnībhistathaiva ca /
MBh, 6, 92, 68.2 vighāṭitavicitrābhiḥ kuthābhī rāṅkavaistathā //
MBh, 6, 92, 70.2 sādināṃ ca bhujaiśchinnaiḥ patitaiḥ sāṅgadaistathā //
MBh, 6, 92, 71.1 prāsaiśca vimalaistīkṣṇair vimalābhistatharṣṭibhiḥ /
MBh, 6, 92, 71.2 uṣṇīṣaiśca tathā chinnaiḥ praviddhaiśca tatastataḥ //
MBh, 6, 92, 72.2 aśvāstaraparistomai rāṅkavair mṛditaistathā //
MBh, 6, 92, 73.2 chatraistathāpaviddhaiśca cāmaravyajanair api //
MBh, 6, 93, 15.2 duḥśāsana tathā kṣipraṃ sarvam evopapādaya //
MBh, 6, 94, 7.1 dravamāṇeṣu śūreṣu sodareṣu tathābhibho /
MBh, 6, 94, 12.2 tathā tvam api gāndhāre viparītāni paśyasi //
MBh, 6, 95, 11.2 udyoge kathitaṃ yat tat tathā jātā śikhaṇḍinī //
MBh, 6, 95, 22.1 sa rakṣyamāṇaḥ pārthena tathāsmābhir vivarjitaḥ /
MBh, 6, 95, 22.2 yathā bhīṣmaṃ na no hanyād duḥśāsana tathā kuru //
MBh, 6, 95, 34.1 tathā yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ /
MBh, 6, 95, 40.1 tathaiva pāṇḍavā rājan bhīmasenapurogamāḥ /
MBh, 6, 95, 47.2 rudhireṇa samunmiśram asthivarṣaṃ tathaiva ca //
MBh, 6, 96, 14.1 tathaiva caratastasya saubhadrasya mahātmanaḥ /
MBh, 6, 96, 33.1 sā vadhyamānā ca tathā pāṇḍavānām anīkinī /
MBh, 6, 97, 7.1 tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ /
MBh, 6, 97, 19.1 tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 6, 97, 26.1 bahvīstathānyā māyāśca prayuktāstena rakṣasā /
MBh, 6, 97, 34.1 tathaiva samare rājan pitā devavratastava /
MBh, 6, 97, 36.1 tathaiva pāṇḍavā rājan parivārya dhanaṃjayam /
MBh, 6, 97, 51.2 vimukto meghajālena yathaiva tapanastathā //
MBh, 6, 97, 53.1 dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram /
MBh, 6, 98, 25.1 tathaiva bhagadattaśca śrutāyuśca mahābalaḥ /
MBh, 6, 99, 4.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca virāṭo drupadastathā /
MBh, 6, 99, 15.1 tathaiva tāvakāḥ sarve bhīṣmarakṣārtham udyatāḥ /
MBh, 6, 99, 17.2 tathetarān samāsādya naranāgāśvasādinaḥ //
MBh, 6, 99, 19.1 rathāśca rathibhir hīnā hatasārathayastathā /
MBh, 6, 99, 25.2 kakṣyābhir atha tottraiśca ghaṇṭābhistomaraistathā //
MBh, 6, 99, 27.1 tathaiva dantibhir hīnān gajārohān viśāṃ pate /
MBh, 6, 99, 30.2 yayau vimṛdnaṃstarasā padātīn vājinastathā //
MBh, 6, 99, 31.1 tathaiva ca rathān rājan saṃmamarda raṇe gajaḥ /
MBh, 6, 99, 31.2 rathaścaiva samāsādya padātiṃ turagaṃ tathā //
MBh, 6, 99, 33.1 tasmin raudre tathā yuddhe vartamāne mahābhaye /
MBh, 6, 100, 8.2 tathānyaiḥ pārthivaśreṣṭhair na vyatiṣṭhanta saṃyuge //
MBh, 6, 100, 12.1 tathaiva pāṇḍavā rājan sarvodyogena daṃśitāḥ /
MBh, 6, 100, 17.1 tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ /
MBh, 6, 102, 8.1 tathaivānye vadhyamānāḥ pāṇḍaveyair mahātmabhiḥ /
MBh, 6, 102, 8.3 tathaiva pāṇḍavā rājan parivavruḥ pitāmaham //
MBh, 6, 102, 27.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 6, 102, 73.2 tathā pāṇḍavasainyāni babhañja yudhi te pitā //
MBh, 6, 103, 5.2 tathaiva tava sainyānām avahāro hyabhūt tadā //
MBh, 6, 103, 15.2 tathā bhīṣmo raṇe kṛṣṇa tīkṣṇaśastraḥ pratāpavān //
MBh, 6, 103, 20.2 ekato mṛtyum abhyeti tathāhaṃ bhīṣmam īyivān //
MBh, 6, 103, 22.2 parikliṣṭā tathā kṛṣṇā matkṛte madhusūdana //
MBh, 6, 103, 47.2 yathā sa vakṣyate kṛṣṇa tathā kartāsmi saṃyuge //
MBh, 6, 103, 55.3 svāgataṃ dharmaputrāya bhīmāya yamayostathā //
MBh, 6, 103, 57.1 tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ /
MBh, 6, 103, 69.1 śakyo vajradharo jetuṃ varuṇo 'tha yamastathā /
MBh, 6, 103, 84.1 tathoktavati gāṅgeye paralokāya dīkṣite /
MBh, 6, 104, 1.3 pāṇḍavāśca tathā bhīṣmaṃ tanmamācakṣva saṃjaya //
MBh, 6, 104, 11.1 tathaiva kuravo rājan bhīṣmaṃ kṛtvā mahābalam /
MBh, 6, 104, 15.1 tathetare maheṣvāsāḥ suśarmapramukhā nṛpāḥ /
MBh, 6, 104, 30.3 nārācair vatsadantaiśca śitair añjalikaistathā //
MBh, 6, 104, 53.2 tathā kuru raṇe yatnaṃ sādhayasva pitāmaham //
MBh, 6, 104, 56.2 bhagadattaṃ tathā śūraṃ māgadhaṃ ca mahāratham //
MBh, 6, 105, 17.2 tathedaṃ māmakaṃ sainyaṃ kālyate śatrutāpana //
MBh, 6, 105, 20.1 dhṛṣṭadyumnastathā śūro rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 106, 4.1 dhṛṣṭadyumnastathā rājan saubhadraśca mahārathaḥ /
MBh, 6, 106, 6.2 tathetarāṇi sainyāni sarvāṇyeva viśāṃ pate /
MBh, 6, 106, 11.1 tathaiva nakulaṃ vīraṃ kirantaṃ sāyakān bahūn /
MBh, 6, 106, 12.1 sahadevaṃ tathā yāntaṃ yattaṃ bhīṣmarathaṃ prati /
MBh, 6, 106, 16.1 tathā pāṇḍusutaṃ jyeṣṭhaṃ bhīṣmasya vadhakāṅkṣiṇam /
MBh, 6, 106, 25.1 tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṃ prati /
MBh, 6, 106, 27.2 tathaiva pāṇḍavaṃ kruddhaṃ tava putro nyavārayat //
MBh, 6, 106, 29.1 tau tathā jātasaṃrambhāvanyonyavadhakāṅkṣiṇau /
MBh, 6, 107, 3.1 tathaiva rākṣaso rājanmādhavaṃ niśitaiḥ śaraiḥ /
MBh, 6, 107, 14.1 tathā parivṛtaṃ dṛṣṭvā vārṣṇeyānāṃ mahāratham /
MBh, 6, 107, 15.1 tathā kuruta kauravyā yathā vaḥ sātyako yudhi /
MBh, 6, 107, 16.1 tat tatheti vacastasya parigṛhya mahārathāḥ /
MBh, 6, 107, 24.1 drupadaśca tribhir bāṇair vivyādha niśitaistathā /
MBh, 6, 107, 27.1 sahadevaṃ tathā yāntaṃ kṛpaḥ śāradvato 'bhyayāt /
MBh, 6, 107, 31.1 tathaiva pāṇḍavo rājañ śāradvatam amarṣaṇam /
MBh, 6, 107, 40.1 tathaiva pārṣato rājan hārdikyaṃ navabhiḥ śaraiḥ /
MBh, 6, 107, 46.2 tathā bhīṣmajaye gṛdhnuḥ saumadattiśca pāṇḍavam /
MBh, 6, 107, 52.1 tathaiva cekitāno 'pi citrasenam ayodhayat /
MBh, 6, 108, 10.1 pariveṣastathā ghoraścandrabhāskarayor abhūt /
MBh, 6, 109, 2.1 citraseno vikarṇaśca tathā durmarṣaṇo yuvā /
MBh, 6, 109, 9.1 vindānuvindau ca tathā tribhistribhir atāḍayat /
MBh, 6, 109, 13.1 saindhavasya tathāśvāṃśca sārathiṃ ca tribhiḥ śaraiḥ /
MBh, 6, 109, 24.1 tathetarānmaheṣvāsāṃstribhistribhir ajihmagaiḥ /
MBh, 6, 109, 32.1 sa tathā pīḍyamāno 'pi sarvatastair mahārathaiḥ /
MBh, 6, 109, 39.2 tathetarāñ śarān ghorāñ śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 110, 17.1 keyūrair aṅgadair hārai rāṅkavair mṛditaistathā /
MBh, 6, 110, 35.2 vivyādha navabhir bhallaistathā ṣaṣṭyā ca bhārata //
MBh, 6, 110, 38.1 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 110, 41.1 tathaiva tāvakāḥ sarve puraskṛtya yatavratam /
MBh, 6, 111, 15.1 tasmāt pārthaṃ purodhāya pāñcālān sṛñjayāṃstathā /
MBh, 6, 111, 21.1 tathā tu samayaṃ kṛtvā daśame 'hani pāṇḍavāḥ /
MBh, 6, 112, 14.1 tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ /
MBh, 6, 112, 66.2 tathā jajvāla bhīṣmo 'pi divyānyastrāṇyudīrayan //
MBh, 6, 112, 86.1 tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 87.1 tathaiva pāṇḍavā rājan sainyena mahatā vṛtāḥ /
MBh, 6, 112, 93.2 śarāturāstathaivānye dantino vidrutā diśaḥ //
MBh, 6, 112, 94.2 tathā jajvāla putraste pāṇḍavān vai vinirdahan //
MBh, 6, 112, 98.2 śarair aśanisaṃsparśaistathā sarpaviṣopamaiḥ //
MBh, 6, 112, 100.2 tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ //
MBh, 6, 112, 105.2 kimu pārthā mahātmānaṃ martyabhūtāstathābalāḥ /
MBh, 6, 112, 121.2 duḥśāsano vikarṇaśca tathaiva ca viviṃśatiḥ /
MBh, 6, 112, 122.1 pūrvāhṇe tu tathā rājan parājitya mahārathān /
MBh, 6, 112, 123.1 tathaiva śaravarṣeṇa bhāskaro raśmivān iva /
MBh, 6, 113, 7.2 tathā pāṇḍusutānāṃ vai bhīṣmo marmāṇyakṛntata //
MBh, 6, 113, 23.1 tathā dantisahasraṃ ca hayānām ayutaṃ punaḥ /
MBh, 6, 113, 30.2 tathā bhīṣmaḥ pāṇḍaveyāṃstāpayāmāsa bhārata //
MBh, 6, 113, 31.1 tathā ca taṃ parākrāntam ālokya madhusūdanaḥ /
MBh, 6, 114, 15.1 bhūriśravāḥ śalaḥ śalyo bhagadattastathaiva ca /
MBh, 6, 114, 33.2 svacchandamaraṇaṃ dattam avadhyatvaṃ raṇe tathā /
MBh, 6, 114, 67.2 paṭṭiśaiśca sanistriṃśair nānāpraharaṇaistathā //
MBh, 6, 114, 69.1 tathaiva tava putrāśca rājan bhīṣmajayaiṣiṇaḥ /
MBh, 6, 114, 99.2 chandato mṛtyur ityevaṃ tasya cāstu varastathā //
MBh, 6, 114, 110.1 prākrośan prāpataṃścānye jagmur mohaṃ tathāpare /
MBh, 6, 115, 20.2 tathā nipatite bhīṣme kauravāṇāṃ dhuraṃdhare /
MBh, 6, 115, 41.1 phalgunastu tathetyuktvā vyavasāyapurojavaḥ /
MBh, 6, 116, 3.2 striyo bālāstathā vṛddhāḥ prekṣakāśca pṛthagjanāḥ /
MBh, 6, 116, 4.1 tūryāṇi gaṇikā vārāstathaiva naṭanartakāḥ /
MBh, 6, 116, 19.1 arjunastu tathetyuktvā ratham āruhya vīryavān /
MBh, 6, 117, 14.1 iṣvastre bhārasaṃdhāne lāghave 'strabale tathā /
MBh, 6, 117, 16.1 tathā ca balavān rājā jarāsaṃdho durāsadaḥ /
MBh, 6, 117, 23.1 vasu caiva śarīraṃ ca yad udāraṃ tathā yaśaḥ /
MBh, 6, 117, 28.1 duruktaṃ vipratīpaṃ vā saṃrambhāc cāpalāt tathā /
MBh, 7, 1, 45.2 tathā karṇaṃ yudhi varaṃ kīrtayantaṃ punaḥ punaḥ /
MBh, 7, 2, 7.2 vasūni putrāṃśca vasuṃdharāṃ tathā kurūṃśca śocadhvam imāṃ ca vāhinīm //
MBh, 7, 2, 13.2 mayā kurūṇāṃ paripālyam āhave balaṃ yathā tena mahātmanā tathā //
MBh, 7, 2, 14.1 samāhitaṃ cātmani bhāram īdṛśaṃ jagat tathānityam idaṃ ca lakṣaye /
MBh, 7, 2, 16.2 tathārjunastridaśavarātmajo yato na tad balaṃ sujayam athāmarair api //
MBh, 7, 2, 18.1 tapo 'bhyudīrṇaṃ tapasaiva gamyate balaṃ balenāpi tathā manasvibhiḥ /
MBh, 7, 2, 24.1 upāsaṅgān ṣoḍaśa yojayantu dhanūṃṣi divyāni tathāharantu /
MBh, 7, 2, 32.2 tathāpi hantāsmi sametya saṃkhye yāsyāmi vā bhīṣmapathā yamāya //
MBh, 7, 2, 33.1 na tvevāhaṃ na gamiṣyāmi teṣāṃ madhye śūrāṇāṃ tat tathāhaṃ bravīmi /
MBh, 7, 3, 16.2 dhārtarāṣṭrān pradhakṣyanti tathā bāṇāḥ kirīṭinaḥ //
MBh, 7, 3, 18.2 yathā vāyur naravyāghra tathā kṛṣṇo na saṃśayaḥ //
MBh, 7, 4, 8.2 tathā tvam api sarveṣāṃ kauravāṇāṃ gatir bhava //
MBh, 7, 4, 10.1 bhavān pautrasamo 'smākaṃ yathā duryodhanastathā /
MBh, 7, 4, 10.2 tavāpi dharmataḥ sarve yathā tasya vayaṃ tathā //
MBh, 7, 4, 12.2 kurūṇāṃ pālaya balaṃ yathā duryodhanastathā //
MBh, 7, 5, 3.3 yathā cārthapatiḥ kṛtyaṃ paśyate na tathetaraḥ //
MBh, 7, 5, 5.3 śrutena ca susampannaḥ sarvair yodhaguṇaistathā //
MBh, 7, 5, 40.1 jayaśabdair dvijāgryāṇāṃ subhagānartitaistathā /
MBh, 7, 7, 1.2 tathā droṇam abhighnantaṃ sāśvasūtarathadvipān /
MBh, 7, 7, 4.2 yudhiṣṭhiro yamau matsyā drupadasyātmajāstathā //
MBh, 7, 7, 15.1 sa tathā tānyanīkāni pāṇḍaveyasya dhīmataḥ /
MBh, 7, 8, 1.3 tathā nipuṇam astreṣu sarvaśastrabhṛtām api //
MBh, 7, 8, 11.1 brāhme vede tatheṣvastre yam upāsan guṇārthinaḥ /
MBh, 7, 9, 8.1 prabhinnam iva mātaṅgaṃ tathā kruddhaṃ tarasvinam /
MBh, 7, 10, 6.1 tathā kaṃso mahātejā jarāsaṃdhena pālitaḥ /
MBh, 7, 10, 9.1 durvāsā nāma viprarṣistathā paramakopanaḥ /
MBh, 7, 10, 10.1 tathā gāndhārarājasya sutāṃ vīraḥ svayaṃvare /
MBh, 7, 10, 27.1 tathā gadaśca sāmbaśca pradyumno 'tha vidūrathaḥ /
MBh, 7, 10, 47.1 tathā ca matkṛte prāptaḥ kurūṇām eṣa saṃkṣayaḥ /
MBh, 7, 12, 4.2 yathā tanna bhavet satyaṃ tathā nītir vidhīyatām //
MBh, 7, 12, 7.3 tathā tava parityāgo na me rājaṃścikīrṣitaḥ //
MBh, 7, 12, 20.1 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ /
MBh, 7, 12, 25.2 yathādṛśyata gharmāṃśustathā droṇo 'pyadṛśyata //
MBh, 7, 14, 8.1 tathaiva madrarājo 'pi bhīmaṃ dṛṣṭvā mahābalam /
MBh, 7, 14, 12.1 tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ /
MBh, 7, 14, 13.2 prajajvāla tathāviddhā bhīmena mahatī gadā //
MBh, 7, 14, 14.1 tathaiva carato mārgānmaṇḍalāni ca bhāgaśaḥ /
MBh, 7, 14, 18.1 tathaiva bhīmasenasya dviṣatābhihatā gadā /
MBh, 7, 14, 20.1 tathaiva bhīmasenena dviṣate preṣitā gadā /
MBh, 7, 14, 26.1 tathā bhīmagadāvegais tāḍyamāno mahābalaḥ /
MBh, 7, 15, 4.1 tenārditā mahārāja rathinaḥ sādinastathā /
MBh, 7, 16, 17.2 satyavarmā ca satyeṣuḥ satyakarmā tathaiva ca //
MBh, 7, 16, 30.2 śaraṇāgataṃ ca tyajato yācamānaṃ tathā ghnataḥ //
MBh, 7, 18, 25.1 tāṃstathā vyākulīkṛtya tvaramāṇo dhanaṃjayaḥ /
MBh, 7, 19, 7.2 śakā yavanakāmbojāstathā haṃsapadāśca ye //
MBh, 7, 19, 22.2 pārāvatasavarṇāśva tathā nītir vidhīyatām //
MBh, 7, 19, 32.2 tathā pārthasya sainyāni vicchinnāni kvacit kvacit //
MBh, 7, 19, 57.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 7, 19, 64.1 vartamāne tathā yuddhe ghorarūpe bhayaṃkare /
MBh, 7, 20, 15.1 tathā saṃchidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 7, 20, 16.1 sa satyajitam ālakṣya tathodīrṇaṃ mahāhave /
MBh, 7, 20, 49.1 tāṃstathā bhṛśasaṃkruddhān pāñcālānmatsyakekayān /
MBh, 7, 21, 6.1 bhāradvājaṃ tathānīke dṛṣṭvā śūram avasthitam /
MBh, 7, 22, 8.2 kekayāśca śikhaṇḍī ca dhṛṣṭaketustathaiva ca /
MBh, 7, 22, 14.1 tathā dvādaśasāhasrāḥ pāñcālānāṃ mahārathāḥ /
MBh, 7, 23, 5.2 sa tathākṛṣyate tena na yathā svayam icchati //
MBh, 7, 23, 8.1 pṛthivī bhūyasī tāta mama pārthasya no tathā /
MBh, 7, 24, 18.1 tathaiva rājā bāhlīko rājānaṃ drupadaṃ śaraiḥ /
MBh, 7, 24, 47.1 rājānaṃ tu tathāmbaṣṭham ekaṃ yuddhābhinandinam /
MBh, 7, 25, 3.2 tathā teṣu nivṛtteṣu pratyudyāteṣu bhāgaśaḥ /
MBh, 7, 25, 7.2 vyadhamat tānyanīkāni tathaiva pavanātmajaḥ //
MBh, 7, 25, 10.1 tathā gajānāṃ kadanaṃ kurvāṇam anilātmajam /
MBh, 7, 25, 27.2 tathā vṛddhasya caritaṃ kuñjareṇa viśāṃ pate //
MBh, 7, 25, 54.2 āveṣṭayata tāṃ senāṃ bhagadattastathā muhuḥ //
MBh, 7, 25, 56.2 bhayaṃ tathā ripuṣu samādadhad bhṛśaṃ vaṇiggaṇānāṃ kṣubhito yathārṇavaḥ //
MBh, 7, 25, 57.2 kṣitiṃ viyad dyāṃ vidiśo diśastathā samāvṛṇot pārthiva saṃyuge tadā //
MBh, 7, 27, 7.2 dhvajaṃ dhanuścāsya tathā kṣurābhyāṃ samakṛntata //
MBh, 7, 27, 17.1 tathā vikṣobhyamāṇā sā pārthena tava vāhinī /
MBh, 7, 28, 1.2 tathā kruddhaḥ kim akarod bhagadattasya pāṇḍavaḥ /
MBh, 7, 28, 3.1 tathā hi śaravarṣāṇi pātayatyaniśaṃ prabho /
MBh, 7, 28, 16.1 viddhastathāpyavyathito vaiṣṇavāstram udīrayan /
MBh, 7, 28, 32.1 tathetyuktvā gatā devī kṛtakāmā manasvinī /
MBh, 7, 28, 35.2 yathāhaṃ jaghnivān pūrvaṃ hitārthaṃ narakaṃ tathā //
MBh, 7, 28, 44.1 nihatya taṃ narapatim indravikramaṃ sakhāyam indrasya tathaindrir āhave /
MBh, 7, 29, 27.1 tathā hatāsu māyāsu trasto 'rjunaśarāhataḥ /
MBh, 7, 29, 41.1 pitā sutaṃ tyajati suhṛdvaraṃ suhṛt tathaiva putraḥ pitaraṃ śarāturaḥ /
MBh, 7, 30, 3.2 tathāpi tava putrasya priyakāmā viśāṃ pate /
MBh, 7, 31, 11.1 sādinaḥ sādino 'bhyaghnaṃstathaiva rathino rathān /
MBh, 7, 31, 20.2 yugārdhaṃ chinnam ādāya pradudrāva tathā hayaḥ //
MBh, 7, 31, 27.2 sadhanuścāparasyāpi saśaraḥ sāṅkuśastathā //
MBh, 7, 31, 28.1 prākrośad anyam anyo 'tra tathānyo vimukho 'dravat /
MBh, 7, 31, 31.1 tathaiva rathinaṃ nāgaḥ kṣaran girir ivārujat /
MBh, 7, 31, 75.1 tathā parair bahukaraṇair varāyudhair hatā gatāḥ pratibhayadarśanāḥ kṣitim /
MBh, 7, 32, 6.2 tathā hi nāgrahīḥ prāptaṃ samīpe 'dya yudhiṣṭhiram //
MBh, 7, 32, 9.1 tato 'prītas tathoktaḥ sa bhāradvājo 'bravīnnṛpam /
MBh, 7, 33, 18.2 sindhurājastathātiṣṭhacchrīmānmerur ivācalaḥ //
MBh, 7, 33, 20.1 gāndhārarājaḥ kitavaḥ śalyo bhūriśravāstathā /
MBh, 7, 34, 14.1 etya no nārjuno garhed yathā tāta tathā kuru /
MBh, 7, 34, 22.3 pāñcālāḥ kekayā matsyāstathā sarve prabhadrakāḥ //
MBh, 7, 35, 11.1 tam udīkṣya tathāyāntaṃ sarve droṇapurogamāḥ /
MBh, 7, 35, 21.1 te hanyamānāśca tathā nānāliṅgaiḥ śitaiḥ śaraiḥ /
MBh, 7, 35, 40.2 tathā vimathitaṃ tena tryaṅgaṃ tava balaṃ mahat /
MBh, 7, 35, 44.1 hatān putrāṃstathā pitṝn suhṛtsaṃbandhibāndhavān /
MBh, 7, 36, 17.2 bṛhadbalastathāṣṭābhir aśvatthāmā ca saptabhiḥ //
MBh, 7, 36, 34.1 taṃ hi viddhaṃ tathā dṛṣṭvā saubhadreṇa yaśasvinā /
MBh, 7, 37, 1.2 tathā pramathamānaṃ taṃ maheṣvāsam ajihmagaiḥ /
MBh, 7, 37, 13.1 tāṃstathā bruvato dṛṣṭvā saubhadraḥ prahasann iva /
MBh, 7, 38, 12.2 bandhūn saṃbandhinaścānyānmadhyasthān suhṛdastathā //
MBh, 7, 39, 16.1 dharmamārutaśakrāṇām aśvinoḥ pratimāstathā /
MBh, 7, 39, 28.1 sa tathā pīḍyamānastu rādheyenāstravṛṣṭibhiḥ /
MBh, 7, 42, 7.2 dhṛṣṭadyumnaṃ tathā ṣaṣṭyā virāṭaṃ daśabhiḥ śaraiḥ //
MBh, 7, 43, 3.1 taṃ tathā śaravarṣeṇa kṣobhayantam ariṃdamam /
MBh, 7, 43, 17.1 anukarṣaiḥ patākābhistathā sārathivājibhiḥ /
MBh, 7, 43, 19.1 diśo vicaratastasya sarvāśca pradiśastathā /
MBh, 7, 45, 6.1 tān prabhagnāṃstathā dṛṣṭvā droṇo drauṇir bṛhadbalaḥ /
MBh, 7, 46, 1.2 tathā praviṣṭaṃ taruṇaṃ saubhadram aparājitam /
MBh, 7, 46, 11.1 pātayitvā kṛpasyāśvāṃstathobhau pārṣṇisārathī /
MBh, 7, 46, 17.2 aśvatthāmā tathāṣṭau ca parīpsan pitaraṃ raṇe //
MBh, 7, 46, 24.1 tathā bṛhadbalaṃ hatvā saubhadro vyacarad raṇe /
MBh, 7, 47, 28.2 abhīśavo hayāścaiva tathobhau pārṣṇisārathī //
MBh, 7, 48, 6.1 tasyāśvān gadayā hatvā tathobhau pārṣṇisārathī /
MBh, 7, 48, 15.1 taṃ tathā patitaṃ śūraṃ tāvakāḥ paryavārayan /
MBh, 7, 48, 48.1 tvaco vinirbhidya piban vasām asṛk tathaiva majjāṃ piśitāni cāśnuvan /
MBh, 7, 48, 52.1 tathā tad āyodhanam ugradarśanaṃ niśāmukhe pitṛpatirāṣṭrasaṃnibham /
MBh, 7, 50, 71.2 abhimanyur yathā vṛttaḥ śrotum icchāmyahaṃ tathā //
MBh, 7, 51, 2.2 prativyūhya rathānīkaṃ yatamānaṃ tathā raṇe //
MBh, 7, 51, 3.1 sa vāryamāṇo rathibhī rakṣitena mayā tathā /
MBh, 7, 51, 6.1 sa tathā codito 'smābhiḥ sadaśva iva vīryavān /
MBh, 7, 51, 12.1 tato dauḥśāsaniḥ kṣipraṃ tathā tair virathīkṛtam /
MBh, 7, 51, 25.2 gurudāragāmināṃ ye ca piśunānāṃ ca ye tathā //
MBh, 7, 51, 29.2 avamanyamāno yān yāti vṛddhān sādhūṃstathā gurūn //
MBh, 7, 51, 32.1 bhṛtyaiḥ saṃdṛśyamānānāṃ putradārāśritaistathā /
MBh, 7, 52, 10.2 tathā hi hṛṣṭāḥ krośanti śokakāle 'pi pāṇḍavāḥ //
MBh, 7, 53, 28.1 dhanuṣyastre ca vīrye ca prāṇe caiva tathorasi /
MBh, 7, 53, 34.2 marutaśca sahendreṇa viśvedevāstathāsurāḥ //
MBh, 7, 53, 37.1 tathāpi bāṇair nihataṃ śvo draṣṭāsi raṇe mayā /
MBh, 7, 53, 37.2 satyena te śape kṛṣṇa tathaivāyudham ālabhe //
MBh, 7, 53, 49.1 tathā prabhāte kartāsmi yathā kṛṣṇa suyodhanaḥ /
MBh, 7, 53, 56.2 tathā kāryaṃ tvayā kṛṣṇa kāryaṃ hi mahad udyatam //
MBh, 7, 54, 3.2 sakabandhastathāditye parighaḥ samadṛśyata //
MBh, 7, 54, 5.2 pratisrotaḥ pravṛttāśca tathā gantuṃ samudragāḥ //
MBh, 7, 54, 25.1 yat pārthena pratijñātaṃ tat tathā na tad anyathā /
MBh, 7, 55, 13.1 dhik kekayāṃstathā cedīnmatsyāṃścaivātha sṛñjayān /
MBh, 7, 55, 30.1 madhumāṃsanivṛttānāṃ madād dambhāt tathānṛtāt /
MBh, 7, 56, 24.2 udīkṣituṃ na śakto 'haṃ bhavitā na ca tat tathā //
MBh, 7, 57, 26.3 tathā mandāravṛkṣaiśca puṣpitair upaśobhitān //
MBh, 7, 57, 27.3 brahmatuṅgaṃ nadīścānyāstathā janapadān api //
MBh, 7, 57, 66.1 tathetyuktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha /
MBh, 7, 58, 5.1 evam etāni sarvāṇi tathānyānyapi bhārata /
MBh, 7, 58, 13.1 samiddhaṃ sa pavitrābhir agnim āhutibhistathā /
MBh, 7, 58, 18.1 tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ /
MBh, 7, 58, 20.1 pūrṇānyakṣatapātrāṇi rucakān rocanāṃstathā /
MBh, 7, 59, 11.1 sa tathā kuru vārṣṇeya yathā tvayi mano mama /
MBh, 7, 59, 19.1 tasyādya gṛdhrāḥ śyenāśca vaḍagomāyavastathā /
MBh, 7, 59, 20.1 yadyasya devā goptāraḥ sendrāḥ sarve tathāpyasau /
MBh, 7, 60, 1.2 tathā saṃbhāṣatāṃ teṣāṃ prādurāsīd dhanaṃjayaḥ /
MBh, 7, 60, 29.2 tathaiva sumahat kṛtyaṃ dharmarājasya rakṣaṇe //
MBh, 7, 60, 30.2 yathaiva hi mayā guptastvayā gupto bhavet tathā //
MBh, 7, 60, 34.2 tathetyuktvāgamat tatra yatra rājā yudhiṣṭhiraḥ //
MBh, 7, 61, 11.2 anyeṣāṃ ca sutānāṃ me na tathā śrūyate dhvaniḥ //
MBh, 7, 61, 16.2 śrūyate so 'dya na tathā kekayānāṃ ca veśmasu //
MBh, 7, 61, 23.3 hitārtham abhijalpantaṃ na tathāstyaparājayaḥ //
MBh, 7, 61, 27.1 śalyo bhūriśravāścaiva purumitro jayastathā /
MBh, 7, 61, 46.2 agnir dahet tathā senāṃ māmikāṃ sa dhanaṃjayaḥ //
MBh, 7, 62, 11.1 na tathā manyate kṛṣṇo rājānaṃ pāṇḍavaṃ purā /
MBh, 7, 62, 12.2 tadā prabhṛti kṛṣṇastvāṃ na tathā bahu manyate //
MBh, 7, 62, 15.1 pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśastathā /
MBh, 7, 63, 12.2 aśvatthāmā ca śalyaśca vṛṣasenaḥ kṛpastathā //
MBh, 7, 64, 5.2 dakṣiṇena prayātānām asmākaṃ prāṇadaṃstathā //
MBh, 7, 64, 22.2 tathā śaṅkhapraṇādena vitresustava sainikāḥ //
MBh, 7, 64, 49.1 nṛtyato rathamārgeṣu dhanur vyāyacchatastathā /
MBh, 7, 64, 53.2 tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ //
MBh, 7, 64, 55.2 tathā dhanaṃjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ //
MBh, 7, 64, 56.1 tat tathā tava putrasya sainyaṃ yudhi paraṃtapa /
MBh, 7, 64, 60.1 pārṣṇyaṅguṣṭhāṅkuśair nāgāṃścodayantastathāpare /
MBh, 7, 65, 3.2 tathārjunena saṃbhagne tasmiṃstava bale tadā /
MBh, 7, 65, 23.1 maurvīṃ dhanur dhvajaṃ caiva yugānīṣāstathaiva ca /
MBh, 7, 66, 4.2 tathā kṛṣṇasamaścaiva satyam etad bravīmi te //
MBh, 7, 66, 5.2 tathāham api te rakṣyaḥ sadaiva dvijasattama //
MBh, 7, 66, 38.1 mācellakā lalitthāśca kekayā madrakāstathā /
MBh, 7, 67, 35.1 taṃ dṛṣṭvā tu tathāyāntaṃ śūro rājā śrutāyudhaḥ /
MBh, 7, 67, 56.1 yathoktaṃ varuṇenājau tathā sa nidhanaṃ gataḥ /
MBh, 7, 67, 59.1 tathā kāmbojarājasya putraḥ śūraḥ sudakṣiṇaḥ /
MBh, 7, 68, 49.2 tathāsīt pṛthivī sarvā śoṇitena pariplutā //
MBh, 7, 68, 54.1 sainyāraṇyaṃ tava tathā kṛṣṇānilasamīritaḥ /
MBh, 7, 68, 56.3 taṃ śrutāyustathāmbaṣṭho vrajamānaṃ nyavārayat //
MBh, 7, 69, 6.2 tathā vidhatsva bhadraṃ te tvaṃ hi naḥ paramā gatiḥ //
MBh, 7, 69, 11.2 tathā muhyāmi ca brahman kāryavattāṃ vicintayan //
MBh, 7, 69, 18.1 sa tathā kuru śoṇāśva yathā rakṣyeta saindhavaḥ /
MBh, 7, 69, 35.1 eṣa te kavacaṃ rājaṃstathā badhnāmi kāñcanam /
MBh, 7, 69, 45.1 asito devalaścaiva viśvāmitrastathāṅgirāḥ /
MBh, 7, 69, 70.2 śakrasya kavacaṃ divyaṃ tathā badhnāmyahaṃ tava //
MBh, 7, 69, 73.1 tathā dantisahasreṇa mattānāṃ vīryaśālinām /
MBh, 7, 69, 73.2 aśvānām ayutenaiva tathānyaiśca mahārathaiḥ //
MBh, 7, 69, 74.2 nānāvāditraghoṣeṇa yathā vairocanistathā //
MBh, 7, 70, 16.2 tathaiva śaravarṣāṇi dhṛṣṭadyumno 'bhyavarṣata //
MBh, 7, 70, 20.1 tathā tu yatamānasya droṇasya yudhi bhārata /
MBh, 7, 70, 26.2 cakṣūṃṣi pratihanyante sainyena rajasā tathā //
MBh, 7, 70, 32.1 tathaiva pārṣatenāpi kālyamānaṃ balaṃ tava /
MBh, 7, 70, 46.1 ghaṭotkacaṃ tathā śūraṃ rākṣasaṃ krūrayodhinam /
MBh, 7, 71, 10.1 tābhyāṃ tatra śarair muktair antarikṣaṃ diśastathā /
MBh, 7, 71, 27.1 ghaṭotkacastathā śūraṃ rākṣasaṃ tam alāyudham /
MBh, 7, 72, 1.2 tathā tasmin pravṛtte tu saṃgrāme lomaharṣaṇe /
MBh, 7, 72, 5.1 saṃkṣaye tu tathā bhūte vartamāne mahābhaye /
MBh, 7, 72, 13.1 gṛdhrāḥ kaṅkā vaḍāḥ śyenā vāyasā jambukāstathā /
MBh, 7, 72, 15.1 ākarṣantaḥ śarīrāṇi śarīrāvayavāṃstathā /
MBh, 7, 72, 20.2 uccukruśustathānyonyaṃ jaghnur anyonyam āhave //
MBh, 7, 72, 21.1 vartamāne tathā yuddhe nirmaryāde viśāṃ pate /
MBh, 7, 72, 27.2 tathaivāsīd abhīsārastasya droṇaṃ jighāṃsataḥ //
MBh, 7, 72, 29.2 dhvajaṃ chatraṃ ca bhallābhyāṃ tathobhau pārṣṇisārathī //
MBh, 7, 73, 19.1 ubhayoḥ patite chatre tathaiva patitau dhvajau /
MBh, 7, 73, 24.1 hastyanīkānyatiṣṭhanta tathānīkāni vājinām /
MBh, 7, 73, 24.2 tathaiva rathavāhinyaḥ prativyūhya vyavasthitāḥ //
MBh, 7, 73, 39.1 tutoṣāstravidāṃ śreṣṭhastathā devāḥ savāsavāḥ /
MBh, 7, 74, 3.1 tathā teṣu viṣakteṣu sainyeṣu jayagṛddhiṣu /
MBh, 7, 74, 10.2 tathāgacchaddhṛṣīkeśaḥ kṛtsnaṃ vismāpayañ jagat //
MBh, 7, 74, 11.1 na tathā gacchati rathastapanasya viśāṃ pate /
MBh, 7, 74, 12.1 nānyasya samare rājan gatapūrvastathā rathaḥ /
MBh, 7, 74, 24.1 tathānyair viśikhaistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 74, 24.2 jaghānāśvān sapadātāṃstathobhau pārṣṇisārathī //
MBh, 7, 76, 6.2 tathā kṛṣṇāvadṛśyetāṃ senājālaṃ vidārya tat //
MBh, 7, 76, 17.2 tathāpyenaṃ haniṣyāva iti kṛṣṇāvabhāṣatām //
MBh, 7, 76, 19.2 pītvā vāri samāśvastau tathaivāstām ariṃdamau //
MBh, 7, 76, 21.1 tathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 77, 7.2 sa yathā jīvitaṃ jahyāt tathā kuru dhanaṃjaya //
MBh, 7, 77, 19.2 taṃ tathetyabravīt pārthaḥ kṛtyarūpam idaṃ mama /
MBh, 7, 77, 33.1 tathā tu dṛṣṭvā yodhāste prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 7, 77, 37.1 yad balaṃ tava vīryaṃ ca keśavasya tathaiva ca /
MBh, 7, 78, 7.1 kaccid gāṇḍīvataḥ prāṇāstathaiva bharatarṣabha /
MBh, 7, 78, 15.1 tathā bhaviṣyad yaccaiva tat sarvaṃ viditaṃ tava /
MBh, 7, 78, 25.2 cakrur vāditraninadān siṃhanādaravāṃstathā //
MBh, 7, 79, 1.3 prāg atvarañ jighāṃsantastathaiva vijayaḥ parān //
MBh, 7, 79, 11.1 tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau /
MBh, 7, 79, 13.1 tathaiva pāñcajanyo 'pi vāsudevasamīritaḥ /
MBh, 7, 79, 14.1 tasmiṃstathā vartamāne dāruṇe nādasaṃkule /
MBh, 7, 79, 24.1 karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhistathā /
MBh, 7, 80, 10.1 tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata /
MBh, 7, 80, 25.2 yathā śveto mahānāgo devarājacamūṃ tathā //
MBh, 7, 80, 31.1 tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ /
MBh, 7, 81, 13.1 sahadevaṃ tathāyāntaṃ durmukhaḥ śatrukarśanaḥ /
MBh, 7, 81, 16.1 bhīmasenaṃ tathā kruddhaṃ bhīmarūpo bhayānakam /
MBh, 7, 81, 25.1 keciccainam amanyanta tathā vai vimukhīkṛtam /
MBh, 7, 81, 31.2 prajvālayantī gaganaṃ diśaśca vidiśastathā /
MBh, 7, 82, 34.2 bhiṇḍipālāṃstathā prāsānmudgarānmusalān api //
MBh, 7, 83, 4.1 tathetare raṇe yattāstribhistribhir ajihmagaiḥ /
MBh, 7, 83, 27.2 uccāvacāstathā vāco vyājahāra samantataḥ //
MBh, 7, 83, 28.2 hayāśca bahavo rājan pattayaśca tathā punaḥ /
MBh, 7, 83, 31.1 taṃ tathā samare rājan vicarantam abhītavat /
MBh, 7, 84, 1.2 alambusaṃ tathā yuddhe vicarantam abhītavat /
MBh, 7, 84, 4.1 tathaivālambuso rājan haiḍimbaṃ yuddhadurmadam /
MBh, 7, 84, 5.1 tathā tau bhṛśasaṃkruddhau rākṣasendrau mahābalau /
MBh, 7, 84, 8.1 taṃ tathā yudhyamānaṃ tu māyāyuddhaviśāradam /
MBh, 7, 85, 26.1 vadhyamānā raṇe rājan pāṇḍavāḥ sṛñjayāstathā /
MBh, 7, 85, 29.1 pāṇḍūnāṃ sarvasainyeṣu pāñcālānāṃ tathaiva ca /
MBh, 7, 85, 34.1 taṃ tathā samare droṇaṃ nighnantaṃ somakān raṇe /
MBh, 7, 85, 35.1 vartamāne tathā raudre tasmin vīravarakṣaye /
MBh, 7, 85, 44.2 tathā tvam api vārṣṇeya kṛṣṇatulyaparākramaḥ //
MBh, 7, 85, 55.1 laghvastraścitrayodhī ca tathā laghuparākramaḥ /
MBh, 7, 85, 60.1 tathāpyahaṃ naravyāghraṃ śaineyaṃ satyavikramam /
MBh, 7, 85, 76.2 siṃhanādaravāṃścaiva rathanemisvanāṃstathā //
MBh, 7, 86, 4.1 evaṃvidhe tathā kāle mādṛśaṃ prekṣya saṃmatam /
MBh, 7, 86, 4.2 vaktum arhasi rājendra yathā pārthaṃ tathaiva mām //
MBh, 7, 86, 17.2 saindhavasya vadho na syānmamāprītistathā bhavet //
MBh, 7, 86, 28.1 ye ca sauvīrakā yodhāstathā saindhavapauravāḥ /
MBh, 7, 86, 45.2 nakulaḥ sahadevaśca pāñcālāḥ sṛñjayāstathā /
MBh, 7, 87, 7.2 tathā tavāpi vacanaṃ viśiṣṭataram eva me //
MBh, 7, 87, 21.1 gadāyuddhaviśeṣajñā niyuddhakuśalāstathā /
MBh, 7, 87, 28.2 svalaṃkṛtāṃstathā preṣyān icchañ jīvitam ātmanaḥ //
MBh, 7, 87, 36.2 anekayonayaścānye tathā mānuṣayonayaḥ //
MBh, 7, 87, 39.1 sindhurājaṃ tathā karṇam avamanyata pāṇḍavān /
MBh, 7, 87, 51.1 tathānyair vividhair yodhaiḥ kālakalpair durāsadaiḥ /
MBh, 7, 87, 63.2 lājair gandhaistathā mālyaiḥ kanyābhiścābhinanditaḥ //
MBh, 7, 87, 69.1 tathoktaḥ sātyakiṃ prāha vraja tvaṃ kāryasiddhaye /
MBh, 7, 88, 24.1 tathaiva yuyudhāno 'pi droṇaṃ bahubhir āśugaiḥ /
MBh, 7, 88, 56.1 tathā tam anudhāvantaṃ yuyudhānasya pṛṣṭhataḥ /
MBh, 7, 89, 19.2 vikramo hi raṇe teṣāṃ na tathā dṛśyate 'dya vai //
MBh, 7, 89, 24.2 tathā putraiśca me tāta jñātibhiśca sabāndhavaiḥ //
MBh, 7, 89, 40.1 tathā droṇena samare nigṛhīteṣu pāṇḍuṣu /
MBh, 7, 89, 42.1 baddhavairāstathā droṇe dharmarājajayaiṣiṇaḥ /
MBh, 7, 89, 42.2 bhāradvājastathā teṣu kṛtavairo mahārathaḥ //
MBh, 7, 90, 2.2 dvaidhībhāvaṃ tathā dharme pāṇḍaveṣu ca matsaram /
MBh, 7, 90, 8.2 pāṇḍusainyaṃ tathā saṃkhye hārdikyaḥ samavārayat //
MBh, 7, 90, 17.1 bhīmasenaṃ tathā dṛṣṭvā dharmarājapurogamāḥ /
MBh, 7, 90, 18.1 taṃ tathā koṣṭhakīkṛtya rathavaṃśena māriṣa /
MBh, 7, 90, 44.1 śikhaṇḍinaṃ tathā jñātvā hārdikyaśarapīḍitam /
MBh, 7, 91, 6.2 pṛṣṭharakṣaṃ tathā sūtam avidhyanniśitaiḥ śaraiḥ //
MBh, 7, 91, 53.1 tam udīrṇaṃ tathā dṛṣṭvā śaineyaṃ kurupuṃgavāḥ /
MBh, 7, 92, 3.2 vivyādha savye pārśve tu stanābhyām antare tathā //
MBh, 7, 92, 4.1 durmukho daśabhir bāṇaistathā duḥśāsano 'ṣṭabhiḥ /
MBh, 7, 92, 7.1 bhāradvājaṃ tribhir bāṇair duḥsahaṃ navabhistathā /
MBh, 7, 93, 9.2 tathā droṇarathād rājann utpatanti tanucchidaḥ //
MBh, 7, 93, 10.1 tathaiva yuyudhānena sṛṣṭāḥ śatasahasraśaḥ /
MBh, 7, 94, 1.2 droṇaṃ sa jitvā puruṣapravīras tathaiva hārdikyamukhāṃstvadīyān /
MBh, 7, 94, 9.1 tathaiva śakrapratimo 'pi sātyakiḥ sudarśane yān kṣipati sma sāyakān /
MBh, 7, 94, 12.1 tathaiva tasyāvanipālaputraḥ saṃdhāya bāṇair aparair jvaladbhiḥ /
MBh, 7, 94, 13.1 tathā tu tenābhihatastarasvī naptā śiner indrasamānavīryaḥ /
MBh, 7, 95, 16.2 tathāpi saṃbhramo na syāt tvām āśritya mahābhuja //
MBh, 7, 95, 35.2 bhittvā dehāṃstathā teṣāṃ śarā jagmur mahītalam //
MBh, 7, 95, 38.2 śabarāṇāṃ kirātānāṃ barbarāṇāṃ tathaiva ca //
MBh, 7, 96, 27.1 padātinaṃ rathaṃ nāgaṃ sādinaṃ turagaṃ tathā /
MBh, 7, 96, 32.1 utsmayan vṛṣṇiśārdūlastathā bāṇaiḥ samāhataḥ /
MBh, 7, 96, 35.1 citrasenaṃ śatenaiva daśabhir duḥsahaṃ tathā /
MBh, 7, 97, 2.1 kathaṃ caiṣāṃ tathā yuddhe dhṛtir āsīnmumūrṣatām /
MBh, 7, 97, 13.2 śakāḥ kāmbojabāhlīkā yavanāḥ pāradāstathā //
MBh, 7, 97, 24.3 supratīkakule jātā mahāpadmakule tathā //
MBh, 7, 97, 25.1 airāvaṇakule caiva tathānyeṣu kuleṣu ca /
MBh, 7, 97, 26.2 tathā hayavarān rājannijaghne tatra sātyakiḥ //
MBh, 7, 97, 31.1 tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ /
MBh, 7, 97, 33.1 kṣepaṇīyaistathāpyanye sātvatasya vadhaiṣiṇaḥ /
MBh, 7, 97, 47.2 tathā hi rathinaḥ sarve hriyante vidrutair hayaiḥ //
MBh, 7, 97, 53.1 tathaivaṃ vadatastasya bhāradvājasya māriṣa /
MBh, 7, 98, 24.1 droṇo 'pi rathināṃ śreṣṭhaḥ pāñcālān pāṇḍavāṃstathā /
MBh, 7, 98, 37.2 tathā citrarathaścaiva bhrātṛvyasanakarṣitāḥ //
MBh, 7, 98, 40.1 tathāparaiḥ suniśitair bhallaisteṣāṃ mahāyaśāḥ /
MBh, 7, 98, 57.1 teṣu pradravamāṇeṣu pāñcālān sṛñjayāṃstathā /
MBh, 7, 99, 2.1 sa viddhvā sātyakiṃ ṣaṣṭyā tathā ṣoḍaśabhiḥ śaraiḥ /
MBh, 7, 99, 4.1 dṛṣṭvā duḥśāsanaṃ rājā tathā śaraśatācitam /
MBh, 7, 99, 24.3 cicheda viśikhaistīkṣṇaistathobhau pārṣṇisārathī //
MBh, 7, 99, 28.1 tathā duḥśāsanaṃ jitvā sātyakiḥ saṃyuge prabho /
MBh, 7, 100, 1.3 ye tathā sātyakiṃ yāntaṃ naivāghnannāpyavārayan //
MBh, 7, 100, 14.2 tathā prakuruta kṣipram iti sainyānyacodayat /
MBh, 7, 100, 18.1 tathaiva tāvakā rājan prārthayanto mahad yaśaḥ /
MBh, 7, 100, 21.1 tathā prayatamāneṣu pāṇḍaveyeṣu nirbhayaḥ /
MBh, 7, 100, 23.2 tathā gateṣu sainyeṣu tathā kṛcchragataḥ svayam /
MBh, 7, 100, 23.2 tathā gateṣu sainyeṣu tathā kṛcchragataḥ svayam /
MBh, 7, 100, 28.1 tathā senāṃ kṛtāṃ dṛṣṭvā tava putreṇa kaurava /
MBh, 7, 100, 37.1 taṃ tathā vādinaṃ rājaṃstava putraṃ mahāratham /
MBh, 7, 101, 16.2 tathābhyagānmahīṃ bāṇo bhittvā kaikeyam āhave //
MBh, 7, 101, 37.2 tathā droṇo 'grasacchūro dhṛṣṭaketuṃ mahāmṛdhe //
MBh, 7, 101, 50.1 cedayaśca mahārāja sṛñjayāḥ somakāstathā /
MBh, 7, 101, 55.2 tathā hi yudhi vikrānto dahati kṣatriyarṣabhān //
MBh, 7, 102, 2.1 vartamāne tathā raudre saṃgrāme lomaharṣaṇe /
MBh, 7, 102, 15.2 tathaiva vṛṣṇivīre 'pi sātvate yuddhadurmade //
MBh, 7, 102, 42.1 na te 'rjunastathā jñeyo jñātavyaḥ sātyakir yathā /
MBh, 7, 102, 53.2 āghrātaśca tathā mūrdhni śrāvitaścāśiṣaḥ śubhāḥ //
MBh, 7, 102, 69.1 durmukho duḥsahaścaiva vikarṇaśca śalastathā /
MBh, 7, 102, 85.1 pitā nastvaṃ gurur bandhustathā putrā hi te vayam /
MBh, 7, 102, 86.2 yadi śatruṃ tvam ātmānaṃ manyase tat tathāstviha /
MBh, 7, 103, 4.1 sa tathā saṃvṛto bhīmaḥ prahasann iva bhārata /
MBh, 7, 103, 9.1 tathā taṃ viprakurvāṇaṃ rathayūthapayūthapam /
MBh, 7, 103, 14.2 tathā bhīmo naravyāghraḥ śaravarṣaṃ samagrahīt //
MBh, 7, 103, 22.2 tathā mlecchagaṇāṃścānyān bahūn yuddhaviśāradān //
MBh, 7, 103, 31.1 tathā tu nardamāne vai bhīmasene raṇotkaṭe /
MBh, 7, 103, 32.2 dattā bhīma tvayā saṃvit kṛtaṃ guruvacastathā //
MBh, 7, 104, 1.2 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahābalam /
MBh, 7, 104, 9.2 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham /
MBh, 7, 105, 7.1 tathaiva bhīmasenena lokaḥ saṃvadate bhṛśam /
MBh, 7, 106, 38.2 krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran //
MBh, 7, 106, 54.2 tathā puruṣamānī sa pratyapāyād rathāntaram //
MBh, 7, 108, 32.1 prahasantau tathānyonyaṃ bhartsayantau muhur muhuḥ /
MBh, 7, 108, 34.1 tathā kṛcchragataṃ dṛṣṭvā karṇaṃ duryodhano nṛpaḥ /
MBh, 7, 108, 36.1 evam uktastathetyuktvā tava putrastavātmajam /
MBh, 7, 108, 41.1 tathāpyatirathaḥ karṇo bhidyamānaḥ sma sāyakaiḥ /
MBh, 7, 109, 1.2 sa tathā virathaḥ karṇaḥ punar bhīmena nirjitaḥ /
MBh, 7, 111, 15.1 te tasya kavacaṃ bhittvā tathā bāhuṃ ca dakṣiṇam /
MBh, 7, 112, 13.2 tathaiva karṇaṃ samare chādayāmāsa pāṇḍavaḥ //
MBh, 7, 113, 6.1 tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ /
MBh, 7, 114, 6.2 raṇe praiṣīnmahāvegān yamadaṇḍopamāṃstathā //
MBh, 7, 114, 66.1 cakrāṇyaśvāṃstathā vāhān yad yat paśyati bhūtale /
MBh, 7, 114, 72.1 phalamūlāśane yuktastvaṃ tathātithibhojane /
MBh, 7, 114, 92.1 dhanaṃjayastathā yāntaṃ pṛṣṭhato drauṇim abhyayāt /
MBh, 7, 115, 9.2 tathā tu vaikartanapīḍitaṃ taṃ bhīmaṃ prayāntaṃ puruṣapravīram /
MBh, 7, 115, 17.1 tathā tu tenābhihatastarasvī naptā śineścakradharaprabhāvaḥ /
MBh, 7, 115, 20.1 anvāgataṃ vṛṣṇivaraṃ samīkṣya tathārimadhye parivartamānam /
MBh, 7, 116, 7.1 udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtastathā /
MBh, 7, 116, 7.2 nṛtyann ivācaracchūro yathā rathaśataṃ tathā //
MBh, 7, 116, 16.1 eṣa droṇaṃ tathā bhojaṃ kṛtavarmāṇam eva ca /
MBh, 7, 117, 13.2 siṃhasya viṣayaṃ prāpto yathā kṣudramṛgastathā //
MBh, 7, 117, 39.1 tayor āsan bhujāghātā nigrahapragrahau tathā /
MBh, 7, 117, 54.1 tathā tu parikṛṣyantaṃ dṛṣṭvā sātvatam āhave /
MBh, 7, 118, 20.1 nindyamānau tathā kṛṣṇau nocatuḥ kiṃcid apriyam /
MBh, 7, 118, 20.2 praśasyamānaśca tathā nāhṛṣyad yūpaketanaḥ //
MBh, 7, 118, 21.1 tāṃstathā vādino rājan putrāṃstava dhanaṃjayaḥ /
MBh, 7, 118, 35.1 karṇena vṛṣasenena saindhavena tathaiva ca /
MBh, 7, 118, 40.1 na vārṣṇeyasyāparādho bhavitavyaṃ hi tat tathā /
MBh, 7, 120, 5.2 codayāśvāṃstathā kṛṣṇa yathā hanyāṃ jayadratham //
MBh, 7, 120, 11.2 yathā na vadhyeta raṇe 'rjunena jayadrathaḥ karṇa tathā kuruṣva //
MBh, 7, 120, 26.1 yotsyāmi tu tathā rājañ śaktyāhaṃ parayā raṇe /
MBh, 7, 120, 39.1 taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ /
MBh, 7, 120, 70.2 ityevaṃ tarjayantau tau vākśalyaistudatāṃ tathā //
MBh, 7, 120, 77.1 taṃ tathā virathaṃ dṛṣṭvā ratham āropya svaṃ tadā /
MBh, 7, 120, 80.1 tathaiva tān pratyavidhyat kuntīputro dhanaṃjayaḥ /
MBh, 7, 121, 9.1 tathā sarvā diśo rājan sarvāṃśca rathino raṇe /
MBh, 7, 121, 10.1 saindhavastu tathā viddhaḥ śarair gāṇḍīvadhanvanā /
MBh, 7, 121, 28.2 tathā kuru kuruśreṣṭha divyam astram upāśritaḥ //
MBh, 7, 122, 5.1 sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ /
MBh, 7, 122, 27.1 tathā vilapamāne tu savyasācini taṃ prati /
MBh, 7, 122, 34.1 ataḥ karṇaḥ prayātvatra sātvatasya yathā tathā /
MBh, 7, 122, 63.2 vṛṣasenaḥ karṇasutaḥ śalyo madrādhipastathā //
MBh, 7, 122, 65.1 tathā sātyakinā vīre virathe sūtaje kṛte /
MBh, 7, 122, 68.1 tathā tu virathe karṇe putrān vai tava pārthiva /
MBh, 7, 122, 72.1 drauṇiśca kṛtavarmā ca tathaivānye mahārathāḥ /
MBh, 7, 123, 1.2 tathā gateṣu śūreṣu teṣāṃ mama ca saṃjaya /
MBh, 7, 123, 5.2 yathaitanmama kaunteya tathā tava na saṃśayaḥ //
MBh, 7, 123, 6.2 yathā bhavati tat satyaṃ tathā kuru dhanaṃjaya //
MBh, 7, 123, 11.3 pūrayantaṃ yathāśakti śūrakarmāhave tathā //
MBh, 7, 125, 16.1 mama lubdhasya pāpasya tathā dharmāpacāyinaḥ /
MBh, 7, 125, 21.1 kāmbojaṃ nihataṃ dṛṣṭvā tathālambusam eva ca /
MBh, 7, 125, 26.2 śreyo hi pāṇḍūnmanyante na tathāsmānmahābhuja //
MBh, 7, 126, 1.3 tathaiva bhūriśravasi kim āsīd vo manastadā //
MBh, 7, 126, 2.1 duryodhanena ca droṇastathoktaḥ kurusaṃsadi /
MBh, 7, 126, 23.1 mayyeva hi viśeṣeṇa tathā duryodhana tvayi /
MBh, 7, 127, 13.1 tathā hyenam atikramya praviṣṭaḥ śvetavāhanaḥ /
MBh, 7, 127, 23.1 bahūni tava sainyāni yodhāśca bahavastathā /
MBh, 7, 127, 23.2 na tathā pāṇḍuputrāṇām evaṃ yuddham avartata //
MBh, 7, 128, 11.1 tathā prayudhyamāneṣu pāṇḍaveyeṣu nirbhayaḥ /
MBh, 7, 128, 15.2 tathā tava sutaṃ madhye pratapantaṃ śarormibhiḥ //
MBh, 7, 129, 6.1 tathā yudhiṣṭhirastūrṇaṃ bhīmasenaśca pāṇḍavaḥ /
MBh, 7, 129, 7.1 tathaiva nakulo dhīmān sahadevaśca durjayaḥ /
MBh, 7, 129, 8.1 drupadaśca tathā rājā pāñcālair abhirakṣitaḥ /
MBh, 7, 129, 11.1 tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 130, 2.1 duryodhanaṃ tathā putram uktvā śāstrātigaṃ mama /
MBh, 7, 130, 23.3 sa tathā pāṇḍuputreṇa balinā nihato 'patat //
MBh, 7, 131, 10.2 śalaścaiva tathā rājan bhrātṛvyasanakarśitaḥ //
MBh, 7, 131, 34.2 patantyaviralāḥ śūlāḥ śataghnyaḥ paṭṭiśāstathā //
MBh, 7, 131, 83.2 karṇaśca vṛṣasenaśca kṛpo nīlastathaiva ca //
MBh, 7, 131, 133.1 tathā parāṅmukharathaṃ sainyaṃ yaudhiṣṭhiraṃ nṛpa /
MBh, 7, 132, 1.2 drupadasyātmajān dṛṣṭvā kuntibhojasutāṃstathā /
MBh, 7, 133, 38.1 drupadasya tathā putrā drupadaśca mahāstravit /
MBh, 7, 133, 46.3 tathāpi pārthāñ jeṣyāmi śaktyā vāsavadattayā //
MBh, 7, 133, 54.3 somadattaśca bhūriśca tathā drauṇir viviṃśatiḥ //
MBh, 7, 134, 1.2 tathā paruṣitaṃ dṛṣṭvā sūtaputreṇa mātulam /
MBh, 7, 134, 17.1 tāṃstu sarvāṃstathā dṛṣṭvā dhāvamānānmahārathān /
MBh, 7, 134, 26.1 hayānāṃ vadhyamānānāṃ gajānāṃ rathināṃ tathā /
MBh, 7, 134, 32.2 na hanyāt pāṇḍavaḥ saṃkhye tathā nītir vidhīyatām //
MBh, 7, 134, 80.2 evaṃ siddhābruvan vāco bhaviṣyati ca tat tathā //
MBh, 7, 135, 2.2 tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha /
MBh, 7, 135, 10.2 pāñcālaiḥ saha yotsyāmi somakaiḥ kekayaistathā /
MBh, 7, 135, 11.1 adya madbāṇanirdagdhāḥ pāñcālāḥ somakāstathā /
MBh, 7, 135, 19.1 te hanyamānāḥ samare pāñcālāḥ sṛñjayāstathā /
MBh, 7, 135, 30.1 na jānīṣe pratijñāṃ me viprotpattiṃ tathaiva ca /
MBh, 7, 135, 40.1 śaraughaiḥ pūrayantau tāvākāśaṃ pradiśastathā /
MBh, 7, 135, 46.2 dhvajaṃ dhanustathā chatram ubhau ca pārṣṇisārathī /
MBh, 7, 136, 15.1 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ /
MBh, 7, 138, 1.2 vartamāne tathā yuddhe ghorarūpe bhayāvahe /
MBh, 7, 138, 9.2 babhūva loke tamasā tathā saṃjaya saṃvṛte //
MBh, 7, 138, 11.1 droṇaḥ purastājjaghane tu śalyas tathā drauṇiḥ pārśvataḥ saubalaśca /
MBh, 7, 138, 16.1 prakāśitāyāṃ tu tathā dhvajinyāṃ droṇo 'gnikalpaḥ pratapan samantāt /
MBh, 7, 138, 19.1 chatrāṇi bālavyajanānuṣaṅgā dīptā maholkāśca tathaiva rājan /
MBh, 7, 138, 23.2 tathā tavāsīd dhvajinī pradīptā mahābhaye bhārata bhīmarūpā //
MBh, 7, 138, 24.1 tat saṃpradīptaṃ balam asmadīyaṃ niśāmya pārthāstvaritāstathaiva /
MBh, 7, 138, 26.2 madhye tathānye jvalitāgnihastāḥ senādvaye 'pi sma narā viceruḥ //
MBh, 7, 138, 27.2 madhye tathānye jvalitāgnihastā vyadīpayan pāṇḍusutasya senām //
MBh, 7, 138, 28.1 tena pradīptena tathā pradīptaṃ balaṃ tad āsīd balavad balena /
MBh, 7, 139, 1.2 prakāśite tathā loke rajasā ca tamovṛte /
MBh, 7, 139, 18.2 hārdikyo dakṣiṇaṃ cakraṃ śalyaścaivottaraṃ tathā //
MBh, 7, 139, 26.1 tathārjunaṃ raṇe karṇo vijeṣyati mahārathaḥ /
MBh, 7, 140, 1.2 vartamāne tathā raudre rātriyuddhe viśāṃ pate /
MBh, 7, 140, 3.1 rājñaste vacanād rājan pāñcālāḥ somakāstathā /
MBh, 7, 140, 17.1 tathā droṇaṃ maheṣvāsaṃ nighnantaṃ śātravān raṇe /
MBh, 7, 140, 18.1 tathānyān pāṇḍuputrāṇāṃ samāyātānmahārathān /
MBh, 7, 141, 3.1 tathaiva kauravo yuddhe śaineyaṃ yuddhadurmadam /
MBh, 7, 141, 32.1 taṃ tu dṛṣṭvā tathāvastham aśvatthāmānam āhave /
MBh, 7, 141, 38.1 tathā tu samare viddhvā rākṣasendraṃ ghaṭotkacam /
MBh, 7, 141, 49.2 dvitīyaṃ ca tṛtīyaṃ ca caturthaṃ pañcamaṃ tathā //
MBh, 7, 143, 23.1 tathāṅgadair nipatitair vyarājata vasuṃdharā /
MBh, 7, 144, 3.2 tathaiva nakulo rājañ śikṣāṃ saṃdarśayan yudhi //
MBh, 7, 144, 28.1 tathaiva tava putrāśca parivavrur dvijottamam /
MBh, 7, 144, 33.1 tathā gajān prabhinnāṃśca suprabhinnā mahāgajāḥ /
MBh, 7, 144, 38.2 tathā naṣṭaṃ tamo ghoraṃ dīpair dīptair alaṃkṛtam //
MBh, 7, 144, 41.1 putraśca pitaraṃ mohāt sakhāyaṃ ca sakhā tathā /
MBh, 7, 145, 4.1 tathā parivṛtaṃ dṛṣṭvā droṇam ācāryasattamam /
MBh, 7, 145, 16.2 śalyaśca navabhir bāṇaistribhir duḥśāsanastathā //
MBh, 7, 145, 25.1 na tu tanmamṛṣe karṇo dhanuṣaśchedanaṃ tathā /
MBh, 7, 145, 36.1 tathaiva yuyudhāno 'pi vṛṣṇīnāṃ pravaro rathaḥ /
MBh, 7, 145, 64.2 mahatyā senayā sārdhaṃ tava putraistathā vibho //
MBh, 7, 145, 67.2 tathaiva pāṇḍavāḥ sarve sātyakiṃ paryavārayan //
MBh, 7, 146, 16.1 duryodhanastena tathā pūrvam evārditaḥ śaraiḥ /
MBh, 7, 146, 25.3 tathā hayasahasraiśca tumulaṃ sarvato 'karot //
MBh, 7, 146, 33.1 tam ulūkastathā viddhvā vāsudevam atāḍayat /
MBh, 7, 146, 38.2 vicchinnāni tathā rājan balānyāsan viśāṃ pate //
MBh, 7, 146, 39.1 tad balaṃ bharataśreṣṭha vadhyamānaṃ tathā niśi /
MBh, 7, 146, 40.1 utsṛjya vāhān samare codayantastathāpare /
MBh, 7, 146, 51.2 tathā droṇasya śūrasya drauṇeścaiva viśāṃ pate //
MBh, 7, 147, 10.1 tathaiva sahitāḥ pārthāḥ svena sainyena saṃvṛtāḥ /
MBh, 7, 147, 16.2 bhāgineyān vayasyāṃśca tathā saṃbandhibāndhavān /
MBh, 7, 147, 17.2 pāṇḍavānāṃ raṇe yodhāḥ paralokaṃ tathāpare //
MBh, 7, 147, 18.1 sā tathā pāṇḍavī senā vadhyamānā mahātmabhiḥ /
MBh, 7, 147, 27.1 vṛkodaraṃ tathāyāntaṃ dṛṣṭvā tatra janārdanaḥ /
MBh, 7, 147, 38.1 tathā saṃyudhyamānānāṃ vigāḍhābhūnmahāniśā /
MBh, 7, 148, 28.1 paśyāmi ca tathā karṇaṃ vicarantam abhītavat /
MBh, 7, 149, 9.1 tathetyuktvā mahākāyaḥ samāhūya ghaṭotkacam /
MBh, 7, 149, 14.1 ghaṭotkacaśarair nunnā tathaiva kuruvāhinī /
MBh, 7, 149, 35.3 punar draṣṭāsi karṇasya niṣṭhām etāṃ tathātmanaḥ //
MBh, 7, 150, 3.1 kiṃpramāṇā hayāstasya rathaketur dhanustathā /
MBh, 7, 150, 8.1 tathaiva hastābharaṇī mahāmāyo 'ṅgadī tathā /
MBh, 7, 150, 8.1 tathaiva hastābharaṇī mahāmāyo 'ṅgadī tathā /
MBh, 7, 150, 36.2 patantyaviralāḥ śūlāḥ śataghnyaḥ paṭṭiśāstathā //
MBh, 7, 150, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagataistathā //
MBh, 7, 151, 1.2 tasmiṃstathā vartamāne karṇarākṣasayor mṛdhe /
MBh, 7, 151, 3.2 kirmīraśca mahātejā hiḍimbaśca sakhā tathā //
MBh, 7, 152, 2.1 tathaiva tava putrāste duryodhanapurogamāḥ /
MBh, 7, 152, 5.2 tathaiva tāvakā rājan ghūrṇamānāstatastataḥ //
MBh, 7, 152, 13.2 tathetyuktvā mahābāhur ghaṭotkacam upādravat //
MBh, 7, 152, 21.1 tathaivālāyudho rājañ śilādhautair ajihmagaiḥ /
MBh, 7, 152, 22.1 tathā te rākṣasāḥ sarve bhīmasenam upādravan /
MBh, 7, 153, 28.1 tau yuddhvā vividhair ghorair āyudhair viśikhaistathā /
MBh, 7, 154, 20.2 tathā hyantarhite tasmin kūṭayodhini rākṣase /
MBh, 7, 154, 37.2 avākiraṃstava putrasya sainyaṃ tathā raudraṃ kaśmalaṃ prādurāsīt //
MBh, 7, 154, 41.2 tathā teṣāṃ majjatāṃ bhāratānāṃ na sma dvīpastatra kaścid babhūva //
MBh, 7, 155, 10.2 tathaital lāghavaṃ manye tava karma janārdana //
MBh, 7, 155, 15.1 yadi hi syāt sakavacastathaiva ca sakuṇḍalaḥ /
MBh, 7, 155, 17.2 na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham //
MBh, 7, 155, 20.2 tathādya bhāti karṇo me śāntajvāla ivānalaḥ //
MBh, 7, 156, 24.1 hatastathaiva māyāvī haiḍimbenāpyalāyudhaḥ /
MBh, 7, 157, 7.2 tathā śaktir amoghā sā moghībhūtā ghaṭotkace //
MBh, 7, 157, 9.2 vaikartano vā yadi taṃ nihanyāt tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt //
MBh, 7, 157, 36.1 tatheti ca pratijñātaṃ karṇena śinipuṃgava /
MBh, 7, 157, 40.1 na pitā na ca me mātā na yūyaṃ bhrātarastathā /
MBh, 7, 157, 40.2 na ca prāṇāstathā rakṣyā yathā bībhatsur āhave //
MBh, 7, 158, 23.1 taṃ tathā vyathitaṃ dṛṣṭvā kṛṣṇo vacanam abravīt /
MBh, 7, 158, 42.2 aśvāñ jaghāna sahasā tathobhau pārṣṇisārathī /
MBh, 7, 158, 42.3 tathetare maheṣvāsāḥ saubhadraṃ yudhyapātayan //
MBh, 7, 159, 7.1 tathaiva rathinaḥ sarve hastyaśvaṃ yacca kiṃcana /
MBh, 7, 159, 8.1 tathājñaptāstu te sarve pāṇḍavena mahātmanā /
MBh, 7, 159, 13.3 vadhyatāṃ ca tathā teṣāṃ kṣatānāṃ ca viśeṣataḥ //
MBh, 7, 159, 15.1 te tathā pārayantaśca hrīmantaśca viśeṣataḥ /
MBh, 7, 159, 21.1 hanyamānaṃ tathātmānaṃ parebhyo bahavo janāḥ /
MBh, 7, 159, 26.2 arocayanta sainyāni tathā cānyonyam abruvan //
MBh, 7, 159, 28.1 tathā vikrośamānasya phalgunasya tatastataḥ /
MBh, 7, 159, 32.1 tvayi vedāstathāstrāṇi tvayi buddhiparākramau /
MBh, 7, 159, 40.1 tat tathā nidrayā bhagnam avācam asvapad balam /
MBh, 7, 159, 45.2 paryagacchañ śanaiḥ sarvā diśaḥ khaṃ ca kṣitiṃ tathā //
MBh, 7, 159, 46.2 aprakhyam aprakāśaṃ ca jagāmāśu tamastathā //
MBh, 7, 159, 49.2 tathā candrodayoddhūtaḥ sa babhūva balārṇavaḥ //
MBh, 7, 160, 16.1 yakṣā nāgāstathā daityā ye cānye balagarvitāḥ /
MBh, 7, 160, 18.1 nivātakavacāścāpi devānāṃ śatravastathā /
MBh, 7, 160, 21.1 taṃ tathābhipraśaṃsantam arjunaṃ kupitastadā /
MBh, 7, 161, 15.1 uddhūtā rajaso vṛṣṭiḥ śaravṛṣṭistathaiva ca /
MBh, 7, 161, 16.1 na dyaur na bhūmir na diśaḥ prājñāyanta tathā gate /
MBh, 7, 161, 20.2 gatasattvā vyadṛśyanta tathaiva saha sādibhiḥ //
MBh, 7, 161, 29.2 tathā carantaṃ saṃgrāme bhṛśaṃ samaradurjayam //
MBh, 7, 161, 35.1 hate virāṭe drupade kekayeṣu tathaiva ca /
MBh, 7, 161, 35.2 tathaiva cedimatsyeṣu pāñcāleṣu tathaiva ca /
MBh, 7, 161, 35.2 tathaiva cedimatsyeṣu pāñcāleṣu tathaiva ca /
MBh, 7, 161, 37.1 iṣṭāpūrtāt tathā kṣātrād brāhmaṇyācca sa naśyatu /
MBh, 7, 161, 40.1 rakṣyamāṇaṃ tathā droṇaṃ samare tair mahātmabhiḥ /
MBh, 7, 161, 51.1 tathā saṃsaktayuddhaṃ tad abhavad bhṛśadāruṇam /
MBh, 7, 162, 1.2 te tathaiva mahārāja daṃśitā raṇamūrdhani /
MBh, 7, 162, 14.1 ardhāsibhistathā khaḍgaistomaraiḥ saparaśvadhaiḥ /
MBh, 7, 162, 26.1 na cānyānnaiva cātmānaṃ na kṣitiṃ na diśastathā /
MBh, 7, 162, 28.2 na diśo na divaṃ norvīṃ na samaṃ viṣamaṃ tathā //
MBh, 7, 162, 32.1 tato duryodhanaḥ karṇo droṇo duḥśāsanastathā /
MBh, 7, 162, 38.2 abhyagacchaṃstathānyonyaṃ mattā gajavṛṣā iva //
MBh, 7, 163, 19.2 ṛṣyavarṇāñ jaghānāśu tathobhau pārṣṇisārathī //
MBh, 7, 163, 21.1 tathā droṇārjunau citram ayudhyetāṃ mahārathau /
MBh, 7, 163, 23.1 upāramanta te sarve yodhāsmākaṃ pare tathā /
MBh, 7, 163, 33.1 vāryamāṇastu pārthena tathā madhye mahātmanām /
MBh, 7, 164, 1.2 tasmiṃstathā vartamāne narāśvagajasaṃkṣaye /
MBh, 7, 164, 37.1 taṃ sātyakiḥ pratyavidhyat tathaiva daśabhiḥ śaraiḥ /
MBh, 7, 164, 41.1 tathaiva sātyakir bāṇān duryodhanarathaṃ prati /
MBh, 7, 164, 60.1 vadhyamānā mahārāja pāñcālāḥ sṛñjayāstathā /
MBh, 7, 164, 78.2 tathā carantaṃ saṃgrāme sarvato vyakirañ śaraiḥ //
MBh, 7, 164, 80.3 tathaiva parighākārān bāhūn kanakabhūṣaṇān //
MBh, 7, 164, 84.1 tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān /
MBh, 7, 164, 131.2 tathā rejur mahārāja miśritā raṇamūrdhani //
MBh, 7, 164, 132.1 īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca /
MBh, 7, 165, 5.1 vartamāne tathā yuddhe ghore devāsuropame /
MBh, 7, 165, 20.1 sa tathokto mahābāhuḥ sarvabhārasahaṃ navam /
MBh, 7, 165, 39.1 tathoktvā yogam āsthāya jyotirbhūto mahātapāḥ /
MBh, 7, 165, 40.1 dvau sūryāviti no buddhir āsīt tasmiṃstathā gate /
MBh, 7, 165, 87.1 dravamāṇe tathā sainye trastarūpe hataujasi /
MBh, 7, 165, 121.2 tathaiva cārjuno vāhād avaruhyainam ādravat //
MBh, 7, 165, 123.1 tathāpi vāryamāṇena kauravair arjunena ca /
MBh, 7, 166, 21.2 na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvijaḥ //
MBh, 7, 166, 22.2 na śocyaḥ puruṣavyāghrastathā sa nidhanaṃ gataḥ //
MBh, 7, 166, 24.2 vaidharmikāni kurvanti tathā paribhavena ca //
MBh, 7, 166, 33.1 sa tathāhaṃ kariṣyāmi yathā bharatasattama /
MBh, 7, 166, 53.1 yathā yathāham iccheyaṃ tathā bhūtvā śarā mama /
MBh, 7, 166, 58.2 tathā nanāda vasudhā khuranemiprapīḍitā /
MBh, 7, 166, 60.1 tathoktvā droṇaputro 'pi tadopaspṛśya bhārata /
MBh, 7, 167, 31.1 yo 'dyānātha ivākramya pārṣatena hatastathā /
MBh, 7, 168, 22.2 yājanādhyāpane dānaṃ tathā yajñapratigrahau //
MBh, 7, 168, 25.1 tathā māyāṃ prayuñjānam asahyaṃ brāhmaṇabruvam /
MBh, 7, 168, 26.1 tasmiṃstathā mayā śaste yadi drauṇāyanī ruṣā /
MBh, 7, 169, 8.1 yudhiṣṭhiraśca bhīmaśca yamau kṛṣṇastathāpare /
MBh, 7, 169, 14.1 saptāvare tathā pūrve bāndhavāste nipātitāḥ /
MBh, 7, 169, 15.2 tathānto vihitastena svayam eva mahātmanā //
MBh, 7, 169, 26.1 ayudhyamānaṃ yastvājau tathā prāyagataṃ munim /
MBh, 7, 169, 35.2 draupadī ca parikliṣṭā tathādharmeṇa sātyake //
MBh, 7, 169, 36.2 sarvasvam apakṛṣṭaṃ ca tathādharmeṇa bāliśa //
MBh, 7, 169, 39.1 durjñeyaḥ paramo dharmastathādharmaḥ sudurvidaḥ /
MBh, 7, 169, 45.1 dravamāṇaṃ tathā kruddhaṃ sātyakiṃ pāṇḍavo balī /
MBh, 7, 169, 49.1 tathaivāndhakavṛṣṇīnāṃ tava caiva viśeṣataḥ /
MBh, 7, 169, 49.2 kṛṣṇasya ca tathāsmatto mitram anyanna vidyate //
MBh, 7, 169, 51.2 bhavantaśca yathāsmākaṃ bhavatāṃ ca tathā vayam //
MBh, 7, 170, 12.2 pratihanyeta rājendra tathāsan kurupāṇḍavāḥ //
MBh, 7, 170, 18.1 tathāpare dyotamānā jyotīṃṣīvāmbare 'male /
MBh, 7, 170, 21.2 tathā tathā tad astraṃ vai vyavardhata janādhipa //
MBh, 7, 170, 21.2 tathā tathā tad astraṃ vai vyavardhata janādhipa //
MBh, 7, 170, 22.1 vadhyamānāstathāstreṇa tena nārāyaṇena vai /
MBh, 7, 170, 23.2 tathā tad astraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho //
MBh, 7, 170, 32.1 yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā /
MBh, 7, 170, 33.2 kavacena tathā yukto rakṣārthaṃ saindhavasya ca //
MBh, 7, 170, 40.2 tathā tathā bhavantyete kauravā balavattarāḥ //
MBh, 7, 170, 40.2 tathā tathā bhavantyete kauravā balavattarāḥ //
MBh, 7, 171, 4.2 samāpetustathā bāṇā bhīmasenarathaṃ prati //
MBh, 7, 171, 6.2 gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot //
MBh, 7, 171, 7.2 tathā praviṣṭaṃ tat tejo na prājñāyata kiṃcana //
MBh, 7, 171, 8.1 vikīrṇam astraṃ tad dṛṣṭvā tathā bhīmarathaṃ prati /
MBh, 7, 171, 16.2 vayam apyatra yudhyema tathā ceme nararṣabhāḥ //
MBh, 7, 171, 24.1 vyavasthite bale tasmin astre pratihate tathā /
MBh, 7, 171, 26.1 aśvatthāmā tathoktastu tava putreṇa māriṣa /
MBh, 7, 171, 31.1 tvayi hyastrāṇi divyāni yathā syustryambake tathā /
MBh, 7, 171, 32.3 tathā duryodhanenokto drauṇiḥ kim akarot punaḥ //
MBh, 7, 171, 46.3 vivyādha ca tathā sūtaṃ caturbhiścaturo hayān //
MBh, 7, 171, 60.2 pārthaśca punar aṣṭābhistathā sarve tribhistribhiḥ //
MBh, 7, 171, 68.1 tān prabhagnāṃstathā drauṇiḥ pṛṣṭhato vikirañ śaraiḥ /
MBh, 7, 172, 20.1 śaratejo'bhisaṃtaptā nāgā bhūmiśayāstathā /
MBh, 7, 172, 25.2 tresustathāpare ghore vane dāvāgnisaṃvṛtāḥ //
MBh, 7, 172, 61.1 jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau tathā vāyvagnī pratimānaṃ jagacca /
MBh, 7, 172, 67.2 pṛthagvidhān bhūtasaṃghāṃśca viśvāṃs tvatsambhūtān vidma sarvāṃstathaiva /
MBh, 7, 172, 76.1 na suparṇāstathā nāgā na ca viśve viyonijāḥ /
MBh, 7, 172, 82.1 tathaiva karmaṇaḥ kṛtsnaṃ mahatastapaso 'pi ca /
MBh, 7, 172, 85.1 sa tathā pūjyamānaste pūrvadevo 'pyatūtuṣat /
MBh, 8, 1, 13.1 tathaiva pāṇḍavā rājan kṛtasarvāhṇikakriyāḥ /
MBh, 8, 1, 22.1 tathā śāṃtanavaṃ vṛddhaṃ brahman bāhlikam eva ca /
MBh, 8, 1, 23.1 tathaiva cānyān suhṛdaḥ putrapautrāṃś ca pātitān /
MBh, 8, 1, 38.2 mahārathatvaṃ samprāptās tathānye vasudhādhipāḥ //
MBh, 8, 1, 45.1 matputraśeṣasya tathā tathānyeṣāṃ ca saṃjaya /
MBh, 8, 1, 45.1 matputraśeṣasya tathā tathānyeṣāṃ ca saṃjaya /
MBh, 8, 2, 6.1 tathārtaṃ stimitaṃ dṛṣṭvā gatasattvam iva sthitam /
MBh, 8, 4, 13.1 tathā duryodhanasutas tarasvī yuddhadurmadaḥ /
MBh, 8, 4, 14.1 tathā dauḥśāsanir vīro bāhuśālī raṇotkaṭaḥ /
MBh, 8, 4, 17.1 tathā kauravadāyādaḥ saumadattir mahāyaśāḥ /
MBh, 8, 4, 30.1 pitāmahas tava tathā bāhlikaḥ saha bāhlikaiḥ /
MBh, 8, 4, 31.1 jayatsenas tathā rājañ jārāsaṃdhir mahābalaḥ /
MBh, 8, 4, 40.1 ugrakarmā maheṣvāso nāmataḥ karmatas tathā /
MBh, 8, 4, 42.1 tathaiva rathināṃ śreṣṭhaḥ kṣemadhūrtir viśāṃ pate /
MBh, 8, 4, 43.1 tathā rājā maheṣvāso jalasaṃdho mahābalaḥ /
MBh, 8, 4, 50.2 anye tathāmitabalāḥ parasparavadhaiṣiṇaḥ //
MBh, 8, 4, 54.1 tathārjunena nihato dvairathe yuddhadurmadaḥ /
MBh, 8, 4, 61.1 tathā virāṭadrupadau vṛddhau sahasutau nṛpau /
MBh, 8, 4, 81.1 tathā satyadhṛtis tāta kṛtvā kadanam āhave /
MBh, 8, 4, 83.1 tathā satyadhṛtir vīro madirāśvaś ca vīryavān /
MBh, 8, 4, 85.1 tathaiva yudhi vikrānto māgadhaḥ paravīrahā /
MBh, 8, 4, 97.1 tathā sutas te jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra /
MBh, 8, 4, 100.1 tathā suṣeṇo 'py asicarmapāṇis tavātmajaḥ satyasenaś ca vīraḥ /
MBh, 8, 5, 20.1 vatsān kaliṅgāṃs taralān aśmakān ṛṣikāṃs tathā /
MBh, 8, 5, 55.2 tathāham api samprāpto lūnapakṣa iva dvijaḥ //
MBh, 8, 5, 61.1 tathā draupadinā droṇo nyastasarvāyudho yudhi /
MBh, 8, 5, 89.1 parāṅmukhāṃs tathā rājñaḥ palāyanaparāyaṇān /
MBh, 8, 6, 2.1 dravamāṇe mahārāja kauravāṇāṃ bale tathā /
MBh, 8, 6, 12.1 rāgo yogas tathā dākṣyaṃ nayaś cety arthasādhakāḥ /
MBh, 8, 6, 13.2 nītimantas tathā yuktā dakṣā raktāś ca te hatāḥ //
MBh, 8, 6, 18.2 tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ //
MBh, 8, 6, 29.2 tathā bhavān imāṃ senāṃ dhārtarāṣṭrīṃ bibhartu me /
MBh, 8, 6, 32.2 vyapohati tamas tīvraṃ tathā śatrūn vyapoha naḥ //
MBh, 8, 6, 37.2 maṇimuktāmayaiś cānyaiḥ puṇyagandhais tathauṣadhaiḥ //
MBh, 8, 7, 1.3 tathoktaś ca svayaṃ rājñā snigdhaṃ bhrātṛsamaṃ vacaḥ //
MBh, 8, 7, 20.2 vṛto rathasahasraiś ca dantināṃ ca śatais tathā //
MBh, 8, 7, 34.1 tathaiva pāṇḍavīṃ senāṃ vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 8, 8, 4.1 ardhacandrais tathā bhallaiḥ kṣuraprair asipaṭṭiśaiḥ /
MBh, 8, 8, 7.2 vimānebhyo yathā kṣīṇe puṇye svargasadas tathā //
MBh, 8, 8, 13.1 tathā tasmin bale śūrair vadhyamāne hate 'pi ca /
MBh, 8, 9, 2.1 tathaiva pāṇḍavā rājaṃs tava putrasya vāhinīm /
MBh, 8, 9, 6.1 bhīmasenas tathā drauṇiṃ kurvāṇaṃ karma duṣkaram /
MBh, 8, 9, 7.2 prativindhyaṃ tathā citraś citraketanakārmukaḥ //
MBh, 8, 9, 10.1 śrutakīrtis tathā śalyaṃ mādrīputraḥ sutaṃ tava /
MBh, 8, 9, 29.2 sātyakeś ca tathaivāsau carma cicheda pārthivaḥ //
MBh, 8, 11, 10.1 tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ /
MBh, 8, 11, 41.1 tathaiva pāṇḍavaṃ rājan vihvalantaṃ muhur muhuḥ /
MBh, 8, 12, 26.1 ity ukto vāsudevena tathety uktvā dvijottamaḥ /
MBh, 8, 12, 40.2 vajrivajrapramathitā yathaivādricayās tathā //
MBh, 8, 12, 68.1 tatheti coktvācyutam apramādī drauṇiṃ prayatnād iṣubhis tatakṣa /
MBh, 8, 13, 8.2 vyapothayad dantivareṇa śuṣmiṇā saśabdavat sthūlanaḍān yathā tathā //
MBh, 8, 13, 14.2 tathā cakāśe niśi parvato yathā davāgninā prajvalitauṣadhidrumaḥ //
MBh, 8, 13, 15.2 papāta rugṇaḥ saniyantṛkas tathā yathā girir vajranipātacūrṇitaḥ //
MBh, 8, 13, 21.2 tathā kṛtās tena yathaiva tau dvipau tataḥ prabhagnaṃ sumahad ripor balam //
MBh, 8, 13, 24.2 tathābhaviṣyad dviṣatāṃ pramodanaṃ yathā hateṣv eṣv iha no 'riṣu tvayā //
MBh, 8, 14, 23.1 tathety uktvārjunaḥ kṣipraṃ śiṣṭān saṃśaptakāṃs tadā /
MBh, 8, 14, 28.2 mahatām apaviddhāni kalāpān iṣudhīs tathā //
MBh, 8, 14, 34.1 śataghnīḥ paśya citrāś ca vipulān parighāṃs tathā /
MBh, 8, 14, 46.1 vipāṭitā vicitrāś ca rūpacitrāḥ kuthās tathā /
MBh, 8, 14, 53.2 jñātibhiḥ patitaiḥ śūrair yācyamānās tathodakam //
MBh, 8, 15, 19.1 evam uktas tathety uktvā prahareti ca tāḍitaḥ /
MBh, 8, 15, 35.2 tam adhyatiṣṭhan malayeśvaro mahān yathādriśṛṅgaṃ harir unnadaṃs tathā //
MBh, 8, 15, 38.2 mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā //
MBh, 8, 15, 39.1 tataḥ prajajvāla pareṇa manyunā padāhato nāgapatir yathā tathā /
MBh, 8, 16, 5.2 tathāśvanaranāgānāṃ kṛtaṃ ca kadanaṃ mahat /
MBh, 8, 16, 29.1 parasparaṃ cāpy apare paṭṭiśair asibhis tathā /
MBh, 8, 16, 30.1 tatakṣuś cichiduś cānye bibhiduś cikṣipus tathā /
MBh, 8, 16, 35.2 pattibhiś ca samāplutya dviradāḥ syandanās tathā //
MBh, 8, 17, 3.1 mekalāḥ kośalā madrā daśārṇā niṣadhās tathā /
MBh, 8, 17, 17.1 tathārdhacandreṇa śiras tasya cicheda pāṇḍavaḥ /
MBh, 8, 17, 47.2 tathā sā kauravī senā mṛditā tena bhārata //
MBh, 8, 17, 74.1 nakulasya tathā bāṇair vadhyamānā camūs tava /
MBh, 8, 17, 85.1 tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ /
MBh, 8, 17, 106.2 rājataiś ca tathā kāṃsyaiḥ sauvarṇaiś caiva bhūṣaṇaiḥ //
MBh, 8, 17, 113.1 viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān /
MBh, 8, 17, 115.1 śirāṃsi bāhūn ūrūṃś ca chinnān anyāṃs tathā yudhi /
MBh, 8, 18, 40.2 tathaiva pāṇḍavīṃ senāṃ saubaleyo vyanāśayat //
MBh, 8, 18, 44.1 tatrāvocan vimanaso rathinaḥ sādinas tathā /
MBh, 8, 19, 41.2 aṣṭamena tathā khaḍgaṃ pātayāmāsa bhūtale /
MBh, 8, 19, 53.2 aparāṃś cikṣipur vegāt pragṛhyātibalās tathā //
MBh, 8, 19, 64.2 jīvataś ca tathaivānyaḥ śastraṃ kāye nyamajjayat //
MBh, 8, 19, 65.2 tathā keśagrahaś cogro bāhuyuddhaṃ ca kevalam //
MBh, 8, 19, 66.1 samāsaktasya cānyena avijñātas tathāparaḥ /
MBh, 8, 20, 2.1 tathā tu me kathayase yathā yuddhaṃ tu vartate /
MBh, 8, 20, 17.2 talayoś ca tathā śabdān dhanuṣoś ca mahāhave //
MBh, 8, 21, 15.2 śarasaṃbādham akarot khaṃ diśaḥ pradiśas tathā //
MBh, 8, 21, 21.2 kṛpasyāpi tathātyugraṃ dhanuś cicheda pāṇḍavaḥ //
MBh, 8, 21, 22.1 hārdikyasya dhanuś chittvā dhvajaṃ cāśvaṃ tathāvadhīt /
MBh, 8, 22, 10.1 evam uktas tathety uktvā so 'nujajñe nṛpottamān /
MBh, 8, 22, 16.3 tathāstrāṇi sughorāṇi vikramaś ca mahātmanaḥ //
MBh, 8, 22, 21.1 saubalaṃ ca tathā tāta nītimān iti manyate //
MBh, 8, 22, 31.1 bahutvān mama kāryāṇāṃ tathā pārthasya pārthiva /
MBh, 8, 22, 45.1 jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī /
MBh, 8, 22, 54.2 tathā śalyo 'pi jānīte hayānāṃ vai mahārathaḥ //
MBh, 8, 22, 55.2 tathāstrair matsamo nāsti kaścid eva dhanurdharaḥ //
MBh, 8, 22, 56.1 tathā śalyasamo nāsti hayayāne ha kaścana /
MBh, 8, 23, 6.2 tathā tvam api rādheyaṃ sarvataḥ paripālaya //
MBh, 8, 23, 10.1 tathānye puruṣavyāghrāḥ parair vinihatā yudhi /
MBh, 8, 23, 12.3 yāni karmāṇi kurute pratyakṣāṇi tathaiva te //
MBh, 8, 23, 15.2 tathā naśyantu kaunteyāḥ sapāñcālāḥ sasṛñjayāḥ //
MBh, 8, 23, 17.2 tathā bhavān paritrātu karṇaṃ vaikartanaṃ raṇe //
MBh, 8, 23, 49.2 bhavān apy adhikaḥ kṛṣṇād aśvayāne bale tathā //
MBh, 8, 23, 50.2 dviguṇaṃ tvaṃ tathā vettha madrarāja na saṃśayaḥ //
MBh, 8, 23, 54.2 tatheti rājan putras te saha karṇena bhārata /
MBh, 8, 24, 14.2 trīṇi kāñcanam ekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā //
MBh, 8, 24, 30.2 ṛṣīṇām āśramān puṇyān yūpāñ janapadāṃs tathā /
MBh, 8, 24, 62.2 tatas tatheti deveśas tair ukto rājasattama /
MBh, 8, 24, 65.1 te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca /
MBh, 8, 24, 67.1 tathaiva buddhyā vihitaṃ viśvakarmakṛtaṃ śubham /
MBh, 8, 24, 79.1 brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍas tathā jvaraḥ /
MBh, 8, 24, 82.1 tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca /
MBh, 8, 24, 98.2 tathā ca kṛtam asmābhiḥ prasanno vṛṣabhadhvajaḥ //
MBh, 8, 24, 103.1 tathaiva vedāś caturo hayāgryā dharā saśailā ca ratho mahātman /
MBh, 8, 24, 104.2 tatpratiṣṭho ratho deva hayā yoddhā tathaiva ca /
MBh, 8, 24, 123.1 tataḥ prakṛtim āpannā devā lokās tatharṣayaḥ /
MBh, 8, 24, 128.2 pramathya hanyāt kaunteyaṃ tathā śīghraṃ vidhīyatām /
MBh, 8, 24, 146.2 lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca //
MBh, 8, 25, 7.3 tathā nityaṃ hite yukto madrarāja bhajasva naḥ //
MBh, 8, 26, 2.2 śalyas tava tathādyāyaṃ saṃyantā rathavājinām //
MBh, 8, 26, 5.2 ity ukto ratham āsthāya tatheti prāha bhārata //
MBh, 8, 26, 34.2 ulkāpātaś ca saṃjajñe diśāṃ dāhas tathaiva ca /
MBh, 8, 26, 34.3 tathāśanyaś ca saṃpetur vavur vātāś ca dāruṇāḥ //
MBh, 8, 26, 48.2 alaṃ manuṣyasya sukhāya vartituṃ tathā hi yuddhe nihataḥ parair guruḥ //
MBh, 8, 27, 5.1 tathā tasmai punar dadyāṃ strīṇāṃ śatam alaṃkṛtam /
MBh, 8, 27, 14.1 tā vācaḥ sūtaputrasya tathā yuktā niśamya tu /
MBh, 8, 27, 16.2 yodhānāṃ samprahṛṣṭānāṃ tathā samabhavat svanaḥ //
MBh, 8, 27, 17.1 tathā prahṛṣṭe sainye tu plavamānaṃ mahāratham /
MBh, 8, 27, 44.2 tathā tvaṃ bhaṣase karṇa naravyāghraṃ dhanaṃjayam //
MBh, 8, 27, 46.1 tathā tvam api rādheya siṃham ātmānam icchasi /
MBh, 8, 27, 52.2 tathā tvam api pārthaś ca prakhyātāv ātmakarmabhiḥ //
MBh, 8, 27, 55.2 ahaṃ śalyābhijānāmi na tvaṃ jānāsi tat tathā //
MBh, 8, 27, 82.2 tathā brahmadviṣo nityaṃ gacchantīha parābhavam //
MBh, 8, 28, 2.1 yathaiva matto madyena tvaṃ tathā na ca vā tathā /
MBh, 8, 28, 2.1 yathaiva matto madyena tvaṃ tathā na ca vā tathā /
MBh, 8, 28, 2.2 tathāhaṃ tvāṃ pramādyantaṃ cikitsāmi suhṛttayā //
MBh, 8, 28, 8.1 astrayogaś ca yuddhaṃ ca nimittāni tathaiva ca /
MBh, 8, 28, 23.2 śatayojanam ekaikaṃ vicitraṃ vividhaṃ tathā //
MBh, 8, 28, 44.1 taṃ tathā hīyamānaṃ ca haṃso dṛṣṭvābravīd idam /
MBh, 8, 28, 52.1 tathaitya vāyasaṃ haṃso jalaklinnaṃ sudurdaśam /
MBh, 8, 28, 59.1 tathā dvaitavane karṇa gandharvaiḥ samabhidrutaḥ /
MBh, 8, 29, 14.2 megho bhūtvā śaravarṣair yathāgniṃ tathā pārthaṃ śamayiṣyāmi yuddhe //
MBh, 8, 29, 17.2 sarvām imāṃ yaḥ pṛthivīṃ saheta tathā vidvān yotsyamāno 'smi tena //
MBh, 8, 29, 37.2 vyāhṛtaṃ yan mayā sūta tat tathā na tad anyathā //
MBh, 8, 30, 3.2 tathāpi me bhayaṃ na syāt kimu pārthāt sakeśavāt //
MBh, 8, 30, 6.2 vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca //
MBh, 8, 30, 35.2 śatadruś ca vipāśā ca tṛtīyerāvatī tathā /
MBh, 8, 30, 37.1 na devāḥ pratigṛhṇanti pitaro brāhmaṇās tathā /
MBh, 8, 30, 38.1 brāhmaṇena tathā proktaṃ viduṣā sādhusaṃsadi /
MBh, 8, 30, 60.2 kosalāḥ kāśayo 'ṅgāś ca kaliṅgā magadhās tathā //
MBh, 8, 30, 79.3 pārvatīyāś ca viṣamā yathaiva girayas tathā //
MBh, 8, 30, 85.2 vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ //
MBh, 8, 31, 30.2 yathā nābhibhavaty asmāṃs tathā nītir vidhīyatām //
MBh, 8, 31, 31.2 yathā bhavān āha tathā tat sarvaṃ na tad anyathā //
MBh, 8, 31, 34.2 dhṛṣṭadyumnas tathā drauṇiṃ svayaṃ yāsyāmy ahaṃ kṛpam //
MBh, 8, 31, 36.2 ity ukto dharmarājena tathety uktvā dhanaṃjayaḥ /
MBh, 8, 32, 1.2 tathā vyūḍheṣv anīkeṣu saṃsakteṣu ca saṃjaya /
MBh, 8, 32, 35.1 taṃ tathā samare karma kurvāṇam atimānuṣam /
MBh, 8, 32, 82.1 tathaiva tāvakāḥ sarve karṇaṃ durvāraṇaṃ raṇe /
MBh, 8, 33, 11.3 tathāsmān bādhase nityaṃ dhārtarāṣṭramate sthitaḥ //
MBh, 8, 33, 41.3 draupadeyās tathā śūrā mādrīputrau ca pāṇḍavau //
MBh, 8, 33, 55.1 tathā tu vitate vyomni nisvanaṃ śuśruvur janāḥ /
MBh, 8, 33, 61.1 tathā vartati saṃgrāme gajavājijanakṣaye /
MBh, 8, 33, 70.2 siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā //
MBh, 8, 35, 7.2 niṣaṅgī kavacī pāśī tathā nandopanandakau //
MBh, 8, 35, 8.2 dhanurgrāho durmadaś ca tathā sattvasamaḥ sahaḥ //
MBh, 8, 35, 30.1 tathā rathaśataṃ sāgraṃ pattīṃś ca śataśo 'parān /
MBh, 8, 36, 5.2 hayā hayāṃś ca samare rathino rathinas tathā /
MBh, 8, 36, 5.3 pattayaḥ pattisaṃghaiś ca hayasaṃghair hayās tathā //
MBh, 8, 36, 14.2 hastair vicerus te nāgā babhañjuś cāpare tathā //
MBh, 8, 36, 19.2 mamluś ca bahavo rājaṃś cukūjuś cāpare tathā //
MBh, 8, 36, 25.1 nipatanti tathā bhūmau sphuranti ca sahasraśaḥ /
MBh, 8, 36, 27.1 vartamāne tathā ghore saṃkule sarvatodiśam /
MBh, 8, 36, 29.1 tathā tad abhavad yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 8, 36, 35.3 dhāvamānāś ca dṛśyante kākagṛdhrabalās tathā //
MBh, 8, 37, 2.2 kosalānāṃ tathā rājan nārāyaṇabalasya ca //
MBh, 8, 37, 6.2 tathā saṃśaptakāś caiva pārthasya samare sthitāḥ //
MBh, 8, 39, 1.3 draupadeyais tathā śūrair abhyavartata hṛṣṭavat //
MBh, 8, 39, 9.2 tathetarāṇi sainyāni na sma cakruḥ parākramam //
MBh, 8, 39, 16.2 śrutakīrtes tathā cāpaṃ cicheda niśitaiḥ śaraiḥ //
MBh, 8, 39, 32.1 brāhmaṇena tapaḥ kāryaṃ dānam adhyayanaṃ tathā /
MBh, 8, 40, 4.1 sūtaputro 'pi samare pāñcālān kekayāṃs tathā /
MBh, 8, 40, 5.2 pāñcāleṣu tathā karṇaḥ kṣayaṃ cakrūr mahārathāḥ //
MBh, 8, 40, 58.2 pāñcālānāṃ tathā madhye karṇo 'carad abhītavat //
MBh, 8, 40, 59.2 pāñcālānāṃ rathavrātān karṇo drāvayate tathā //
MBh, 8, 40, 60.2 tathā karṇam anuprāpya na jīvanti mahārathāḥ //
MBh, 8, 40, 66.1 śikhaṇḍī sahadevaś ca nakulo nākulis tathā /
MBh, 8, 40, 73.1 rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ /
MBh, 8, 40, 78.1 vartamāne tathā raudre saṃgrāme 'dbhutadarśane /
MBh, 8, 40, 101.2 śastrapāṇīṃs tathā bāhūṃs tathāpi ca śirāṃsy uta //
MBh, 8, 40, 101.2 śastrapāṇīṃs tathā bāhūṃs tathāpi ca śirāṃsy uta //
MBh, 8, 40, 114.1 hāhākṛtam abhūt sarvaṃ jaṅgamaṃ sthāvaraṃ tathā /
MBh, 8, 40, 119.1 sa tathā kṣiprakārī ca dṛḍhahastaś ca pāṇḍavaḥ /
MBh, 8, 40, 120.2 tathāsya samare rājan vapur āsīt sudurdṛśam //
MBh, 8, 40, 125.3 dhvajaṃ chatraṃ patākāṃ ca rathaṃ śaktiṃ gadāṃ tathā //
MBh, 8, 41, 3.3 nivṛttaiś ca tathā pārthair bhagnaṃ śatrubalaṃ mahat //
MBh, 8, 42, 11.1 tathaiva rājan karṇo 'pi pārṣataṃ śatrutāpanam /
MBh, 8, 42, 21.2 tathā drauṇiṃ raṇe dṛṣṭvā pārṣataḥ paravīrahā /
MBh, 8, 42, 24.2 adya tvā patsyate tad vai yathā hy akuśalaṃ tathā //
MBh, 8, 42, 31.1 tathaiva pārṣato rājan drauṇim āhavaśobhinam /
MBh, 8, 43, 3.1 tathānuyānti saṃrabdhāḥ pāñcālā yuddhadurmadāḥ /
MBh, 8, 43, 37.1 tathā kuruta saṃyattā vayaṃ yāsyāma pṛṣṭhataḥ /
MBh, 8, 43, 39.2 dhriyamāṇena samare tathā śataśalākinā //
MBh, 8, 43, 48.1 pañca nāgasahasrāṇi dviguṇā vājinas tathā /
MBh, 8, 43, 74.1 na cāsau dhārtarāṣṭrāṇāṃ śrūyate ninadas tathā /
MBh, 8, 43, 75.1 akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṃhatāḥ /
MBh, 8, 44, 9.1 tathaiva tāvakā rājan pāṇḍavānām anīkinīm /
MBh, 8, 46, 24.1 tat tvā pṛcchāmi kaunteya yathā hy akuśalas tathā /
MBh, 8, 46, 25.2 rāmatulyas tathāstre yaḥ sa kathaṃ vai niṣūditaḥ //
MBh, 8, 46, 37.2 ahaṃ hantā phalgunasyeti mohāt kacciddhatas tasya na vai tathā rathaḥ //
MBh, 8, 47, 4.2 sasarja śikṣāstrabalaprayatnais tathā yathā prāvṛṣi kālameghaḥ //
MBh, 8, 47, 14.2 sautiṃ haniṣyāmi narendrasiṃha sainyaṃ tathā śatrugaṇāṃś ca sarvān //
MBh, 8, 48, 3.1 mayi pratiśrutya vadhaṃ hi tasya balasya cāptasya tathaiva vīra /
MBh, 8, 48, 12.1 tathāpareṣām ṛṣisattamānāṃ śrutvā giraṃ pūjayatāṃ sadaiva /
MBh, 8, 49, 13.3 tat tathā prakariṣyāmi yathā māṃ vakṣyate bhavān //
MBh, 8, 49, 22.1 ayudhyamānasya vadhas tathāśastrasya bhārata /
MBh, 8, 49, 26.1 viduro vā tathā kṣattā kuntī vāpi yaśasvinī /
MBh, 8, 49, 33.2 ācakṣva bhagavann etad yathā vidyām ahaṃ tathā /
MBh, 8, 49, 57.3 hitaṃ caiva yathāsmākaṃ tathaitad vacanaṃ tava //
MBh, 8, 49, 58.1 bhavān mātṛsamo 'smākaṃ tathā pitṛsamo 'pi ca /
MBh, 8, 49, 63.3 yathā jīvet pāṇḍavo 'haṃ ca kṛṣṇa tathā buddhiṃ dātum adyārhasi tvam //
MBh, 8, 49, 66.1 tan mānitaḥ pārthivo 'yaṃ sadaiva tvayā sabhīmena tathā yamābhyām /
MBh, 8, 49, 76.1 varāsinā vājirathāśvakuñjarāṃs tathā rathāṅgair dhanuṣā ca hanty arīn /
MBh, 8, 49, 91.2 prabrūhi pārtha svaguṇān ihātmanas tathā svahārdaṃ bhavatīha sadyaḥ //
MBh, 8, 49, 92.1 tathāstu kṛṣṇety abhinandya vākyaṃ dhanaṃjayaḥ prāha dhanur vināmya /
MBh, 8, 50, 46.2 vināśam arisainyānāṃ karṇasya ca vadhaṃ tathā //
MBh, 8, 51, 10.1 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha /
MBh, 8, 51, 11.1 tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe /
MBh, 8, 51, 26.1 tathā senāmukhe tatra nihate pārtha pāṇḍavaiḥ /
MBh, 8, 51, 33.2 tathā carantaṃ samare tapantam iva bhāskaram /
MBh, 8, 51, 33.3 na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ //
MBh, 8, 51, 34.1 vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam /
MBh, 8, 51, 97.1 tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām /
MBh, 8, 51, 100.1 tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān /
MBh, 8, 52, 10.1 adya rājyāt sukhāc caiva śriyo rāṣṭrāt tathā purāt /
MBh, 8, 52, 30.2 ko vāpy anyo matsamo 'sti kṣamāyāṃ tathā krodhe sadṛśo 'nyo na me 'sti //
MBh, 8, 53, 4.2 ninye hayāṃś caiva tathā sasādīn padātisaṃghāṃś ca tathaiva pārthaḥ //
MBh, 8, 53, 4.2 ninye hayāṃś caiva tathā sasādīn padātisaṃghāṃś ca tathaiva pārthaḥ //
MBh, 8, 53, 10.1 karṇātmajaṃ tatra jaghāna śūras tathāchinac cottamaujāḥ prasahya /
MBh, 8, 54, 15.2 ṣaṇmārgaṇānām ayutāni vīra kṣurāś ca bhallāś ca tathāyutākhyāḥ /
MBh, 8, 54, 25.3 nīlād dhanād vidyutam uccarantīṃ tathāpaśyaṃ visphurad vai dhanus tat //
MBh, 8, 55, 9.2 drutaṃ yayau karṇajighāṃsayā tathā yathā marutvān balabhedane purā //
MBh, 8, 55, 29.1 tathārditān bhīmabalān bhīmasenena bhārata /
MBh, 8, 55, 34.1 sa rarāja tathā saṃkhye darśanīyo narottamaḥ /
MBh, 8, 55, 34.2 nirviśeṣaṃ mahārāja yathā hi vijayas tathā //
MBh, 8, 55, 73.1 tathā karṇaṃ samāsādya tāvakā bharatarṣabha /
MBh, 8, 56, 14.1 taṃ tathā samare karma kurvāṇam atimānuṣam /
MBh, 8, 56, 34.2 tathā tat pāṇḍavaṃ sainyaṃ karṇam āsādya dīryate //
MBh, 8, 56, 53.2 tathā sa somakān hatvā tasthāv eko mahārathaḥ //
MBh, 8, 56, 55.1 rājā duḥśāsanaś caiva kṛpaḥ śāradvatas tathā /
MBh, 8, 56, 57.1 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 8, 57, 31.1 vaidehāmbaṣṭhakāmbojās tathā nagnajitas tvayā /
MBh, 8, 57, 33.2 prakṛtistho hi me śalya idānīṃ saṃmatas tathā /
MBh, 8, 57, 43.1 tathendraloke nijaghāna daityān asaṃkhyeyān kālakeyāṃś ca sarvān /
MBh, 8, 57, 46.1 tathā virāṭasya pure sametān sarvān asmān ekarathena jitvā /
MBh, 8, 57, 51.2 kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau tathaiva gāndhāranṛpaṃ sahānujam /
MBh, 8, 57, 51.3 guroḥ sutaṃ cāvarajaṃ tathātmanaḥ padātino 'tha dvipasādino 'nyān //
MBh, 8, 57, 53.1 tatheti coktvā tvaritāḥ sma te 'rjunaṃ jighāṃsavo vīratamāḥ samabhyayuḥ /
MBh, 8, 57, 53.2 nadīnadān bhūrijalo mahārṇavo yathā tathā tān samare 'rjuno 'grasat //
MBh, 8, 57, 54.1 na saṃdadhāno na tathā śarottamān pramuñcamāno ripubhiḥ pradṛśyate /
MBh, 8, 57, 56.1 tam abhyadhāvad visṛjañ śarān kṛpas tathaiva bhojas tava cātmajaḥ svayam /
MBh, 8, 57, 57.2 śarograraśmiḥ śuciśukramadhyago yathaiva sūryaḥ pariveṣagas tathā //
MBh, 8, 57, 58.2 caturbhir aśvāṃś caturaḥ kapiṃ tathā śaraiḥ sa nārācavarair avākirat //
MBh, 8, 57, 59.1 tathā tu tat tat sphurad āttakārmukaṃ tribhiḥ śarair yantṛśiraḥ kṣureṇa /
MBh, 8, 57, 60.2 subandhanaṃ kārmukam anyad ādade yathā mahāhipravaraṃ gires tathā //
MBh, 8, 57, 62.1 kṛpaś ca bhojaś ca tathātmajaś ca te tamonudaṃ vāridharā ivāpatan /
MBh, 8, 58, 3.2 adṛśyanta tathānye ca nighnantas tava vāhinīm //
MBh, 8, 58, 16.2 tathā tava mahat sainyaṃ prāsphuraccharapīḍitam //
MBh, 8, 59, 5.2 savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā //
MBh, 8, 59, 17.1 rathā hīnā mahārāja rathibhir vājibhis tathā /
MBh, 8, 59, 40.1 tathā karṇaṃ maheṣvāsaṃ putrās tava narādhipa /
MBh, 8, 60, 19.2 babhau raṇe dīptamarīcimaṇḍalo yathāṃśumālī pariveṣavāṃs tathā //
MBh, 8, 60, 24.1 kṛpo 'tha bhojaś ca tavātmajas tathā svayaṃ ca karṇo niśitair atāḍayat /
MBh, 8, 60, 24.2 sa taiś caturbhir yuyudhe yadūttamo digīśvarair daityapatir yathā tathā //
MBh, 8, 60, 27.2 rathāśvamātaṅgavināśanaṃ tathā yathā surāṇām asuraiḥ purābhavat //
MBh, 8, 60, 29.1 tathā gate bhīmam abhīs tavātmajaḥ sasāra rājāvarajaḥ kirañ śaraiḥ /
MBh, 8, 62, 36.2 suvarṇajālāvatatā babhur gajās tathā yathā vai jaladāḥ savidyutaḥ //
MBh, 8, 62, 42.1 tataḥ śatānīkahatān mahāgajāṃs tathā rathān pattigaṇāṃś ca tāvakān /
MBh, 8, 62, 43.2 nipetur urvyāṃ vyasavaḥ prapātitās tathā yathā vajrahatā mahācalāḥ //
MBh, 8, 62, 45.2 śacīśavajraprahato 'mbudāgame yathā jalaṃ gairikaparvatas tathā //
MBh, 8, 62, 47.2 savājisūteṣvasanas tathāpatad yathā mahāvātahato mahādrumaḥ //
MBh, 8, 62, 51.2 suparṇavātaprahatā yathā nagās tathā gatā gām avaśā vicūrṇitāḥ //
MBh, 8, 62, 58.2 tathaiva kṛṣṇaṃ navabhiḥ samārdayat punaś ca pārthaṃ daśabhiḥ śitāgraiḥ //
MBh, 8, 63, 9.2 cakrur bāhuvalaṃ caiva tathā celavalaṃ mahat //
MBh, 8, 63, 11.1 tathaiva pāṇḍavāḥ sarve harṣayanto dhanaṃjayam /
MBh, 8, 63, 20.1 kārtavīryasamau yuddhe tathā dāśaratheḥ samau /
MBh, 8, 63, 20.2 viṣṇuvīryasamau vīrye tathā bhavasamau yudhi //
MBh, 8, 63, 24.1 tathaiva pāṇḍavā hṛṣṭā dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 63, 25.2 tathaiva pāṇḍaveyānāṃ glahaḥ pārtho 'bhavad yudhi //
MBh, 8, 63, 36.2 parvatāś ca tathā sarve kādraveyāś ca sānvayāḥ /
MBh, 8, 63, 39.1 vasavo marutaḥ sādhyā rudrā viśve 'śvinau tathā /
MBh, 8, 63, 43.1 uhyamānās tathā meghair vāyunā ca manīṣiṇaḥ /
MBh, 8, 63, 45.1 tapo vidyās tathauṣadhyo nānārūpāmbaratviṣaḥ /
MBh, 8, 63, 49.2 tat tathāstu namas te 'stu prasīda bhagavan mama //
MBh, 8, 63, 58.2 tat tathā nānyathā taddhi tiṣṭhadhvaṃ gatamanyavaḥ //
MBh, 8, 63, 60.1 vyasṛjaṃś ca sugandhīni nānārūpāṇi khāt tathā /
MBh, 8, 63, 71.2 sa cāpi puṇḍarīkākṣaṃ tathaivābhisamaikṣata //
MBh, 8, 63, 77.2 hanyāṃ karṇaṃ tathā śalyaṃ bāhubhyām eva saṃyuge //
MBh, 8, 64, 5.1 tathā pravṛtte 'strabhṛtāṃ parābhave dhanaṃjayaś cādhirathiś ca sāyakaiḥ /
MBh, 8, 64, 13.2 sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayād vanaukasaḥ //
MBh, 8, 64, 21.1 hato gurur brahmasamo mahāstravit tathaiva bhīṣmapramukhā nararṣabhāḥ /
MBh, 8, 64, 22.2 yudhiṣṭhiro bhūtahite sadā rato vṛkodaras tadvaśagas tathā yamau //
MBh, 8, 64, 25.2 tavānuyātrāṃ ca tathā kariṣyati prasīda rājañ jagataḥ śamāya vai //
MBh, 8, 64, 27.1 vadanti mitraṃ sahajaṃ vicakṣaṇās tathaiva sāmnā ca dhanena cārjitam /
MBh, 8, 64, 28.2 tvayi prasanne yadi mitratām iyur dhruvaṃ narendrendra tathā tvam ācara //
MBh, 8, 64, 29.2 yathā bhavān āha sakhe tathaiva tan mamāpi ca jñāpayato vacaḥ śṛṇu //
MBh, 8, 65, 2.2 tathā samājagmatur ugravegau dhanaṃjayaś cādhirathiś ca vīrau //
MBh, 8, 65, 3.2 tathā dhanurjyātalaneminisvanau samīyatus tāv iṣuvarṣavarṣiṇau //
MBh, 8, 65, 4.2 yathācalau vā galitau mahābalau tathā mahāstrair itaretaraṃ ghnataḥ //
MBh, 8, 65, 6.2 susaṃnikṛṣṭāv aniloddhatau yathā tathā rathau tau dhvajinau samīyatuḥ //
MBh, 8, 65, 11.1 tathāsmākaṃ bahavas tatra yodhāḥ karṇaṃ tadā yāhi yāhīty avocan /
MBh, 8, 65, 25.1 vaikartanenāpi tathājimadhye sahasraśo bāṇagaṇā visṛṣṭāḥ /
MBh, 8, 65, 27.1 sa karṇabāṇābhihataḥ kirīṭī bhīmaṃ tathā prekṣya janārdanaṃ ca /
MBh, 8, 66, 2.1 tad arjunāstraṃ grasate sma vīrān viyat tathākāśam anantaghoṣam /
MBh, 8, 66, 9.1 tathaivam uktvā visasarja taṃ śaraṃ balāhakaṃ varṣaghanābhipūjitam /
MBh, 8, 66, 18.2 tathaiva śabdo bhuvaneṣv abhūt tadā janā vyavasyan vyathitāś ca caskhaluḥ //
MBh, 8, 66, 28.2 tathāśukārī vyasṛjaccharottamān mahāviṣaḥ sarpa ivottamaṃ viṣam //
MBh, 8, 66, 29.1 janārdanaṃ dvādaśabhiḥ parābhinan navair navatyā ca śarais tathārjunam /
MBh, 8, 66, 30.2 paraṃ śaraiḥ patribhir indravikramas tathā yathendro balam ojasāhanat //
MBh, 8, 66, 31.2 śarair bhṛśāyastatanuḥ pravivyathe tathā yathā vajravidārito 'calaḥ //
MBh, 8, 66, 40.2 salohito raktagabhastimaṇḍalo divākaro 'stābhimukho yathā tathā //
MBh, 8, 66, 47.2 kampitātmā tathā karṇaḥ śaktyā ceṣṭām adarśayat //
MBh, 8, 66, 62.2 śaraṇāgate nyastaśastre tathā vyasanage 'rjuna //
MBh, 8, 66, 63.1 abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā /
MBh, 8, 66, 63.2 na śūrāḥ praharanty ājau na rājñe pārthivās tathā /
MBh, 8, 67, 20.1 tapo 'sti taptaṃ guravaś ca toṣitā mayā yad iṣṭaṃ suhṛdāṃ tathā śrutam /
MBh, 8, 67, 26.2 sravadvraṇaṃ gairikatoyavisravaṃ girer yathā vajrahataṃ śiras tathā //
MBh, 8, 67, 37.2 sahasraraśmir dinasaṃkṣaye yathā tathāpatat tasya śiro vasuṃdharām //
MBh, 8, 68, 4.1 prahṛṣṭavitrastaviṣaṇṇavismṛtās tathāpare śokagatā ivābhavan /
MBh, 8, 68, 4.2 pare tvadīyāś ca paraspareṇa yathā yathaiṣāṃ prakṛtis tathābhavan //
MBh, 8, 68, 18.1 tathāpaviddhair gajavājiyodhair mandāsubhiś caiva gatāsubhiś ca /
MBh, 8, 69, 1.2 tathā nipātite karṇe tava sainye ca vidrute /
MBh, 8, 69, 6.1 tathety ukte keśavas tu pārthena yadupuṅgavaḥ /
MBh, 8, 69, 41.4 tathā satyavratā devī gāndhārī dharmadarśinī //
MBh, 8, 69, 42.1 taṃ pratyagṛhṇād viduro nṛpatiṃ saṃjayas tathā /
MBh, 8, 69, 43.1 tathaivotthāpayāmāsurgāndhārīṃ rājayoṣitaḥ /
MBh, 9, 1, 17.1 aho subalavān kālo gatiśca paramā tathā /
MBh, 9, 1, 21.1 tathā sa vihvalaḥ sūtaḥ praviśya nṛpatikṣayam /
MBh, 9, 1, 23.1 tathānyaiśca suhṛdbhiśca jñātibhiśca hitaiṣibhiḥ /
MBh, 9, 1, 25.2 madrādhipo hataḥ śalyaḥ śakuniḥ saubalastathā /
MBh, 9, 1, 29.2 uttamaujā yudhāmanyustathā rājan prabhadrakāḥ //
MBh, 9, 1, 33.2 sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstathā trayaḥ //
MBh, 9, 1, 44.1 taṃ tathā patitaṃ dṛṣṭvā bāndhavā ye 'sya kecana /
MBh, 9, 1, 46.2 tathā sarvāḥ striyaścaiva gāndhārī ca yaśasvinī //
MBh, 9, 1, 48.2 tatheme suhṛdaḥ sarve bhraśyate me mano bhṛśam //
MBh, 9, 2, 7.2 madhyaprāptāṃstathā śrutvā hṛṣṭa āsaṃ tathānagha //
MBh, 9, 2, 7.2 madhyaprāptāṃstathā śrutvā hṛṣṭa āsaṃ tathānagha //
MBh, 9, 2, 10.1 gatir bhūtvā mahārāja jñātīnāṃ suhṛdāṃ tathā /
MBh, 9, 2, 15.2 bhūyasī mama pṛthvīyaṃ yathā pārthasya no tathā //
MBh, 9, 2, 18.2 sudakṣiṇaśca kāmbojastrigartādhipatistathā //
MBh, 9, 2, 35.1 alaṃbusastathā rājan rākṣasaścāpyalāyudhaḥ /
MBh, 9, 2, 56.1 kecinna samyak paśyanti mūḍhāḥ samyak tathāpare /
MBh, 9, 2, 57.2 tat tathā samanuprāptaṃ vacanaṃ satyavādinaḥ //
MBh, 9, 2, 64.1 pāṇḍavāśca yathā muktāstathobhau sātvatau yudhi /
MBh, 9, 3, 11.1 putro bhrātā pitā caiva svasreyo mātulastathā /
MBh, 9, 3, 12.1 vadhe caiva paro dharmastathādharmaḥ palāyane /
MBh, 9, 3, 25.1 trāsayantaṃ tathā yodhān dhanur ghoṣeṇa pāṇḍavam /
MBh, 9, 3, 30.2 ahaṃ kva ca kva cātmā te hārdikyaśca tathā kva nu /
MBh, 9, 3, 31.2 saṃbandhinaste bhrātṝṃśca sahāyānmātulāṃstathā //
MBh, 9, 3, 38.2 durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā //
MBh, 9, 4, 8.1 tathā dautyena samprāptaḥ kṛṣṇaḥ pārthahite rataḥ /
MBh, 9, 4, 9.2 na tanmarṣayate kṛṣṇo na rājyaharaṇaṃ tathā //
MBh, 9, 4, 17.1 tathā vivasanāṃ dīnāṃ smarantyadyāpi pāṇḍavāḥ /
MBh, 9, 4, 38.1 pitāmahena vṛddhena tathācāryeṇa dhīmatā /
MBh, 9, 4, 38.2 jayadrathena karṇena tathā duḥśāsanena ca //
MBh, 9, 5, 21.1 tathokte droṇaputreṇa sarva eva narādhipāḥ /
MBh, 9, 6, 26.1 yādṛg bhīṣmastathā droṇo yādṛk karṇaśca saṃyuge /
MBh, 9, 6, 28.2 dhṛṣṭadyumnasya ca tathā balenābhyadhiko raṇe //
MBh, 9, 6, 40.1 te ca sarve maheṣvāsāḥ pāñcālāḥ pāṇḍavāstathā /
MBh, 9, 7, 2.2 ayojayan rathāṃstūrṇaṃ paryadhāvaṃstathāpare //
MBh, 9, 7, 11.1 tathaiva pāṇḍavā rājan vyūhya sainyaṃ mahāraṇe /
MBh, 9, 7, 33.1 tathaivāyutaśo yodhāstāvakāḥ pāṇḍavān raṇe /
MBh, 9, 7, 38.2 narakoṭyastathā tisro balam etat tavābhavat //
MBh, 9, 7, 42.1 tathaiva pāṇḍavāḥ śūrāḥ samare jitakāśinaḥ /
MBh, 9, 8, 6.2 vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhistathā //
MBh, 9, 8, 9.1 tathā ca rathinaṃ kruddhaṃ vikirantaṃ śarān bahūn /
MBh, 9, 8, 34.1 vartamāne tathā yuddhe nirmaryāde viśāṃ pate /
MBh, 9, 8, 36.1 nirmaryāde tathā yuddhe vartamāne bhayānake /
MBh, 9, 8, 45.2 mātulān bhāgineyāṃśca tathā saṃbandhibāndhavān //
MBh, 9, 9, 14.2 tathā dhvajaṃ sārathiṃ ca tribhistribhir apātayat //
MBh, 9, 9, 36.1 satyaseno ratheṣāṃ tu nakulasya dhanustathā /
MBh, 9, 9, 56.1 tathaiva tāvakāḥ sarve madrādhipatim añjasā /
MBh, 9, 9, 58.2 abhītānāṃ tathā rājan yamarāṣṭravivardhanam //
MBh, 9, 9, 60.1 tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 9, 61.2 na ca jajñur anīkāni diśo vā pradiśastathā //
MBh, 9, 9, 63.1 tathaiva pāṇḍavī senā śarai rājan samantataḥ /
MBh, 9, 9, 65.2 pāṇḍavānāṃ ca rājendra tathābhūte mahāhave //
MBh, 9, 10, 6.2 tathaiva tāvakā yodhā jaghnuḥ pāṇḍavasainikān //
MBh, 9, 10, 7.1 tasmiṃstathā vartamāne yuddhe bhīrubhayāvahe /
MBh, 9, 10, 17.2 tathā sarvāṇyanīkāni saṃnipatya janādhipa /
MBh, 9, 10, 19.2 draupadeyāṃstathā sarvānmādrīputrau ca pāṇḍavau //
MBh, 9, 10, 23.1 dviradās turagāścārtāḥ pattayo rathinastathā /
MBh, 9, 10, 23.2 śalyasya bāṇair nyapatan babhramur vyanadaṃstathā //
MBh, 9, 10, 40.1 draupadeyāṃstathā vīrān ekaikaṃ daśabhiḥ śaraiḥ /
MBh, 9, 11, 7.1 tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ /
MBh, 9, 11, 11.1 tathaiva carato mārgānmaṇḍaleṣu mahātmanaḥ /
MBh, 9, 11, 13.1 tathā bhīmena śalyasya tāḍitā gadayā gadā /
MBh, 9, 11, 17.1 tathā bhīmagadāvegais tāḍyamāno muhur muhuḥ /
MBh, 9, 11, 42.1 tathā pravṛtte saṃgrāme ghorarūpe bhayānake /
MBh, 9, 12, 7.2 bhīmasenaṃ trisaptatyā nakulaṃ saptabhistathā //
MBh, 9, 12, 11.2 dharmarājastathā ṣaṣṭyā gātre śalyaṃ samarpayat //
MBh, 9, 12, 42.2 loḍyamānaṃ tathā dṛṣṭvā pāṇḍavānāṃ balārṇavam /
MBh, 9, 13, 2.1 tathetarānmaheṣvāsān dvābhyāṃ dvābhyāṃ dhanaṃjayaḥ /
MBh, 9, 13, 6.1 tathā kṛṣṇau maheṣvāsau vṛṣabhau sarvadhanvinām /
MBh, 9, 13, 19.2 vidhūmo dṛśyate rājaṃstathā pārtho mahārathaḥ //
MBh, 9, 14, 10.1 tathobhau ca yamau yuddhe yamatulyaparākramau /
MBh, 9, 14, 38.2 svarṇapuṅkhaiḥ prakāśadbhir vyarocanta diśastathā //
MBh, 9, 15, 12.1 tasya tal lāghavaṃ dṛṣṭvā tathaiva ca kṛtāstratām /
MBh, 9, 15, 24.1 śaineyo dakṣiṇaṃ cakraṃ dhṛṣṭadyumnastathottaram /
MBh, 9, 15, 26.1 evam uktāstathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ /
MBh, 9, 15, 33.1 tathaiva kururājo 'pi pragṛhya ruciraṃ dhanuḥ /
MBh, 9, 16, 5.1 bāhūṃścicheda ca tathā sāyudhān ketanāni ca /
MBh, 9, 16, 6.1 tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam /
MBh, 9, 16, 20.2 dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś cicheda cāpaṃ kurupuṃgavasya //
MBh, 9, 16, 25.1 tathā kṛte rājani bhīmaseno madrādhipasyāśu tato mahātmā /
MBh, 9, 16, 26.2 jaghāna cāśvāṃścaturaḥ sa śīghraṃ tathā bhṛśaṃ kupito bhīmasenaḥ //
MBh, 9, 16, 27.2 bhīmaḥ śatena vyakiraccharāṇāṃ mādrīputraḥ sahadevastathaiva //
MBh, 9, 16, 33.2 svedābhibhūtaṃ rudhirokṣitāṅgaṃ visaṃjñakalpaṃ ca tathā viṣaṇṇam //
MBh, 9, 16, 49.1 sā tasya marmāṇi vidārya śubhram uro viśālaṃ ca tathaiva varma /
MBh, 9, 16, 53.1 sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ /
MBh, 9, 16, 66.2 vitresuḥ pāṇḍavabhayād rajodhvastāstathā bhṛśam //
MBh, 9, 16, 67.1 tāṃstathā bhajyatastrastān kauravān bharatarṣabha /
MBh, 9, 17, 22.3 alaṃ kroddhuṃ tathaiteṣāṃ nāyaṃ kāla upekṣitum //
MBh, 9, 18, 26.2 tathānyānnṛpatīn vīrāñ śataśo 'tha sahasraśaḥ //
MBh, 9, 21, 5.2 pratyadṛśyata saṃchannā tathā bāṇair mahātmanaḥ //
MBh, 9, 21, 19.3 nājñāyanta raṇe vīrā na diśaḥ pradiśastathā //
MBh, 9, 21, 26.1 tathaiva nakulaḥ śūraḥ saubalasya sutaṃ raṇe /
MBh, 9, 21, 28.1 tathaiva kṛtavarmā tu śaineyaṃ śatrutāpanam /
MBh, 9, 21, 36.1 narāścaiva naraiḥ sārdhaṃ dantino dantibhistathā /
MBh, 9, 21, 36.2 hayā hayaiḥ samāsaktā rathino rathibhistathā /
MBh, 9, 22, 1.2 vartamāne tathā yuddhe ghorarūpe bhayānake /
MBh, 9, 22, 16.1 vartamāne tathā yuddhe nirmaryāde samantataḥ /
MBh, 9, 22, 19.2 bahvīnām uttamastrīṇāṃ sīmantoddharaṇe tathā //
MBh, 9, 22, 20.1 nirmaryāde tathā yuddhe vartamāne sudāruṇe /
MBh, 9, 22, 25.2 hṛṣṭāḥ kilakilāśabdam akurvantāpare tathā //
MBh, 9, 22, 56.1 tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam /
MBh, 9, 22, 80.2 tathā rudhiragandhena yodhāḥ kaśmalam āviśan //
MBh, 9, 22, 87.2 pitṝn bhrātṝn vayasyāṃśca putrān api tathāpare //
MBh, 9, 23, 10.2 gajān etān haniṣyāmaḥ padātīṃścetarāṃstathā //
MBh, 9, 23, 35.2 tathā mātā hitaṃ vākyaṃ bhāṣamāṇā hitaiṣiṇī /
MBh, 9, 23, 36.2 tathāsya dṛśyate ceṣṭā nītiścaiva viśāṃ pate /
MBh, 9, 23, 49.2 abhīśuhasto dāśārhastathoktaḥ savyasācinā /
MBh, 9, 24, 4.1 hatadhuryā rathāḥ keciddhatasūtāstathāpare /
MBh, 9, 24, 5.1 anyeṣāṃ sāyakāḥ kṣīṇāstathānye śarapīḍitāḥ /
MBh, 9, 24, 7.1 bāndhavāṃśca naravyāghra bhrātṝn saṃbandhinastathā /
MBh, 9, 25, 2.1 carantaṃ ca tathā dṛṣṭvā bhīmasenam ariṃdamam /
MBh, 9, 25, 22.2 samāchannā dharā sarvā khaṃ ca sarvā diśastathā //
MBh, 9, 25, 35.1 taṃ tathā yudhyamānaṃ ca vinighnantaṃ ca tāvakān /
MBh, 9, 26, 16.1 aśvatthāmā kṛpaścaiva trigartādhipatistathā /
MBh, 9, 26, 18.1 tathā vinihate sainye paśya duryodhanaṃ sthitam /
MBh, 9, 26, 52.1 tathaiva tāvakā rājan pāṇḍaveyānmahārathān /
MBh, 9, 27, 16.1 sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān /
MBh, 9, 28, 12.2 na prājñāyanta samare diśaśca pradiśastathā //
MBh, 9, 28, 20.2 balakṣayaṃ tathā dṛṣṭvā sa ekaḥ pṛthivīpatiḥ //
MBh, 9, 28, 34.1 droṇaputrād ṛte vīrāt tathaiva kṛtavarmaṇaḥ /
MBh, 9, 28, 79.2 yudhiṣṭhiram anujñāpya bhīmasenaṃ tathaiva ca //
MBh, 9, 29, 26.1 tāṃstathā samudīkṣyātha kauravāṇāṃ mahārathān /
MBh, 9, 29, 61.2 tathetyuktvā hradaṃ taṃ vai māyayāstambhayat prabho //
MBh, 9, 30, 5.2 tathāpyenaṃ hataṃ yuddhe loko drakṣyati mādhava //
MBh, 9, 30, 10.1 tathā paulastyatanayo rāvaṇo nāma rākṣasaḥ /
MBh, 9, 30, 10.3 kriyayā yogam āsthāya tathā tvam api vikrama //
MBh, 9, 30, 12.1 vātāpir ilvalaścaiva triśirāśca tathā vibho /
MBh, 9, 30, 14.1 daityāśca dānavāścaiva rākṣasāḥ pārthivāstathā /
MBh, 9, 30, 23.2 imānnipatitān dṛṣṭvā putrān bhrātṝn pitṝṃstathā //
MBh, 9, 30, 24.1 saṃbandhino vayasyāṃśca mātulān bāndhavāṃstathā /
MBh, 9, 31, 4.1 sa tathā tarjyamānastu pāṇḍuputrair viśeṣataḥ /
MBh, 9, 31, 20.2 mitrāṇāṃ suhṛdāṃ caiva bāndhavānāṃ tathaiva ca //
MBh, 9, 31, 34.1 tathāsau vākpratodena tudyamānaḥ punaḥ punaḥ /
MBh, 9, 32, 17.2 na tathā dhārtarāṣṭrasya mā kārṣīr mādhava vyathām //
MBh, 9, 32, 19.2 tathā sambhāṣamāṇaṃ tu vāsudevo vṛkodaram /
MBh, 9, 32, 22.1 kaliṅgā māgadhāḥ prācyā gāndhārāḥ kuravastathā /
MBh, 9, 32, 43.2 prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ //
MBh, 9, 33, 8.1 mādrīputrau tathā śūrau draupadyāḥ pañca cātmajāḥ /
MBh, 9, 33, 9.2 tathaiva codyatagadau pūjayāmāsatur balam //
MBh, 9, 33, 11.3 tathaiva te samāsādya papracchustam anāmayam //
MBh, 9, 34, 15.3 ānayadhvaṃ dvārakāyā agnīn vai yājakāṃstathā //
MBh, 9, 34, 19.1 ṛtvigbhiśca suhṛdbhiśca tathānyair dvijasattamaiḥ /
MBh, 9, 34, 19.2 rathair gajaistathāśvaiśca preṣyaiśca bharatarṣabha /
MBh, 9, 34, 30.2 hayāṃśca nānāvidhadeśajātān yānāni dāsīśca tathā dvijebhyaḥ //
MBh, 9, 34, 49.2 tathāpi somo bhagavān punar eva mahīpate /
MBh, 9, 34, 62.2 śāpaṃ ca kāraṇaṃ caiva yakṣmāṇaṃ ca tathātmanaḥ //
MBh, 9, 34, 65.2 tathā vayaṃ lokaguro prasādaṃ kartum arhasi //
MBh, 9, 35, 2.1 tatra dattvā bahu dravyaṃ pūjayitvā tathā dvijān /
MBh, 9, 35, 8.1 sarve prajāpatisamāḥ prajāvantastathaiva ca /
MBh, 9, 35, 12.1 teṣāṃ tu karmaṇā rājaṃstathaivādhyayanena ca /
MBh, 9, 35, 12.2 tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā //
MBh, 9, 35, 13.2 apūjayanmahābhāgaṃ tathā vidvattayaiva tu //
MBh, 9, 35, 17.1 tathā tu te parikramya yājyān sarvān paśūn prati /
MBh, 9, 35, 24.2 tathā kūpo 'vidūre 'bhūt sarasvatyāstaṭe mahān //
MBh, 9, 35, 36.1 vartamāne tathā yajñe tritasya sumahātmanaḥ /
MBh, 9, 35, 47.1 tatheti coktvā vibudhā jagmū rājan yathāgatam /
MBh, 9, 36, 6.1 tatrādṛśyanta gandharvāstathaivāpsarasāṃ gaṇāḥ /
MBh, 9, 36, 12.2 ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā //
MBh, 9, 36, 19.1 uccāvacāṃstathā bhakṣyān dvijebhyo vipradāya saḥ /
MBh, 9, 36, 28.1 tathaiva dattvā viprebhyaḥ paribhogān supuṣkalān /
MBh, 9, 36, 45.2 dantolūkhalinaścānye saṃprakṣālāstathāpare //
MBh, 9, 36, 46.2 nānāniyamayuktāśca tathā sthaṇḍilaśāyinaḥ //
MBh, 9, 36, 58.2 panasaiśca palāśaiśca karīraiḥ pīlubhistathā //
MBh, 9, 36, 59.1 sarasvatītīraruhair bandhanaiḥ syandanaistathā /
MBh, 9, 36, 59.2 parūṣakavanaiścaiva bilvair āmrātakaistathā //
MBh, 9, 36, 61.2 tathāśmakuṭṭair vāneyair munibhir bahubhir vṛtam //
MBh, 9, 37, 6.1 puṇyāhaghoṣair vimalair vedānāṃ ninadaistathā /
MBh, 9, 37, 11.1 vartamāne tathā yajñe puṣkarasthe pitāmahe /
MBh, 9, 37, 21.1 auddālakestathā yajñe yajatastatra bhārata /
MBh, 9, 37, 28.2 saptasārasvataṃ caiva tīrthaṃ puṇyaṃ tathā smṛtam //
MBh, 9, 37, 36.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 9, 38, 1.3 tathā maṅkaṇake prītiṃ śubhāṃ cakre halāyudhaḥ //
MBh, 9, 39, 11.1 tathā ca kauśikastāta taponityo jitendriyaḥ /
MBh, 9, 39, 21.1 tathoktā sāsṛjad dhenuḥ puruṣān ghoradarśanān /
MBh, 9, 39, 24.2 tathā sthaṇḍilaśāyī ca ye cānye niyamāḥ pṛthak //
MBh, 9, 39, 27.1 tapasā tu tathā yuktaṃ viśvāmitraṃ pitāmahaḥ /
MBh, 9, 39, 28.2 tatheti cābravīd brahmā sarvalokapitāmahaḥ //
MBh, 9, 39, 30.2 payasvinīstathā dhenūr yānāni śayanāni ca //
MBh, 9, 39, 31.1 tathā vastrāṇyalaṃkāraṃ bhakṣyaṃ peyaṃ ca śobhanam /
MBh, 9, 40, 22.1 taṃ tathā vilapantaṃ tu śokopahatacetasam /
MBh, 9, 41, 31.1 puṣṭir dyutistathā kīrtiḥ siddhir vṛddhir umā tathā /
MBh, 9, 41, 31.1 puṣṭir dyutistathā kīrtiḥ siddhir vṛddhir umā tathā /
MBh, 9, 41, 38.1 atharṣayaśca devāśca gandharvāpsarasastathā /
MBh, 9, 41, 38.2 sarasvatīṃ tathā dṛṣṭvā babhūvur bhṛśaduḥkhitāḥ //
MBh, 9, 42, 3.2 nṛtyantaśca hasantaśca yathā svargajitastathā //
MBh, 9, 42, 5.3 prayayur hi tato rājan yena tīrthaṃ hi tat tathā //
MBh, 9, 42, 13.2 prasannasalilā jajñe yathā pūrvaṃ tathaiva hi /
MBh, 9, 42, 14.1 dṛṣṭvā toyaṃ sarasvatyā munibhistaistathā kṛtam /
MBh, 9, 42, 17.1 evaṃ hi vaiśyaśūdrāṇāṃ kṣatriyāṇāṃ tathaiva ca /
MBh, 9, 42, 18.1 ācāryam ṛtvijaṃ caiva guruṃ vṛddhajanaṃ tathā /
MBh, 9, 43, 3.2 tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me //
MBh, 9, 43, 18.2 stūyamānastadā śete gandharvair munibhistathā //
MBh, 9, 43, 19.1 tathainam anvanṛtyanta devakanyāḥ sahasraśaḥ /
MBh, 9, 43, 25.2 vṛṣadaṃśamukhāścānye gajoṣṭravadanāstathā //
MBh, 9, 43, 27.1 śvāvicchalyakagodhānāṃ kharaiḍakagavāṃ tathā /
MBh, 9, 43, 29.2 sādhyā viśve 'tha maruto vasavaḥ pitarastathā //
MBh, 9, 43, 30.1 rudrādityāstathā siddhā bhujagā dānavāḥ khagāḥ /
MBh, 9, 43, 31.1 śakrastathābhyayād draṣṭuṃ kumāravaram acyutam /
MBh, 9, 44, 4.1 indrāviṣṇū mahāvīryau sūryācandramasau tathā /
MBh, 9, 44, 4.2 dhātā caiva vidhātā ca tathā caivānilānalau //
MBh, 9, 44, 7.2 devarṣibhir asaṃkhyeyaistathā brahmarṣibhir varaiḥ //
MBh, 9, 44, 8.3 sarvair vidyādharaiḥ puṇyair yogasiddhaistathā vṛtaḥ //
MBh, 9, 44, 10.1 kratur haraḥ pracetāśca manur dakṣastathaiva ca /
MBh, 9, 44, 12.2 umā śacī sinīvālī tathā cānumatiḥ kuhūḥ /
MBh, 9, 44, 13.2 airāvataḥ sānucaraḥ kalāḥ kāṣṭhāstathaiva ca /
MBh, 9, 44, 13.3 māsārdhamāsā ṛtavastathā rātryahanī nṛpa //
MBh, 9, 44, 20.2 tathābhyaṣiñcad bhagavān brahmā lokapitāmahaḥ /
MBh, 9, 44, 25.1 tathā devā dadustasmai senāṃ nairṛtasaṃkulām /
MBh, 9, 44, 26.2 gandharvayakṣarakṣāṃsi munayaḥ pitarastathā //
MBh, 9, 44, 30.1 jvālājihvaṃ tathā jyotir ātmajāya hutāśanaḥ /
MBh, 9, 44, 42.1 suvarcasaṃ mahātmānaṃ tathaivāpyativarcasam /
MBh, 9, 44, 47.1 unmādaṃ puṣpadantaṃ ca śaṅkukarṇaṃ tathaiva ca /
MBh, 9, 44, 49.1 evaṃ sādhyāśca rudrāśca vasavaḥ pitarastathā /
MBh, 9, 44, 52.2 ananto dvādaśabhujastathā kṛṣṇopakṛṣṇakau //
MBh, 9, 44, 54.1 ekākṣo dvādaśākṣaśca tathaivaikajaṭaḥ prabhuḥ /
MBh, 9, 44, 58.2 samudravego rājendra śailakampī tathaiva ca //
MBh, 9, 44, 59.1 putrameṣaḥ pravāhaśca tathā nandopanandakau /
MBh, 9, 44, 59.2 dhūmraḥ śvetaḥ kaliṅgaśca siddhārtho varadastathā //
MBh, 9, 44, 60.2 ānandaśca pramodaśca svastiko dhruvakastathā //
MBh, 9, 44, 62.2 vaitālī cātitālī ca tathā katikavātikau //
MBh, 9, 44, 64.1 kālakaṇṭhaḥ prabhāsaśca tathā kumbhāṇḍako 'paraḥ /
MBh, 9, 44, 64.2 kālakākṣaḥ sitaścaiva bhūtalonmathanastathā //
MBh, 9, 44, 68.2 daṇḍabāhuḥ subāhuśca rajaḥ kokilakastathā //
MBh, 9, 44, 74.1 kūrmakukkuṭavaktrāśca śaśolūkamukhāstathā /
MBh, 9, 44, 74.2 kharoṣṭravadanāścaiva varāhavadanāstathā //
MBh, 9, 44, 75.1 manuṣyameṣavaktrāśca sṛgālavadanāstathā /
MBh, 9, 44, 75.2 bhīmā makaravaktrāśca śiṃśumāramukhāstathā //
MBh, 9, 44, 76.2 nakulolūkavaktrāśca śvavaktrāśca tathāpare //
MBh, 9, 44, 77.1 ākhubabhrukavaktrāśca mayūravadanāstathā /
MBh, 9, 44, 78.1 ṛkṣaśārdūlavaktrāśca dvīpisiṃhānanāstathā /
MBh, 9, 44, 78.2 bhīmā gajānanāścaiva tathā nakramukhāḥ pare //
MBh, 9, 44, 79.1 garuḍānanāḥ khaḍgamukhā vṛkakākamukhāstathā /
MBh, 9, 44, 79.2 gokharoṣṭramukhāścānye vṛṣadaṃśamukhāstathā //
MBh, 9, 44, 80.2 pārāvatamukhāścānye tathā vṛṣamukhāḥ pare //
MBh, 9, 44, 82.2 āśīviṣāścīradharā gonāsāvaraṇāstathā //
MBh, 9, 44, 84.1 gajendracarmavasanās tathā kṛṣṇājināmbarāḥ /
MBh, 9, 44, 84.2 skandhemukhā mahārāja tathā hyudaratomukhāḥ //
MBh, 9, 44, 85.1 pṛṣṭhemukhā hanumukhāstathā jaṅghāmukhā api /
MBh, 9, 44, 85.2 pārśvānanāśca bahavo nānādeśamukhāstathā //
MBh, 9, 44, 86.1 tathā kīṭapataṃgānāṃ sadṛśāsyā gaṇeśvarāḥ /
MBh, 9, 44, 87.1 nānāvṛkṣabhujāḥ kecit kaṭiśīrṣāstathāpare /
MBh, 9, 44, 88.1 cīrasaṃvṛtagātrāśca tathā phalakavāsasaḥ /
MBh, 9, 44, 89.2 kirīṭinaḥ pañcaśikhāstathā kaṭhinamūrdhajāḥ //
MBh, 9, 44, 90.1 triśikhā dviśikhāścaiva tathā saptaśikhāḥ pare /
MBh, 9, 44, 90.2 śikhaṇḍino mukuṭino muṇḍāśca jaṭilāstathā //
MBh, 9, 44, 91.1 citramālyadharāḥ kecit kecid romānanāstathā /
MBh, 9, 44, 94.1 hastināsāḥ kūrmanāsā vṛkanāsāstathāpare /
MBh, 9, 44, 95.1 mahādaṃṣṭrā hrasvadaṃṣṭrāścaturdaṃṣṭrāstathāpare /
MBh, 9, 44, 98.2 hṛṣṭāḥ paripatanti sma mahāpāriṣadāstathā //
MBh, 9, 44, 100.2 śvetāṅgā lohitagrīvāḥ piṅgākṣāśca tathāpare /
MBh, 9, 44, 103.2 pṛthvakṣā nīlakaṇṭhāśca tathā parighabāhavaḥ //
MBh, 9, 44, 104.1 śataghnīcakrahastāśca tathā musalapāṇayaḥ /
MBh, 9, 44, 104.2 śūlāsihastāśca tathā mahākāyā mahābalāḥ //
MBh, 9, 44, 105.1 gadābhuśuṇḍihastāśca tathā tomarapāṇayaḥ /
MBh, 9, 44, 106.2 mahābalā mahāvegā mahāpāriṣadāstathā //
MBh, 9, 45, 3.1 prabhāvatī viśālākṣī palitā gonasī tathā /
MBh, 9, 45, 3.2 śrīmatī bahulā caiva tathaiva bahuputrikā //
MBh, 9, 45, 4.1 apsujātā ca gopālī bṛhadambālikā tathā /
MBh, 9, 45, 5.1 vasudāmā sudāmā ca viśokā nandinī tathā /
MBh, 9, 45, 6.2 śatruṃjayā tathā caiva krodhanā śalabhī kharī //
MBh, 9, 45, 13.2 eḍī bheḍī sameḍī ca vetālajananī tathā /
MBh, 9, 45, 14.1 lambasī ketakī caiva citrasenā tathā balā /
MBh, 9, 45, 14.2 kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa //
MBh, 9, 45, 16.1 manojavā kaṇṭakinī praghasā pūtanā tathā /
MBh, 9, 45, 18.2 pṛthuvaktrā madhurikā madhukumbhā tathaiva ca //
MBh, 9, 45, 19.2 khyātā dahadahā caiva tathā dhamadhamā nṛpa //
MBh, 9, 45, 20.2 amocā caiva kauravya tathā lambapayodharā //
MBh, 9, 45, 24.2 kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā //
MBh, 9, 46, 3.1 abhiṣekaṃ kumārasya daityānāṃ ca vadhaṃ tathā /
MBh, 9, 46, 6.2 tathā tvam api sarvāsāṃ saritāṃ vai patir bhava //
MBh, 9, 46, 21.3 sasarja cānnāni tathā devatānāṃ yathāvidhi //
MBh, 9, 46, 23.1 tatrastham eva taṃ rājan dhanāni nidhayastathā /
MBh, 9, 47, 45.1 tathāsmin devadeveśa trirātram uṣitaḥ śuciḥ /
MBh, 9, 47, 48.2 tathā cedaṃ dadāmyadya niyamena sutoṣitaḥ //
MBh, 9, 48, 9.2 upaspṛśya yathānyāyaṃ pūjayitvā tathā dvijān //
MBh, 9, 48, 12.1 tatra nirjitya saṃgrāme mānuṣān daivatāṃstathā /
MBh, 9, 49, 10.2 gauravaṃ paramaṃ cakre prītiṃ ca vipulāṃ tathā //
MBh, 9, 49, 31.2 teṣāṃ sthānaṃ tathā yāntaṃ tathāgniṣṭomayājinām //
MBh, 9, 49, 31.2 teṣāṃ sthānaṃ tathā yāntaṃ tathāgniṣṭomayājinām //
MBh, 9, 49, 32.1 agniṣṭutena ca tathā ye yajanti tapodhanāḥ /
MBh, 9, 49, 33.1 vājapeyaṃ kratuvaraṃ tathā bahusuvarṇakam /
MBh, 9, 49, 35.1 aśvamedhaṃ kratuvaraṃ naramedhaṃ tathaiva ca /
MBh, 9, 49, 36.1 sarvamedhaṃ ca duṣprāpaṃ tathā sautrāmaṇiṃ ca ye /
MBh, 9, 49, 38.1 mitrāvaruṇayor lokān ādityānāṃ tathaiva ca /
MBh, 9, 49, 56.1 devalastu vacaḥ śrutvā bhūtānāṃ karuṇaṃ tathā /
MBh, 9, 50, 38.1 ityuktastarpayāmāsa sa pitṝn devatāstathā /
MBh, 9, 51, 16.1 tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā /
MBh, 9, 52, 14.2 tathāstviti tato rājā kuruḥ śakram uvāca ha //
MBh, 9, 52, 19.1 surarṣabhā brāhmaṇasattamāśca tathā nṛgādyā naradevamukhyāḥ /
MBh, 9, 53, 15.1 tathā tu tiṣṭhatāṃ teṣāṃ nārado bhagavān ṛṣiḥ /
MBh, 9, 53, 16.2 hemadaṇḍadharo rājan kamaṇḍaludharastathā //
MBh, 9, 53, 23.2 pūrvam eva hato bhīṣmo droṇaḥ sindhupatistathā /
MBh, 9, 54, 7.1 tathetyuktvā mahārāja kuntīputro yudhiṣṭhiraḥ /
MBh, 9, 54, 9.1 tathā yāntaṃ gadāhastaṃ varmaṇā cāpi daṃśitam /
MBh, 9, 54, 21.1 adrisāramayīṃ bhīmastathaivādāya vīryavān /
MBh, 9, 54, 24.2 tathā sadṛśakarmāṇau varuṇasya mahābalau //
MBh, 9, 54, 25.1 vāsudevasya rāmasya tathā vaiśravaṇasya ca /
MBh, 9, 54, 26.2 tathaiva kālasya samau mṛtyoścaiva paraṃtapau //
MBh, 9, 54, 43.1 tau tathā tu mahārāja gadāhastau durāsadau /
MBh, 9, 55, 9.2 petustatholkāḥ śataśaḥ sphoṭayantyo nabhastalam //
MBh, 9, 55, 28.1 rājñaśca dhṛtarāṣṭrasya tathā tvam api cātmanaḥ /
MBh, 9, 55, 32.1 hato droṇaśca karṇaśca tathā śalyaḥ pratāpavān /
MBh, 9, 55, 33.1 prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ /
MBh, 9, 56, 4.1 tathā tasminmahāyuddhe vartamāne sudāruṇe /
MBh, 9, 56, 5.1 tathā tasmin vartamāne saṃkule tumule bhṛśam /
MBh, 9, 56, 16.1 acarad bhīmasenastu mārgān bahuvidhāṃstathā /
MBh, 9, 56, 22.1 tathā tu caratastasya bhīmasya raṇamūrdhani /
MBh, 9, 56, 46.1 vañcayitvā tathā bhīmaṃ gadayā kurusattamaḥ /
MBh, 9, 56, 48.1 tasmiṃstathā vartamāne rājan somakapāṇḍavāḥ /
MBh, 9, 57, 11.3 suyodhanaḥ kṛtī vīra ekāyanagatastathā //
MBh, 9, 57, 21.1 tathaiva tava putro 'pi gadāmārgaviśāradaḥ /
MBh, 9, 57, 48.1 tathā śoṇitavarṣaṃ ca pāṃsuvarṣaṃ ca bhārata /
MBh, 9, 57, 49.1 yakṣāṇāṃ rākṣasānāṃ ca piśācānāṃ tathaiva ca /
MBh, 9, 57, 54.1 dhvajavanto 'stravantaśca śastravantastathaiva ca /
MBh, 9, 57, 58.1 yayur devā yathākāmaṃ gandharvāpsarasastathā /
MBh, 9, 57, 59.1 tathaiva siddhā rājendra tathā vātikacāraṇāḥ /
MBh, 9, 57, 59.1 tathaiva siddhā rājendra tathā vātikacāraṇāḥ /
MBh, 9, 58, 6.1 tathaiva krodhasaṃrakto bhīmaḥ parabalārdanaḥ /
MBh, 9, 58, 14.1 tava putraṃ tathā hatvā katthamānaṃ vṛkodaram /
MBh, 9, 58, 21.1 ghātayitvā vayasyāṃśca bhrātṝn atha pitṝṃstathā /
MBh, 9, 58, 21.2 putrān pautrāṃstathācāryāṃstato 'si nidhanaṃ gataḥ //
MBh, 9, 59, 11.2 ātmavṛddhir mitravṛddhir mitramitrodayastathā /
MBh, 9, 60, 5.1 dhanūṃṣyanye vyākṣipanta jyāścāpyanye tathākṣipan /
MBh, 9, 60, 6.1 cikrīḍuśca tathaivānye jahasuśca tavāhitāḥ /
MBh, 9, 60, 15.2 tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata //
MBh, 9, 60, 34.1 chinnabāhuḥ prāyagatastathā bhūriśravā balī /
MBh, 9, 60, 54.2 bhīṣmaṃ droṇaṃ tathā karṇaṃ bhūriśravasam eva ca //
MBh, 9, 60, 59.1 tathaivāyaṃ gadāpāṇir dhārtarāṣṭro gataklamaḥ /
MBh, 9, 60, 60.2 mithyāvadhyāstathopāyair bahavaḥ śatravo 'dhikāḥ //
MBh, 9, 61, 2.2 maheṣvāso 'nvagāt paścād yuyutsuḥ sātyakistathā //
MBh, 9, 61, 10.2 taccākarot tathā vīraḥ pāṇḍuputro dhanaṃjayaḥ //
MBh, 9, 61, 15.1 taṃ tathā bhasmabhūtaṃ tu dṛṣṭvā pāṇḍusutāḥ prabho /
MBh, 9, 61, 24.3 tava caivaṃ bruvāṇasya tathetyevāham abruvam //
MBh, 9, 61, 29.1 tathaiva ca mahābāho paryāyair bahubhir mayā /
MBh, 9, 61, 33.2 atiṣṭhanta muhuḥ sarve pāṇḍavāḥ sātyakistathā //
MBh, 9, 61, 35.1 tathetyuktvā ca te sarve pāṇḍavāḥ sātyakistathā /
MBh, 9, 61, 35.1 tathetyuktvā ca te sarve pāṇḍavāḥ sātyakistathā /
MBh, 9, 62, 3.1 nihateṣu tu yodheṣu hate duryodhane tathā /
MBh, 9, 62, 18.1 sāhyaṃ tathā mahābāho dattam asmākam acyuta /
MBh, 9, 62, 39.2 kathaṃ kulakṣayo na syāt tathā kṣatrasya bhārata //
MBh, 9, 63, 8.1 aśvatthāmni tathā śalye śūre ca kṛtavarmaṇi /
MBh, 9, 63, 22.2 ājāneyaistathā yātaṃ ko nu svantataro mayā //
MBh, 9, 63, 31.1 so 'haṃ droṇaṃ svargagataṃ śalyakarṇāvubhau tathā /
MBh, 9, 63, 33.1 duḥśāsanapurogāṃśca bhrātṝn ātmasamāṃstathā /
MBh, 9, 64, 34.1 tathā tu dṛṣṭvā rājānaṃ bāṣpaśokasamanvitam /
MBh, 9, 64, 36.2 na tathā tena tapyāmi yathā rājaṃs tvayādya vai //
MBh, 10, 1, 52.1 nidrārtam ardharātre ca tathā naṣṭapraṇāyakam /
MBh, 10, 2, 5.2 kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam //
MBh, 10, 2, 7.2 bījaṃ mahāguṇaṃ bhūyāt tathā siddhir hi mānuṣī //
MBh, 10, 2, 9.2 viceṣṭantaśca dṛśyante nivṛttāśca tathaiva hi //
MBh, 10, 2, 10.2 tathāsya karmaṇaḥ kartur abhinirvartate phalam //
MBh, 10, 2, 30.2 te ca pṛṣṭā yathā brūyustat kartavyaṃ tathā bhavet //
MBh, 10, 3, 30.2 ardayiṣyāmi saṃkruddho raṇe pāṇḍusutāṃstathā //
MBh, 10, 4, 17.1 na cāhaṃ samare tāta kṛtavarmā tathaiva ca /
MBh, 10, 5, 2.1 tathaiva tāvanmedhāvī vinayaṃ yo na śikṣati /
MBh, 10, 5, 6.2 tathaiva suhṛdā śakyo naśakyastvavasīdati //
MBh, 10, 5, 7.1 tathaiva suhṛdaṃ prājñaṃ kurvāṇaṃ karma pāpakam /
MBh, 10, 5, 9.2 tathaiva nyastaśastrāṇāṃ vimuktarathavājinām //
MBh, 10, 5, 19.1 tathā śāṃtanavo bhīṣmo nyastaśastro nirāyudhaḥ /
MBh, 10, 5, 20.1 bhūriśravā maheṣvāsastathā prāyagato raṇe /
MBh, 10, 5, 33.1 taṃ tathaiva haniṣyāmi nyastavarmāṇam adya vai /
MBh, 10, 6, 9.1 tathā tejomarīcibhyaḥ śaṅkhacakragadādharāḥ /
MBh, 10, 6, 21.1 gobrāhmaṇanṛpastrīṣu sakhyur mātur gurostathā /
MBh, 10, 7, 16.2 ṛkṣamārjāravadanā vyāghradvīpimukhāstathā //
MBh, 10, 7, 17.1 kākavaktrāḥ plavamukhāḥ śukavaktrāstathaiva ca /
MBh, 10, 7, 18.2 kūrmanakramukhāścaiva śiśumāramukhāstathā //
MBh, 10, 7, 19.1 mahāmakaravaktrāśca timivaktrāstathaiva ca /
MBh, 10, 7, 19.2 harivaktrāḥ krauñcamukhāḥ kapotebhamukhāstathā //
MBh, 10, 7, 20.1 pārāvatamukhāścaiva madguvaktrāstathaiva ca /
MBh, 10, 7, 20.2 pāṇikarṇāḥ sahasrākṣāstathaiva ca śatodarāḥ //
MBh, 10, 7, 21.2 tathaivāśiraso rājann ṛkṣavaktrāśca bhīṣaṇāḥ //
MBh, 10, 7, 22.1 pradīptanetrajihvāśca jvālāvaktrāstathaiva ca /
MBh, 10, 7, 22.2 meṣavaktrāstathaivānye tathā chāgamukhā nṛpa //
MBh, 10, 7, 22.2 meṣavaktrāstathaivānye tathā chāgamukhā nṛpa //
MBh, 10, 7, 23.1 śaṅkhābhāḥ śaṅkhavaktrāśca śaṅkhakarṇāstathaiva ca /
MBh, 10, 7, 24.1 jaṭādharāḥ pañcaśikhāstathā muṇḍāḥ kṛśodarāḥ /
MBh, 10, 7, 25.1 maulīdharāśca rājendra tathākuñcitamūrdhajāḥ /
MBh, 10, 7, 26.1 padmotpalāpīḍadharāstathā kumudadhāriṇaḥ /
MBh, 10, 7, 27.1 śataghnīcakrahastāśca tathā musalapāṇayaḥ /
MBh, 10, 7, 29.1 mahāpāśodyatakarāstathā laguḍapāṇayaḥ /
MBh, 10, 7, 30.2 nīlāṅgāḥ kamalāṅgāśca muṇḍavaktrāstathaiva ca //
MBh, 10, 7, 32.1 gāyamānāstathaivānye nṛtyamānāstathāpare /
MBh, 10, 7, 32.1 gāyamānāstathaivānye nṛtyamānāstathāpare /
MBh, 10, 7, 35.1 ratnacitrāṅgadadharāḥ samudyatakarāstathā /
MBh, 10, 7, 60.2 kṣāntyā bhaktyā ca dhṛtyā ca buddhyā ca vacasā tathā //
MBh, 10, 8, 1.2 tathā prayāte śibiraṃ droṇaputre mahārathe /
MBh, 10, 8, 33.2 tathaiva mārayāmāsa vinardantam ariṃdamam //
MBh, 10, 8, 35.2 visphurantaṃ ca paśuvat tathaivainam amārayat //
MBh, 10, 8, 36.1 tathā sa vīro hatvā taṃ tato 'nyān samupādravat /
MBh, 10, 8, 38.1 tathaiva gulme samprekṣya śayānānmadhyagaulmikān /
MBh, 10, 8, 40.2 ākṣepeṇa tathaivāsestridhā raktokṣito 'bhavat //
MBh, 10, 8, 79.1 tathaiva syandanāgreṇa pramathan sa vidhāvati /
MBh, 10, 8, 81.1 tathā sa śibiraṃ teṣāṃ drauṇir āhavadurmadaḥ /
MBh, 10, 8, 83.1 visvaraṃ cukruśuścānye bahvabaddhaṃ tathāvadan /
MBh, 10, 8, 84.2 utpatantaḥ pare bhītāḥ kecit tatra tathābhraman /
MBh, 10, 8, 86.2 tathaiva tānnipatitān apiṃṣan gajavājinaḥ //
MBh, 10, 8, 87.1 tasmiṃstathā vartamāne rakṣāṃsi puruṣarṣabha /
MBh, 10, 8, 92.2 atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃśca bhārata //
MBh, 10, 8, 92.2 atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃśca bhārata //
MBh, 10, 8, 93.2 nyapātayanta ca parān pātayitvā tathāpiṣan //
MBh, 10, 8, 95.1 tyaktvā dvārāṇi ca dvāḥsthāstathā gulmāṃśca gaulmikāḥ /
MBh, 10, 8, 110.1 pṛṣṭhacchinnāñ śiraśchinnān pārśvacchinnāṃstathāparān /
MBh, 10, 8, 133.2 nānāvaktrāstathā raudrāḥ kravyādāḥ piśitāśinaḥ //
MBh, 10, 8, 139.2 tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ //
MBh, 10, 8, 141.3 prītyā coccair udakrośaṃstathaivāsphoṭayaṃstalān //
MBh, 10, 9, 45.1 tathā pūrvagatān anyān svargaṃ pārthivasattamān /
MBh, 10, 9, 48.2 ahaṃ ca kṛtavarmā ca kṛpaḥ śāradvatastathā //
MBh, 10, 9, 56.1 tatheti te pariṣvaktāḥ pariṣvajya ca taṃ nṛpam /
MBh, 10, 10, 12.1 anartho hyarthasaṃkāśastathārtho 'narthadarśanaḥ /
MBh, 10, 11, 1.2 sa dṛṣṭvā nihatān saṃkhye putrān bhrātṝn sakhīṃstathā /
MBh, 10, 11, 23.3 hiḍimbadarśane caiva tathā tvam abhavo gatiḥ //
MBh, 10, 11, 24.1 tathā virāṭanagare kīcakena bhṛśārditām /
MBh, 10, 11, 25.2 tathā drauṇim amitraghna vinihatya sukhī bhava //
MBh, 10, 12, 14.2 tad adya mayi dāśārha yathā pitari me tathā //
MBh, 10, 12, 27.2 nādeyaṃ yasya me kiṃcid api dārāḥ sutāstathā //
MBh, 10, 14, 8.1 tathaiva droṇaputrasya tad astraṃ tigmatejasaḥ /
MBh, 10, 15, 4.2 bhavantau devasaṃkāśau tathā saṃhartum arhataḥ //
MBh, 10, 15, 30.1 na ca rakṣogaṇabhayaṃ na taskarabhayaṃ tathā /
MBh, 10, 17, 3.1 tathā kṛtāstrā vikrāntāḥ sahasraśatayodhinaḥ /
MBh, 10, 17, 5.1 kiṃ nu tena kṛtaṃ karma tathāyuktaṃ nararṣabha /
MBh, 10, 17, 11.1 harikeśastathetyuktvā bhūtānāṃ doṣadarśivān /
MBh, 10, 17, 22.1 tat praviddhaṃ tadā bhūmau tathaiva pratyatiṣṭhata /
MBh, 10, 18, 16.1 tryambakaḥ savitur bāhū bhagasya nayane tathā /
MBh, 10, 18, 22.1 bhagasya nayane caiva bāhū ca savitus tathā /
MBh, 11, 1, 2.1 tathaiva kauravo rājā dharmaputro mahāmanāḥ /
MBh, 11, 1, 8.1 pitṝṇāṃ putrapautrāṇāṃ jñātīnāṃ suhṛdāṃ tathā /
MBh, 11, 1, 12.1 hṛtarājyo hatasuhṛddhatacakṣuśca vai tathā /
MBh, 11, 1, 16.1 duryodhanasya ca tathā vṛṣabhasyeva nardataḥ /
MBh, 11, 1, 23.1 tathā yauvanajaṃ darpam āsthite te sute nṛpa /
MBh, 11, 2, 11.2 svargaṃ yānti tathā martyā yathā śūrā raṇe hatāḥ //
MBh, 11, 4, 7.1 tataḥ prāptottare kāle vyādhayaścāpi taṃ tathā /
MBh, 11, 5, 12.2 sa tathā lambate tatra ūrdhvapādo hyadhaḥśirāḥ //
MBh, 11, 6, 3.1 etanme sarvam ācakṣva sādhu ceṣṭāmahe tathā /
MBh, 11, 7, 11.2 krameṇāsya pralumpanti rūpam āyustathaiva ca //
MBh, 11, 7, 18.2 tathonmocayate duḥkhād yathātmā sthirasaṃyamaḥ //
MBh, 11, 8, 2.1 taṃ tathā patitaṃ bhūmau niḥsaṃjñaṃ prekṣya bāndhavāḥ /
MBh, 11, 8, 2.2 kṛṣṇadvaipāyanaścaiva kṣattā ca vidurastathā //
MBh, 11, 8, 12.2 śrutavān asi medhāvī dharmārthakuśalastathā //
MBh, 11, 8, 20.3 nāradapramukhāṃścāpi sarvān devaṛṣīṃstathā //
MBh, 11, 10, 13.1 tathā viśasanaṃ kṛtvā putraśatrugaṇasya te /
MBh, 11, 11, 3.2 yuyudhānena ca tathā tathaiva ca yuyutsunā //
MBh, 11, 11, 3.2 yuyudhānena ca tathā tathaiva ca yuyutsunā //
MBh, 11, 11, 19.1 tataḥ papāta medinyāṃ tathaiva rudhirokṣitaḥ /
MBh, 11, 13, 9.1 sā tathā yācyamānā tvaṃ kāle kāle jayaiṣiṇā /
MBh, 11, 13, 10.2 smarāmi bhāṣamāṇāyāstathā praṇihitā hyasi //
MBh, 11, 13, 13.1 yathaiva kuntyā kaunteyā rakṣitavyāstathā mayā /
MBh, 11, 13, 13.2 yathaiva dhṛtarāṣṭreṇa rakṣitavyāstathā mayā //
MBh, 11, 14, 14.3 yathaivātmā tathā bhrātā viśeṣo nāsti kaścana //
MBh, 11, 15, 11.1 tato bāṣpaṃ samutsṛjya saha putraistathā pṛthā /
MBh, 11, 15, 20.1 yathaiva tvaṃ tathaivāhaṃ ko vā māśvāsayiṣyati /
MBh, 11, 16, 28.1 jayadrathasya karṇasya tathaiva droṇabhīṣmayoḥ /
MBh, 11, 17, 11.2 tathā hyabhimukhaḥ śete śayane vīrasevite //
MBh, 11, 17, 27.2 tathā hyavasthitā bhāti putraṃ cāpyabhivīkṣya sā //
MBh, 11, 17, 30.1 yadi cāpyāgamāḥ santi yadi vā śrutayastathā /
MBh, 11, 18, 4.1 gṛdhrān utsārayantyaśca gomāyūn vāyasāṃstathā /
MBh, 11, 23, 3.2 jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ //
MBh, 11, 23, 26.1 arjunasya vinetāram ācāryaṃ sātyakestathā /
MBh, 11, 23, 27.2 bhārgavo vā mahāvīryastathā droṇo 'pi mādhava //
MBh, 11, 26, 27.2 sudharmā dhaumyasahita indrasenādayastathā //
MBh, 11, 26, 28.1 candanāgurukāṣṭhāni tathā kālīyakānyuta /
MBh, 11, 26, 33.2 rājānaṃ kṣemadhanvānaṃ virāṭadrupadau tathā //
MBh, 12, 2, 6.2 buddhiṃ ca tava rājendra yamayor vinayaṃ tathā //
MBh, 12, 2, 12.1 droṇastathoktaḥ karṇena sāpekṣaḥ phalgunaṃ prati /
MBh, 12, 3, 1.3 tutoṣa bhṛguśārdūlo guruśuśrūṣayā tathā //
MBh, 12, 3, 8.1 saṃdaśyamāno 'pi tathā kṛmiṇā tena bhārata /
MBh, 12, 3, 23.1 so 'ham etāṃ gatiṃ prāpto yathā nakuśalaṃ tathā /
MBh, 12, 4, 18.2 kāṃścid udvahato bāṇān rathaśaktigadāstathā //
MBh, 12, 5, 7.2 duryodhanasyānumate tavāpi viditaṃ tathā //
MBh, 12, 6, 2.2 niḥśvasantaṃ yathā nāgaṃ paryaśrunayanaṃ tathā //
MBh, 12, 6, 6.2 tathā divākareṇoktaḥ svapnānte mama cāgrataḥ //
MBh, 12, 6, 11.1 sa rājā putrapautrāṇāṃ saṃbandhisuhṛdāṃ tathā /
MBh, 12, 7, 14.1 upavāsaistathejyābhir vratakautukamaṅgalaiḥ /
MBh, 12, 7, 26.2 anavekṣyaiva pitaraṃ gāṅgeyaṃ viduraṃ tathā /
MBh, 12, 7, 26.3 asaṃśayaṃ dhṛtarāṣṭro yathaivāhaṃ tathā gataḥ //
MBh, 12, 7, 29.1 ko hi bandhuḥ kulīnaḥ saṃstathā brūyāt suhṛjjane /
MBh, 12, 7, 39.1 sa parigraham utsṛjya kṛtsnaṃ rājyaṃ tathaiva ca /
MBh, 12, 7, 39.2 gamiṣyāmi vinirmukto viśoko vijvarastathā //
MBh, 12, 8, 36.2 juhāva sarvabhūtāni tathaivātmānam ātmanā //
MBh, 12, 10, 9.2 paṅkadigdho nivarteta karmedaṃ nastathopamam //
MBh, 12, 10, 10.2 aprāśya nidhanaṃ gacchet karmedaṃ nastathopamam //
MBh, 12, 10, 11.2 sa nirāśo nivarteta karmedaṃ nastathopamam //
MBh, 12, 10, 15.2 klībasya vākye tiṣṭhāmo yathaivāśaktayastathā //
MBh, 12, 11, 14.1 āmnāyadṛḍhavādīni tathā siddhir iheṣyate /
MBh, 12, 12, 8.1 anavekṣya sukhādānaṃ tathaivordhvaṃ pratiṣṭhitaḥ /
MBh, 12, 12, 20.1 vīrudhaścaiva vṛkṣāṃśca yajñārthaṃ ca tathauṣadhīḥ /
MBh, 12, 12, 20.2 paśūṃścaiva tathā medhyān yajñārthāni havīṃṣi ca //
MBh, 12, 12, 21.2 tasmād gārhasthyam eveha duṣkaraṃ durlabhaṃ tathā //
MBh, 12, 12, 23.1 svādhyāyayajñā ṛṣayo jñānayajñāstathāpare /
MBh, 12, 13, 2.2 yo dharmo yat sukhaṃ vā syād dviṣatāṃ tat tathāstu naḥ //
MBh, 12, 13, 3.2 yo dharmo yat sukhaṃ vā syāt suhṛdāṃ tat tathāstu naḥ //
MBh, 12, 13, 7.1 athāpi ca sahotpattiḥ sattvasya pralayastathā /
MBh, 12, 14, 8.1 kathaṃ dvaitavane rājan pūrvam uktvā tathā vacaḥ /
MBh, 12, 14, 18.2 tvayeyaṃ pṛthivī labdhā notkocena tathāpyuta //
MBh, 12, 14, 19.1 yat tad balam amitrāṇāṃ tathā vīrasamudyatam /
MBh, 12, 14, 35.2 tathā vinikṛtāmitrair yāham icchāmi jīvitum //
MBh, 12, 14, 37.2 māndhātā cāmbarīṣaśca tathā rājan virājase //
MBh, 12, 15, 3.1 dharmaṃ saṃrakṣate daṇḍastathaivārthaṃ narādhipa /
MBh, 12, 15, 16.2 hantā rudrastathā skandaḥ śakro 'gnir varuṇo yamaḥ //
MBh, 12, 15, 17.1 hantā kālastathā vāyur mṛtyur vaiśravaṇo raviḥ /
MBh, 12, 15, 21.1 nakulo mūṣakān atti biḍālo nakulaṃ tathā /
MBh, 12, 15, 21.2 biḍālam atti śvā rājañ śvānaṃ vyālamṛgastathā //
MBh, 12, 15, 23.2 yathā sṛṣṭo 'si rājendra tathā bhavitum arhasi //
MBh, 12, 16, 4.2 viklavatvaṃ ca naḥ prāptam abalatvaṃ tathaiva ca //
MBh, 12, 16, 5.2 moham āpadyate dainyād yathā kupuruṣastathā //
MBh, 12, 16, 8.1 dvividho jāyate vyādhiḥ śārīro mānasastathā /
MBh, 12, 17, 10.1 patrāhārair aśmakuṭṭair dantolūkhalikaistathā /
MBh, 12, 17, 16.1 āmiṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam /
MBh, 12, 18, 9.1 naitenātithayo rājan devarṣipitarastathā /
MBh, 12, 18, 25.2 sadaiva yācamāno vai tathā śāmyati na dvijaḥ //
MBh, 12, 19, 12.1 ajātaśmaśravo dhīrāstathānye vanavāsinaḥ /
MBh, 12, 20, 5.2 svādhyāyayajñā ṛṣayo jñānayajñāstathāpare //
MBh, 12, 21, 6.1 evaṃ kaunteya bhūtāni taṃ taṃ dharmaṃ tathā tathā /
MBh, 12, 21, 6.1 evaṃ kaunteya bhūtāni taṃ taṃ dharmaṃ tathā tathā /
MBh, 12, 21, 7.1 anye śamaṃ praśaṃsanti vyāyāmam apare tathā /
MBh, 12, 21, 7.2 naikaṃ na cāparaṃ kecid ubhayaṃ ca tathāpare //
MBh, 12, 21, 19.1 evaṃ rudrāḥ savasavastathādityāḥ paraṃtapa /
MBh, 12, 22, 15.1 bhavitavyaṃ tathā tacca yad vṛttaṃ bharatarṣabha /
MBh, 12, 23, 4.1 gṛhasthaṃ hi sadā devāḥ pitara ṛṣayastathā /
MBh, 12, 23, 8.1 tapo yajñastathā vidyā bhaikṣam indriyanigrahaḥ /
MBh, 12, 23, 11.1 vedajñānaṃ tathā kṛtsnaṃ tapaḥ sucaritaṃ tathā /
MBh, 12, 23, 11.1 vedajñānaṃ tathā kṛtsnaṃ tapaḥ sucaritaṃ tathā /
MBh, 12, 24, 16.3 anujñāyām api tathā hetuḥ syād brāhmaṇarṣabha //
MBh, 12, 26, 7.1 nābhūtikāle ca phalaṃ dadāti śilpaṃ na mantrāśca tathauṣadhāni /
MBh, 12, 26, 15.1 ghnanti cānyānnarā rājaṃstān apyanye narāstathā /
MBh, 12, 26, 19.2 yathā mama tathānyeṣām iti paśyanna muhyati //
MBh, 12, 27, 2.2 tathānyeṣu narendreṣu nānādeśyeṣu saṃyuge //
MBh, 12, 28, 13.2 vividhānyupavartante tathā sāṃsparśakāni ca //
MBh, 12, 28, 18.1 supriyair viprayogaśca saṃprayogastathāpriyaiḥ /
MBh, 12, 28, 19.1 prādurbhāvaśca bhūtānāṃ dehanyāsastathaiva ca /
MBh, 12, 28, 20.2 tathaiva sukhaduḥkhāni vidhānam anuvartate //
MBh, 12, 28, 22.2 strīmantaśca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ //
MBh, 12, 28, 23.1 kule janma tathā vīryam ārogyaṃ dhairyam eva ca /
MBh, 12, 28, 25.2 rajjvā ca maraṇaṃ jantor uccācca patanaṃ tathā //
MBh, 12, 28, 34.1 śītam uṣṇaṃ tathā varṣaṃ kālena parivartate /
MBh, 12, 28, 47.1 tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ /
MBh, 12, 28, 58.1 tathā tvam apyacyuta muñca śokam uttiṣṭha śakropama harṣam ehi /
MBh, 12, 29, 50.1 āsan varṣasahasrāṇi tathā putrasahasrikāḥ /
MBh, 12, 29, 126.1 dvijātibhyo 'nurūpebhyaḥ kāmān uccāvacāṃstathā /
MBh, 12, 30, 9.1 tau tatheti pratijñāya maharṣī lokapūjitau /
MBh, 12, 30, 10.3 tatheti kṛtvā tau rājā satkṛtyopacacāra ha //
MBh, 12, 30, 14.1 sā tu kanyā tathetyuktvā pitaraṃ dharmacāriṇī /
MBh, 12, 30, 15.1 tasyāstathopacāreṇa rūpeṇāpratimena ca /
MBh, 12, 31, 41.2 bhavitavyaṃ tathā tacca na tacchakyam ato 'nyathā //
MBh, 12, 32, 5.1 tathā yaḥ pratihantyasya śāsanaṃ viṣaye naraḥ /
MBh, 12, 33, 1.2 hatāḥ putrāśca pautrāśca bhrātaraḥ pitarastathā /
MBh, 12, 33, 2.1 kṣatriyāśca mahātmānaḥ saṃbandhisuhṛdastathā /
MBh, 12, 33, 7.2 vihīnānāṃ svatanayaiḥ patibhir bhrātṛbhistathā //
MBh, 12, 34, 10.2 karmaṇā kālayuktena tathedaṃ bhrāmyate jagat //
MBh, 12, 34, 16.1 tathaiva pṛthivīṃ labdhvā brāhmaṇā vedapāragāḥ /
MBh, 12, 34, 23.2 kurvann api tathaiva syāt kṛtvā ca nirapatrapaḥ //
MBh, 12, 35, 3.2 tathā sūryābhinirmuktaḥ kunakhī śyāvadann api //
MBh, 12, 35, 4.2 didhiṣūpatistathā yaḥ syād agredidhiṣur eva ca //
MBh, 12, 35, 5.1 avakīrṇī bhaved yaśca dvijātivadhakastathā /
MBh, 12, 35, 7.2 anṛtenopacartā ca pratiroddhā gurostathā //
MBh, 12, 35, 8.1 yaścāgnīn apavidhyeta tathaiva brahmavikrayī /
MBh, 12, 35, 10.2 ayājyayājanaṃ caiva tathābhakṣyasya bhakṣaṇam //
MBh, 12, 35, 11.1 śaraṇāgatasaṃtyāgo bhṛtyasyābharaṇaṃ tathā /
MBh, 12, 35, 11.2 rasānāṃ vikrayaścāpi tiryagyonivadhastathā //
MBh, 12, 35, 20.1 prāṇātyaye tathājñānād ācaranmadirām api /
MBh, 12, 35, 27.1 pārivittyaṃ ca patite nāsti pravrajite tathā /
MBh, 12, 35, 29.2 sakāraṇaṃ tathā tīrthe 'tīrthe vā pratipādanam //
MBh, 12, 35, 30.1 striyastathāpacāriṇyo niṣkṛtiḥ syād adūṣikā /
MBh, 12, 36, 5.2 tathaivoparaman rājan svalpenāpi pramucyate //
MBh, 12, 36, 20.1 anṛtenopacartā ca pratiroddhā gurostathā /
MBh, 12, 36, 21.2 kharacarmavāsāḥ ṣaṇmāsaṃ tathā mucyeta kilbiṣāt //
MBh, 12, 36, 22.2 saṃvatsaraṃ vratī bhūtvā tathā mucyeta kilbiṣāt //
MBh, 12, 36, 28.2 pādāvakṛṣṭo rājanye tathā dharmo vidhīyate //
MBh, 12, 36, 29.1 tathā vaiśye ca śūdre ca pādaḥ pādo vidhīyate /
MBh, 12, 36, 38.2 dadyānnityaṃ ca vittāni tathā mucyeta kilbiṣāt //
MBh, 12, 36, 40.1 bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca /
MBh, 12, 37, 11.1 etayoścobhayoḥ syātāṃ śubhāśubhatayā tathā /
MBh, 12, 37, 16.1 aruṇā mṛttikā caiva tathā caiva pipīlakāḥ /
MBh, 12, 37, 16.2 śleṣmātakastathā viprair abhakṣyaṃ viṣam eva ca //
MBh, 12, 37, 18.2 kaṅko madguśca gṛdhrāśca kākolūkaṃ tathaiva ca //
MBh, 12, 37, 22.2 cikitsakasya yaccānnam abhojyaṃ rakṣiṇastathā //
MBh, 12, 37, 23.2 parivittinapuṃṣāṃ ca bandidyūtavidāṃ tathā //
MBh, 12, 37, 25.1 piṣṭamāṃsekṣuśākānāṃ vikārāḥ payasastathā /
MBh, 12, 37, 35.2 āśrayasthānadoṣeṇa vṛttahīne tathā śrutam //
MBh, 12, 37, 40.2 śakunir vāpyapakṣaḥ syānnirmantro brāhmaṇastathā //
MBh, 12, 37, 41.2 yathā hutam anagnau ca tathaiva syānnirākṛtau //
MBh, 12, 38, 14.2 tathānapatyasya sataḥ puṇyalokā divi śrutāḥ //
MBh, 12, 38, 27.2 dvaipāyanena ca tathā devasthānena jiṣṇunā //
MBh, 12, 38, 49.1 tathā svalaṃkṛtadvāraṃ nagaraṃ pāṇḍunandanaḥ /
MBh, 12, 39, 9.1 tataḥ prakṛtayaḥ sarvāḥ paurajānapadāstathā /
MBh, 12, 40, 11.2 sruva audumbaraḥ śaṅkhāstathā hemavibhūṣitāḥ //
MBh, 12, 40, 15.2 dhṛtarāṣṭraśca rājarṣiḥ sarvāḥ prakṛtayastathā //
MBh, 12, 41, 10.1 kṛtākṛtaparijñāne tathāyavyayacintane /
MBh, 12, 41, 11.1 balasya parimāṇe ca bhaktavetanayostathā /
MBh, 12, 42, 9.1 dhṛtarāṣṭraṃ yathāpūrvaṃ gāndhārīṃ viduraṃ tathā /
MBh, 12, 43, 2.2 buddhyā ca yaduśārdūla tathā vikramaṇena ca //
MBh, 12, 43, 13.2 subabhrur ukṣo rukmastvaṃ suṣeṇo dundubhistathā //
MBh, 12, 44, 2.2 sāntvayann abravīd dhīmān arjunaṃ yamajau tathā //
MBh, 12, 44, 4.2 bhavadbhir anubhūtāśca yathā kupuruṣaistathā //
MBh, 12, 44, 8.1 yathā duryodhanagṛhaṃ tathā duḥśāsanasya ca /
MBh, 12, 45, 6.1 tathānujīvino bhṛtyān saṃśritān atithīn api /
MBh, 12, 45, 12.1 tathā sarvaṃ sa nagaraṃ prasādya janamejaya /
MBh, 12, 45, 20.1 taṃ tathā bhāṣamāṇaṃ tu dharmarājaṃ yudhiṣṭhiram /
MBh, 12, 46, 5.1 neṅganti tava romāṇi sthirā buddhistathā manaḥ /
MBh, 12, 46, 6.2 tathāsi bhagavan deva niścalo dṛḍhaniścayaḥ //
MBh, 12, 46, 25.2 tathā tannātra saṃdeho vidyate mama mānada //
MBh, 12, 46, 27.2 tathā tad anabhidhyeyaṃ vākyaṃ yādavanandana //
MBh, 12, 47, 5.2 devasthānena vātsyena tathāśmakasumantunā //
MBh, 12, 47, 61.2 yathā viṣṇumayaṃ sarvaṃ pāpmā me naśyatāṃ tathā //
MBh, 12, 48, 13.2 tathābhūcca mahī kīrṇā kṣatriyair vadatāṃ vara //
MBh, 12, 49, 8.2 putrārthe śrapayāmāsa caruṃ gādhestathaiva ca //
MBh, 12, 49, 22.2 naiṣa saṃkalpitaḥ kāmo mayā bhadre tathā tvayi /
MBh, 12, 49, 26.3 yathā tvayoktaṃ tu vacastathā bhadre bhaviṣyati //
MBh, 12, 49, 47.1 sa tathā sumahātejāḥ kṛtvā niḥkṣatriyāṃ mahīm /
MBh, 12, 49, 68.1 tathānukampamānena yajvanāthāmitaujasā /
MBh, 12, 49, 76.1 eteṣāṃ pitaraścaiva tathaiva ca pitāmahāḥ /
MBh, 12, 50, 3.1 gobhiḥ samudreṇa tathā golāṅgūlarkṣavānaraiḥ /
MBh, 12, 50, 5.1 tathā yāntau tadā tāta tāvacyutayudhiṣṭhirau /
MBh, 12, 50, 23.1 satye tapasi dāne ca yajñādhikaraṇe tathā /
MBh, 12, 52, 8.2 marmāṇi paritapyante bhrāntaṃ cetastathaiva ca //
MBh, 12, 52, 28.1 tataḥ praṇāmam akarot keśavaḥ pāṇḍavastathā /
MBh, 12, 52, 30.1 tathaivāmantrya gāṅgeyaṃ keśavaste ca pāṇḍavāḥ /
MBh, 12, 52, 32.1 yayau rathānāṃ purato hi sā camūs tathaiva paścād atimātrasāriṇī /
MBh, 12, 52, 33.2 divākarāpītarasās tathauṣadhīḥ punaḥ svakenaiva guṇena yojayan //
MBh, 12, 53, 4.1 paṭhanti pāṇisvanikāstathā gāyanti gāyanāḥ /
MBh, 12, 53, 6.1 tathā yudhiṣṭhirasyāpi rājño maṅgalasaṃhitāḥ /
MBh, 12, 53, 8.1 tataḥ sahasraṃ viprāṇāṃ caturvedavidāṃ tathā /
MBh, 12, 53, 17.2 tad vākyam ākarṇya tathā kuntīputro dhanaṃjayaḥ /
MBh, 12, 53, 22.2 gāṃ khurāgraistathā rājaṃl likhantaḥ prayayustadā //
MBh, 12, 54, 5.2 dhṛtarāṣṭraśca kṛṣṇaśca bhīmārjunayamāstathā //
MBh, 12, 54, 17.2 dāho mohaḥ śramaścaiva klamo glānistathā rujā /
MBh, 12, 54, 26.2 tathaiva yaśasā pūrṇe mayi ko vismayiṣyati //
MBh, 12, 55, 14.3 kṣatriyāṇāṃ tathā kṛṣṇa samare dehapātanam //
MBh, 12, 56, 5.2 narendradharmo lokasya tathā pragrahaṇaṃ smṛtam //
MBh, 12, 56, 7.2 rājadharmāstathālokyām ākṣipantyaśubhāṃ gatim //
MBh, 12, 56, 18.2 tathā rājñaḥ paraṃ satyānnānyad viśvāsakāraṇam //
MBh, 12, 56, 32.2 brahmaghne gurutalpe ca bhrūṇahatye tathaiva ca //
MBh, 12, 56, 41.1 pratyakṣeṇānumānena tathaupamyopadeśataḥ /
MBh, 12, 56, 45.2 garbhasya hitam ādhatte tathā rājñāpyasaṃśayam //
MBh, 12, 56, 57.3 alaṃkaraṇabhojyaṃ ca tathā snānānulepanam //
MBh, 12, 57, 22.2 kāle dātā ca bhoktā ca śuddhācārastathaiva ca //
MBh, 12, 57, 30.2 sudarśaḥ sarvavarṇānāṃ nayāpanayavit tathā //
MBh, 12, 58, 2.2 sahasrākṣo mahendraśca tathā prācetaso manuḥ //
MBh, 12, 58, 3.1 bharadvājaśca bhagavāṃstathā gauraśirā muniḥ /
MBh, 12, 58, 8.2 kāryeṣvakhedaḥ kośasya tathaiva ca vivardhanam //
MBh, 12, 58, 11.2 aviśvāsaḥ svayaṃ caiva parasyāśvāsanaṃ tathā //
MBh, 12, 58, 25.3 vāsudevaḥ kṛpaścaiva sātyakiḥ saṃjayastathā //
MBh, 12, 59, 15.1 pālayānāstathānyonyaṃ narā dharmeṇa bhārata /
MBh, 12, 59, 20.1 agamyāgamanaṃ caiva vācyāvācyaṃ tathaiva ca /
MBh, 12, 59, 29.2 yatra dharmastathaivārthaḥ kāmaścaivānuvarṇitaḥ //
MBh, 12, 59, 36.1 mantraśca varṇitaḥ kṛtsnastathā bhedārtha eva ca /
MBh, 12, 59, 37.1 saṃdhiśca vividhābhikhyo hīno madhyastathottamaḥ /
MBh, 12, 59, 38.2 vijayo dharmayuktaśca tathārthavijayaśca ha //
MBh, 12, 59, 39.1 āsuraścaiva vijayastathā kārtsnyena varṇitaḥ /
MBh, 12, 59, 44.1 kṛtsnā mārgaguṇāścaiva tathā bhūmiguṇāśca ha /
MBh, 12, 59, 46.2 śastrāṇāṃ pāyanajñānaṃ tathaiva bharatarṣabha //
MBh, 12, 59, 47.1 balavyasanamuktaṃ ca tathaiva balaharṣaṇam /
MBh, 12, 59, 48.1 tathā khātavidhānaṃ ca yogasaṃcāra eva ca /
MBh, 12, 59, 52.2 avamardaḥ pratīghātastathaiva ca balīyasām //
MBh, 12, 59, 53.1 vyavahāraḥ susūkṣmaśca tathā kaṇṭakaśodhanam /
MBh, 12, 59, 55.1 tathā rājaguṇāścaiva senāpatiguṇāśca ye /
MBh, 12, 59, 55.2 kāraṇasya ca kartuśca guṇadoṣāstathaiva ca //
MBh, 12, 59, 57.1 alabdhalipsā labdhasya tathaiva ca vivardhanam /
MBh, 12, 59, 57.2 pradānaṃ ca vivṛddhasya pātrebhyo vidhivat tathā //
MBh, 12, 59, 58.2 caturtho vyasanāghāte tathaivātrānuvarṇitaḥ //
MBh, 12, 59, 59.1 krodhajāni tathogrāṇi kāmajāni tathaiva ca /
MBh, 12, 59, 59.1 krodhajāni tathogrāṇi kāmajāni tathaiva ca /
MBh, 12, 59, 60.1 mṛgayākṣāstathā pānaṃ striyaśca bharatarṣabha /
MBh, 12, 59, 61.1 vākpāruṣyaṃ tathogratvaṃ daṇḍapāruṣyam eva ca /
MBh, 12, 59, 63.2 apaskaro 'tha gamanaṃ tathopāsyā ca varṇitā //
MBh, 12, 59, 67.2 utsavānāṃ samājānāṃ kriyāḥ ketanajāstathā //
MBh, 12, 59, 81.2 sakalaṃ cāturāśramyaṃ cāturhotraṃ tathaiva ca //
MBh, 12, 59, 82.1 cāturvarṇyaṃ tathaivātra cāturvedyaṃ ca varṇitam /
MBh, 12, 59, 124.1 hayā rathāśca nāgāśca koṭiśaḥ puruṣāstathā /
MBh, 12, 59, 124.3 na jarā na ca durbhikṣaṃ nādhayo vyādhayastathā //
MBh, 12, 59, 134.2 atha dharmastathaivārthaḥ śrīśca rājye pratiṣṭhitā //
MBh, 12, 60, 4.1 kośaṃ daṇḍaṃ ca durgaṃ ca sahāyānmantriṇastathā /
MBh, 12, 60, 7.1 akrodhaḥ satyavacanaṃ saṃvibhāgaḥ kṣamā tathā /
MBh, 12, 60, 25.1 laye ca saptamo bhāgastathā śṛṅge kalā khure /
MBh, 12, 61, 14.1 satyārjavaṃ cātithipūjanaṃ ca dharmastathārthaśca ratiśca dāre /
MBh, 12, 61, 15.1 bharaṇaṃ putradārāṇāṃ vedānāṃ pāraṇaṃ tathā /
MBh, 12, 61, 19.2 avicārya tathā vedaṃ kṛtyaṃ kurvan vaset sadā //
MBh, 12, 63, 1.3 śuśrūṣaṇaṃ cāpi tathārthahetor akāryam etat paramaṃ dvijasya //
MBh, 12, 63, 7.2 tathā viprasyāśramāḥ sarva eva purā rājan brahmaṇā vai nisṛṣṭāḥ //
MBh, 12, 63, 14.2 tathā vaiśyasya rājendra rājaputrasya caiva hi //
MBh, 12, 63, 17.2 rājasūyāśvamedhādīnmakhān anyāṃstathaiva ca //
MBh, 12, 63, 18.2 saṃgrāme vijayaṃ prāpya tathālpaṃ yadi vā bahu //
MBh, 12, 65, 10.2 karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ //
MBh, 12, 65, 17.3 ācāryaguruśuśrūṣā tathaivāśramavāsinām //
MBh, 12, 65, 19.1 pitṛyajñāstathā kūpāḥ prapāśca śayanāni ca /
MBh, 12, 65, 25.1 asaṃkhyātā bhaviṣyanti bhikṣavo liṅginastathā /
MBh, 12, 65, 34.1 anyāyena pravṛttāni nivṛttāni tathaiva ca /
MBh, 12, 65, 35.1 ādau pravartite cakre tathaivādiparāyaṇe /
MBh, 12, 66, 6.1 vettyādānavisargaṃ yo nigrahānugrahau tathā /
MBh, 12, 66, 10.2 tathopādhyāyaśuśrūṣā brahmāśramapadaṃ bhavet //
MBh, 12, 66, 22.1 sthānamānaṃ vayomānaṃ kulamānaṃ tathaiva ca /
MBh, 12, 66, 23.1 deśadharmāṃśca kaunteya kuladharmāṃstathaiva ca /
MBh, 12, 66, 24.1 kāle vibhūtiṃ bhūtānām upahārāṃstathaiva ca /
MBh, 12, 67, 1.2 cāturāśramya ukto 'tra cāturvarṇyastathaiva ca /
MBh, 12, 67, 4.2 yathaivendrastathā rājā saṃpūjyo bhūtim icchatā //
MBh, 12, 67, 19.2 tāstathā samayaṃ kṛtvā samaye nāvatasthire //
MBh, 12, 67, 23.3 paśūnām adhipañcāśaddhiraṇyasya tathaiva ca /
MBh, 12, 68, 41.2 bhavatyagnistathādityo mṛtyur vaiśravaṇo yamaḥ //
MBh, 12, 69, 7.2 madhye ca naraśārdūla tathā rājaniveśane //
MBh, 12, 69, 10.1 pure janapade caiva tathā sāmantarājasu /
MBh, 12, 69, 10.2 yathā na vidyur anyonyaṃ praṇidheyāstathā hi te //
MBh, 12, 69, 12.1 ārāmeṣu tathodyāne paṇḍitānāṃ samāgame /
MBh, 12, 69, 20.2 pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā //
MBh, 12, 69, 26.1 yathā putrāstathā paurā draṣṭavyāste na saṃśayaḥ /
MBh, 12, 69, 28.1 ākare lavaṇe śulke tare nāgavane tathā /
MBh, 12, 69, 40.1 pravṛddhānāṃ ca vṛkṣāṇāṃ śākhāḥ pracchedayet tathā /
MBh, 12, 69, 41.1 prakaṇṭhīḥ kārayet samyag ākāśajananīstathā /
MBh, 12, 69, 44.1 kāṣṭhāni cābhihāryāṇi tathā kūpāṃśca khānayet /
MBh, 12, 69, 44.2 saṃśodhayet tathā kūpān kṛtān pūrvaṃ payo'rthibhiḥ //
MBh, 12, 69, 58.1 naṭāśca nartakāścaiva mallā māyāvinastathā /
MBh, 12, 69, 63.1 tathā janapadaścaiva puraṃ ca kurunandana /
MBh, 12, 69, 64.1 ṣāḍguṇyaṃ ca trivargaṃ ca trivargam aparaṃ tathā /
MBh, 12, 69, 66.2 dvaidhībhāvastathānyeṣāṃ saṃśrayo 'tha parasya ca //
MBh, 12, 69, 67.2 kṣayaḥ sthānaṃ ca vṛddhiśca trivargam aparaṃ tathā //
MBh, 12, 69, 70.2 pālayitvā tathā paurān paratra sukham edhate //
MBh, 12, 70, 12.1 akṛṣṭapacyā pṛthivī bhavanty oṣadhayastathā /
MBh, 12, 70, 15.2 kṛṣṭapacyaiva pṛthivī bhavanty oṣadhayastathā //
MBh, 12, 70, 17.2 kṛṣṭapacyaiva pṛthivī bhavatyalpaphalā tathā //
MBh, 12, 70, 21.2 ṛtavo nasukhāḥ sarve bhavantyāmayinastathā //
MBh, 12, 72, 20.2 tathā yuktaściraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan //
MBh, 12, 72, 25.2 yudhiṣṭhira tathā yukto nādhibandhena yokṣyase //
MBh, 12, 73, 12.2 ānantaryāt tathā kṣatraṃ pṛthivī kurute patim //
MBh, 12, 73, 22.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 12, 73, 26.1 indro rājā yamo rājā dharmo rājā tathaiva ca /
MBh, 12, 74, 7.3 anvag balaṃ katame 'smin bhajante tathābalyaṃ katame 'smin viyanti //
MBh, 12, 74, 8.3 anvag balaṃ dasyavastad bhajante 'balyaṃ tathā tatra viyanti santaḥ //
MBh, 12, 74, 20.3 tathāyukto dṛśyate mānaveṣu kāmadveṣād badhyate mucyate ca //
MBh, 12, 74, 24.3 sādhvasādhūn vātayatīha vāyur āpastathā sādhvasādhūn vahanti //
MBh, 12, 74, 29.1 taṃ caivānvabhiṣicyeta tathā dharmo vidhīyate /
MBh, 12, 75, 15.2 tathā ca māṃ pravartantaṃ garhayasyalakādhipa //
MBh, 12, 76, 11.1 sarvavarṇaiḥ sadā rakṣyaṃ brahmasvaṃ brāhmaṇāstathā /
MBh, 12, 77, 1.2 svakarmaṇyapare yuktāstathaivānye vikarmaṇi /
MBh, 12, 77, 13.1 avṛttyā yo bhavet steno vedavit snātakastathā /
MBh, 12, 78, 31.2 priyātithyāstathā dārāste vai svargajito narāḥ //
MBh, 12, 79, 30.2 duṣkṛtaḥ sukṛtaścaiva tathā śastrahatā raṇe //
MBh, 12, 81, 3.3 sahārtho bhajamānaśca sahajaḥ kṛtrimastathā //
MBh, 12, 81, 6.1 caturṇāṃ madhyamau śreṣṭhau nityaṃ śaṅkyau tathāparau /
MBh, 12, 81, 15.1 tathaivātyudakād bhītastasya bhedanam icchati /
MBh, 12, 81, 17.2 tasmin kurvīta viśvāsaṃ yathā pitari vai tathā //
MBh, 12, 81, 24.2 viśvāsaste bhavet tatra yathā pitari vai tathā //
MBh, 12, 81, 40.2 amitrāḥ samprasīdanti tathā mitrībhavantyapi //
MBh, 12, 82, 12.2 vaktum arhasi yacchreyo jñātīnām ātmanastathā //
MBh, 12, 82, 25.2 yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru //
MBh, 12, 82, 27.2 jñātīnām avināśaḥ syād yathā kṛṣṇa tathā kuru //
MBh, 12, 82, 28.2 ṣāḍguṇyasya vidhānena yātrāyānavidhau tathā //
MBh, 12, 83, 14.1 tathānyān api sa prāha rājakośaharān sadā /
MBh, 12, 83, 25.2 bahumitrāśca rājāno bahvamitrāstathaiva ca //
MBh, 12, 83, 31.3 iti rājanmayaḥ prāha vartate ca tathaiva tat //
MBh, 12, 83, 44.2 tathopamām imāṃ manye vāgurāṃ sarvaghātinīm //
MBh, 12, 83, 46.2 nadī madhurapānīyā yathā rājaṃstathā bhavān /
MBh, 12, 83, 48.2 tathopamā hyamātyāste rājaṃstān pariśodhaya //
MBh, 12, 83, 57.2 tathā samīkṣya bhagavañ śreyase viniyuṅkṣva mām //
MBh, 12, 83, 67.2 tathā ca kṛtavān rājā yathoktaṃ tena bhārata //
MBh, 12, 84, 18.1 yodhāḥ srauvāstathā maulāstathaivānye 'pyavaskṛtāḥ /
MBh, 12, 84, 18.1 yodhāḥ srauvāstathā maulāstathaivānye 'pyavaskṛtāḥ /
MBh, 12, 84, 25.1 tathaivānabhijāto 'pi kāmam astu bahuśrutaḥ /
MBh, 12, 85, 11.2 ityuktaḥ kṛtavān sarvaṃ tathā śakraḥ purodhasā /
MBh, 12, 85, 11.3 tathā tvam api kaunteya samyag etat samācara //
MBh, 12, 86, 30.2 etair eva guṇair yuktastathā senāpatir bhavet //
MBh, 12, 87, 3.2 śrutvā tathā vidhātavyam anuṣṭheyaṃ ca yatnataḥ //
MBh, 12, 87, 5.1 dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca /
MBh, 12, 87, 12.2 nicayān vardhayet sarvāṃstathā yantragadāgadān //
MBh, 12, 87, 14.1 śaṇaṃ sarjarasaṃ dhānyam āyudhāni śarāṃstathā /
MBh, 12, 87, 14.2 carma snāyu tathā vetraṃ muñjabalbajadhanvanān //
MBh, 12, 87, 22.1 tatastathā vidhātavyaṃ sarvam evāpramādataḥ /
MBh, 12, 87, 31.2 pararāṣṭrāṭavīstheṣu yathā svaviṣaye tathā //
MBh, 12, 88, 3.1 grāmasyādhipatiḥ kāryo daśagrāmyastathāparaḥ /
MBh, 12, 88, 9.1 tathā yad grāmakṛtyaṃ syād grāmikṛtyaṃ ca te svayam /
MBh, 12, 88, 13.2 yathā yathā na hīyeraṃstathā kuryānmahīpatiḥ //
MBh, 12, 88, 15.2 samavekṣya tathā rājñā praṇeyāḥ satataṃ karāḥ //
MBh, 12, 88, 21.2 rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśmagatastathā //
MBh, 12, 88, 22.1 paurajānapadān sarvān saṃśritopāśritāṃstathā /
MBh, 12, 88, 36.2 prabhāvayati rāṣṭraṃ ca vyavahāraṃ kṛṣiṃ tathā //
MBh, 12, 89, 3.2 tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet //
MBh, 12, 89, 13.1 pānāgārāṇi veśāśca veśaprāpaṇikāstathā /
MBh, 12, 89, 16.1 sarve tathā na jīveyur na kuryuḥ karma ced iha /
MBh, 12, 89, 17.3 tathā kṛtasya dharmasya caturbhāgam upāśnute //
MBh, 12, 89, 22.2 prayogaṃ kārayeyustān yathā balikarāṃstathā //
MBh, 12, 90, 20.1 ye carā hyacarān adyur adaṃṣṭrān daṃṣṭriṇastathā /
MBh, 12, 90, 24.1 ito dattena jīvanti devāḥ pitṛgaṇāstathā /
MBh, 12, 90, 24.2 manuṣyoragarakṣāṃsi vayāṃsi paśavastathā //
MBh, 12, 91, 20.2 mitrāṇi ca na vardhante tathāmitrībhavantyapi //
MBh, 12, 91, 26.2 tathā vartasva māndhātaściraṃ cet sthātum icchasi //
MBh, 12, 91, 35.1 nakṣatrāṇyupatiṣṭhanti grahā ghorāstathāpare /
MBh, 12, 92, 2.2 raktāni vā śodhayituṃ yathā nāsti tathaiva saḥ //
MBh, 12, 92, 7.1 cāturvarṇyaṃ tathā vedāścāturāśramyam eva ca /
MBh, 12, 92, 9.1 rājño bhāryāśca putrāśca bāndhavāḥ suhṛdastathā /
MBh, 12, 92, 35.1 vivardhayati mitrāṇi tathārīṃścāpakarṣati /
MBh, 12, 92, 56.1 bhavān api tathā samyaṅ māndhāteva mahīpatiḥ /
MBh, 12, 94, 10.2 na tvareta na cāsūyet tathā saṃgṛhyate paraḥ //
MBh, 12, 94, 24.1 rakṣādhikaraṇaṃ yuddhaṃ tathā dharmānuśāsanam /
MBh, 12, 95, 13.3 tathā kurvaṃstvam apyetau lokau jetā na saṃśayaḥ //
MBh, 12, 97, 7.1 rājñā rājaiva yoddhavyastathā dharmo vidhīyate /
MBh, 12, 98, 11.1 abhīto vikirañ śatrūn pratigṛhṇañ śarāṃstathā /
MBh, 12, 98, 16.1 yadi śūrastathā kṣeme pratirakṣet tathā bhaye /
MBh, 12, 98, 16.1 yadi śūrastathā kṣeme pratirakṣet tathā bhaye /
MBh, 12, 98, 16.2 pratirūpaṃ janāḥ kuryur na ca tad vartate tathā //
MBh, 12, 98, 17.2 yuktaṃ nyāyyaṃ ca kuryuste na ca tad vartate tathā //
MBh, 12, 99, 8.1 atithīn annapānena pitṝṃśca svadhayā tathā /
MBh, 12, 99, 15.2 ṛtvijaḥ kuñjarāstatra vājino 'dhvaryavastathā /
MBh, 12, 99, 38.2 sāsya vedī tathā yajñe nityaṃ vedāstrayo 'gnayaḥ //
MBh, 12, 101, 2.2 satyena hi sthitā dharmā upapattyā tathāpare /
MBh, 12, 101, 2.3 sādhvācāratayā kecit tathaivaupayikā api /
MBh, 12, 101, 9.2 pakvasasyā hi pṛthivī bhavatyambumatī tathā //
MBh, 12, 101, 13.2 pareṣām upasarpāṇāṃ pratiṣedhastathā bhavet //
MBh, 12, 101, 28.1 daśādhipatayaḥ kāryāḥ śatādhipatayastathā /
MBh, 12, 101, 33.2 amitrair anubaddhasya dviṣatām astu nastathā //
MBh, 12, 101, 40.2 pṛṣṭhataḥ śakaṭānīkaṃ kalatraṃ madhyatastathā //
MBh, 12, 102, 2.3 ācārād eva puruṣastathā karmasu vartate //
MBh, 12, 102, 5.1 tathā yavanakāmbojā mathurām abhitaśca ye /
MBh, 12, 102, 8.1 mṛgasvarā dvīpinetrā ṛṣabhākṣāstathāpare /
MBh, 12, 102, 13.2 nakulākṣāstathā caiva sarve śūrāstanutyajaḥ //
MBh, 12, 103, 6.1 anvenāṃ vāyavo vānti tathaivendradhanūṃṣi ca /
MBh, 12, 103, 6.2 anuplavante meghāśca tathādityasya raśmayaḥ //
MBh, 12, 103, 14.1 śabdāḥ sparśāstathā gandhā vicaranti manaḥpriyāḥ /
MBh, 12, 104, 10.2 tān dvijān kurute vaśyāṃstathā yukto mahīpatiḥ /
MBh, 12, 104, 16.1 bhedenopapradānena saṃsṛjann auṣadhaistathā /
MBh, 12, 104, 22.1 vihāya kāmaṃ krodhaṃ ca tathāhaṃkāram eva ca /
MBh, 12, 104, 27.1 bhedaṃ ca prathamaṃ yuñjyāt tūṣṇīṃdaṇḍaṃ tathaiva ca /
MBh, 12, 104, 32.1 tathā vividhaśīlānām api saṃbhava ucyate /
MBh, 12, 104, 34.2 nityaṃ vivaraṇād bādhastathā rājyaṃ pramādyataḥ //
MBh, 12, 104, 40.1 māyāvibhedānupasarjanāni pāpaṃ tathaiva spaśasaṃprayogāt /
MBh, 12, 104, 43.1 tathaiva cānyai ratiśāstravedibhiḥ svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ /
MBh, 12, 104, 52.2 sa tad vacaḥ śatrunibarhaṇe ratas tathā cakārāvitathaṃ bṛhaspateḥ /
MBh, 12, 105, 27.3 nānuśocasi kausalya sarvārtheṣu tathā bhava //
MBh, 12, 105, 29.1 yathā labdhopapannārthastathā kausalya raṃsyase /
MBh, 12, 105, 32.2 kaccit tvaṃ na tathā prājña matsarī kosalādhipa //
MBh, 12, 105, 35.2 tathānye saṃtyajantyenaṃ matvā paramadurlabham //
MBh, 12, 105, 39.2 tathā tasyehamānasya samārambho vinaśyati //
MBh, 12, 106, 5.2 hitvā stambhaṃ ca mānaṃ ca krodhaharṣau bhayaṃ tathā /
MBh, 12, 107, 21.1 tathā vacanam ukto 'smi kariṣyāmi ca tat tathā /
MBh, 12, 107, 21.1 tathā vacanam ukto 'smi kariṣyāmi ca tat tathā /
MBh, 12, 108, 3.1 ṣāḍguṇyaguṇakalpaśca senānītistathaiva ca /
MBh, 12, 108, 6.1 vijigīṣostathāvṛttam uktaṃ caiva tathaiva te /
MBh, 12, 108, 6.1 vijigīṣostathāvṛttam uktaṃ caiva tathaiva te /
MBh, 12, 108, 25.3 arthāḥ pratyavasīdanti tathānarthā bhavanti ca //
MBh, 12, 108, 30.1 jātyā ca sadṛśāḥ sarve kulena sadṛśāstathā /
MBh, 12, 109, 8.2 pitṛvṛttyā tvimaṃ lokaṃ mātṛvṛttyā tathāparam /
MBh, 12, 109, 20.2 yathaiva te gurubhir bhāvanīyās tathā teṣāṃ guravo 'pyarcanīyāḥ //
MBh, 12, 110, 22.1 cyutā devamanuṣyebhyo yathā pretāstathaiva te /
MBh, 12, 110, 25.1 yathā kākaśca gṛdhraśca tathaivopadhijīvinaḥ /
MBh, 12, 110, 26.1 yasmin yathā vartate yo manuṣyas tasmiṃstathā vartitavyaṃ sa dharmaḥ /
MBh, 12, 112, 40.1 taṃ tathā satkṛtaṃ dṛṣṭvā yujyamānaṃ ca karmaṇi /
MBh, 12, 114, 10.2 anulomastathāstabdhastena nābhyeti vetasaḥ //
MBh, 12, 117, 21.2 tathaiva sa mahārāja vyāghraḥ samabhavat tadā //
MBh, 12, 118, 7.2 sarvaśāstrārthatattvajñaṃ sahiṣṇuṃ deśajaṃ tathā //
MBh, 12, 119, 5.2 vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā //
MBh, 12, 120, 3.3 tad yathā rakṣaṇaṃ kuryāt tathā śṛṇu mahīpate //
MBh, 12, 120, 4.2 tathā bahuvidhaṃ rājā rūpaṃ kurvīta dharmavit //
MBh, 12, 120, 5.2 madhyasthaḥ sattvam ātiṣṭhaṃstathā vai sukham ṛcchati //
MBh, 12, 120, 19.1 nigūḍhabuddhir dhīraḥ syād vaktavye vakṣyate tathā /
MBh, 12, 120, 21.1 kṣudraṃ krūraṃ tathā prājñaṃ śūraṃ cārthaviśāradam /
MBh, 12, 120, 30.2 cārāṃśca nacarān vidyāt tathā buddhyā na saṃjvaret //
MBh, 12, 120, 32.2 tathā dravyam upādāya rājā kurvīta saṃcayam //
MBh, 12, 120, 53.1 prītipravṛttau vinivartane tathā suhṛtsu vijñāya nivṛtya cobhayoḥ /
MBh, 12, 121, 18.1 bhindaṃśchindan rujan kṛntan dārayan pāṭayaṃstathā /
MBh, 12, 121, 29.1 anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca /
MBh, 12, 121, 30.1 tīkṣṇatā mṛdutā mṛtyur āgamānāgamau tathā /
MBh, 12, 121, 31.1 asūyā cānasūyā ca dharmādharmau tathaiva ca /
MBh, 12, 121, 43.1 hastino 'śvā rathāḥ pattir nāvo viṣṭistathaiva ca /
MBh, 12, 121, 48.2 bhartṛpratyaya utpanno vyavahārastathāparaḥ /
MBh, 12, 121, 49.2 maulaśca naraśārdūla śāstroktaśca tathāparaḥ //
MBh, 12, 122, 11.2 tathaivauśanasaṃ śāstraṃ vijñātaṃ te narādhipa //
MBh, 12, 122, 45.2 parvatebhyaśca jāgarti raso rasaguṇāt tathā //
MBh, 12, 122, 48.1 viśvedevāḥ śivāccāpi viśvebhyaśca tatharṣayaḥ /
MBh, 12, 122, 53.1 ityeṣa daṇḍo vikhyāta ādau madhye tathāvare /
MBh, 12, 123, 15.1 prajñāpraṇāśako mohastathā dharmārthanāśakaḥ /
MBh, 12, 123, 17.2 tataḥ saṃkṣayam āpnoti tathā vadhyatvam eti ca //
MBh, 12, 123, 24.1 guravo 'pi paraṃ dharmaṃ yad brūyustat tathā kuru /
MBh, 12, 124, 9.2 kiṃkarā bhrātaraḥ sarve mitrāḥ saṃbandhinastathā //
MBh, 12, 124, 30.2 tathetyuktvā śubhe kāle jñānatattvaṃ dadau tadā //
MBh, 12, 124, 60.1 dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hyaham /
MBh, 12, 124, 60.1 dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hyaham /
MBh, 12, 124, 66.1 tat tu karma tathā kuryād yena ślāgheta saṃsadi /
MBh, 12, 125, 29.3 āśāyāstapasi śreṣṭhāstathā nāntam ahaṃ gataḥ //
MBh, 12, 126, 3.1 yatra sā badarī ramyā hrado vaihāyasastathā /
MBh, 12, 126, 8.2 grīvā bāhū tathā pādau keśāścādbhutadarśanāḥ //
MBh, 12, 126, 9.1 śiraḥ kāyānurūpaṃ ca karṇau netre tathaiva ca /
MBh, 12, 126, 41.1 ekaputraḥ pitā putre naṣṭe vā proṣite tathā /
MBh, 12, 126, 42.2 tathā narendra dhaninām āśā kṛśatarī mayā //
MBh, 12, 128, 9.3 tathā tathā vijānāti vijñānaṃ cāsya rocate //
MBh, 12, 128, 9.3 tathā tathā vijānāti vijñānaṃ cāsya rocate //
MBh, 12, 128, 21.2 abhojyānnāni cāśnīyāt tathedaṃ nātra saṃśayaḥ //
MBh, 12, 128, 31.2 rāṣṭreṇa rājā vyasane parirakṣyastathā bhavet //
MBh, 12, 128, 39.1 yajñārtham anyad bhavati yajñe nārthastathāparaḥ /
MBh, 12, 128, 43.1 dhanena jayate lokāvubhau param imaṃ tathā /
MBh, 12, 128, 43.2 satyaṃ ca dharmavacanaṃ yathā nāstyadhanastathā //
MBh, 12, 128, 49.3 kośād dharmaśca kāmaśca paro lokastathāpyayam //
MBh, 12, 130, 14.2 dhuram udyamya vahatastathā varteta vai nṛpaḥ /
MBh, 12, 130, 14.3 yathā yathāsya vahataḥ sahāyāḥ syustathāpare //
MBh, 12, 130, 20.2 kakṣe rudhirapātena tathā dharmapadaṃ nayet //
MBh, 12, 131, 5.1 uccair vṛtteḥ śriyo hānir yathaiva maraṇaṃ tathā /
MBh, 12, 131, 14.1 yathā sadbhiḥ parādānam ahiṃsā dasyubhistathā /
MBh, 12, 131, 15.2 brahmavittasya cādānaṃ niḥśeṣakaraṇaṃ tathā /
MBh, 12, 132, 2.1 adharmo dharma ityetad yathā vṛkapadaṃ tathā /
MBh, 12, 132, 9.2 jīvitaṃ yad avakṣiptaṃ yathaiva maraṇaṃ tathā //
MBh, 12, 132, 11.2 trayīṃ vidyāṃ niṣeveta tathopāsīta sa dvijān //
MBh, 12, 133, 12.1 yathā yathā vakṣyasi naḥ kariṣyāmastathā tathā /
MBh, 12, 133, 12.1 yathā yathā vakṣyasi naḥ kariṣyāmastathā tathā /
MBh, 12, 133, 15.2 pūjyante yatra devāśca pitaro 'tithayastathā //
MBh, 12, 134, 8.1 audbhijjā jantavaḥ kecid yuktavāco yathā tathā /
MBh, 12, 134, 8.2 aniṣṭataḥ sambhavanti tathāyajñaḥ pratāyate //
MBh, 12, 134, 9.2 saiva vṛttir ayajñeṣu tathā dharmo vidhīyate //
MBh, 12, 134, 10.2 tathaiveha bhaved dharmaḥ sūkṣmaḥ sūkṣmataro 'pi ca //
MBh, 12, 135, 3.1 atraikaḥ prāptakālajño dīrghadarśī tathāparaḥ /
MBh, 12, 135, 14.1 grastam eva tad uddānaṃ gṛhītvāsta tathaiva saḥ /
MBh, 12, 135, 21.2 abhipretārthasiddhyarthaṃ nyāyato yacca tat tathā //
MBh, 12, 136, 1.3 anāgatā tathotpannā dīrghasūtrā vināśinī //
MBh, 12, 136, 35.1 sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ /
MBh, 12, 136, 69.1 nyastamāno 'smi bhakto 'smi śiṣyastvaddhitakṛt tathā /
MBh, 12, 136, 97.1 tathaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama /
MBh, 12, 136, 108.1 tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ /
MBh, 12, 136, 132.2 sāmarthyayogājjāyante mitrāṇi ripavastathā //
MBh, 12, 136, 134.2 arthayuktyā hi jāyante mitrāṇi ripavastathā //
MBh, 12, 136, 139.1 arthayuktyā hi dṛśyante pitā mātā sutāstathā /
MBh, 12, 136, 139.2 mātulā bhāgineyāśca tathā saṃbandhibāndhavāḥ //
MBh, 12, 136, 158.1 tvadvīryeṇa vimukto 'haṃ madvīryeṇa tathā bhavān /
MBh, 12, 136, 159.1 tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthāstathā vayam /
MBh, 12, 136, 171.1 ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā /
MBh, 12, 136, 200.1 bhītavat saṃvidhiḥ kāryaḥ pratisaṃdhistathaiva ca /
MBh, 12, 136, 205.1 upalabhya matiṃ cāgryām arimitrāntaraṃ tathā /
MBh, 12, 136, 205.2 saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi //
MBh, 12, 136, 211.2 tathānvavekṣya kṣitipena sarvadā niṣevitavyaṃ nṛpa śatrumaṇḍale //
MBh, 12, 137, 16.1 sahasaṃjātavṛddhasya tathaiva sahabhojinaḥ /
MBh, 12, 137, 44.1 naivāpakāre kasmiṃścid ahaṃ tvayi tathā bhavān /
MBh, 12, 137, 45.2 kālena kriyate kāryaṃ tathaiva vividhāḥ kriyāḥ /
MBh, 12, 137, 55.2 tathā tvayā prahartavyaṃ mayi tattvaṃ ca me śṛṇu //
MBh, 12, 137, 60.1 vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā /
MBh, 12, 137, 62.2 rasajñaḥ sarvaduḥkhasya yathātmani tathā pare //
MBh, 12, 138, 26.1 pānam akṣāstathā nāryo mṛgayā gītavāditam /
MBh, 12, 138, 29.2 parasparabalaṃ jñātvā tathātmānaṃ niyojayet //
MBh, 12, 138, 51.2 sāmarthyayogājjāyante mitrāṇi ripavastathā //
MBh, 12, 138, 58.1 ṛṇaśeṣo 'gniśeṣaśca śatruśeṣastathaiva ca /
MBh, 12, 138, 70.2 tathākarod vākyam adīnacetanaḥ śriyaṃ ca dīptāṃ bubhuje sabāndhavaḥ //
MBh, 12, 139, 51.2 yathā sa sarvabhug brahmā tathā māṃ viddhi dharmataḥ //
MBh, 12, 139, 52.2 śrutvā tathā samātiṣṭha yathā dharmānna hīyase //
MBh, 12, 139, 86.3 anyonyakarmāṇi tathā tathaiva na leśamātreṇa kṛtyaṃ hinasti //
MBh, 12, 139, 86.3 anyonyakarmāṇi tathā tathaiva na leśamātreṇa kṛtyaṃ hinasti //
MBh, 12, 140, 18.1 svavinītena śāstreṇa vyavasyanti tathāpare /
MBh, 12, 140, 22.2 jñānam avyapadeśyaṃ hi yathā nāsti tathaiva tat //
MBh, 12, 142, 9.1 tathā rogābhibhūtasya nityaṃ kṛcchragatasya ca /
MBh, 12, 142, 14.1 hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat tathā /
MBh, 12, 142, 32.1 sa tathoktastathetyuktvā lubdho gātrāṇyatāpayat /
MBh, 12, 142, 32.1 sa tathoktastathetyuktvā lubdho gātrāṇyatāpayat /
MBh, 12, 143, 6.2 yathā svalpaṃ jalaṃ grīṣme śoṣayiṣyāmyahaṃ tathā //
MBh, 12, 143, 10.1 tato yaṣṭiṃ śalākāśca kṣārakaṃ pañjaraṃ tathā /
MBh, 12, 147, 21.1 yathā te matkṛte kṣemaṃ labheraṃstat tathā kuru /
MBh, 12, 148, 18.1 yathaivainān purākṣaipsīstathaivainān prasādaya /
MBh, 12, 148, 23.2 ye sugandhīni sevante tathāgandhā bhavanti te /
MBh, 12, 148, 23.3 ye durgandhīni sevante tathāgandhā bhavanti te //
MBh, 12, 148, 26.2 yathāśvamedhāvabhṛthastathā tanmanur abravīt //
MBh, 12, 148, 27.1 kṣipraṃ praṇudate pāpaṃ satkāraṃ labhate tathā /
MBh, 12, 148, 28.2 dharme phalaṃ vettha kṛte maharṣe tathetarasminnarake pāpaloke //
MBh, 12, 149, 35.1 dharmaṃ carata yatnena tathādharmānnivartata /
MBh, 12, 149, 37.1 yat karoti śubhaṃ karma tathādharmaṃ sudāruṇam /
MBh, 12, 149, 51.2 vikramanto mriyante ca yauvanasthāstathāpare //
MBh, 12, 149, 53.1 iṣṭadāraviyuktāśca putraśokānvitāstathā /
MBh, 12, 149, 54.1 aniṣṭānāṃ sahasrāṇi tatheṣṭānāṃ śatāni ca /
MBh, 12, 149, 63.1 tathā śvetasya rājarṣer bālo diṣṭāntam āgataḥ /
MBh, 12, 149, 64.1 tathā kaścid bhavet siddho munir vā devatāpi vā /
MBh, 12, 149, 77.1 mātaraṃ pitaraṃ caiva bāndhavān suhṛdastathā /
MBh, 12, 149, 80.3 iṣṭabandhuviyogaśca tathaivālpaṃ ca jīvitam //
MBh, 12, 149, 83.1 pradīptāḥ putraśokena yathaivābuddhayastathā /
MBh, 12, 149, 89.2 tathā dharmavirodhena priyamithyābhidhyāyinā /
MBh, 12, 149, 92.1 bhīmaḥ sughoraśca tathā nīlameghasamaprabhaḥ /
MBh, 12, 149, 106.1 tathā tayor vivadator vijñānaviduṣor dvayoḥ /
MBh, 12, 149, 110.1 tathā gomāyugṛdhrābhyām adadat kṣudvināśanam /
MBh, 12, 150, 3.2 viśramanti mahābāho tathānyā mṛgajātayaḥ //
MBh, 12, 150, 8.1 sadaiva śakunāstāta mṛgāścādhastathā gajāḥ /
MBh, 12, 150, 8.2 vasanti tava saṃhṛṣṭā manoharatarāstathā //
MBh, 12, 150, 9.1 tava śākhā mahāśākha skandhaṃ ca vipulaṃ tathā /
MBh, 12, 150, 12.2 hradāṃśca saritaścaiva sāgarāṃśca tathaiva ha //
MBh, 12, 150, 16.1 tatheme muditā nāgāḥ svayūthakulaśobhinaḥ /
MBh, 12, 150, 17.1 tathaiva mṛgajātībhir anyābhir upaśobhase /
MBh, 12, 150, 17.2 tathā sārthādhivāsaiśca śobhase meruvad druma //
MBh, 12, 150, 23.3 parameṣṭhī tathā naiva yena rakṣati mānilaḥ //
MBh, 12, 151, 9.1 yanmā tvam avajānīṣe yathānyaṃ prākṛtaṃ tathā /
MBh, 12, 151, 18.2 samīrayeta saṃkruddho yathā jānāmyahaṃ tathā //
MBh, 12, 151, 27.2 śoceddhi vairaṃ kurvāṇo yathā vai śalmalistathā //
MBh, 12, 151, 30.2 tathā balena rājendra na samo 'stīti cintayet //
MBh, 12, 152, 3.1 ataḥ pāpam adharmaśca tathā duḥkham anuttamam /
MBh, 12, 152, 6.2 kūṭavidyādayaścaiva rūpaiśvaryamadastathā //
MBh, 12, 152, 8.1 vāgvego mānaso vego nindāvegastathaiva ca /
MBh, 12, 152, 10.2 sāhasānāṃ ca sarveṣām akāryāṇāṃ kriyāstathā //
MBh, 12, 152, 13.2 jñāyate nṛpa tattvena sarvair bhūtagaṇaistathā /
MBh, 12, 152, 14.1 dambho drohaśca nindā ca paiśunyaṃ matsarastathā /
MBh, 12, 152, 22.2 dātāro na gṛhītāro dayāvantastathaiva ca //
MBh, 12, 152, 23.1 pitṛdevātitheyāśca nityodyuktāstathaiva ca /
MBh, 12, 152, 27.2 avaśyakārya ityeva śarīrasya kriyāstathā //
MBh, 12, 152, 29.1 yeṣvalobhastathāmoho ye ca satyārjave ratāḥ /
MBh, 12, 153, 3.1 ajñānānnirayaṃ yāti tathājñānena durgatim /
MBh, 12, 153, 3.2 ajñānāt kleśam āpnoti tathāpatsu nimajjati //
MBh, 12, 153, 6.2 rāgo dveṣastathā moho harṣaḥ śoko 'bhimānitā /
MBh, 12, 153, 7.1 icchā dveṣastathā tāpaḥ paravṛddhyupatāpitā /
MBh, 12, 153, 11.2 chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi //
MBh, 12, 153, 12.2 sarve doṣāstathā lobhāt tasmāl lobhaṃ vivarjayet //
MBh, 12, 153, 13.2 lobhakṣayād divaṃ prāptāstathaivānye janādhipāḥ //
MBh, 12, 154, 8.2 damo dānaṃ tathā yajñān adhītaṃ cātivartate //
MBh, 12, 154, 21.1 sarvā grāmyāstathāraṇyā yāśca loke pravṛttayaḥ /
MBh, 12, 154, 28.2 yathā gatir na dṛśyeta tathā tasya na saṃśayaḥ //
MBh, 12, 154, 36.1 dāntasya kim araṇyena tathādāntasya bhārata /
MBh, 12, 155, 2.2 tathaiva vedān ṛṣayastapasā pratipedire //
MBh, 12, 156, 10.1 satyaṃ nāmāvyayaṃ nityam avikāri tathaiva ca /
MBh, 12, 156, 11.1 ātmanīṣṭe tathāniṣṭe ripau ca samatā tathā /
MBh, 12, 156, 11.1 ātmanīṣṭe tathāniṣṭe ripau ca samatā tathā /
MBh, 12, 156, 11.2 icchādveṣakṣayaṃ prāpya kāmakrodhakṣayaṃ tathā //
MBh, 12, 156, 17.1 tyāgaḥ snehasya yastyāgo viṣayāṇāṃ tathaiva ca /
MBh, 12, 156, 20.1 sarvathā kṣamiṇā bhāvyaṃ tathā satyapareṇa ca /
MBh, 12, 156, 25.1 upaiti satyād dānaṃ hi tathā yajñāḥ sadakṣiṇāḥ /
MBh, 12, 157, 1.3 śokamohau vivitsā ca parāsutvaṃ tathā madaḥ //
MBh, 12, 157, 2.1 lobho mātsaryam īrṣyā ca kutsāsūyā kṛpā tathā /
MBh, 12, 157, 13.1 kulājjñānāt tathaiśvaryānmado bhavati dehinām /
MBh, 12, 158, 2.2 tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram //
MBh, 12, 158, 5.2 asaṃbhogī ca mānī ca tathā saṅgī vikatthanaḥ //
MBh, 12, 158, 6.1 sarvātiśaṅkī paruṣo bāliśaḥ kṛpaṇastathā /
MBh, 12, 158, 10.1 tathopakāriṇaṃ caiva manyate vañcitaṃ param /
MBh, 12, 159, 10.2 tathā hyācarato dharmo nṛpateḥ syād athākhilaḥ //
MBh, 12, 159, 11.1 tathaiva saptame bhakte bhaktāni ṣaḍ anaśnatā /
MBh, 12, 159, 11.3 khalāt kṣetrāt tathāgārād yato vāpyupapadyate //
MBh, 12, 159, 20.2 pariveṣṭāgnihotrasya bhavennāsaṃskṛtastathā /
MBh, 12, 159, 26.3 tathā sa śudhyate rājañ śṛṇu cātra vaco mama //
MBh, 12, 159, 33.2 viharanmadyapānaṃ cāpyagamyāgamanaṃ tathā //
MBh, 12, 159, 34.1 patitaiḥ saṃprayogācca brāhmaṇair yonitastathā /
MBh, 12, 159, 49.1 tathaiva dvādaśa samāḥ kapālī brahmahā bhavet /
MBh, 12, 159, 57.1 tyajatyakāraṇe yaśca pitaraṃ mātaraṃ tathā /
MBh, 12, 159, 57.2 patitaḥ syāt sa kauravya tathā dharmeṣu niścayaḥ //
MBh, 12, 160, 4.1 śarāsanadharāṃścaiva gadāśaktidharāṃstathā /
MBh, 12, 160, 14.1 nabhaḥ sacandratāraṃ ca nakṣatrāṇi grahāṃstathā /
MBh, 12, 160, 17.1 prācetasastathā dakṣaḥ kanyāḥ ṣaṣṭim ajījanat /
MBh, 12, 160, 18.1 tābhyo viśvāni bhūtāni devāḥ pitṛgaṇāstathā /
MBh, 12, 160, 20.2 jajñe tāta tathā sarvaṃ jagat sthāvarajaṅgamam //
MBh, 12, 160, 23.2 vasiṣṭhagautamāgastyāstathā nāradaparvatau //
MBh, 12, 160, 24.1 ṛṣayo vālakhilyāśca prabhāsāḥ sikatāstathā /
MBh, 12, 160, 29.1 sarve sma tulyajātīyā yathā devāstathā vayam /
MBh, 12, 160, 36.1 tathā brahmarṣibhiścaiva sadasyair upaśobhitam /
MBh, 12, 160, 37.2 vidāryāgniṃ tathā bhūtam utthitaṃ śrūyate tataḥ //
MBh, 12, 160, 38.2 prāṃśu durdarśanaṃ caivāpyatitejastathaiva ca //
MBh, 12, 160, 40.3 muhur muhuśca bhūtāni prāvyathanta bhayāt tathā //
MBh, 12, 160, 52.1 aśmabhiścāpyavarṣanta pradīptaiśca tatholmukaiḥ /
MBh, 12, 160, 58.1 bhūmiṃ kecit praviviśuḥ parvatān apare tathā /
MBh, 12, 160, 63.1 tato maharṣayaḥ sarve sarve devagaṇāstathā /
MBh, 12, 160, 67.1 ūcuścainaṃ tathaivādyaṃ mānuṣāṇāṃ tvam īśvaraḥ /
MBh, 12, 160, 69.1 durvācā nigraho daṇḍo hiraṇyabahulastathā /
MBh, 12, 160, 74.2 tasmācca lebhe dharmajño rājann aiḍabiḍastathā //
MBh, 12, 160, 82.2 śrīgarbho vijayaścaiva dharmapālastathaiva ca //
MBh, 12, 161, 24.1 anarthasya na kāmo 'sti tathārtho 'dharmiṇaḥ kutaḥ /
MBh, 12, 161, 26.1 dharmaṃ samācaret pūrvaṃ tathārthaṃ dharmasaṃyutam /
MBh, 12, 161, 30.2 śrāddhayajñakriyāyāṃ ca tathā dānapratigrahe //
MBh, 12, 161, 31.1 vaṇijaḥ karṣakā gopāḥ kāravaḥ śilpinastathā /
MBh, 12, 161, 34.1 navanītaṃ yathā dadhnastathā kāmo 'rthadharmataḥ /
MBh, 12, 161, 45.1 etat pradhānaṃ na tu kāmakāro yathā niyukto 'smi tathā carāmi /
MBh, 12, 162, 6.2 kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ //
MBh, 12, 162, 10.1 duḥśīlo 'thākṛtātmā ca nṛśaṃsaḥ kitavastathā /
MBh, 12, 162, 13.1 alpe 'pyapakṛte mūḍhastathājñānāt kṛte 'pi ca /
MBh, 12, 162, 15.1 pānapo dveṣaṇaḥ krūro nirghṛṇaḥ paruṣastathā /
MBh, 12, 162, 15.2 paropatāpī mitradhruk tathā prāṇivadhe rataḥ //
MBh, 12, 162, 19.1 rūpavanto guṇopetāstathālubdhā jitaśramāḥ /
MBh, 12, 162, 35.2 jaghāna gautamo rājan yathā dasyugaṇastathā //
MBh, 12, 162, 37.1 tathā tu vasatastasya dasyugrāme sukhaṃ tadā /
MBh, 12, 163, 5.1 sa sarvataḥ paribhraṣṭaḥ sārthād deśāt tathārthataḥ /
MBh, 12, 163, 8.1 śālatāladhavāśvatthatvacāguruvanaistathā /
MBh, 12, 164, 12.2 pāraṃparyaṃ tathā daivaṃ karma mitram iti prabho //
MBh, 12, 164, 13.2 so 'haṃ tathā yatiṣyāmi bhaviṣyasi yathārthavān //
MBh, 12, 164, 19.2 śailaprākāravapraṃ ca śailayantrārgalaṃ tathā //
MBh, 12, 165, 15.1 tasya nityaṃ tathāṣāḍhyāṃ māghyāṃ ca bahavo dvijāḥ /
MBh, 12, 166, 24.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
MBh, 12, 168, 4.2 tathā tathā virāgo 'tra jāyate nātra saṃśayaḥ //
MBh, 12, 168, 4.2 tathā tathā virāgo 'tra jāyate nātra saṃśayaḥ //
MBh, 12, 168, 14.1 yathā mama tathānyeṣām iti buddhyā na me vyathā /
MBh, 12, 168, 16.1 evaṃ putrāśca pautrāśca jñātayo bāndhavāstathā /
MBh, 12, 168, 37.2 prājñaṃ mūḍhaṃ tathā śūraṃ bhajate yādṛśaṃ kṛtam //
MBh, 12, 169, 37.2 putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa /
MBh, 12, 169, 37.3 tathā tvam api vartasva satyadharmaparāyaṇaḥ //
MBh, 12, 173, 7.1 tathā mumūrṣum āsīnam akūjantam acetasam /
MBh, 12, 173, 16.2 sahante tāni duḥkhāni diṣṭyā tvaṃ na tathā mune //
MBh, 12, 173, 24.2 devatvaṃ prāpya cendratvaṃ naiva tuṣyestathā sati //
MBh, 12, 173, 26.1 astyeva tvayi śoko vai harṣaścāsti tathā tvayi /
MBh, 12, 173, 26.2 sukhaduḥkhe tathā cobhe tatra kā paridevanā //
MBh, 12, 173, 35.2 svakarmaṇā tu niyataṃ bhavitavyaṃ tu tat tathā //
MBh, 12, 173, 48.1 api jātu tathā tat syād ahorātraśatair api /
MBh, 12, 173, 49.2 jñeyajñātā bhaveyaṃ vai varjyavarjayitā tathā //
MBh, 12, 174, 1.2 yadyasti dattam iṣṭaṃ vā tapastaptaṃ tathaiva ca /
MBh, 12, 174, 12.2 svakālaṃ nātivartante tathā karma purākṛtam //
MBh, 12, 174, 16.2 tathā pūrvakṛtaṃ karma kartāram anugacchati //
MBh, 12, 174, 19.2 padaṃ yathā na dṛśyeta tathā jñānavidāṃ gatiḥ //
MBh, 12, 175, 11.2 anādinidhano devastathābhedyo 'jarāmaraḥ //
MBh, 12, 175, 17.2 samudrāstasya rudhiram ākāśam udaraṃ tathā //
MBh, 12, 176, 12.1 tathā salilasaṃruddhe nabhaso 'nte nirantare /
MBh, 12, 176, 17.1 rasānāṃ sarvagandhānāṃ snehānāṃ prāṇināṃ tathā /
MBh, 12, 177, 14.1 puṇyāpuṇyaistathā gandhair dhūpaiśca vividhair api /
MBh, 12, 177, 16.2 tathā pavanasaṃyuktaḥ pādaiḥ pibati pādapaḥ //
MBh, 12, 177, 20.1 tvak ca māṃsaṃ tathāsthīni majjā snāyu ca pañcamam /
MBh, 12, 177, 21.1 tejo 'gniśca tathā krodhaścakṣur ūṣmā tathaiva ca /
MBh, 12, 177, 21.1 tejo 'gniśca tathā krodhaścakṣur ūṣmā tathaiva ca /
MBh, 12, 177, 24.1 prāṇāt praṇīyate prāṇī vyānād vyāyacchate tathā /
MBh, 12, 177, 30.2 madhuro lavaṇastiktaḥ kaṣāyo 'mlaḥ kaṭustathā /
MBh, 12, 177, 32.1 hrasvo dīrghastathā sthūlaścaturasro 'ṇu vṛttavān /
MBh, 12, 177, 32.2 śuklaḥ kṛṣṇastathā rakto nīlaḥ pīto 'ruṇastathā /
MBh, 12, 177, 32.2 śuklaḥ kṛṣṇastathā rakto nīlaḥ pīto 'ruṇastathā /
MBh, 12, 177, 36.1 ṣaḍja ṛṣabhagāndhārau madhyamaḥ pañcamastathā /
MBh, 12, 177, 36.2 dhaivataścāpi vijñeyastathā cāpi niṣādakaḥ //
MBh, 12, 178, 8.1 saṃdhiṣvapi ca sarveṣu saṃniviṣṭastathānilaḥ /
MBh, 12, 178, 15.1 prasṛtā hṛdayāt sarve tiryag ūrdhvam adhastathā /
MBh, 12, 179, 6.2 prakṣiptaṃ naśyati kṣipraṃ yathā naśyatyasau tathā //
MBh, 12, 180, 3.2 agner yathā tathā tasya yadi nāśo na vidyate /
MBh, 12, 180, 6.1 tathā śarīrasaṃtyāge jīvo hyākāśavat sthitaḥ /
MBh, 12, 180, 9.1 jaṅgamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca /
MBh, 12, 180, 10.2 amūrtayaste vijñeyā āpo mūrtāstathā kṣitiḥ //
MBh, 12, 181, 3.2 yakṣarākṣasanāgāśca piśācā manujāstathā //
MBh, 12, 181, 5.2 vaiśyānāṃ pītako varṇaḥ śūdrāṇām asitastathā //
MBh, 12, 181, 16.2 brahma dhārayatāṃ nityaṃ vratāni niyamāṃstathā //
MBh, 12, 182, 9.2 etat pavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ //
MBh, 12, 182, 17.1 śaucena satataṃ yuktastathācārasamanvitaḥ /
MBh, 12, 183, 4.2 dharmādharmau prakāśaśca tamo duḥkhaṃ sukhaṃ tathā //
MBh, 12, 183, 8.2 tathā tamo'bhibhūtānāṃ bhūtānāṃ bhraśyate sukham //
MBh, 12, 183, 13.1 susukhaḥ pavanaḥ svarge gandhaśca surabhistathā /
MBh, 12, 185, 15.2 paropaghāto hiṃsā ca paiśunyam anṛtaṃ tathā //
MBh, 12, 185, 18.1 iha prajāpatiḥ pūrvaṃ devāḥ sarṣigaṇāstathā /
MBh, 12, 185, 20.2 kṣīṇāyuṣastathaivānye naśyanti pṛthivītale //
MBh, 12, 186, 5.2 sāyaṃ prātar japan saṃdhyāṃ tiṣṭhet pūrvāṃ tathāparām //
MBh, 12, 186, 10.2 nāntarā bhojanaṃ dṛṣṭam upavāsī tathā bhavet //
MBh, 12, 186, 11.1 homakāle tathā juhvann ṛtukāle tathā vrajan /
MBh, 12, 186, 11.1 homakāle tathā juhvann ṛtukāle tathā vrajan /
MBh, 12, 186, 11.2 ananyastrījanaḥ prājño brahmacārī tathā bhavet //
MBh, 12, 186, 20.2 bahukāraṃ ca sasyānāṃ vāhye vāhyaṃ tathā gavām //
MBh, 12, 186, 21.1 sampannaṃ bhojane nityaṃ pānīye tarpaṇaṃ tathā /
MBh, 12, 186, 21.2 suśṛtaṃ pāyase brūyād yavāgvāṃ kṛsare tathā //
MBh, 12, 186, 28.2 rāhur yathā candram upaiti cāpi tathābudhaṃ pāpam upaiti karma //
MBh, 12, 187, 8.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśayonijam /
MBh, 12, 187, 9.1 rūpaṃ cakṣustathā paktistrividhaṃ teja ucyate /
MBh, 12, 187, 17.2 pralīyate codbhavati tasmānnirdiśyate tathā //
MBh, 12, 187, 34.1 atuṣṭiḥ paritāpaśca śoko lobhastathākṣamā /
MBh, 12, 187, 35.1 abhimānastathā mohaḥ pramādaḥ svapnatandritā /
MBh, 12, 187, 38.2 anyonyam anyau ca yathā saṃprayogastathā tayoḥ //
MBh, 12, 187, 39.2 yathā matsyo jalaṃ caiva samprayuktau tathaiva tau //
MBh, 12, 187, 52.2 avagāhya suvidvaṃso viddhi jñānam idaṃ tathā //
MBh, 12, 188, 2.1 yathā svanuṣṭhitaṃ dhyānaṃ tathā kurvanti yoginaḥ /
MBh, 12, 188, 6.2 rūpaṃ na cakṣuṣā vidyājjihvayā na rasāṃstathā //
MBh, 12, 189, 1.2 cāturāśramyam uktaṃ te rājadharmāstathaiva ca /
MBh, 12, 189, 8.2 manaḥsamādhir atrāpi tathendriyajayaḥ smṛtaḥ //
MBh, 12, 189, 10.1 viṣayapratisaṃhāro mitajalpastathā śamaḥ /
MBh, 12, 189, 12.2 cīraiḥ parivṛtastasminmadhye channaḥ kuśaistathā //
MBh, 12, 191, 4.1 divyāni kāmacārīṇi vimānāni sabhāstathā /
MBh, 12, 191, 6.1 rudrādityavasūnāṃ ca tathānyeṣāṃ divaukasām /
MBh, 12, 191, 9.2 sa kālasya prabhū rājan svargasyāpi tatheśvaraḥ //
MBh, 12, 192, 3.1 kālasya mṛtyośca tathā yad vṛttaṃ tannibodha me /
MBh, 12, 192, 5.1 tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu tathaiva ca /
MBh, 12, 192, 6.2 tasya varṣasahasraṃ tu niyamena tathā gatam //
MBh, 12, 192, 9.1 samāptajapyastūtthāya śirasā pādayostathā /
MBh, 12, 192, 13.2 tat tatheti tato devī madhuraṃ pratyabhāṣata //
MBh, 12, 192, 27.3 eṣa kālastathā mṛtyur yamaśca tvām upāgatāḥ //
MBh, 12, 192, 29.1 tapaso 'sya sutaptasya tathā sucaritasya ca /
MBh, 12, 192, 36.1 tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca /
MBh, 12, 192, 42.2 tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa /
MBh, 12, 192, 55.1 dadasveti tvayā coktaṃ dadāmīti tathā mayā /
MBh, 12, 192, 57.2 tathā mayāpyabhyadhikaṃ mṛṣā vaktuṃ na śakyate //
MBh, 12, 192, 61.2 tathā satyaṃ pare loke yathā vai puruṣarṣabha //
MBh, 12, 192, 65.1 satyaṃ vedāstathāṅgāni satyaṃ yajñastathā vidhiḥ /
MBh, 12, 192, 65.1 satyaṃ vedāstathāṅgāni satyaṃ yajñastathā vidhiḥ /
MBh, 12, 192, 65.2 vratacaryāstathā satyam oṃkāraḥ satyam eva ca //
MBh, 12, 192, 89.3 śrutvā tathā kariṣyāmītyevaṃ me dhīyate matiḥ //
MBh, 12, 192, 98.3 yathaiva te 'bhyanujñātaṃ tathā gṛhṇīṣva māciram //
MBh, 12, 192, 99.2 dīyatām ityanenoktaṃ dadānīti tathā mayā /
MBh, 12, 192, 115.2 kālo dharmastathā mṛtyuḥ kāmakrodhau tathā yuvām //
MBh, 12, 192, 115.2 kālo dharmastathā mṛtyuḥ kāmakrodhau tathā yuvām //
MBh, 12, 192, 120.1 evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ /
MBh, 12, 192, 124.1 caturbhir lakṣaṇair hīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ /
MBh, 12, 193, 3.2 tathetyevaṃ pratiśrutya dharmaṃ sampūjya cābhibho /
MBh, 12, 193, 9.3 saha devair upayayau lokapālaistathaiva ca //
MBh, 12, 193, 14.1 atha svargastathā rūpī brāhmaṇaṃ vākyam abravīt /
MBh, 12, 193, 14.2 saṃsiddhastvaṃ mahābhāga tvaṃ ca siddhastathā nṛpa //
MBh, 12, 193, 16.1 prāṇāpānau tathodānaṃ samānaṃ vyānam eva ca /
MBh, 12, 193, 18.2 jitāsanau tathādhāya mūrdhanyātmānam eva ca //
MBh, 12, 193, 25.2 yathaiva dvijaśārdūlastathaiva prāviśat tadā //
MBh, 12, 193, 28.2 mahāsmṛtiṃ paṭhed yastu tathaivānusmṛtiṃ śubhām /
MBh, 12, 194, 14.1 sarpān kuśāgrāṇi tathodapānaṃ jñātvā manuṣyāḥ parivarjayanti /
MBh, 12, 194, 17.1 śabdāśca rūpāṇi rasāśca puṇyāḥ sparśāśca gandhāśca śubhāstathaiva /
MBh, 12, 194, 20.2 tathā tathāyaṃ guṇasamprayuktaḥ śubhāśubhaṃ karmaphalaṃ bhunakti //
MBh, 12, 194, 20.2 tathā tathāyaṃ guṇasamprayuktaḥ śubhāśubhaṃ karmaphalaṃ bhunakti //
MBh, 12, 194, 21.1 matsyo yathā srota ivābhipātī tathā kṛtaṃ pūrvam upaiti karma /
MBh, 12, 195, 9.2 tatheha pañcendriyadīpavṛkṣā jñānapradīptāḥ paravanta eva //
MBh, 12, 195, 14.2 śrotrādiyuktaḥ sumanāḥ subuddhir liṅgāt tathā gacchati liṅgam anyat //
MBh, 12, 195, 17.2 na cāntaraṃ rūpaguṇaṃ bibharti tathaiva tad dṛśyate rūpam asya //
MBh, 12, 195, 19.1 khaṃ vāyum agniṃ salilaṃ tathorvīṃ samantato 'bhyāviśate śarīrī /
MBh, 12, 195, 21.1 mahatsu bhūteṣu vasanti pañca pañcendriyārthāśca tathendriyeṣu /
MBh, 12, 195, 23.2 svarūpam ālocayate ca rūpaṃ paraṃ tathā buddhipathaṃ paraiti //
MBh, 12, 196, 3.2 tathendriyāṇyāviśate śarīrī hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 196, 10.1 tathā buddhipradīpena dūrasthaṃ suvipaścitaḥ /
MBh, 12, 196, 14.2 tathaiveha parā buddhiḥ paraṃ buddhyā na paśyati //
MBh, 12, 196, 15.2 na ca nāśo 'sya bhavati tathā viddhi śarīriṇam //
MBh, 12, 196, 19.2 candra eva tvamāvāsyāṃ tathā bhavati mūrtimān //
MBh, 12, 197, 3.2 tathendriyākulībhāve jñeyaṃ jñāne na paśyati //
MBh, 12, 197, 6.2 nivartate tathā tarṣaḥ pāpam antaṃ gataṃ yathā //
MBh, 12, 197, 12.1 yastāṃstyajati śabdādīn sarvāśca vyaktayastathā /
MBh, 12, 197, 14.1 antarātmā tathā deham āviśyendriyaraśmibhiḥ /
MBh, 12, 198, 7.2 tathendriyāṇyupādāya buddhir manasi vartate //
MBh, 12, 198, 14.2 tathā tat paramaṃ brahma vimuktaṃ prakṛteḥ param //
MBh, 12, 198, 18.1 dharmād utkṛṣyate śreyastathāśreyo 'pyadharmataḥ /
MBh, 12, 199, 2.2 muktāsvatha pravāleṣu mṛnmaye rājate tathā //
MBh, 12, 199, 5.2 tathā karmānugā buddhir antarātmānudarśinī //
MBh, 12, 199, 7.1 phalaṃ karmātmakaṃ vidyāt karma jñeyātmakaṃ tathā /
MBh, 12, 199, 8.1 jñānānāṃ ca phalānāṃ ca jñeyānāṃ karmaṇāṃ tathā /
MBh, 12, 199, 15.2 nivṛttilakṣaṇo dharmastathānantyāya kalpate //
MBh, 12, 199, 18.1 ṛcām ādistathā sāmnāṃ yajuṣām ādir ucyate /
MBh, 12, 199, 25.1 jñānena nirmalīkṛtya buddhiṃ buddhyā tathā manaḥ /
MBh, 12, 199, 26.1 buddhiprahīṇo manasāsamṛddhas tathā nirāśīr guṇatām upaiti /
MBh, 12, 199, 31.2 tathā hyasau munir iha nirviśeṣavān sa nirguṇaṃ praviśati brahma cāvyayam //
MBh, 12, 200, 8.2 vāyur jyotistathā cāpaḥ khaṃ gāṃ caivānvakalpayat //
MBh, 12, 200, 30.1 buddhyāpaḥ so 'sṛjanmeghāṃstathā sthāvarajaṅgamān /
MBh, 12, 200, 37.2 tathā kaliyuge rājan dvaṃdvam āpedire janāḥ //
MBh, 12, 201, 15.1 bhago 'ṃśaścāryamā caiva mitro 'tha varuṇastathā /
MBh, 12, 201, 16.1 pūṣā tvaṣṭā tathaivendro dvādaśo viṣṇur ucyate /
MBh, 12, 201, 21.1 śīlarūparatāstvanye tathānye siddhasādhyayoḥ /
MBh, 12, 201, 22.1 evam ete samāmnātā viśvedevāstathāśvinau /
MBh, 12, 201, 22.2 ādityāḥ kṣatriyāsteṣāṃ viśastu marutastathā //
MBh, 12, 201, 26.1 ṛṣer medhātitheḥ putraḥ kaṇvo barhiṣadastathā /
MBh, 12, 201, 26.2 trailokyabhāvanāstāta prācyāṃ saptarṣayastathā //
MBh, 12, 201, 28.1 mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān /
MBh, 12, 201, 30.1 atreḥ putraśca bhagavāṃstathā sārasvataḥ prabhuḥ /
MBh, 12, 201, 32.1 tathaiva putro bhagavān ṛcīkasya mahātmanaḥ /
MBh, 12, 202, 8.1 tathaiva cānye bahavo dānavā yuddhadurmadāḥ /
MBh, 12, 202, 9.1 dānavair ardyamānāstu devā devarṣayastathā /
MBh, 12, 202, 30.1 sarvabhūteśvaro yogī yonir ātmā tathātmanaḥ /
MBh, 12, 203, 10.1 brāhmaṇo brāhmaṇaiḥ śrāvyo rājanyaḥ kṣatriyaistathā /
MBh, 12, 203, 13.1 pitṝn devān ṛṣīṃścaiva tathā vai yakṣadānavān /
MBh, 12, 203, 14.1 tathaiva vedaśāstrāṇi lokadharmāṃśca śāśvatān /
MBh, 12, 203, 15.2 dṛśyante tāni tānyeva tathā brahmāharātriṣu //
MBh, 12, 203, 22.1 nārāyaṇād ṛṣigaṇāstathā mukhyāḥ surāsurāḥ /
MBh, 12, 203, 29.1 śabdaḥ sparśo 'tha rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 203, 30.1 rasajñāne tu jihveyaṃ vyāhṛte vāk tathaiva ca /
MBh, 12, 203, 30.2 indriyair vividhair yuktaṃ sarvaṃ vyastaṃ manastathā //
MBh, 12, 203, 32.2 śrotraṃ śabdaguṇaṃ caiva cakṣur agner guṇastathā /
MBh, 12, 203, 33.1 manaḥ sattvaguṇaṃ prāhuḥ sattvam avyaktajaṃ tathā /
MBh, 12, 203, 37.2 jñānātmānaṃ tathā vidyāt puruṣaṃ sarvajantuṣu //
MBh, 12, 203, 39.2 tathaivātmā śarīrastho yogenaivātra dṛśyate //
MBh, 12, 203, 40.2 saṃtanvānā yathā yānti tathā dehāḥ śarīriṇām //
MBh, 12, 203, 41.2 deham utsṛjya vai yāti tathaivātropalabhyate //
MBh, 12, 203, 43.2 tathā taṃ sampravakṣyāmi bhūtagrāmaṃ svakarmajam //
MBh, 12, 204, 2.2 niṣpanno dṛśyate vyaktam avyaktāt saṃbhavastathā //
MBh, 12, 204, 11.1 nātyeti kāraṇaṃ kāryaṃ na kāryaṃ kāraṇaṃ tathā /
MBh, 12, 204, 14.2 tathaitad antaraṃ vidyāt kṣetrakṣetrajñayor budhaḥ /
MBh, 12, 204, 14.3 abhyāsāt sa tathā yukto na gacchet prakṛtiṃ punaḥ //
MBh, 12, 204, 15.2 tathā vārtāṃ samīkṣeta kṛtalakṣaṇasaṃmitām //
MBh, 12, 204, 16.2 jñānadagdhaistathā kleśair nātmā sambadhyate punaḥ //
MBh, 12, 205, 6.2 tathāpakvakaṣāyākhyaṃ vijñānaṃ na prakāśate //
MBh, 12, 205, 11.2 pārthivo 'yaṃ tathā deho mṛdvikārair vilipyate //
MBh, 12, 205, 27.4 tathākṛtātmā sahajair doṣair naśyati rājasaiḥ //
MBh, 12, 206, 16.2 rūparāgāt tathā cakṣur ghrāṇaṃ gandhacikīrṣayā //
MBh, 12, 206, 17.1 sparśanebhyastathā vāyuḥ prāṇāpānavyapāśrayaḥ /
MBh, 12, 207, 4.2 jñānahīnastathā loke tasmājjñānavido 'dhikāḥ //
MBh, 12, 208, 13.2 pratilomāṃ diśaṃ buddhvā saṃsāram abudhāstathā //
MBh, 12, 208, 14.2 tathā rajastamaḥkarmāṇyutsṛjya prāpnuyāt sukham //
MBh, 12, 208, 21.2 tathā mūlaphalaṃ bhaikṣaṃ paryāyeṇopayojayet //
MBh, 12, 209, 5.2 tathaitad upapannārthaṃ varṇayanti maharṣayaḥ //
MBh, 12, 210, 9.1 prakṛtyā sargadharmiṇyā tathā trividhasattvayā /
MBh, 12, 210, 12.2 saṃvṛto 'yaṃ tathā dehī sattvarājasatāmasaiḥ //
MBh, 12, 210, 22.1 hetuyuktaḥ sadotsargo bhūtānāṃ pralayastathā /
MBh, 12, 210, 33.2 tṛṣṇātantur anādyantastathā dehagataḥ sadā //
MBh, 12, 211, 24.2 ajaro 'yam amṛtyuś ca rājāsau manyate tathā //
MBh, 12, 211, 32.1 avidyāṃ kṣetram āhur hi karma bījaṃ tathā kṛtam /
MBh, 12, 211, 37.1 tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet /
MBh, 12, 211, 45.1 arthāṃs tathātyantasukhāvahāṃś ca lipsanta ete bahavo viśulkāḥ /
MBh, 12, 212, 10.1 śravaṇaṃ sparśanaṃ jihvā dṛṣṭir nāsā tathaiva ca /
MBh, 12, 212, 23.2 tathā sparśe tathā rūpe tathaiva rasagandhayoḥ //
MBh, 12, 212, 23.2 tathā sparśe tathā rūpe tathaiva rasagandhayoḥ //
MBh, 12, 212, 23.2 tathā sparśe tathā rūpe tathaiva rasagandhayoḥ //
MBh, 12, 212, 27.1 atuṣṭiḥ paritāpaśca śoko lobhastathākṣamā /
MBh, 12, 212, 28.1 avivekastathā mohaḥ pramādaḥ svapnatandritā /
MBh, 12, 212, 29.2 vartate sāttviko bhāva ityapekṣeta tat tathā //
MBh, 12, 212, 47.2 tathā vimuktaḥ prajahāti duḥkhaṃ vidhvaṃsate loṣṭa ivādrim archan //
MBh, 12, 212, 48.2 vihāya gacchaty anavekṣamāṇas tathā vimukto vijahāti duḥkham //
MBh, 12, 212, 49.2 tathā hyasau sukhaduḥkhe vihāya muktaḥ parārdhyāṃ gatim etyaliṅgaḥ //
MBh, 12, 212, 52.1 imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ na hīyate satatam avekṣate tathā /
MBh, 12, 214, 9.2 antarā prātarāśaṃ ca sāyamāśaṃ tathaiva ca /
MBh, 12, 215, 15.1 svabhāvāt sampravartante nivartante tathaiva ca /
MBh, 12, 215, 15.2 sarve bhāvāstathābhāvāḥ puruṣārtho na vidyate //
MBh, 12, 217, 13.1 arthasiddhim anarthaṃ ca jīvitaṃ maraṇaṃ tathā /
MBh, 12, 217, 28.1 kaumāram eva te cittaṃ tathaivādya yathā purā /
MBh, 12, 217, 32.2 duḥkhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā //
MBh, 12, 217, 33.1 dauṣkuleyastathā mūḍho durjātaḥ śakra dṛśyate /
MBh, 12, 217, 33.2 sukhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā //
MBh, 12, 217, 39.2 kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā //
MBh, 12, 217, 52.2 ṛtumāsārdhamāsāṃśca divasāṃstu kṣaṇāṃstathā //
MBh, 12, 218, 29.3 upahanyāt sa me dviṣyāt tathā śṛṇvantu me vacaḥ //
MBh, 12, 218, 31.1 paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ /
MBh, 12, 218, 31.2 tathā madhyaṃdine sūryo 'stam eti yadā tadā /
MBh, 12, 218, 36.1 ayanaṃ tasya ṣaṇmāsā uttaraṃ dakṣiṇaṃ tathā /
MBh, 12, 219, 8.2 tenānuśiṣṭaḥ pravaṇād ivodakaṃ yathā niyukto 'smi tathā vahāmi //
MBh, 12, 219, 9.2 āśāḥ suśarmyāḥ suhṛdāṃ sukurvan yathā niyukto 'smi tathā vahāmi //
MBh, 12, 219, 10.1 yathā yathāsya prāptavyaṃ prāpnotyeva tathā tathā /
MBh, 12, 219, 10.1 yathā yathāsya prāptavyaṃ prāpnotyeva tathā tathā /
MBh, 12, 219, 10.2 bhavitavyaṃ yathā yacca bhavatyeva tathā tathā //
MBh, 12, 219, 10.2 bhavitavyaṃ yathā yacca bhavatyeva tathā tathā //
MBh, 12, 219, 16.1 yam arthasiddhiḥ paramā na harṣayet tathaiva kāle vyasanaṃ na mohayet /
MBh, 12, 219, 16.2 sukhaṃ ca duḥkhaṃ ca tathaiva madhyamaṃ niṣevate yaḥ sa dhuraṃdharo naraḥ //
MBh, 12, 220, 49.1 pṛthur ailo mayo bhaumo narakaḥ śambarastathā /
MBh, 12, 220, 100.1 naśyantyarthāstathā bhogāḥ sthānam aiśvaryam eva ca /
MBh, 12, 220, 109.2 ānṛśaṃsyaṃ paro dharmo 'nukrośastathā tvayi //
MBh, 12, 220, 117.2 himāpaho havyam udāvahaṃstvaraṃs tathāmṛtaṃ cārpitam īśvarāya ha //
MBh, 12, 221, 2.3 bhaviṣyataśca bhadraṃ te tathaiva nabhaviṣyataḥ //
MBh, 12, 221, 38.2 ardhaṃ ca rātryāḥ svapatāṃ divā cāsvapatāṃ tathā //
MBh, 12, 221, 45.1 nityaṃ dānaṃ tathā dākṣyam ārjavaṃ caiva nityadā /
MBh, 12, 221, 53.1 tathā dharmād apetena karmaṇā garhitena ye /
MBh, 12, 221, 57.1 na śaucam anurudhyanta teṣāṃ sūdajanāstathā /
MBh, 12, 221, 61.2 tathā bhṛtyajanaṃ sarvaṃ paryaśnanti ca dānavāḥ //
MBh, 12, 221, 76.2 vyabhajaṃścāpi saṃrambhād duḥkhavāsaṃ tathāvasan //
MBh, 12, 221, 89.2 anāhatā dundubhayaśca nedire tathā prasannāśca diśaścakāśire //
MBh, 12, 224, 1.3 dhyānaṃ karma ca kālaṃ ca tathaivāyur yuge yuge //
MBh, 12, 224, 7.1 adhītya vedān akhilān sāṅgopaniṣadastathā /
MBh, 12, 224, 18.2 kṛte tretāyuge caiva dvāpare ca kalau tathā //
MBh, 12, 224, 61.1 ārambhayajñāḥ kṣatrasya haviryajñā viśastathā /
MBh, 12, 224, 62.2 dvāpare viplavaṃ yānti yajñāḥ kaliyuge tathā //
MBh, 12, 224, 65.1 tretāyāṃ saṃhatā hyete yajñā varṇāstathaiva ca /
MBh, 12, 224, 69.2 sṛjyante jaṅgamasthāni tathā dharmā yuge yuge //
MBh, 12, 224, 70.2 dṛśyante tāni tānyeva tathā brahmāharātriṣu //
MBh, 12, 224, 71.1 vihitaṃ kālanānātvam anādinidhanaṃ tathā /
MBh, 12, 224, 75.1 divi sūryāstathā sapta dahanti śikhino 'rciṣā /
MBh, 12, 225, 2.1 tataḥ pralīne sarvasmin sthāvare jaṅgame tathā /
MBh, 12, 225, 16.2 yugasāhasrayor ādāvahno rātryāstathaiva ca //
MBh, 12, 226, 16.1 anunīya tathā kāvyaḥ satyasaṃdho mahāvrataḥ /
MBh, 12, 226, 22.1 sāṃkṛtiśca tathātreyaḥ śiṣyebhyo brahma nirguṇam /
MBh, 12, 226, 28.1 karaṃdhamasya putrastu marutto nṛpatistathā /
MBh, 12, 227, 1.3 ṛksāmavarṇākṣarato yajuṣo 'tharvaṇastathā //
MBh, 12, 228, 1.2 atha ced rocayed etad druhyeta manasā tathā /
MBh, 12, 228, 14.1 kramaśaḥ pārthivaṃ yacca vāyavyaṃ khaṃ tathā payaḥ /
MBh, 12, 228, 15.1 avyaktasya tathaiśvaryaṃ kramaśaḥ pratipadyate /
MBh, 12, 228, 15.2 vikramāścāpi yasyaite tathā yuṅkte sa yogataḥ //
MBh, 12, 228, 17.2 tathā dehād vimuktasya pūrvarūpaṃ bhavatyuta //
MBh, 12, 228, 22.2 aṅgulyaṅguṣṭhamātreṇa hastapādena vā tathā //
MBh, 12, 228, 24.2 na cāsya tejasā rūpaṃ dṛśyate śāmyate tathā //
MBh, 12, 228, 26.2 tathaiva vyaktam ātmānam avyaktaṃ pratipadyate //
MBh, 12, 228, 27.3 tathā vyaktamayīṃ caiva saṃkhyāṃ pūrvaṃ nibodha me //
MBh, 12, 228, 28.2 yoge sāṃkhye 'pi ca tathā viśeṣāṃstatra me śṛṇu //
MBh, 12, 228, 31.2 vyaktam avyaktajaṃ caiva tathā buddham athetarat /
MBh, 12, 230, 14.1 tretādau sakalā vedā yajñā varṇāśramāstathā /
MBh, 12, 230, 15.1 dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā /
MBh, 12, 230, 17.1 adharmāntarhitā vedā vedadharmāstathāśramāḥ /
MBh, 12, 230, 18.2 sṛjate sarvato 'ṅgāni tathā vedā yuge yuge //
MBh, 12, 231, 10.1 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam /
MBh, 12, 231, 12.1 indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ /
MBh, 12, 231, 12.2 niyame ca visarge ca bhūtātmā manasastathā //
MBh, 12, 231, 24.2 yathā gatir na dṛśyeta tathaiva sumahātmanaḥ //
MBh, 12, 232, 16.2 tathaivāpohya saṃkalpānmano hyātmani dhārayet //
MBh, 12, 232, 23.2 giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojayet //
MBh, 12, 234, 21.2 na tiṣṭhati tathāsīta nāsupte prasvapeta ca //
MBh, 12, 235, 7.2 tathāsyātithayaḥ pūjyā havyakavyavahāḥ sadā //
MBh, 12, 235, 10.2 tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā //
MBh, 12, 235, 21.1 parasparaṃ tathaivāhuścāturāśramyam eva tat /
MBh, 12, 235, 22.1 kumbhīdhānyair uñchaśilaiḥ kāpotīṃ cāsthitaistathā /
MBh, 12, 236, 12.1 dantolūkhalinaḥ kecid aśmakuṭṭāstathāpare /
MBh, 12, 236, 17.2 ahovīryastathā kāvyastāṇḍyo medhātithir budhaḥ //
MBh, 12, 236, 19.1 tāta pratyakṣadharmāṇastathā yāyāvarā gaṇāḥ /
MBh, 12, 236, 20.2 vaikhānasā vālakhilyāḥ sikatāśca tathāpare //
MBh, 12, 237, 1.2 vartamānastathaivātra vānaprasthāśrame yathā /
MBh, 12, 237, 4.1 tad bhavān evam abhyasya vartatāṃ śrūyatāṃ tathā /
MBh, 12, 237, 16.1 anabhyāhatacittaḥ syād anabhyāhatavāk tathā /
MBh, 12, 238, 15.2 tathaiva viduṣāṃ jñānaṃ putrahetoḥ samuddhṛtam /
MBh, 12, 238, 16.2 nāvedaviduṣe vācyaṃ tathā nānugatāya ca //
MBh, 12, 238, 17.2 na tarkaśāstradagdhāya tathaiva piśunāya ca //
MBh, 12, 239, 3.1 bhūmir āpastathā jyotir vāyur ākāśam eva ca /
MBh, 12, 239, 5.2 sarge ca pralaye caiva tasmānnirdiśyate tathā //
MBh, 12, 239, 9.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśasaṃbhavam /
MBh, 12, 239, 9.2 prāṇaśceṣṭā tathā sparśa ete vāyuguṇāstrayaḥ //
MBh, 12, 239, 24.1 abhimāno mṛṣāvādo lobho mohastathākṣamā /
MBh, 12, 239, 25.1 tathā mohaḥ pramādaśca tandrī nidrāprabodhitā /
MBh, 12, 240, 21.1 yathā matsyo 'dbhir anyaḥ san samprayuktau tathaiva tau /
MBh, 12, 240, 22.2 tathaiva sahitāvetāvanyonyasmin pratiṣṭhitau //
MBh, 12, 241, 7.2 avagāḍhā hyavidvāṃso viddhi lokam imaṃ tathā //
MBh, 12, 242, 18.2 akrudhyan aprahṛṣyaṃśca nanṛśaṃsamatistathā /
MBh, 12, 242, 24.1 yathā matāni sarvāṇi na caitāni yathā tathā /
MBh, 12, 243, 14.2 ye viduḥ pretya cātmānam ihasthāṃstāṃstathā viduḥ //
MBh, 12, 244, 4.2 sparśanaṃ cendriyaṃ vidyāt tathā sparśaṃ ca tanmayam //
MBh, 12, 245, 2.2 dehair vimuktā vicaranti lokāṃs tathaiva sattvānyatimānuṣāṇi //
MBh, 12, 245, 3.2 sattvavāṃstu tathā sattvaṃ pratirūpaṃ prapaśyati //
MBh, 12, 245, 6.1 yathāhani tathā rātrau yathā rātrau tathāhani /
MBh, 12, 245, 6.1 yathāhani tathā rātrau yathā rātrau tathāhani /
MBh, 12, 246, 10.2 tatra dvau dāruṇau doṣau tamo nāma rajastathā //
MBh, 12, 247, 4.2 jihvā viṣyandinī caiva bhaumāpyāsravaṇaṃ tathā //
MBh, 12, 248, 2.1 ekaikaśo bhīmabalā nāgāyutabalāstathā /
MBh, 12, 248, 10.2 śatrubhir grahaṇaṃ saṃkhye putrasya maraṇaṃ tathā //
MBh, 12, 250, 17.1 tāṃ tathā kurvatīṃ tatra tapaḥ paramaduścaram /
MBh, 12, 250, 18.2 tathaivaikapade tāta punar anyāni sapta sā //
MBh, 12, 250, 32.2 adharmaste na bhavitā tathā dhyāsyāmyahaṃ śubhe //
MBh, 12, 250, 38.1 sarve devāḥ prāṇināṃ prāṇanānte gatvā vṛttāḥ saṃnivṛttāstathaiva /
MBh, 12, 251, 23.1 yasmiṃstu devāḥ samaye saṃtiṣṭheraṃstathā bhavet /
MBh, 12, 252, 15.1 kāmād anye kṣayād anye kāraṇair aparaistathā /
MBh, 12, 253, 28.2 tathaiva tasthau dharmātmā nirviceṣṭaḥ samāhitaḥ //
MBh, 12, 253, 31.1 tathā tān abhisaṃvṛddhān dṛṣṭvā cāpnuvatāṃ mudam /
MBh, 12, 253, 39.1 sa tathā nirgatān dṛṣṭvā śakuntānniyatavrataḥ /
MBh, 12, 254, 7.2 alaktaṃ padmakaṃ tuṅgaṃ gandhāṃścoccāvacāṃstathā //
MBh, 12, 254, 15.2 tathārthakāmabhogeṣu mamāpi vigatā spṛhā //
MBh, 12, 254, 27.1 sahāyavān dravyavān yaḥ subhago 'nyo 'parastathā /
MBh, 12, 254, 28.1 tapobhir yajñadānaiśca vākyaiḥ prajñāśritaistathā /
MBh, 12, 254, 44.3 tathaivānaḍuho yuktān samavekṣasva jājale //
MBh, 12, 255, 8.1 namaskāreṇa haviṣā svādhyāyair auṣadhaistathā /
MBh, 12, 255, 10.1 yajamāno yathātmānam ṛtvijaśca tathā prajāḥ /
MBh, 12, 255, 20.2 tathā prajñānatṛptasya nityaṃ tṛptiḥ sukhodayā //
MBh, 12, 255, 21.1 dharmārāmā dharmasukhāḥ kṛtsnavyavasitāstathā /
MBh, 12, 255, 31.2 yastathābhāvitātmā syāt sa gām ālabdhum arhati //
MBh, 12, 255, 32.1 oṣadhībhistathā brahman yajeraṃste natādṛśāḥ /
MBh, 12, 256, 21.2 sāvitrī prasavitrī ca jīvaviśvāsinī tathā //
MBh, 12, 257, 13.3 tathā karmasu varteta samartho dharmam ācaret //
MBh, 12, 258, 5.2 cirakāryābhisampatteś cirakārī tathocyate //
MBh, 12, 258, 6.1 alasagrahaṇaṃ prāpto durmedhāvī tathocyate /
MBh, 12, 258, 8.1 sa tatheti cireṇoktvā svabhāvāccirakārikaḥ /
MBh, 12, 258, 19.2 bhartrā caiva samāyoge sīmantonnayane tathā //
MBh, 12, 258, 27.1 samarthaṃ vāsamarthaṃ vā kṛśaṃ vāpyakṛśaṃ tathā /
MBh, 12, 259, 16.2 tathā visargam arhanti na yathā prathame tathā //
MBh, 12, 259, 16.2 tathā visargam arhanti na yathā prathame tathā //
MBh, 12, 259, 23.3 kasyacid bhūtabhavyasya lābhenāntaṃ tathā kuru //
MBh, 12, 259, 24.3 apatrapanti tādṛgbhyas tathāvṛttā bhavanti ca //
MBh, 12, 259, 28.2 sarvopāyair niyamyaḥ sa tathā pāpānnivartate //
MBh, 12, 259, 31.2 āśvāsayadbhiḥ subhṛśam anukrośāt tathaiva ca //
MBh, 12, 259, 32.2 pādonenāpi dharmeṇa gacchet tretāyuge tathā /
MBh, 12, 259, 33.1 tathā kaliyuge prāpte rājñāṃ duścaritena ha /
MBh, 12, 260, 20.1 tathaivānnaṃ hyaharahaḥ sāyaṃ prātar nirupyate /
MBh, 12, 260, 23.1 etaccaivābhyanujñātaṃ pūrvaiḥ pūrvataraistathā /
MBh, 12, 261, 9.1 yāstāḥ syur bahir oṣadhyo bahvaraṇyāstathā dvija /
MBh, 12, 261, 23.2 kruddho na caiva prahareta dhīmāṃs tathāsya tat pāṇipādaṃ suguptam //
MBh, 12, 261, 24.2 satyavrato mitabhāṣo 'pramattas tathāsya vāgdvāram atho suguptam //
MBh, 12, 261, 25.2 yātrārtham āhāram ihādadīta tathāsya syājjāṭharī dvāraguptiḥ //
MBh, 12, 261, 26.2 bhāryāvrataṃ hyātmani dhārayīta tathāsyopasthadvāraguptir bhaveta //
MBh, 12, 261, 34.2 viguṇāni ca paśyanti tathānaikāntikāni ca //
MBh, 12, 261, 61.2 yathā te vidito mokṣastathecchāmyupaśikṣitum //
MBh, 12, 262, 7.2 rājānaśca tathā yuktā brāhmaṇāśca yathāvidhi //
MBh, 12, 262, 37.2 adroho nābhimānaśca hrīstitikṣā śamastathā //
MBh, 12, 263, 11.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
MBh, 12, 263, 28.2 prītāste devatāḥ sarvā dvijasyāsya tathaiva ca /
MBh, 12, 263, 46.3 nidrāṃ tandrīṃ tathālasyam āvṛtya puruṣān sthitān //
MBh, 12, 263, 47.3 tathaiva devavacanād vighnaṃ kurvanti sarvaśaḥ //
MBh, 12, 263, 53.1 vihāyasā ca gamanaṃ tathā saṃkalpitārthatā /
MBh, 12, 263, 53.2 dharmācchaktyā tathā yogād yā caiva paramā gatiḥ //
MBh, 12, 265, 17.1 śabde sparśe tathā rūpe rase gandhe ca bhārata /
MBh, 12, 265, 22.2 pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata //
MBh, 12, 266, 8.1 upadravāṃstathā rogān hitajīrṇamitāśanāt /
MBh, 12, 266, 14.2 parityajya niṣeveta tathemān yogasādhanān //
MBh, 12, 266, 19.2 tathā vākkāyamanasāṃ niyamaḥ kāmato 'nyathā //
MBh, 12, 267, 13.1 darśanaṃ śravaṇaṃ ghrāṇaṃ sparśanaṃ rasanaṃ tathā /
MBh, 12, 267, 18.1 cittam indriyasaṃghātaṃ mano buddhiṃ tathāṣṭamīm /
MBh, 12, 267, 20.2 gamanendriyaṃ tathā pādau karmaṇaḥ karaṇe karau //
MBh, 12, 267, 25.1 sāttvikāścaiva ye bhāvāstathā rājasatāmasāḥ /
MBh, 12, 267, 25.2 karmayuktān praśaṃsanti sāttvikān itarāṃstathā //
MBh, 12, 267, 32.1 yathaivotpadyate kiṃcit pañcatvaṃ gacchate tathā /
MBh, 12, 268, 1.2 bhrātaraḥ pitaraḥ putrā jñātayaḥ suhṛdastathā /
MBh, 12, 268, 7.2 tathaiva tṛṣṇā vittena vardhamānena vardhate //
MBh, 12, 269, 20.2 lokāstejomayāstasya tathānantyāya kalpate //
MBh, 12, 270, 10.1 tathā karmaphalair dehī rañjitastamasāvṛtaḥ /
MBh, 12, 270, 20.2 yathā karma tathā lābha iti śāstranidarśanam //
MBh, 12, 270, 24.2 pratyakṣam etad bhavatastathānyeṣāṃ manīṣiṇām /
MBh, 12, 270, 26.1 jvālāmālāparikṣipto vaihāyasacarastathā /
MBh, 12, 271, 4.1 sa pūjito 'surendreṇa muninośanasā tathā /
MBh, 12, 271, 13.2 bahu yatnena mahatā doṣanirharaṇaṃ tathā //
MBh, 12, 271, 17.2 yathā karmaviśeṣāṃśca prāpnuvanti tathā śṛṇu //
MBh, 12, 271, 28.1 mitraśca varuṇaścaiva yamo 'tha dhanadastathā /
MBh, 12, 271, 28.2 te pṛthagdarśanāstasya saṃvidanti tathaikatām /
MBh, 12, 271, 32.2 tāsāṃ kṣaye viddhi kṛtaṃ visargaṃ saṃhāram ekaṃ ca tathā prajānām //
MBh, 12, 271, 35.2 gatiḥ punar varṇakṛtā prajānāṃ varṇastathā kālakṛto 'surendra //
MBh, 12, 271, 36.2 ārohaṇaṃ tat kṛtam eva viddhi sthānaṃ tathā niḥsaraṇaṃ ca teṣām //
MBh, 12, 271, 37.2 sthānaṃ tathā durgatibhistu tasya prajāvisargān subahūn vadanti //
MBh, 12, 271, 45.1 daivāni sa vyūhaśatāni sapta rakto haridro 'tha tathaiva śuklaḥ /
MBh, 12, 271, 53.1 ye tu cyutāḥ siddhalokāt krameṇa teṣāṃ gatiṃ yānti tathānupūrvyā /
MBh, 12, 271, 54.1 sa yāvad evāsti saśeṣabhukte prajāśca devyau ca tathaiva śukle /
MBh, 12, 271, 56.3 śrutvā ca te vācam adīnasattva vikalmaṣo 'smyadya tathā vipāpmā //
MBh, 12, 271, 58.3 yojayitvā tathātmānaṃ paraṃ sthānam avāptavān //
MBh, 12, 272, 16.1 pitāmahapurogāśca sarve devagaṇāstathā /
MBh, 12, 272, 37.2 mahābalatvaṃ ca tathā tejaścāgryaṃ sureśvara //
MBh, 12, 272, 43.1 tam āviṣṭam atho jñātvā ṛṣayo devatāstathā /
MBh, 12, 272, 43.2 stuvantaḥ śakram īśānaṃ tathā prācodayann api //
MBh, 12, 273, 26.2 tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ /
MBh, 12, 273, 33.3 pitāmahasya bhagavāṃstathā ca tad abhūt prabho //
MBh, 12, 273, 35.1 tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham /
MBh, 12, 273, 37.1 vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam /
MBh, 12, 273, 37.2 sahāmaḥ satataṃ deva tathā chedanabhedanam //
MBh, 12, 273, 45.2 tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ /
MBh, 12, 273, 53.2 tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ //
MBh, 12, 274, 7.2 tathā devā mahātmāno vasavaśca mahaujasaḥ //
MBh, 12, 274, 8.1 tathaiva ca mahātmānāvaśvinau bhiṣajāṃ varau /
MBh, 12, 274, 8.2 tathā vaiśravaṇo rājā guhyakair abhisaṃvṛtaḥ //
MBh, 12, 274, 9.2 aṅgiraḥpramukhāścaiva tathā devarṣayo 'pare //
MBh, 12, 274, 10.1 viśvāvasuśca gandharvastathā nāradaparvatau /
MBh, 12, 274, 12.1 tathā vidyādharāścaiva siddhāścaiva tapodhanāḥ /
MBh, 12, 274, 33.2 āsyair anye cāgrasanta tathaiva paricārakān //
MBh, 12, 274, 37.1 tasmin patitamātre tu svedabindau tathā bhuvi /
MBh, 12, 274, 39.1 ūrdhvakeśo 'tilomāṅgaḥ śyenolūkastathaiva ca /
MBh, 12, 274, 39.2 karālaḥ kṛṣṇavarṇaśca raktavāsāstathaiva ca //
MBh, 12, 274, 47.2 bhagavantaṃ tathetyāha brahmāṇam amitaujasam //
MBh, 12, 274, 54.3 maraṇe janmani tathā madhye cāviśate naram //
MBh, 12, 275, 9.1 sahasriṇaśca jīvanti jīvanti śatinastathā /
MBh, 12, 275, 14.2 na cāpi hṛṣyed vipule 'rthalābhe tathārthanāśe ca na vai viṣīdet //
MBh, 12, 276, 13.1 teṣāṃ teṣāṃ tathā hi tvam āśramāṇāṃ tatastataḥ /
MBh, 12, 276, 14.1 ṛju paśyaṃstathā samyag āśramāṇāṃ parāṃ gatim /
MBh, 12, 276, 21.1 dharmeṇa vedādhyayanaṃ vedāṅgānāṃ tathaiva ca /
MBh, 12, 276, 28.2 tathaivāvyāharan bhāti vimalo bhānur ambare //
MBh, 12, 276, 38.1 apām agnestathendośca sparśaṃ vedayate yathā /
MBh, 12, 276, 38.2 tathā paśyāmahe sparśam ubhayoḥ pāpapuṇyayoḥ //
MBh, 12, 276, 56.1 tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ /
MBh, 12, 277, 14.1 āhārasaṃcayāścaiva tathā kīṭapipīlikāḥ /
MBh, 12, 277, 16.2 sukhaduḥkhe tathā mṛtyuṃ svayam evādhigacchati //
MBh, 12, 277, 21.1 jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā /
MBh, 12, 277, 25.2 krodho lobhastathā mohaḥ sattvavānmukta eva saḥ //
MBh, 12, 277, 26.1 dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ /
MBh, 12, 277, 28.1 ātmabhāvaṃ tathā strīṣu muktam eva punaḥ punaḥ /
MBh, 12, 277, 29.1 saṃbhavaṃ ca vināśaṃ ca bhūtānāṃ ceṣṭitaṃ tathā /
MBh, 12, 277, 36.2 tathā ca vartate dṛṣṭvā loke 'sminmukta eva saḥ //
MBh, 12, 277, 38.1 raktamūtrapurīṣāṇāṃ doṣāṇāṃ saṃcayaṃ tathā /
MBh, 12, 277, 40.1 puṃstvopaghātaṃ kālena darśanoparamaṃ tathā /
MBh, 12, 277, 41.1 gatān ṛṣīṃstathā devān asurāṃśca tathā gatān /
MBh, 12, 277, 41.1 gatān ṛṣīṃstathā devān asurāṃśca tathā gatān /
MBh, 12, 277, 43.1 arthāṃśca durlabhāṃlloke kleśāṃśca sulabhāṃstathā /
MBh, 12, 278, 8.2 prabhaviṣṇuśca kośasya jagataśca tathā prabhuḥ //
MBh, 12, 278, 10.1 hṛte dhane tataḥ śarma na lebhe dhanadastathā /
MBh, 12, 278, 37.1 tataḥ praṇamya varadaṃ devaṃ devīm umāṃ tathā /
MBh, 12, 279, 10.2 tathā niṣicyate jantuḥ pūrvakarmavaśānugaḥ //
MBh, 12, 279, 23.2 yo hyasūyustathāyuktaḥ so 'vahāsaṃ niyacchati //
MBh, 12, 280, 13.1 tathā kāmakṛtaṃ cāsya vihiṃsaivāpakarṣati /
MBh, 12, 280, 17.1 kṛtāni yāni karmāṇi daivatair munibhistathā /
MBh, 12, 280, 19.2 navetare tathābhāvaṃ prāpnoti sukhabhāvitam //
MBh, 12, 281, 9.1 devatātithibhṛtyebhyaḥ pitṛbhyo 'thātmanastathā /
MBh, 12, 281, 15.1 asito devalaścaiva tathā nāradaparvatau /
MBh, 12, 281, 15.2 kakṣīvāñ jāmadagnyaśca rāmastāṇḍyastathāṃśumān //
MBh, 12, 281, 22.1 agnir ātmā ca mātā ca pitā janayitā tathā /
MBh, 12, 282, 4.2 tathā satsaṃnikarṣeṇa hīnavarṇo 'pi dīpyate //
MBh, 12, 282, 19.1 avajñayā dīyate yat tathaivāśraddhayāpi ca /
MBh, 12, 282, 20.2 tathā prayatnaṃ kurvīta yathā mucyeta saṃśayāt //
MBh, 12, 283, 3.1 vāṇijyaṃ pāśupālyaṃ ca tathā śilpopajīvanam /
MBh, 12, 283, 4.1 raṅgāvataraṇaṃ caiva tathā rūpopajīvanam /
MBh, 12, 283, 28.2 na tathānyeṣu bhūteṣu manuṣyarahiteṣviha //
MBh, 12, 284, 16.1 ādityā vasavo rudrāstathaivāgnyaśvimārutāḥ /
MBh, 12, 284, 16.2 viśvedevāstathā sādhyāḥ pitaro 'tha marudgaṇāḥ //
MBh, 12, 284, 18.2 te bhāvayantaḥ pṛthivīṃ vicaranti divaṃ tathā //
MBh, 12, 285, 8.1 kṣatrajātir athāmbaṣṭhā ugrā vaidehakāstathā /
MBh, 12, 285, 11.2 śūdrayonau samutpannā viyonau ca tathāpare //
MBh, 12, 285, 19.3 tathā sāmānyadharmāṃśca sarvatra kuśalo hyasi //
MBh, 12, 285, 20.2 pratigraho yājanaṃ ca tathaivādhyāpanaṃ nṛpa /
MBh, 12, 285, 30.2 tathā tathā sukhaṃ prāpya pretya ceha ca śerate //
MBh, 12, 285, 30.2 tathā tathā sukhaṃ prāpya pretya ceha ca śerate //
MBh, 12, 286, 1.3 ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan //
MBh, 12, 286, 12.1 tathā śarīraṃ bhavati dehād yenopapāditam /
MBh, 12, 286, 17.3 tatsvabhāvo 'paro dṛṣṭo visargaḥ karmaṇastathā //
MBh, 12, 286, 20.2 jaṅgamānām api tathā dvipadāḥ paramā matāḥ /
MBh, 12, 286, 20.3 dvipadānām api tathā dvijā vai paramāḥ smṛtāḥ //
MBh, 12, 286, 25.1 viṣam udbandhanaṃ dāho dasyuhastāt tathā vadhaḥ /
MBh, 12, 287, 12.2 ādatte rājaśārdūla tathā yogaḥ pravartate //
MBh, 12, 287, 13.2 tathā narāṇāṃ bhuvi bhāvitātmanāṃ yathāśrayaṃ sattvaguṇaḥ pravartate //
MBh, 12, 287, 18.2 tathā yuktena manasā prājño gacchati tāṃ gatim //
MBh, 12, 287, 20.2 tathātmā puruṣasyeha manasā parimucyate /
MBh, 12, 287, 23.2 tathā śarīraṃ tapasā taptaṃ viṣayam aśnute //
MBh, 12, 287, 26.2 tathā martyārṇave jantoḥ karmavijñānato gatiḥ //
MBh, 12, 287, 31.2 tathā mano 'bhiyogād vai śarīraṃ pratikarṣati //
MBh, 12, 287, 32.2 tathādyā prakṛtir yogād abhisaṃsyūyate sadā //
MBh, 12, 287, 38.1 mātā putraḥ pitā bhrātā bhāryā mitrajanastathā /
MBh, 12, 287, 39.2 upasthitaṃ karmaphalaṃ viditvā buddhiṃ tathā codayate 'ntarātmā //
MBh, 12, 288, 12.2 śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam //
MBh, 12, 288, 15.1 akrodhanaḥ krudhyatāṃ vai viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ /
MBh, 12, 288, 15.2 amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ //
MBh, 12, 288, 23.1 na tathā vaktum icchanti kalyāṇān puruṣe guṇān /
MBh, 12, 288, 33.2 vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti //
MBh, 12, 289, 11.2 rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam /
MBh, 12, 289, 12.2 prāpnuvanti tathā yogāstat padaṃ vītakalmaṣāḥ //
MBh, 12, 289, 13.1 tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ /
MBh, 12, 289, 14.1 lobhajāni tathā rājan bandhanāni balānvitāḥ /
MBh, 12, 289, 15.1 abalāśca mṛgā rājan vāgurāsu tathāpare /
MBh, 12, 289, 16.2 antaṃ gacchanti rājendra tathā yogāḥ sudurbalāḥ //
MBh, 12, 289, 22.2 balahīnastathā yogo viṣayair hriyate 'vaśaḥ //
MBh, 12, 289, 31.2 yuktaḥ samyak tathā yogī mokṣaṃ prāpnotyasaṃśayam //
MBh, 12, 289, 33.1 yuktvā tathāyam ātmānaṃ yogaḥ pārthiva niścalam /
MBh, 12, 289, 37.1 tathaiva nṛpate yogī dhāraṇāsu samāhitaḥ /
MBh, 12, 289, 45.1 pakṣānmāsān ṛtūṃścitrān saṃcaraṃśca guhāstathā /
MBh, 12, 289, 47.1 kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca /
MBh, 12, 289, 47.2 bhayaṃ nidrāṃ tathā śvāsaṃ pauruṣaṃ viṣayāṃstathā //
MBh, 12, 289, 47.2 bhayaṃ nidrāṃ tathā śvāsaṃ pauruṣaṃ viṣayāṃstathā //
MBh, 12, 289, 48.2 sparśān sarvāṃstathā tandrīṃ durjayāṃ nṛpasattama //
MBh, 12, 289, 53.1 yogamārgaṃ tathāsādya yaḥ kaścid bhajate dvijaḥ /
MBh, 12, 290, 5.2 mānuṣān durjayān kṛtsnān paiśācān viṣayāṃstathā //
MBh, 12, 290, 6.1 rākṣasān viṣayāñjñātvā yakṣāṇāṃ viṣayāṃstathā /
MBh, 12, 290, 6.2 viṣayān auragāñjñātvā gāndharvaviṣayāṃstathā //
MBh, 12, 290, 7.2 suparṇaviṣayāñjñātvā marutāṃ viṣayāṃstathā //
MBh, 12, 290, 8.1 rājarṣiviṣayāñjñātvā brahmarṣiviṣayāṃstathā /
MBh, 12, 290, 8.2 āsurān viṣayāñjñātvā vaiśvadevāṃstathaiva ca //
MBh, 12, 290, 9.2 viṣayāṃśca prajeśānāṃ brahmaṇo viṣayāṃstathā //
MBh, 12, 290, 13.2 sāṃkhyajñāne ca ye doṣāstathaiva ca guṇā nṛpa //
MBh, 12, 290, 14.1 sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā /
MBh, 12, 290, 14.2 tamaścāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā //
MBh, 12, 290, 15.1 ṣaḍguṇaṃ ca nabho jñātvā manaḥ pañcaguṇaṃ tathā /
MBh, 12, 290, 16.2 mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā //
MBh, 12, 290, 18.2 śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca //
MBh, 12, 290, 19.1 tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 290, 20.1 viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam /
MBh, 12, 290, 20.2 apsu devīṃ tathā saktām apastejasi cāśritāḥ //
MBh, 12, 290, 22.2 rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani //
MBh, 12, 290, 22.2 rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani //
MBh, 12, 290, 23.1 saktam ātmānam īśe ca deve nārāyaṇe tathā /
MBh, 12, 290, 27.2 sapta vātāṃstathā śeṣān saptadhā vidhivat punaḥ //
MBh, 12, 290, 31.2 yonīṣu ca vicitrāsu saṃsārān aśubhāṃstathā //
MBh, 12, 290, 36.1 upaplavāṃstathā ghorāñ śaśinastejasastathā /
MBh, 12, 290, 36.1 upaplavāṃstathā ghorāñ śaśinastejasastathā /
MBh, 12, 290, 41.1 gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān /
MBh, 12, 290, 45.1 vedavādāṃstathā citrān ṛtūnāṃ paryayāṃstathā /
MBh, 12, 290, 45.1 vedavādāṃstathā citrān ṛtūnāṃ paryayāṃstathā /
MBh, 12, 290, 45.2 kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ prakṣayaṃ tathā //
MBh, 12, 290, 46.1 pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam /
MBh, 12, 290, 46.2 kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatastathā //
MBh, 12, 290, 47.1 vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ /
MBh, 12, 290, 47.2 kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca //
MBh, 12, 290, 47.2 kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca //
MBh, 12, 290, 48.2 kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā //
MBh, 12, 290, 49.2 jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha //
MBh, 12, 290, 50.1 dehadoṣāṃstathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ /
MBh, 12, 290, 51.2 svadehād utthitān gandhāṃstathā vijñāya cāśubhān //
MBh, 12, 290, 55.2 sattvasaṃśīlanānnidrām apramādād bhayaṃ tathā /
MBh, 12, 290, 88.1 guṇāṃśca manasastadvannabhasaśca guṇāṃstathā /
MBh, 12, 290, 89.1 apāṃ guṇāṃstathā pārtha pārthivāṃśca guṇān api /
MBh, 12, 290, 99.1 sarve viprāśca devāśca tathāgamavido janāḥ /
MBh, 12, 290, 100.2 samyag yuktāstathā yogāḥ sāṃkhyāścāmitadarśanāḥ //
MBh, 12, 290, 103.1 jñānaṃ mahad yaddhi mahatsu rājan vedeṣu sāṃkhyeṣu tathaiva yoge /
MBh, 12, 291, 19.2 tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ //
MBh, 12, 291, 22.1 avidhiśca vidhiścaiva samutpannau tathaikataḥ /
MBh, 12, 291, 24.1 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā /
MBh, 12, 291, 24.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca //
MBh, 12, 291, 26.2 vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca //
MBh, 12, 291, 27.1 buddhīndriyāṇi caitāni tathā karmendriyāṇi ca /
MBh, 12, 291, 33.1 jale bhuvi tathākāśe nānyatreti viniścayaḥ /
MBh, 12, 291, 46.1 tāmasā nirayaṃ yānti rājasā mānuṣāṃstathā /
MBh, 12, 292, 1.3 dehād dehasahasrāṇi tathā samabhipadyate //
MBh, 12, 292, 4.2 sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ //
MBh, 12, 292, 7.3 abhimanyatyabhīmānāt tathaiva sukṛtānyapi //
MBh, 12, 292, 8.1 ekavāsāśca durvāsāḥ śāyī nityam adhastathā /
MBh, 12, 292, 8.2 maṇḍūkaśāyī ca tathā vīrāsanagatastathā //
MBh, 12, 292, 8.2 maṇḍūkaśāyī ca tathā vīrāsanagatastathā //
MBh, 12, 292, 9.2 iṣṭakāprastare caiva kaṇṭakaprastare tathā //
MBh, 12, 292, 12.2 siṃhacarmaparīdhānaḥ paṭṭavāsāstathaiva ca //
MBh, 12, 292, 13.1 kīṭakāvasanaścaiva cīravāsāstathaiva ca /
MBh, 12, 292, 15.2 ṣaḍrātrabhojanaścaiva tathaivāṣṭāhabhojanaḥ //
MBh, 12, 292, 16.2 māsopavāsī mūlāśī phalāhārastathaiva ca //
MBh, 12, 292, 18.1 śaivālabhojanaścaiva tathācāmena vartayan /
MBh, 12, 292, 20.2 upāsīnaśca pāṣaṇḍān guhāḥ śailāṃstathaiva ca //
MBh, 12, 292, 21.1 viviktāśca śilāchāyāstathā prasravaṇāni ca /
MBh, 12, 292, 22.2 yajñāṃśca vividhākārān vidhīṃśca vividhāṃstathā //
MBh, 12, 292, 23.1 vaṇikpathaṃ dvijakṣatraṃ vaiśyaśūdraṃ tathaiva ca /
MBh, 12, 292, 24.1 abhimanyatyasaṃbodhāt tathaiva trividhān guṇān /
MBh, 12, 292, 25.2 yājanādhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham /
MBh, 12, 292, 26.1 janmamṛtyuvivāde ca tathā viśasane 'pi ca /
MBh, 12, 292, 30.2 kriyākriyāpathopetastathā tad iti manyate //
MBh, 12, 292, 32.2 manyate 'yaṃ hyabuddhitvāt tathaiva sukṛtānyapi //
MBh, 12, 292, 41.1 tiryagyonau manuṣyatve devaloke tathaiva ca /
MBh, 12, 292, 42.2 tathaiva pauruṣaṃ liṅgam anumānāddhi paśyati //
MBh, 12, 293, 2.2 tiryagyonau manuṣyatve devaloke tathaiva ca //
MBh, 12, 293, 9.1 pañcaviṃśastathaivātmā tasyaiva ā pratibodhanāt /
MBh, 12, 293, 11.1 tathaivāpratibuddho 'pi jñeyo nṛpatisattama /
MBh, 12, 293, 13.2 ṛte striyaṃ na puruṣo rūpaṃ nirvartayet tathā //
MBh, 12, 293, 16.1 ye guṇāḥ puruṣasyeha ye ca mātṛguṇāstathā /
MBh, 12, 293, 22.3 evam etad yathā caitanna gṛhṇāti tathā bhavān //
MBh, 12, 293, 32.1 dravyād dravyasya niṣpattir indriyād indriyaṃ tathā /
MBh, 12, 293, 32.2 dehād deham avāpnoti bījād bījaṃ tathaiva ca //
MBh, 12, 293, 37.2 yathā puṣpaphalair nityam ṛtavo mūrtayastathā //
MBh, 12, 294, 2.1 tathāprabuddhabuddhābhyāṃ budhyamānasya cānagha /
MBh, 12, 294, 8.1 ekāgratā ca manasaḥ prāṇāyāmastathaiva ca /
MBh, 12, 294, 8.2 prāṇāyāmastu saguṇo nirguṇo manasastathā //
MBh, 12, 294, 20.2 vaidyuto 'gnir ivākāśe dṛśyate 'tmā tathātmani //
MBh, 12, 294, 29.2 pañca caiva viśeṣā vai tathā pañcendriyāṇi ca //
MBh, 12, 294, 40.1 avyaktaṃ kṣetram ityuktaṃ tathā sattvaṃ tatheśvaram /
MBh, 12, 294, 40.1 avyaktaṃ kṣetram ityuktaṃ tathā sattvaṃ tatheśvaram /
MBh, 12, 294, 45.1 samyaṅ nidarśanaṃ nāma pratyakṣaṃ prakṛtestathā /
MBh, 12, 294, 45.2 guṇatattvānyathaitāni nirguṇo 'nyastathā bhavet //
MBh, 12, 295, 4.2 buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam //
MBh, 12, 295, 6.2 ahaṃkārasya ca tathā buddhir vidyā nareśvara //
MBh, 12, 295, 9.2 tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ //
MBh, 12, 295, 19.2 prakṛtiṃ tvabhijānāti nirguṇatvaṃ tathātmanaḥ //
MBh, 12, 295, 23.2 matsyo jālaṃ hyavijñānād anuvartitavāṃstathā //
MBh, 12, 295, 28.2 ayaṃ hi vimalo vyaktam aham īdṛśakastathā //
MBh, 12, 295, 39.2 avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā /
MBh, 12, 295, 41.1 niḥsaṃdigdhaṃ ca sūkṣmaṃ ca vibuddhaṃ vimalaṃ tathā /
MBh, 12, 296, 1.3 guṇān dhārayate hyeṣā sṛjatyākṣipate tathā //
MBh, 12, 296, 27.2 vimokṣiṇā vimokṣaśca sametyeha tathā bhavet //
MBh, 12, 296, 29.1 kevalātmā tathā caiva kevalena sametya vai /
MBh, 12, 296, 32.1 na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye /
MBh, 12, 296, 40.1 pṛṣṭastvayā cāsmi yathā narendra tathā mayedaṃ tvayi coktam adya /
MBh, 12, 296, 40.2 tathāvāptaṃ brahmaṇo me narendra mahajjñānaṃ mokṣavidāṃ purāṇam //
MBh, 12, 296, 48.1 devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute /
MBh, 12, 297, 8.2 tathā dharme paricayaḥ kartavyastatphalārthinā //
MBh, 12, 297, 10.1 vane grāmyasukhācāro yathā grāmyastathaiva saḥ /
MBh, 12, 297, 10.2 grāme vanasukhācāro yathā vanacarastathā //
MBh, 12, 297, 17.2 bahuyatnena mahatā pāpanirharaṇaṃ tathā //
MBh, 12, 297, 18.2 tathā nirhṛtadoṣasya pretyadharmaḥ sukhāvahaḥ //
MBh, 12, 297, 24.2 prāpsyase vipulāṃ buddhiṃ tathā śreyo 'bhipatsyase //
MBh, 12, 298, 6.1 prabhavaṃ cāpyayaṃ caiva kālasaṃkhyāṃ tathaiva ca /
MBh, 12, 298, 11.1 avyaktaṃ ca mahāṃścaiva tathāhaṃkāra eva ca /
MBh, 12, 298, 13.1 śabdasparśau ca rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 298, 13.2 vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca //
MBh, 12, 298, 20.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 298, 23.1 ūrdhvasrotastathā tiryag utpadyati narādhipa /
MBh, 12, 299, 7.1 sṛjatyahaṃkāram ṛṣir bhūtaṃ divyātmakaṃ tathā /
MBh, 12, 299, 12.2 anyonyam abhimanyante anyonyaspardhinastathā //
MBh, 12, 299, 16.3 tathendriyāṇi sarvāṇi paśyantītyabhicakṣate //
MBh, 12, 300, 1.2 tattvānāṃ sargasaṃkhyā ca kālasaṃkhyā tathaiva ca /
MBh, 12, 300, 3.1 ahaḥkṣayam atho buddhvā niśi svapnamanāstathā /
MBh, 12, 300, 10.2 vicarann amitaprāṇastiryag ūrdhvam adhastathā //
MBh, 12, 300, 16.2 bhūtabhavyamanuṣyāṇāṃ sraṣṭāram anaghaṃ tathā //
MBh, 12, 301, 3.2 adhibhūtaṃ tathānando daivataṃ ca prajāpatiḥ //
MBh, 12, 301, 14.2 ādau madhye tathā cānte yathātattvena tattvavit //
MBh, 12, 301, 16.2 prakṛtistathā vikurute puruṣasya guṇān bahūn //
MBh, 12, 301, 23.1 paritāpo 'paharaṇaṃ hrīnāśo 'nārjavaṃ tathā /
MBh, 12, 301, 23.2 bhedaḥ paruṣatā caiva kāmakrodhau madastathā /
MBh, 12, 301, 26.1 bhojanānām aparyāptistathā peyeṣvatṛptatā /
MBh, 12, 302, 2.1 śatadhā sahasradhā caiva tathā śatasahasradhā /
MBh, 12, 302, 6.1 sattvasya tu rajo dṛṣṭaṃ rajasaśca tamastathā /
MBh, 12, 302, 6.2 tamasaśca tathā sattvaṃ sattvasyāvyaktam eva ca //
MBh, 12, 302, 14.2 cetanāvāṃstathā caikaḥ kṣetrajña iti bhāṣitaḥ //
MBh, 12, 302, 16.1 astitvaṃ kevalatvaṃ ca vinābhāvaṃ tathaiva ca /
MBh, 12, 302, 16.2 tathaivotkramaṇasthānaṃ dehino 'pi viyujyataḥ //
MBh, 12, 302, 17.2 sāṃkhyajñānaṃ ca tattvena pṛthag yogaṃ tathaiva ca //
MBh, 12, 303, 2.1 guṇair hi guṇavān eva nirguṇaścāguṇastathā /
MBh, 12, 303, 7.1 kartṛtvāccāpi tattvānāṃ tattvadharmī tathocyate /
MBh, 12, 303, 7.2 kartṛtvāccaiva yonīnāṃ yonidharmā tathocyate //
MBh, 12, 303, 8.1 kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā /
MBh, 12, 303, 8.2 kartṛtvāccāpi bījānāṃ bījadharmī tathocyate //
MBh, 12, 303, 9.1 guṇānāṃ prasavatvācca tathā prasavadharmavān /
MBh, 12, 303, 9.2 kartṛtvāt pralayānāṃ ca tathā pralayadharmitā //
MBh, 12, 303, 10.1 bījatvāt prakṛtitvācca pralayatvāt tathaiva ca /
MBh, 12, 303, 12.1 avyaktaikatvam ityāhur nānātvaṃ puruṣastathā /
MBh, 12, 303, 13.2 yathā muñja iṣīkāyāstathaivaitaddhi jāyate //
MBh, 12, 303, 14.1 anyaṃ ca maśakaṃ vidyād anyaccodumbaraṃ tathā /
MBh, 12, 303, 15.1 anya eva tathā matsyastathānyad udakaṃ smṛtam /
MBh, 12, 303, 15.1 anya eva tathā matsyastathānyad udakaṃ smṛtam /
MBh, 12, 303, 17.1 puṣkaraṃ tvanyad evātra tathānyad udakaṃ smṛtam /
MBh, 12, 303, 18.2 yathā tathainaṃ paśyanti na nityaṃ prākṛtā janāḥ //
MBh, 12, 304, 13.2 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ tathaiva ca //
MBh, 12, 304, 13.2 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ tathaiva ca //
MBh, 12, 304, 15.1 manastathaivāhaṃkāre pratiṣṭhāpya narādhipa /
MBh, 12, 304, 15.2 ahaṃkāraṃ tathā buddhau buddhiṃ ca prakṛtāvapi //
MBh, 12, 304, 20.2 nālaṃ cālayituṃ śakyastathā yuktasya lakṣaṇam //
MBh, 12, 304, 23.2 tathaivottaramāṇasya ekāgramanasastathā //
MBh, 12, 304, 23.2 tathaivottaramāṇasya ekāgramanasastathā //
MBh, 12, 304, 24.1 sthiratvād indriyāṇāṃ tu niścalatvāt tathaiva ca /
MBh, 12, 305, 1.2 tathaivotkramamāṇaṃ tu śṛṇuṣvāvahito nṛpa /
MBh, 12, 305, 7.1 brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā /
MBh, 12, 305, 9.2 tathaiva dhruvam ityāhuḥ pūrṇenduṃ dīpam eva ca /
MBh, 12, 305, 11.1 atidyutir atiprajñā aprajñā cādyutistathā /
MBh, 12, 305, 13.2 tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāk //
MBh, 12, 305, 19.2 tathā hi mṛtyuṃ jayati tatpareṇāntarātmanā //
MBh, 12, 306, 20.1 sumantunātha pailena tathā jaimininā ca vai /
MBh, 12, 306, 21.2 tathaiva lomaharṣācca purāṇam avadhāritam //
MBh, 12, 306, 23.2 yathābhilaṣitaṃ mārgaṃ tathā taccopapāditam //
MBh, 12, 306, 27.3 pañcaviṃśatimaṃ praśnaṃ papracchānvīkṣikīṃ tathā //
MBh, 12, 306, 28.2 jñānaṃ jñeyaṃ tathājño jñaḥ kastapā atapāstathā /
MBh, 12, 306, 28.2 jñānaṃ jñeyaṃ tathājño jñaḥ kastapā atapāstathā /
MBh, 12, 306, 28.3 sūryādaḥ sūrya iti ca vidyāvidye tathaiva ca //
MBh, 12, 306, 29.1 vedyāvedyaṃ tathā rājann acalaṃ calam eva ca /
MBh, 12, 306, 37.1 triguṇaṃ guṇakartṛtvād aviśvo niṣkalastathā /
MBh, 12, 306, 37.2 aśvastathaiva mithunam evam evānudṛśyate //
MBh, 12, 306, 38.2 tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā //
MBh, 12, 306, 38.2 tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā //
MBh, 12, 306, 41.1 tathaivāvedyam avyaktaṃ vedyaḥ puruṣa ucyate /
MBh, 12, 306, 50.1 tathā vedyam avedyaṃ ca vedavidyo na vindati /
MBh, 12, 306, 54.1 anyaśca śaśvad avyaktastathānyaḥ pañcaviṃśakaḥ /
MBh, 12, 306, 56.3 tathā tanna tathā veti tad bhavān vaktum arhati //
MBh, 12, 306, 56.3 tathā tanna tathā veti tad bhavān vaktum arhati //
MBh, 12, 306, 65.2 tathaiva yogajñānaṃ ca yājñavalkya viśeṣataḥ //
MBh, 12, 306, 70.1 paśyaṃstathaivāpaśyaṃśca paśyatyanyastathānagha /
MBh, 12, 306, 70.1 paśyaṃstathaivāpaśyaṃśca paśyatyanyastathānagha /
MBh, 12, 306, 72.2 yathaiva budhyate matsyastathaiṣo 'pyanubudhyate /
MBh, 12, 306, 75.1 anyaśca rājann avarastathānyaḥ pañcaviṃśakaḥ /
MBh, 12, 306, 88.2 tathā varṇā jñānahīnāḥ patante ghorād ajñānāt prākṛtaṃ yonijālam //
MBh, 12, 306, 93.1 gokoṭiṃ sparśayāmāsa hiraṇyasya tathaiva ca /
MBh, 12, 306, 94.1 videharājyaṃ ca tathā pratiṣṭhāpya sutasya vai /
MBh, 12, 306, 96.2 dharmādharmau puṇyapāpe satyāsatye tathaiva ca //
MBh, 12, 306, 103.1 tathaiva mahataḥ sthānam āhaṃkārikam eva ca /
MBh, 12, 306, 105.2 jñānaṃ viśiṣṭaṃ na tathā hi yajñā jñānena durgaṃ tarate na yajñaiḥ //
MBh, 12, 307, 14.1 draṣṭā svargasya na hyasti tathaiva narakasya ca /
MBh, 12, 308, 13.1 rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapustathā /
MBh, 12, 308, 25.1 sāṃkhyajñāne tathā yoge mahīpālavidhau tathā /
MBh, 12, 308, 25.1 sāṃkhyajñāne tathā yoge mahīpālavidhau tathā /
MBh, 12, 308, 32.1 yathā kṣetraṃ mṛdūbhūtam adbhir āplāvitaṃ tathā /
MBh, 12, 308, 39.2 karmaniṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ //
MBh, 12, 308, 41.2 māne dambhe tathā snehe sadṛśāste kuṭumbibhiḥ //
MBh, 12, 308, 45.1 ādhipatye tathā tulye nigrahānugrahātmani /
MBh, 12, 308, 51.1 tasmād dharmārthakāmeṣu tathā rājyaparigrahe /
MBh, 12, 308, 54.1 saukumāryaṃ tathā rūpaṃ vapur agryaṃ tathā vayaḥ /
MBh, 12, 308, 54.1 saukumāryaṃ tathā rūpaṃ vapur agryaṃ tathā vayaḥ /
MBh, 12, 308, 58.1 praveśaste kṛtaḥ kena mama rāṣṭre pure tathā /
MBh, 12, 308, 67.1 tathā hyevaṃ punaśca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi /
MBh, 12, 308, 90.1 kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā /
MBh, 12, 308, 97.2 suśliṣṭāni tathā rājan prāṇinām iha saṃbhavaḥ //
MBh, 12, 308, 99.2 ekaikasyeha vijñānaṃ nāstyātmani tathā pare //
MBh, 12, 308, 100.2 tathaiva vyabhicāreṇa na vartante parasparam /
MBh, 12, 308, 101.3 yathaivātra tathānyeṣu jñānajñeyeṣu hetavaḥ //
MBh, 12, 308, 113.2 vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati //
MBh, 12, 308, 145.1 prājñāñ śūrāṃstathaivāḍhyān ekasthāne 'pi śaṅkate /
MBh, 12, 308, 148.1 putrā dārāstathaivātmā kośo mitrāṇi saṃcayaḥ /
MBh, 12, 308, 150.2 śirorogādibhī rogaistathaiva vinipātibhiḥ //
MBh, 12, 308, 171.1 brāhmaṇā guravaśceme tathāmātyā gurūttamāḥ /
MBh, 12, 308, 178.1 pāṇau kuṇḍaṃ tathā kuṇḍe payaḥ payasi makṣikāḥ /
MBh, 12, 308, 180.1 pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca /
MBh, 12, 308, 181.1 nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā /
MBh, 12, 308, 189.2 tathā hi tvaccharīre 'sminn imāṃ vatsyāmi śarvarīm //
MBh, 12, 309, 8.1 gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi /
MBh, 12, 309, 58.2 tathāpnuvanti karmato vimānakāmagāminaḥ //
MBh, 12, 309, 59.2 tad āpnuvanti mānavāstathā viśuddhayonayaḥ //
MBh, 12, 309, 64.2 tathā gatiṃ gamiṣyataḥ kim ātmanā pareṇa vā //
MBh, 12, 309, 73.2 agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdastathā //
MBh, 12, 309, 79.2 tathātmānaṃ samādadhyād bhraśyeta na punar yathā //
MBh, 12, 309, 87.2 tataḥ kleśam avāpnoti paratreha tathaiva ca //
MBh, 12, 309, 88.2 tat kuruṣva tathā putra kṛtsnaṃ yat samudāhṛtam //
MBh, 12, 310, 17.1 tatra brahmarṣayaścaiva sarve devarṣayastathā /
MBh, 12, 310, 18.2 maruto mārutaścaiva sāgarāḥ saritastathā //
MBh, 12, 310, 19.1 aśvinau devagandharvāstathā nāradaparvatau /
MBh, 12, 310, 28.2 yathā ca khaṃ tathā śuddho bhaviṣyati suto mahān //
MBh, 12, 311, 8.1 so 'viśaṅkena manasā tathaiva dvijasattamaḥ /
MBh, 12, 311, 15.1 viśvāvasuśca gandharvastathā tumburunāradau /
MBh, 12, 311, 16.2 devā devarṣayaścaiva tathā brahmarṣayo 'pi ca //
MBh, 12, 311, 21.1 āraṇeyastathā divyaṃ prāpya janma mahādyutiḥ /
MBh, 12, 311, 22.2 upatasthur mahārāja yathāsya pitaraṃ tathā //
MBh, 12, 311, 26.2 saṃmantraṇīyo mānyaśca jñānena tapasā tathā //
MBh, 12, 312, 13.2 bahuvyālamṛgākīrṇā vividhāścāṭavīstathā //
MBh, 12, 312, 14.1 meror hareśca dve varṣe varṣaṃ haimavataṃ tathā /
MBh, 12, 312, 18.1 udyānāni ca ramyāṇi tathaivāyatanāni ca /
MBh, 12, 312, 18.2 puṇyāni caiva tīrthāni so 'tikramya tathādhvanaḥ //
MBh, 12, 312, 27.2 tathaiva ca śukastatra nirmanyuḥ samatiṣṭhata //
MBh, 12, 312, 28.2 pratāmyati glāyati vā nāpaiti ca tathātapāt //
MBh, 12, 313, 17.2 anasūyur yathānyāyam āhitāgnistathaiva ca //
MBh, 12, 313, 37.2 kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca //
MBh, 12, 313, 38.1 śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam /
MBh, 12, 313, 39.2 tathendriyāṇi manasā saṃyantavyāni bhikṣuṇā //
MBh, 12, 313, 40.2 tathā buddhipradīpena śakya ātmā nirīkṣitum //
MBh, 12, 314, 4.2 kiṃnarāṇāṃ samūhaiśca bhṛṅgarājaistathaiva ca //
MBh, 12, 314, 5.3 rājahaṃsasamūhaiśca hṛṣṭaiḥ parabhṛtaistathā //
MBh, 12, 314, 6.2 catvāro lokapālāśca devāḥ sarṣigaṇāstathā /
MBh, 12, 314, 43.2 parīkṣeta tathā śiṣyān īkṣet kulaguṇādibhiḥ //
MBh, 12, 314, 44.2 yathāmati yathāpāṭhaṃ tathā vidyā phaliṣyati //
MBh, 12, 315, 2.2 tanno manasi saṃrūḍhaṃ kariṣyāmastathā ca tat //
MBh, 12, 315, 8.2 saṃyājayanto viprāṃśca rājanyāṃśca viśastathā //
MBh, 12, 315, 22.3 tathetyuvāca saṃhṛṣṭo vedābhyāse dṛḍhavrataḥ //
MBh, 12, 316, 17.1 adarśanam asaṃsparśastathāsaṃbhāṣaṇaṃ sadā /
MBh, 12, 316, 45.1 indriyāṇi ca pañcaiva tamaḥ sattvaṃ rajastathā /
MBh, 12, 316, 47.2 trivargo 'tra sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā //
MBh, 12, 317, 6.2 aniṣṭavaddhitaṃ paśyet tathā kṣipraṃ virajyate //
MBh, 12, 317, 8.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 12, 318, 26.1 sravanti hyudarād garbhā jāyamānāstathāpare /
MBh, 12, 318, 36.1 na dhanena na rājyena nogreṇa tapasā tathā /
MBh, 12, 318, 38.2 yatate ca yathāśakti na ca tad vartate tathā //
MBh, 12, 319, 24.2 ālokayāmāsa tadā sarāṃsi saritastathā //
MBh, 12, 320, 4.1 ulkāpātā diśāṃ dāhā bhūmikampāstathaiva ca /
MBh, 12, 320, 6.2 hradāśca saritaścaiva cukṣubhuḥ sāgarāstathā //
MBh, 12, 320, 10.1 so 'viśaṅkena manasā tathaivābhyapatacchukaḥ /
MBh, 12, 320, 14.1 sa pūjyamāno devaiśca gandharvair ṛṣibhistathā /
MBh, 12, 320, 14.2 yakṣarākṣasasaṃghaiśca vidyādharagaṇaistathā //
MBh, 12, 320, 34.1 sa tathālakṣaṇo jātastapasā tava saṃbhṛtaḥ /
MBh, 12, 321, 2.2 vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca //
MBh, 12, 321, 4.1 devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā /
MBh, 12, 321, 9.2 naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca //
MBh, 12, 321, 17.3 naranārāyaṇābhyāṃ ca kṛṣṇena hariṇā tathā //
MBh, 12, 321, 18.2 sthitau dharmottarau hyetau tathā tapasi dhiṣṭhitau //
MBh, 12, 322, 28.1 sapta prakṛtayo hyetāstathā svāyaṃbhuvo 'ṣṭamaḥ /
MBh, 12, 322, 37.2 ṛgyajuḥsāmabhir juṣṭam atharvāṅgirasaistathā //
MBh, 12, 322, 38.1 tathā pramāṇaṃ hi mayā kṛto brahmā prasādajaḥ /
MBh, 12, 322, 38.2 rudraśca krodhajo viprā yūyaṃ prakṛtayastathā //
MBh, 12, 322, 40.2 sarve pramāṇaṃ hi yathā tathaitacchāstram uttamam //
MBh, 12, 323, 8.1 ṛṣiḥ śaktir mahābhāgastathā vedaśirāśca yaḥ /
MBh, 12, 323, 41.2 divyānyuvāha puṣpāṇi karmaṇyāścauṣadhīstathā //
MBh, 12, 323, 53.1 evaṃ sutapasā caiva havyakavyaistathaiva ca /
MBh, 12, 324, 9.1 evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayastathā /
MBh, 12, 326, 22.2 ajo nityaḥ śāśvataśca nirguṇo niṣkalastathā //
MBh, 12, 326, 48.2 dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān //
MBh, 12, 326, 51.2 tathāṣṭaguṇam aiśvaryam ekasthaṃ paśya mūrtimat //
MBh, 12, 326, 53.2 ambhodharān samudrāṃśca sarāṃsi saritastathā //
MBh, 12, 326, 69.2 aniruddhāt tathā brahmā tatrādikamalodbhavaḥ //
MBh, 12, 326, 71.3 tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai //
MBh, 12, 326, 79.1 tritopaghātād vairūpyam ekato 'tha dvitastathā /
MBh, 12, 326, 105.3 paramātmānam īśānam ātmanaḥ prabhavaṃ tathā //
MBh, 12, 326, 118.1 mucyed ārtastathā rogācchrutvemām āditaḥ kathām /
MBh, 12, 327, 1.3 yajñadhārī ca satataṃ vedavedāṅgavit tathā //
MBh, 12, 327, 14.3 nātaptatapasā hyeṣa nāvedaviduṣā tathā /
MBh, 12, 327, 29.2 vasiṣṭhaśca mahātmā vai manuḥ svāyaṃbhuvastathā /
MBh, 12, 327, 39.1 tataste brahmaṇā sārdham ṛṣayo vibudhāstathā /
MBh, 12, 327, 47.2 tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ //
MBh, 12, 327, 52.1 yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ /
MBh, 12, 327, 55.2 sa tathā yajñabhāgārho vedasūtre mayā kṛtaḥ //
MBh, 12, 327, 66.1 ete yogavido mukhyāḥ sāṃkhyadharmavidastathā /
MBh, 12, 327, 72.1 pradṛśyantāṃ ca karmāṇi prāṇināṃ gatayastathā /
MBh, 12, 327, 78.2 yatra vedāśca yajñāśca tapaḥ satyaṃ damastathā /
MBh, 12, 327, 79.2 te 'nuśiṣṭā bhagavatā devāḥ sarṣigaṇāstathā /
MBh, 12, 327, 91.1 mahābhūtādhipataye rudrāṇāṃ pataye tathā /
MBh, 12, 327, 91.2 ādityapataye caiva vasūnāṃ pataye tathā //
MBh, 12, 327, 92.1 aśvibhyāṃ pataye caiva marutāṃ pataye tathā /
MBh, 12, 327, 94.2 vācaśca pataye nityaṃ saritāṃ pataye tathā //
MBh, 12, 328, 8.2 ṛgvede sayajurvede tathaivātharvasāmasu /
MBh, 12, 328, 8.3 purāṇe sopaniṣade tathaiva jyotiṣe 'rjuna //
MBh, 12, 328, 9.1 sāṃkhye ca yogaśāstre ca āyurvede tathaiva ca /
MBh, 12, 328, 16.1 ahnaḥ kṣaye lalāṭācca suto devasya vai tathā /
MBh, 12, 328, 19.1 dakṣakratuharaścaiva bhaganetraharastathā /
MBh, 12, 328, 29.1 namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama /
MBh, 12, 328, 34.2 nivṛttilakṣaṇo dharmastathābhyudayiko 'pi ca //
MBh, 12, 328, 40.1 pṛśnir ityucyate cānnaṃ vedā āpo 'mṛtaṃ tathā /
MBh, 12, 328, 45.1 tato vai tam ṛṣiśreṣṭhaṃ maithunopagataṃ tathā /
MBh, 12, 329, 18.4 tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti //
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 12, 330, 25.1 na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācid vidante surāścāsurāśca /
MBh, 12, 330, 25.2 anādyo hyamadhyas tathā cāpyanantaḥ pragīto 'ham īśo vibhur lokasākṣī //
MBh, 12, 330, 28.1 tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ /
MBh, 12, 330, 34.2 kalpayanti hi māṃ viprā atharvāṇavidastathā //
MBh, 12, 331, 7.2 na tathā phaladaṃ cāpi nārāyaṇakathā yathā //
MBh, 12, 331, 25.2 vyūḍhoraskau dīrghabhujau tathā muṣkacatuṣkiṇau //
MBh, 12, 331, 36.3 sarve hi lokāstatrasthāstathā devāḥ saharṣibhiḥ /
MBh, 12, 332, 16.1 pradyumnāccāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā /
MBh, 12, 333, 19.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
MBh, 12, 333, 24.1 ye yajanti pitṝn devān gurūṃścaivātithīṃstathā /
MBh, 12, 333, 24.2 gāścaiva dvijamukhyāṃśca pṛthivīṃ mātaraṃ tathā /
MBh, 12, 335, 2.2 sa tathā naḥ śruto brahman kathyamānastvayānagha //
MBh, 12, 336, 12.2 yathā tu kathitastatra nāradena tathā śṛṇu //
MBh, 12, 336, 26.1 sṛja prajāḥ putra sarvā mukhataḥ pādatastathā /
MBh, 12, 336, 54.1 harir eva hi kṣetrajño nirmamo niṣkalastathā /
MBh, 12, 336, 56.2 yathecchati tathā rājan krīḍate puruṣo 'vyayaḥ //
MBh, 12, 336, 77.2 ime tathā jñānamahājalaughā nārāyaṇaṃ vai punar āviśanti //
MBh, 12, 336, 81.2 yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ //
MBh, 12, 336, 82.1 kṛṣṇa eva hi lokānāṃ bhāvano mohanastathā /
MBh, 12, 337, 11.2 ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajastathā //
MBh, 12, 337, 14.2 vedārthān bhāratārthāṃśca janma nārāyaṇāt tathā //
MBh, 12, 337, 36.1 vārāhaṃ nārasiṃhaṃ ca vāmanaṃ mānuṣaṃ tathā /
MBh, 12, 337, 45.1 dharmāṇāṃ vividhānāṃ ca kartā jñānakarastathā /
MBh, 12, 337, 55.2 nārāyaṇaprasādena tathā nārāyaṇāṃśajam //
MBh, 12, 337, 59.1 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā /
MBh, 12, 338, 3.2 tathā taṃ puruṣaṃ viśvaṃ vyākhyāsyāmi guṇādhikam //
MBh, 12, 338, 16.3 kuśalaṃ cāvyayaṃ caiva sarvasya jagatastathā //
MBh, 12, 338, 25.2 tathā taṃ puruṣaṃ viśvaṃ paramaṃ sumahattamam /
MBh, 12, 339, 13.2 ekātmānaṃ tathātmānam apare 'dhyātmacintakāḥ //
MBh, 12, 339, 21.2 sāṃkhyajñāne tathā yoge yathāvad anuvarṇitam //
MBh, 12, 340, 11.2 kathāṃ kathitavān pṛṣṭastathā tvam api me śṛṇu //
MBh, 12, 342, 12.2 ahiṃsayā pare svargaṃ satyena ca tathā pare //
MBh, 12, 348, 15.2 tathā śakrapratispardhī hato rāmeṇa saṃyuge //
MBh, 12, 351, 2.1 eṣa mūlaphalāhāraḥ śīrṇaparṇāśanastathā /
MBh, 12, 353, 2.2 tathaiva ca kathām etāṃ rājan kathitavāṃs tadā //
MBh, 13, 1, 5.3 tathaivānye nṛpatayaḥ sahaputrāḥ sabāndhavāḥ //
MBh, 13, 1, 7.1 ahaṃ tava hyantakaraḥ suhṛdvadhakarastathā /
MBh, 13, 1, 31.2 kāraṇatve prakalpyante tathā tvam api pannaga //
MBh, 13, 1, 33.3 tathāham api tasmānme naiṣa hetur matastava //
MBh, 13, 1, 41.3 na phalaṃ prāpnuvantyatra paraloke tathā hyaham //
MBh, 13, 1, 42.2 tathā bruvati tasmiṃstu pannage mṛtyucodite /
MBh, 13, 1, 47.1 pravṛttayaśca yā loke tathaiva ca nivṛttayaḥ /
MBh, 13, 1, 48.2 agniḥ khaṃ pṛthivī mitra oṣadhyo vasavastathā //
MBh, 13, 1, 49.2 sarve kālena sṛjyante hriyante ca tathā punaḥ //
MBh, 13, 1, 53.1 nirmokṣastvasya doṣasya mayā kāryo yathā tathā /
MBh, 13, 1, 66.2 karmāṇi codayantīha yathānyonyaṃ tathā vayam //
MBh, 13, 1, 68.2 tathā karma ca kartā ca sambaddhāvātmakarmabhiḥ //
MBh, 13, 1, 69.1 evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān /
MBh, 13, 1, 70.1 tasmiṃstathā bruvāṇe tu brāhmaṇī gautamī nṛpa /
MBh, 13, 1, 72.2 yātu kālastathā mṛtyur muñcārjunaka pannagam //
MBh, 13, 2, 30.2 avāpya paramaṃ harṣaṃ tatheti prāha buddhimān //
MBh, 13, 2, 45.1 niṣkrānte mayi kalyāṇi tathā saṃnihite 'naghe /
MBh, 13, 2, 54.1 tathā saṃchandyamāno 'nyair īpsitair nṛpakanyayā /
MBh, 13, 2, 55.2 tatheti lajjamānā sā tam uvāca dvijarṣabham //
MBh, 13, 2, 81.1 rakṣitā tvadguṇair eṣā pativrataguṇaistathā /
MBh, 13, 2, 81.2 adhṛṣyā yad iyaṃ brūyāt tathā tannānyathā bhavet //
MBh, 13, 2, 89.2 buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca //
MBh, 13, 3, 12.1 tathaivāsya bhayād baddhvā vasiṣṭhaḥ salile purā /
MBh, 13, 3, 15.1 dhruvasyauttānapādasya brahmarṣīṇāṃ tathaiva ca /
MBh, 13, 3, 16.1 tasyaitāni ca karmāṇi tathānyāni ca kaurava /
MBh, 13, 3, 18.2 mataṃgasya yathātattvaṃ tathaivaitad bravīhi me //
MBh, 13, 4, 1.3 brāhmaṇatvaṃ gatastāta brahmarṣitvaṃ tathaiva ca //
MBh, 13, 4, 15.1 tatheti varuṇo deva ādityo bhṛgusattamam /
MBh, 13, 4, 34.1 tathā ca kṛtavatyau te mātā satyavatī ca sā /
MBh, 13, 4, 39.1 vyatyāsastu kṛto yasmāt tvayā mātrā tathaiva ca /
MBh, 13, 4, 47.2 kṣatriyaḥ so 'pyatha tathā brahmavaṃśasya kārakaḥ //
MBh, 13, 4, 49.2 akṣīṇaśca śakuntaśca babhruḥ kālapathastathā //
MBh, 13, 4, 50.1 yājñavalkyaśca vikhyātastathā sthūṇo mahāvrataḥ /
MBh, 13, 4, 50.2 ulūko yamadūtaśca tatharṣiḥ saindhavāyanaḥ //
MBh, 13, 4, 51.2 ṛṣir vajrastathākhyātaḥ śālaṅkāyana eva ca //
MBh, 13, 4, 52.1 lālāṭyo nāradaścaiva tathā kūrcamukhaḥ smṛtaḥ /
MBh, 13, 4, 52.2 vādulir musalaścaiva rakṣogrīvastathaiva ca //
MBh, 13, 4, 54.1 śyāmāyano 'tha gārgyaśca jābāliḥ suśrutastathā /
MBh, 13, 4, 55.1 mahān ṛṣiśca kapilastatharṣistārakāyanaḥ /
MBh, 13, 4, 55.2 tathaiva copagahanastatharṣiścārjunāyanaḥ //
MBh, 13, 4, 55.2 tathaiva copagahanastatharṣiścārjunāyanaḥ //
MBh, 13, 4, 56.2 sūtir vibhūtiḥ sūtaśca suraṅgaśca tathaiva hi //
MBh, 13, 4, 57.1 ārāddhir nāmayaś caiva cāmpeyojjayanau tathā /
MBh, 13, 5, 6.1 tasmin vṛkṣe tathābhūte koṭareṣu ciroṣitaḥ /
MBh, 13, 6, 7.2 tathā puruṣakāreṇa vinā daivaṃ na sidhyati //
MBh, 13, 6, 13.1 tathā svargaśca bhogaśca niṣṭhā yā ca manīṣitā /
MBh, 13, 6, 15.2 śrīścāpi durlabhā bhoktuṃ tathaivākṛtakarmabhiḥ //
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 6, 21.1 na tathā mānuṣe loke bhayam asti śubhāśubhe /
MBh, 13, 6, 43.2 tathā karmasamāyuktaṃ daivaṃ sādhu vivardhate //
MBh, 13, 6, 44.2 tathā karmakṣayād daivaṃ pramlānim upagacchati //
MBh, 13, 7, 5.2 te hyasya sākṣiṇo nityaṃ ṣaṣṭha ātmā tathaiva ca //
MBh, 13, 7, 13.2 akṣayāstasya vai lokāḥ sarvakāmagamāstathā //
MBh, 13, 7, 15.2 phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ tathā //
MBh, 13, 7, 23.2 svakālaṃ nātivartante tathā karma purākṛtam //
MBh, 13, 8, 14.1 na me pitā priyataro brāhmaṇebhyastathābhavat /
MBh, 13, 8, 19.2 sa devaḥ sā gatir nānyā kṣatriyasya tathā dvijāḥ //
MBh, 13, 8, 24.2 ubhe caite parityājye tejaścaiva tapastathā //
MBh, 13, 8, 27.2 brāhmaṇān brahma ca tathā kṣatriyaḥ paripālayet //
MBh, 13, 9, 8.2 anyāṃ yoniṃ samāpannau sārgālīṃ vānarīṃ tathā //
MBh, 13, 9, 19.1 putrān pautrān paśūṃścaiva bāndhavān sacivāṃstathā /
MBh, 13, 9, 23.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 13, 10, 19.2 nityaṃ saṃnihitābhiśca oṣadhībhiḥ phalaistathā //
MBh, 13, 10, 32.1 tathaiva sa ṛṣistāta kāladharmam avāpya ha /
MBh, 13, 11, 15.1 śaileṣu goṣṭheṣu tathā vaneṣu saraḥsu phullotpalapaṅkajeṣu /
MBh, 13, 11, 19.2 tasmin hi dharmaḥ sumahānniviṣṭo brahmaṇyatā cātra tathā priyatvam //
MBh, 13, 12, 13.1 mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca /
MBh, 13, 12, 27.2 kaśyapasya surāścaiva asurāśca sutāstathā /
MBh, 13, 12, 42.2 striyāstvabhyadhikaḥ sneho na tathā puruṣasya vai /
MBh, 13, 13, 4.1 asatpralāpaṃ pāruṣyaṃ paiśunyam anṛtaṃ tathā /
MBh, 13, 14, 4.1 dvaipāyanaprabhṛtayastathaiveme tapodhanāḥ /
MBh, 13, 14, 18.2 tathā mamāpi tanayaṃ prayaccha balaśālinam //
MBh, 13, 14, 24.2 pituḥ samīpe narasattamasya mātuśca rājñaśca tathāhukasya //
MBh, 13, 14, 25.2 tān abhyanujñāya tadātiduḥkhād gadaṃ tathaivātibalaṃ ca rāmam //
MBh, 13, 14, 30.2 bhallātakair madhūkaiśca campakaiḥ panasaistathā //
MBh, 13, 14, 35.1 dhārāninādair vihagapraṇādaiḥ śubhaistathā bṛṃhitaiḥ kuñjarāṇām /
MBh, 13, 14, 35.2 gītaistathā kiṃnarāṇām udāraiḥ śubhaiḥ svanaiḥ sāmagānāṃ ca vīra //
MBh, 13, 14, 39.1 gocāriṇo 'thāśmakuṭṭā dantolūkhalinastathā /
MBh, 13, 14, 39.2 marīcipāḥ phenapāśca tathaiva mṛgacāriṇaḥ //
MBh, 13, 14, 57.1 tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ /
MBh, 13, 14, 58.1 tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ /
MBh, 13, 14, 121.1 mūrtimanti tathāstrāṇi sarvatejomayāni ca /
MBh, 13, 14, 142.1 vāmapārśvagataścaiva tathā nārāyaṇaḥ sthitaḥ /
MBh, 13, 14, 145.1 svāyaṃbhuvādyā manavo bhṛgvādyā ṛṣayastathā /
MBh, 13, 14, 174.1 evam uktastataḥ śarvaḥ surair brahmādibhistathā /
MBh, 13, 14, 183.2 vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ /
MBh, 13, 14, 198.2 ṛṣīn vidyādharān yakṣān gandharvāpsarasastathā //
MBh, 13, 15, 4.2 daṇḍī muṇḍī kuśī cīrī ghṛtākto mekhalī tathā //
MBh, 13, 15, 9.2 somena sahitaḥ sūryo yathā meghasthitastathā //
MBh, 13, 15, 14.1 ekādaśa tathā cainaṃ rudrāṇāṃ vṛṣavāhanam /
MBh, 13, 15, 15.1 ādityā vasavaḥ sādhyā viśvedevāstathāśvinau /
MBh, 13, 15, 17.2 brahmarṣayaśca sasutāstathā devarṣayaśca vai //
MBh, 13, 15, 18.1 pṛthivī cāntarikṣaṃ ca nakṣatrāṇi grahāstathā /
MBh, 13, 15, 19.1 muhūrtāśca nimeṣāśca tathaiva yugaparyayāḥ /
MBh, 13, 15, 19.2 divyā rājannamasyanti vidyāḥ sarvā diśastathā //
MBh, 13, 15, 20.1 sanatkumāro vedāśca itihāsāstathaiva ca /
MBh, 13, 15, 25.3 vidyādharā dānavāśca guhyakā rākṣasāstathā //
MBh, 13, 15, 33.1 ye cendriyārthāśca manaśca kṛtsnaṃ ye vāyavaḥ sapta tathaiva cāgniḥ /
MBh, 13, 15, 47.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva tathā praṇemuḥ //
MBh, 13, 16, 2.1 dharme dṛḍhatvaṃ yudhi śatrughātaṃ yaśastathāgryaṃ paramaṃ balaṃ ca /
MBh, 13, 16, 7.3 bhāryāsahasrāṇi ca ṣoḍaśaiva tāsu priyatvaṃ ca tathākṣayatvam //
MBh, 13, 16, 74.2 śarvasya śāstreṣu tathā daśa nāmaśatāni vai //
MBh, 13, 17, 14.2 ghṛtāt sāraṃ yathā maṇḍastathaitat sāram uddhṛtam //
MBh, 13, 17, 43.2 uṣṇīṣī ca suvaktraśca udagro vinatastathā //
MBh, 13, 17, 51.2 dakṣayajñāpahārī ca susaho madhyamastathā //
MBh, 13, 17, 58.2 meḍhrajo balacārī ca mahācārī stutastathā //
MBh, 13, 17, 74.1 caturmukho mahāliṅgaścāruliṅgastathaiva ca /
MBh, 13, 17, 80.2 nīlastathāṅgalubdhaśca śobhano niravagrahaḥ //
MBh, 13, 17, 89.1 yajuḥpādabhujo guhyaḥ prakāśo jaṅgamastathā /
MBh, 13, 17, 100.1 ahirbudhno nirṛtiśca cekitāno haristathā /
MBh, 13, 17, 101.1 dhanvantarir dhūmaketuḥ skando vaiśravaṇastathā /
MBh, 13, 17, 112.2 hiraṇyabāhuśca tathā guhāpālaḥ praveśinām //
MBh, 13, 17, 156.1 tathaiva ca manuṣyeṣu ye manuṣyāḥ pradhānataḥ /
MBh, 13, 17, 169.3 svargyam ārogyam āyuṣyaṃ dhanyaṃ balyaṃ tathaiva ca //
MBh, 13, 18, 3.2 tathā tvam api śarvāddhi sarvān kāmān avāpsyasi //
MBh, 13, 18, 30.1 vedānāṃ ca sa vai vyastā kuruvaṃśakarastathā /
MBh, 13, 18, 52.2 suparṇagandharvapiśācadānavā yakṣāstathā pannagāścāraṇāśca //
MBh, 13, 18, 57.2 vaiśyo lābhaṃ prāpnuyānnaipuṇaṃ ca śūdro gatiṃ pretya tathā sukhaṃ ca //
MBh, 13, 19, 15.3 tathedānīṃ mayā kāryaṃ yathā vakṣyati māṃ bhavān //
MBh, 13, 19, 16.2 dhanadaṃ samatikramya himavantaṃ tathaiva ca /
MBh, 13, 19, 17.2 divyāṅgarāgaiḥ paiśācair vanyair nānāvidhaistathā //
MBh, 13, 19, 18.1 pāṇitālasatālaiśca śamyātālaiḥ samaistathā /
MBh, 13, 19, 19.2 nityaṃ saṃnihito devastathā pāriṣadāḥ śubhāḥ //
MBh, 13, 19, 20.2 atastad iṣṭaṃ devasya tathomāyā iti śrutiḥ //
MBh, 13, 19, 21.1 tatra kūpo mahān pārśve devasyottaratastathā /
MBh, 13, 20, 1.2 tathāstu sādhayiṣyāmi tatra yāsyāmyasaṃśayam /
MBh, 13, 20, 15.2 āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca //
MBh, 13, 20, 18.1 ātithyaṃ paramaṃ kāryaṃ śuśrūṣā bhavatastathā /
MBh, 13, 20, 19.1 athorvarā miśrakeśī rambhā caivorvaśī tathā /
MBh, 13, 20, 32.3 maṇibhūmau niviṣṭāśca puṣkariṇyastathaiva ca //
MBh, 13, 20, 36.1 mandārapuṣpaiḥ saṃkīrṇā tathā mandākinī nadī /
MBh, 13, 20, 49.1 saṃlāpāt tena vipreṇa tathā sā tatra bhāṣitā /
MBh, 13, 20, 65.2 tathā śatasahasreṣu yadi kācit pativratā //
MBh, 13, 20, 70.1 brahmarṣistām athovāca sa tatheti yudhiṣṭhira /
MBh, 13, 21, 11.2 sā tadā tena vipreṇa tathā dhṛtyā nivartitā /
MBh, 13, 21, 21.2 yathā mama tathā tubhyaṃ yathā tava tathā mama /
MBh, 13, 21, 21.2 yathā mama tathā tubhyaṃ yathā tava tathā mama /
MBh, 13, 22, 6.1 tuṣṭaḥ pitāmahaste 'dya tathā devāḥ savāsavāḥ /
MBh, 13, 22, 18.2 aṣṭāvakrastathetyuktvā pratigṛhya ca tāṃ prabho /
MBh, 13, 23, 3.3 havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syāt pitāmaha //
MBh, 13, 23, 9.2 kulīnaḥ karmakṛd vaidyastathā cāpyānṛśaṃsyavān /
MBh, 13, 23, 11.3 tathā duścaritaṃ sarvaṃ trayyāvṛttyā vinaśyati //
MBh, 13, 23, 19.2 ahiṃsā satyam akrodha ānṛśaṃsyaṃ damastathā /
MBh, 13, 23, 22.1 medānāṃ pulkasānāṃ ca tathaivāntāvasāyinām /
MBh, 13, 23, 30.1 praharenna narendreṣu na gāṃ hanyāt tathaiva ca /
MBh, 13, 23, 39.2 dravyāṇi cānyāni tathā pretyabhāve na śocati //
MBh, 13, 24, 13.1 yāvantaḥ patitā viprā jaḍonmattāstathaiva ca /
MBh, 13, 24, 14.1 śvitrī kuṣṭhī ca klībaśca tathā yakṣmahataśca yaḥ /
MBh, 13, 24, 16.1 gāyanā nartakāścaiva plavakā vādakāstathā /
MBh, 13, 24, 17.1 hotāro vṛṣalānāṃ ca vṛṣalādhyāpakāstathā /
MBh, 13, 24, 17.2 tathā vṛṣalaśiṣyāśca rājannārhanti ketanam //
MBh, 13, 24, 29.1 uditāstamito yaśca tathaivāstamitoditaḥ /
MBh, 13, 24, 35.1 śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhi ghṛtaṃ tathā /
MBh, 13, 24, 65.2 mitracchedaṃ tathāśāyāste vai nirayagāminaḥ //
MBh, 13, 24, 69.1 paryaśnanti ca ye dārān agnibhṛtyātithīṃstathā /
MBh, 13, 24, 77.1 aprāptadamakāś caiva nāsānāṃ vedhakāstathā /
MBh, 13, 24, 79.1 kṣāntān dāntāṃstathā prājñān dīrghakālaṃ sahoṣitān /
MBh, 13, 24, 85.1 bhayāt pāpāt tathābādhād dāridryād vyādhidharṣaṇāt /
MBh, 13, 24, 89.1 vastrābharaṇadātāro bhakṣapānānnadāstathā /
MBh, 13, 24, 94.1 sahasrapariveṣṭārastathaiva ca sahasradāḥ /
MBh, 13, 26, 6.2 pretyabhāve mahāprājña tad yathāsti tathā vada //
MBh, 13, 26, 12.2 tathā kanakhale snātvā dhūtapāpmā divaṃ vrajet //
MBh, 13, 26, 19.1 deśakāla upaspṛśya tathā sundarikāhrade /
MBh, 13, 26, 20.1 mahāgaṅgām upaspṛśya kṛttikāṅgārake tathā /
MBh, 13, 26, 21.1 vaimānika upaspṛśya kiṅkiṇīkāśrame tathā /
MBh, 13, 26, 26.1 kauśante ca kuśastambe droṇaśarmapade tathā /
MBh, 13, 26, 27.1 citrakūṭe janasthāne tathā mandākinījale /
MBh, 13, 26, 29.1 ramaṇyāṃ ca upaspṛśya tathā vai gandhatārike /
MBh, 13, 26, 33.1 gaṅgāhrada upaspṛśya tathā caivotpalāvane /
MBh, 13, 26, 34.1 gaṅgāyamunayostīrthe tathā kālaṃjare girau /
MBh, 13, 26, 35.1 daśa tīrthasahasrāṇi tisraḥ koṭyastathāparāḥ /
MBh, 13, 26, 38.1 tathā brahmaśiro gatvā bhāgīrathyāṃ kṛtodakaḥ /
MBh, 13, 26, 47.1 narmadāyām upaspṛśya tathā sūrpārakodake /
MBh, 13, 26, 55.1 tathā brahmasaro gatvā dharmāraṇyopaśobhitam /
MBh, 13, 26, 56.1 maināke parvate snātvā tathā saṃdhyām upāsya ca /
MBh, 13, 26, 59.1 abhyarcya devatāstatra namaskṛtya munīṃstathā /
MBh, 13, 26, 65.1 maharṣīṇām idaṃ japyaṃ pāvanānāṃ tathottamam /
MBh, 13, 27, 6.2 bharadvājaśca raibhyaśca yavakrītastritastathā //
MBh, 13, 27, 8.2 jāmadagnyastathā rāmaḥ kāmyaścetyevamādayaḥ /
MBh, 13, 27, 32.2 tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ //
MBh, 13, 27, 34.2 kratavaśca yathāsomāstathā gaṅgāṃ vinā jagat //
MBh, 13, 27, 35.2 tathā deśā diśaścaiva gaṅgāhīnā na saṃśayaḥ //
MBh, 13, 27, 41.2 tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate //
MBh, 13, 27, 48.2 sudhā yathā ca nāgānāṃ tathā gaṅgājalaṃ nṛṇām //
MBh, 13, 27, 49.2 śreyaskāmāstathā gaṅgām upāsantīha dehinaḥ //
MBh, 13, 27, 51.2 tathopajīvināṃ gaṅgā sarvaprāṇabhṛtām iha //
MBh, 13, 27, 52.2 amṛtānyupajīvanti tathā gaṅgājalaṃ narāḥ //
MBh, 13, 27, 63.1 darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt /
MBh, 13, 27, 64.2 sa pitṝṃstarpayed gaṅgām abhigamya surāṃstathā //
MBh, 13, 27, 73.2 deveśaśca yathā nṝṇāṃ gaṅgeha saritāṃ tathā //
MBh, 13, 27, 74.2 na bhaveddhi tathā duḥkhaṃ yathā gaṅgāviyogajam //
MBh, 13, 27, 75.2 tathā prasādo bhavati gaṅgāṃ vīkṣya yathā nṛṇām //
MBh, 13, 27, 76.2 gaṅgāṃ tripathagāṃ dṛṣṭvā tathā dṛṣṭiḥ prasīdati //
MBh, 13, 27, 96.2 śaktir na me kācid ihāsti vaktuṃ guṇān sarvān parimātuṃ tathaiva //
MBh, 13, 27, 97.2 vaktuṃ śakyaṃ neha gaṅgājalānāṃ guṇākhyānaṃ parimātuṃ tathaiva //
MBh, 13, 27, 98.1 tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva /
MBh, 13, 28, 23.1 taṃ tathā tapasā yuktam uvāca harivāhanaḥ /
MBh, 13, 30, 5.2 brāhmaṇebhyo 'nutṛpyanti pitaro devatāstathā //
MBh, 13, 31, 42.2 abhayaṃ ca dadau tasmai rājñe rājan bhṛgustathā /
MBh, 13, 31, 64.1 tathaiva kathito vaṃśo mayā gārtsamadastava /
MBh, 13, 32, 6.2 sthāṇuṃ skandaṃ tathā lakṣmīṃ viṣṇuṃ brahmāṇam eva ca //
MBh, 13, 32, 23.1 ayonīn agniyonīṃśca brahmayonīṃstathaiva ca /
MBh, 13, 32, 28.1 nityaṃ śamaparā ye ca tathā ye cānasūyakāḥ /
MBh, 13, 32, 30.1 tathaiva viprapravarānnamaskṛtya yatavratān /
MBh, 13, 33, 3.2 sāntvena bhogadānena namaskāraistathārcayet //
MBh, 13, 33, 4.2 yathātmānaṃ yathā putrāṃstathaitān paripālayet //
MBh, 13, 33, 10.2 santi caiṣām atiśaṭhāstathānye 'titapasvinaḥ //
MBh, 13, 33, 11.2 corāścānye 'nṛtāścānye tathānye naṭanartakāḥ //
MBh, 13, 34, 8.2 tathaiva devatā rājannātra kāryā vicāraṇā //
MBh, 13, 34, 9.1 tathaiva te 'pi prīyante yeṣāṃ bhavati taddhaviḥ /
MBh, 13, 34, 10.2 tena tenaiva prīyante pitaro devatāstathā //
MBh, 13, 34, 12.1 vedaiṣa mārgaṃ svargasya tathaiva narakasya ca /
MBh, 13, 34, 24.2 tathā duścaritaṃ karma parābhāvāya kalpate //
MBh, 13, 34, 25.2 tathā bhagasahasreṇa mahendraṃ paricihnitam //
MBh, 13, 35, 14.1 santyeṣāṃ siṃhasattvāśca vyāghrasattvāstathāpare /
MBh, 13, 35, 14.2 varāhamṛgasattvāśca gajasattvāstathāpare //
MBh, 13, 35, 15.1 karpāsamṛdavaḥ kecit tathānye makaraspṛśaḥ /
MBh, 13, 35, 15.2 vibhāṣyaghātinaḥ kecit tathā cakṣurhaṇo 'pare //
MBh, 13, 35, 16.1 santi cāśīviṣanibhāḥ santi mandāstathāpare /
MBh, 13, 35, 17.1 mekalā dramiḍāḥ kāśāḥ pauṇḍrāḥ kollagirāstathā /
MBh, 13, 36, 18.2 brāhmaṇān pūjayāmāsa tathaivāhaṃ mahāvratān //
MBh, 13, 37, 5.2 apīḍayā ca bhṛtyānāṃ dharmasyāhiṃsayā tathā /
MBh, 13, 37, 10.1 tathā ciroṣitaṃ cāpi saṃpratyāgatam eva ca /
MBh, 13, 37, 18.1 ṛṇam unmucya devānām ṛṣīṇāṃ ca tathaiva ca /
MBh, 13, 38, 12.2 striyo hi mūlaṃ doṣāṇāṃ tathā tvam api vettha ha //
MBh, 13, 38, 24.1 calasvabhāvā duḥsevyā durgrāhyā bhāvatastathā /
MBh, 13, 38, 24.2 prājñasya puruṣasyeha yathā vācastathā striyaḥ //
MBh, 13, 38, 28.2 tathaiva bahu manyante yathā ratyām anugraham //
MBh, 13, 39, 8.1 anṛtaṃ satyam ityāhuḥ satyaṃ cāpi tathānṛtam /
MBh, 13, 39, 10.2 apāstāśca tathā rājan vikurvanti manaḥ striyaḥ //
MBh, 13, 40, 14.1 vācā vā vadhabandhair vā kleśair vā vividhaistathā /
MBh, 13, 40, 25.1 dharmajñaḥ satyavādī ca tatheti pratyabhāṣata /
MBh, 13, 40, 31.2 virūpo rūpavāṃścaiva yuvā vṛddhastathaiva ca //
MBh, 13, 40, 32.1 prājño jaḍaśca mūkaśca hrasvo dīrghastathaiva ca /
MBh, 13, 40, 32.2 brāhmaṇaḥ kṣatriyaścaiva vaiśyaḥ śūdrastathaiva ca /
MBh, 13, 40, 34.2 sukṛśo vāyubhagnāṅgaḥ śakunir vikṛtastathā //
MBh, 13, 40, 43.2 uṭajaṃ vā tathā hyasya nānāvidhasarūpatā //
MBh, 13, 40, 51.2 tathādyāvāsayiṣyāmi gurupatnyāḥ kalevaram //
MBh, 13, 41, 3.2 niśceṣṭaṃ stabdhanayanaṃ yathālekhyagataṃ tathā //
MBh, 13, 41, 20.2 na ciraṃ pūjayiṣyanti devāstvāṃ mānuṣāstathā //
MBh, 13, 41, 35.1 tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ /
MBh, 13, 42, 3.1 ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ /
MBh, 13, 42, 13.2 sa tathetyabravīd rājaṃstaṃ ca deśaṃ jagāma ha //
MBh, 13, 42, 18.2 ekastu na tathā rājaṃścakratuḥ kalahaṃ tataḥ //
MBh, 13, 42, 19.1 tvaṃ śīghraṃ gacchasītyeko 'bravīnneti tathāparaḥ /
MBh, 13, 42, 25.2 apaśyad dīvyamānān vai lobhaharṣānvitāṃstathā //
MBh, 13, 42, 32.2 amanyata mahābhāga tathā tacca na saṃśayaḥ //
MBh, 13, 43, 7.2 paśyanti ṛtavaścāpi tathā dinaniśe 'pyuta //
MBh, 13, 43, 8.2 smārayantastathā prāhuste yathā śrutavān bhavān //
MBh, 13, 43, 10.2 nākhyātam iti jānantaste tvām āhustathā dvija //
MBh, 13, 43, 12.1 tathā śakyā ca durvṛttā rakṣituṃ pramadā dvija /
MBh, 13, 43, 24.1 nāsu sneho nṛbhiḥ kāryastathaiverṣyā janeśvara /
MBh, 13, 44, 24.2 tathā sidhyanti te mantrā nādattāyāḥ kathaṃcana //
MBh, 13, 44, 36.2 yathā niṣṭhākaraṃ śulkaṃ na jātvāsīt tathā śṛṇu //
MBh, 13, 44, 42.1 yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṃ tathā /
MBh, 13, 44, 43.2 yeṣāṃ vai śulkato niṣṭhā na pāṇigrahaṇāt tathā //
MBh, 13, 44, 46.2 bhavet teṣāṃ tathā niṣṭhā lubdhānāṃ pāpacetasām //
MBh, 13, 45, 12.2 yathaivātmā tathā putraḥ putreṇa duhitā samā /
MBh, 13, 47, 25.2 brāhmaṇyāstaddharet kanyā yathā putrastathā hi sā /
MBh, 13, 47, 28.2 kṣatriyāyāṃ tathaiva syād vaiśyāyām api caiva hi //
MBh, 13, 47, 36.2 yathā brāhmaṇacaṇḍālaḥ pūrvadṛṣṭastathaiva saḥ //
MBh, 13, 47, 39.2 kṣatriyāyāstathā vaiśyā na jātu sadṛśī bhavet //
MBh, 13, 47, 50.1 vaiśyāputrastu bhāgāṃstrīn śūdrāputrastathāṣṭamam /
MBh, 13, 47, 55.2 tribhir varṇaistathā jātaḥ śūdro deyadhano bhavet //
MBh, 13, 48, 15.2 ānantaryāt tu jāyante tathā bāhyāḥ pradhānataḥ //
MBh, 13, 48, 32.2 yuñjante cāpyalaṃkārāṃstathopakaraṇāni ca //
MBh, 13, 48, 41.1 pitryaṃ vā bhajate śīlaṃ mātṛjaṃ vā tathobhayam /
MBh, 13, 48, 42.2 vyāghraścitraistathā yoniṃ puruṣaḥ svāṃ niyacchati //
MBh, 13, 48, 48.2 pranaṣṭam apyātmakulaṃ tathā naraḥ punaḥ prakāśaṃ kurute svakarmabhiḥ //
MBh, 13, 49, 3.3 niyuktajaśca vijñeyaḥ sutaḥ prasṛtajastathā //
MBh, 13, 49, 4.2 tathā dattakṛtau putrāvadhyūḍhaśca tathāparaḥ //
MBh, 13, 49, 4.2 tathā dattakṛtau putrāvadhyūḍhaśca tathāparaḥ //
MBh, 13, 49, 5.1 ṣaḍ apadhvaṃsajāścāpi kānīnāpasadāstathā /
MBh, 13, 49, 6.2 ṣaḍ apadhvaṃsajāḥ ke syuḥ ke vāpyapasadāstathā /
MBh, 13, 49, 8.1 eko dvivarṇa evātha tathātraivopalakṣitaḥ /
MBh, 13, 49, 8.2 ṣaḍ apadhvaṃsajāste hi tathaivāpasadāñ śṛṇu //
MBh, 13, 49, 23.2 ātmavat tasya kurvīta saṃskāraṃ svāmivat tathā //
MBh, 13, 50, 15.1 jālaṃ suvitataṃ teṣāṃ navasūtrakṛtaṃ tathā /
MBh, 13, 50, 17.2 babandhustatra matsyāṃśca tathānyāñ jalacāriṇaḥ //
MBh, 13, 50, 18.1 tathā matsyaiḥ parivṛtaṃ cyavanaṃ bhṛgunandanam /
MBh, 13, 51, 29.2 gāvo yajñapraṇetryo vai tathā yajñasya tā mukham //
MBh, 13, 51, 44.2 tatheti coditaḥ prītastāv ṛṣī pratyapūjayat //
MBh, 13, 51, 48.1 mahābhāgyaṃ gavāṃ caiva tathā dharmaviniścayam /
MBh, 13, 52, 16.1 satkṛtya sa tathā vipram idaṃ vacanam abravīt /
MBh, 13, 52, 17.2 yajñadānāni ca tathā brūhi sarvaṃ dadāmi te //
MBh, 13, 52, 25.1 atha sūryo 'ticakrāma teṣāṃ saṃvadatāṃ tathā /
MBh, 13, 52, 25.2 atharṣiścodayāmāsa pānam annaṃ tathaiva ca //
MBh, 13, 52, 28.1 tad vacaḥ pūjayitvā tu tathetyāha sa pārthivaḥ /
MBh, 13, 52, 32.1 aviśaṅkaśca kuśikastathetyāha sa dharmavit /
MBh, 13, 53, 9.1 tatheti tau pratiśrutya kṣudhitau śramakarśitau /
MBh, 13, 53, 18.1 phalāni ca vicitrāṇi tathā bhojyāni bhūriśaḥ /
MBh, 13, 53, 27.1 tatheti ca prāha nṛpo nirviśaṅkastapodhanam /
MBh, 13, 53, 31.1 tataḥ sa taṃ tathetyuktvā kalpayitvā mahāratham /
MBh, 13, 53, 31.2 bhāryāṃ vāme dhuri tadā cātmānaṃ dakṣiṇe tathā //
MBh, 13, 53, 35.1 śramo mama yathā na syāt tathā me chandacāriṇau /
MBh, 13, 53, 48.3 vasu viśrāṇayāmāsa yathā vaiśravaṇastathā //
MBh, 13, 53, 65.2 balasthā gaṇikāyuktāḥ sarvāḥ prakṛtayastathā //
MBh, 13, 54, 3.3 śādvalopacitāṃ bhūmiṃ tathā kāñcanakuṭṭimām //
MBh, 13, 54, 6.1 śyāmāṃ vāraṇapuṣpīṃ ca tathāṣṭāpadikāṃ latām /
MBh, 13, 54, 7.1 vṛkṣān padmotpaladharān sarvartukusumāṃstathā /
MBh, 13, 54, 14.1 gītadhvaniṃ sumadhuraṃ tathaivādhyayanadhvanim /
MBh, 13, 55, 22.2 sabhāryo māṃ vahasveti tacca tvaṃ kṛtavāṃstathā //
MBh, 13, 56, 18.1 evam uktastathetyevaṃ pratyuktvā cyavano muniḥ /
MBh, 13, 56, 20.1 yathoktaṃ muninā cāpi tathā tad abhavannṛpa /
MBh, 13, 57, 3.2 yā hīnāḥ patibhiḥ putrair mātulair bhrātṛbhistathā //
MBh, 13, 57, 9.1 jñānaṃ vijñānam ārogyaṃ rūpaṃ saṃpat tathaiva ca /
MBh, 13, 57, 19.1 kīrtir bhavati dānena tathārogyam ahiṃsayā /
MBh, 13, 57, 34.1 dhuryapradānena gavāṃ tathāśvair lokān avāpnoti naro vasūnām /
MBh, 13, 57, 35.1 chatrapradānena gṛhaṃ variṣṭhaṃ yānaṃ tathopānahasaṃpradāne /
MBh, 13, 57, 38.2 dadyād dvijebhyaḥ sa bhaved arogas tathābhirūpaśca narendraloke //
MBh, 13, 58, 8.1 priyāṇi labhate loke priyadaḥ priyakṛt tathā /
MBh, 13, 58, 14.2 tānyuktair upajijñāsya tathā dvijavarottamān //
MBh, 13, 58, 19.2 tathā bhavati dattaṃ vai dvijebhyo 'tha kṛtātmanā //
MBh, 13, 58, 23.2 putravat paripālyāste namastebhyastathābhayam //
MBh, 13, 58, 29.2 sa devaḥ sā gatir nānyā tathāsmākaṃ dvijātayaḥ //
MBh, 13, 58, 36.1 na me pitā priyataro na tvaṃ tāta tathā priyaḥ /
MBh, 13, 60, 10.2 prajāvāṃstena bhavati yathā janayitā tathā //
MBh, 13, 60, 13.1 ājyāni yajamānebhyastathānnādyāni bhārata /
MBh, 13, 61, 3.1 dogdhrī vāsāṃsi ratnāni paśūn vrīhiyavāṃstathā /
MBh, 13, 61, 8.1 yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ /
MBh, 13, 61, 23.2 anugṛhṇāti dātāraṃ tathā sarvarasair mahī //
MBh, 13, 61, 28.2 udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ //
MBh, 13, 61, 30.2 tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate //
MBh, 13, 61, 35.1 punāti ya idaṃ veda veda cāhaṃ tathaiva ca /
MBh, 13, 61, 44.2 tathā kāmāḥ prarohanti bhūmidānasamārjitāḥ //
MBh, 13, 61, 61.1 madhusarpiḥpravāhinyaḥ payodadhivahāstathā /
MBh, 13, 61, 71.1 dātā daśānugṛhṇāti daśa hanti tathā kṣipan /
MBh, 13, 61, 81.2 tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati //
MBh, 13, 61, 86.2 bhūmipradānāt puṣpāṇi hiraṇyanicayāstathā //
MBh, 13, 62, 24.1 dattvā tvannaṃ naro loke tathā sthānam anuttamam /
MBh, 13, 62, 26.1 prāṇavāṃścāpi bhavati rūpavāṃśca tathā nṛpa /
MBh, 13, 62, 30.2 dharmārthāvannato viddhi roganāśaṃ tathānnataḥ //
MBh, 13, 62, 33.1 āvāhāśca vivāhāśca yajñāścānnam ṛte tathā /
MBh, 13, 62, 50.1 kṣīraṃ sravantyaḥ saritastathā caivānnaparvatāḥ /
MBh, 13, 63, 9.1 apūpān punarvasau dattvā tathaivānnāni śobhane /
MBh, 13, 63, 17.2 caratyapsarasāṃ loke ramate nandane tathā //
MBh, 13, 63, 35.2 gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśastathā //
MBh, 13, 65, 10.1 pauṣṭikā rūpadāścaiva tathā pāpavināśanāḥ /
MBh, 13, 65, 11.1 āpastambaśca medhāvī śaṅkhaśca likhitastathā /
MBh, 13, 65, 23.2 tathā samāpayāmāsur yathākālaṃ surarṣabhāḥ //
MBh, 13, 65, 29.1 tathā gavārthe śaraṇaṃ śītavarṣasahaṃ mahat /
MBh, 13, 65, 49.2 gojīvine na dātavyā tathā gauḥ puruṣarṣabha //
MBh, 13, 65, 51.1 na kṛśāṃ pāpavatsāṃ vā vandhyāṃ rogānvitāṃ tathā /
MBh, 13, 65, 53.2 tathā bhūmipradānaṃ ca śṛṇuṣvānne ca bhārata //
MBh, 13, 65, 57.2 annāt prāṇaḥ prabhavati tejo vīryaṃ balaṃ tathā //
MBh, 13, 66, 12.2 amṛtaṃ ca sudhā caiva svāhā caiva vaṣaṭ tathā //
MBh, 13, 66, 14.1 devānām amṛtaṃ cānnaṃ nāgānāṃ ca sudhā tathā /
MBh, 13, 67, 8.2 apatyeṣu tathā vṛtte samastenaiva dhīmatā /
MBh, 13, 67, 19.1 tathāpaḥ sarvadā deyāḥ peyāścaiva na saṃśayaḥ /
MBh, 13, 67, 22.2 nītaścakāra ca tathā sarvaṃ tad yamaśāsanam //
MBh, 13, 67, 26.1 tathā praśaṃsate dīpān yamaḥ pitṛhitepsayā /
MBh, 13, 67, 32.1 gāvaḥ suvarṇaṃ ca tathā tilāścaivānuvarṇitāḥ /
MBh, 13, 68, 6.1 tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param /
MBh, 13, 69, 8.1 tathā bruvāṇaṃ tu tam āha mādhavaḥ śubhaṃ tvayā karma kṛtaṃ na pāpakam /
MBh, 13, 69, 19.1 rukmam aśvāṃśca dadato rajataṃ syandanāṃstathā /
MBh, 13, 69, 33.1 pradānaṃ phalavat tatra drohastatra tathāphalaḥ /
MBh, 13, 70, 7.1 tathā sa pitrābhihato vāgvajreṇa kṛtāñjaliḥ /
MBh, 13, 70, 26.1 kṣīrasravā vai sarito girīṃśca sarpistathā vimalaṃ cāpi toyam /
MBh, 13, 72, 3.1 karmabhiścāpi suśubhaiḥ suvratā ṛṣayastathā /
MBh, 13, 72, 5.3 tathānyannāśubhaṃ kiṃcinna vyādhistatra na klamaḥ //
MBh, 13, 72, 11.1 akrodhano goṣu tathā dvijeṣu dharme rato guruśuśrūṣakaśca /
MBh, 13, 72, 12.1 mṛdur dānto devaparāyaṇaśca sarvātithiścāpi tathā dayāvān /
MBh, 13, 72, 40.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 72, 43.1 tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ dattvā yuvānaṃ balinaṃ vinītam /
MBh, 13, 73, 4.1 ghātakaḥ khādako vāpi tathā yaścānumanyate /
MBh, 13, 73, 8.1 gopradānaṃ tārayate sapta pūrvāṃstathā parān /
MBh, 13, 73, 11.3 indro daśarathāyāha rāmāyāha pitā tathā //
MBh, 13, 74, 6.1 pitṛśuśrūṣaṇe kiṃ ca mātṛśuśrūṣaṇe tathā /
MBh, 13, 74, 8.2 yo vrataṃ vai yathoddiṣṭaṃ tathā sampratipadyate /
MBh, 13, 74, 13.2 svarge tathā pramodante tapasā vikrameṇa ca //
MBh, 13, 74, 23.1 yajñaśūrā dame śūrāḥ satyaśūrāstathāpare /
MBh, 13, 74, 23.2 yuddhaśūrāstathaivoktā dānaśūrāśca mānavāḥ //
MBh, 13, 74, 24.1 buddhiśūrāstathaivānye kṣamāśūrāstathāpare /
MBh, 13, 74, 24.1 buddhiśūrāstathaivānye kṣamāśūrāstathāpare /
MBh, 13, 74, 24.2 ārjave ca tathā śūrāḥ śame vartanti mānavāḥ //
MBh, 13, 74, 26.2 mātṛśuśrūṣayā śūrā bhaikṣyaśūrāstathāpare //
MBh, 13, 74, 27.1 sāṃkhyaśūrāśca bahavo yogaśūrāstathāpare /
MBh, 13, 74, 31.1 satyena devān prīṇāti pitṝn vai brāhmaṇāṃstathā /
MBh, 13, 75, 11.1 gāvo mamainaḥ praṇudantu sauryās tathā saumyāḥ svargayānāya santu /
MBh, 13, 75, 11.2 āmnātā me dadatīr āśrayaṃ tu tathānuktāḥ santu sarvāśiṣo me //
MBh, 13, 75, 20.2 tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ //
MBh, 13, 75, 26.2 tathā vīro dāśarathiśca rāmo ye cāpyanye viśrutāḥ kīrtimantaḥ //
MBh, 13, 75, 27.1 tathā rājā pṛthukarmā dilīpo divaṃ prāpto gopradāne vidhijñaḥ /
MBh, 13, 75, 29.2 tathā sarvaṃ kṛtavān dharmarājo bhīṣmeṇokto vidhivad gopradāne /
MBh, 13, 76, 8.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 76, 12.2 tathā vṛttiṃ samāśritya vartayanti prajā vibho //
MBh, 13, 76, 24.2 tathā kṣīraṃ kṣarantyetā rohiṇyo 'mṛtasaṃbhavāḥ //
MBh, 13, 76, 32.2 vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutān paśudhanam āpnuyāt tathā //
MBh, 13, 76, 35.1 tathaiva tebhyo 'bhidadau dvijebhyo gavāṃ sahasrāṇi śatāni caiva /
MBh, 13, 77, 5.1 gāvaḥ surabhigandhinyastathā guggulugandhikāḥ /
MBh, 13, 77, 6.2 gāvo lakṣmyāstathā mūlaṃ goṣu dattaṃ na naśyati /
MBh, 13, 77, 16.2 na cāsāṃ māṃsam aśnīyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 17.1 gāśca saṃkīrtayennityaṃ nāvamanyeta gāstathā /
MBh, 13, 77, 19.2 vāgyataḥ sarpiṣā bhūmau gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 20.2 ghṛtaṃ dadyād ghṛtaṃ prāśed gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 78, 4.1 tathā sarvāṇi bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 78, 7.2 tathaiva sarvabhūtānāṃ gāvastiṣṭhanti mūrdhani //
MBh, 13, 79, 16.2 na hi param iha dānam asti gobhyo bhavanti na cāpi parāyaṇaṃ tathānyat //
MBh, 13, 80, 2.3 dhārayanti prajāścemāḥ payasā haviṣā tathā //
MBh, 13, 80, 5.1 māndhātā yauvanāśvaśca yayātir nahuṣastathā /
MBh, 13, 80, 12.2 gāvaḥ pratiṣṭhā bhūtānāṃ tathā gāvaḥ parāyaṇam /
MBh, 13, 80, 17.3 gavāṃ lokaṃ tathā puṇyam āpnuvanti ca te 'nagha //
MBh, 13, 80, 33.3 dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 35.2 ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 81, 7.2 mayābhipannā ṛdhyante ṛṣayo devatāstathā //
MBh, 13, 82, 8.2 devāsurasuparṇāśca prajānāṃ patayastathā /
MBh, 13, 82, 10.1 tatra divyāni puṣpāṇi prāvahat pavanastathā /
MBh, 13, 82, 17.1 dhārayanti prajāścaiva payasā haviṣā tathā /
MBh, 13, 82, 40.1 vrataiśca vividhaiḥ puṇyaistathā tīrthānusevanāt /
MBh, 13, 83, 27.1 daśa pūrvān daśa parāṃstathā saṃtārayanti te /
MBh, 13, 83, 43.3 amoghatejāstvaṃ deva devī ceyam umā tathā //
MBh, 13, 83, 48.1 rudrāṇī tu tataḥ kruddhā prajocchede tathā kṛte /
MBh, 13, 83, 51.2 devā devyāstathā śāpād anapatyāstadābhavan //
MBh, 13, 84, 14.1 anviṣyatāṃ vai jvalanastathā cādya niyujyatām /
MBh, 13, 84, 43.2 utpādane tathopāyam anujagmuśca mānavāḥ //
MBh, 13, 84, 49.1 imān devagaṇāṃstāta prajāpatigaṇāṃstathā /
MBh, 13, 84, 52.1 ityuktaḥ sa tathetyuktvā bhagavān havyakavyabhuk /
MBh, 13, 84, 58.1 vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param /
MBh, 13, 84, 63.1 śaktā hyasi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā /
MBh, 13, 84, 74.2 hiraṇyaretā iti vai ṛṣibhir vibudhaistathā /
MBh, 13, 84, 81.1 ratnānām uttamaṃ ratnaṃ bhūṣaṇānāṃ tathottamam /
MBh, 13, 85, 5.2 oṃkāraścāvasannetre nigrahapragrahau tathā //
MBh, 13, 85, 13.1 tamasastāmasā bhāvā vyāpi sattvaṃ tathobhayam /
MBh, 13, 85, 14.1 sarvabhūteṣvatha tathā sattvaṃ tejastathā tamaḥ /
MBh, 13, 85, 14.1 sarvabhūteṣvatha tathā sattvaṃ tejastathā tamaḥ /
MBh, 13, 85, 18.1 tathā bhasmavyapohebhyo brahmarṣigaṇasaṃmitāḥ /
MBh, 13, 85, 23.1 arciṣo yāśca te rudrāstathādityā mahāprabhāḥ /
MBh, 13, 85, 23.2 uddiṣṭāste tathāṅgārā ye dhiṣṇyeṣu divi sthitāḥ //
MBh, 13, 85, 36.2 cyavano vajraśīrṣaśca śucir aurvastathaiva ca //
MBh, 13, 85, 41.1 kaviḥ kāvyaśca viṣṇuśca buddhimān uśanāstathā /
MBh, 13, 85, 48.1 tathaiva vaṃśakartārastava tejovivardhanāḥ /
MBh, 13, 85, 48.2 bhaveyur vedaviduṣaḥ sarve vākpatayastathā //
MBh, 13, 85, 49.2 āpnuvanti tapaścaiva brahmacaryaṃ paraṃ tathā //
MBh, 13, 85, 52.2 sthāpayiṣyanti cātmānaṃ yugādinidhane tathā //
MBh, 13, 86, 5.2 vipannakṛtyā rājendra devatā ṛṣayastathā /
MBh, 13, 86, 17.3 ṛṣayastuṣṭuvuścaiva gandharvāśca jagustathā //
MBh, 13, 87, 1.3 tathaiva me śrāddhavidhiṃ kṛtsnaṃ prabrūhi pārthiva //
MBh, 13, 87, 18.2 śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ //
MBh, 13, 87, 19.2 tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate //
MBh, 13, 88, 3.1 tilair vrīhiyavair māṣair adbhir mūlaphalaistathā /
MBh, 13, 88, 9.1 yathā gavyaṃ tathā yuktaṃ pāyasaṃ sarpiṣā saha /
MBh, 13, 89, 15.1 imaṃ śrāddhavidhiṃ śrutvā śaśabindustathākarot /
MBh, 13, 90, 5.1 eṣām anye paṅktidūṣāstathānye paṅktipāvanāḥ /
MBh, 13, 90, 8.2 abhiśastastathā stenaḥ śilpaṃ yaścopajīvati //
MBh, 13, 90, 9.2 avratānām upādhyāyaḥ kāṇḍapṛṣṭhastathaiva ca //
MBh, 13, 90, 40.2 tathā dattaṃ nartane gāyane ca yāṃ cānṛce dakṣiṇām āvṛṇoti //
MBh, 13, 90, 43.1 svādhyāyaniṣṭhā ṛṣayo jñānaniṣṭhāstathaiva ca /
MBh, 13, 91, 2.1 kāni śrāddheṣu varjyāni tathā mūlaphalāni ca /
MBh, 13, 91, 18.2 dhyātamātrastathā cātrir ājagāma tapodhanaḥ //
MBh, 13, 91, 19.1 athātristaṃ tathā dṛṣṭvā putraśokena karśitam /
MBh, 13, 91, 25.2 vaiṣṇavī kāśyapī ceti tathaivehākṣayeti ca //
MBh, 13, 91, 30.1 sahaḥ kṛtir vipāpmā ca puṇyakṛt pāvanastathā /
MBh, 13, 91, 30.2 grāmniḥ kṣemaḥ samūhaśca divyasānustathaiva ca //
MBh, 13, 91, 34.1 gaṇitaḥ pañcavīryaśca ādityo raśmimāṃstathā /
MBh, 13, 91, 36.1 atikarmā pratītaśca pradātā cāṃśumāṃstathā /
MBh, 13, 91, 36.2 śailābhaḥ paramakrodhī dhīroṣṇī bhūpatistathā //
MBh, 13, 91, 38.1 aśrāddheyāni dhānyāni kodravāḥ pulakāstathā /
MBh, 13, 91, 38.2 hiṅgu dravyeṣu śākeṣu palāṇḍuṃ laśunaṃ tathā //
MBh, 13, 91, 39.1 palāṇḍuḥ saubhañjanakastathā gṛñjanakādayaḥ /
MBh, 13, 91, 40.2 kṛṣṇājājī viḍaścaiva śītapākī tathaiva ca /
MBh, 13, 91, 40.3 aṅkurādyāstathā varjyā iha śṛṅgāṭakāni ca //
MBh, 13, 91, 41.1 varjayellavaṇaṃ sarvaṃ tathā jambūphalāni ca /
MBh, 13, 91, 41.2 avakṣutāvaruditaṃ tathā śrāddheṣu varjayet //
MBh, 13, 92, 1.2 tathā vidhau pravṛtte tu sarva eva maharṣayaḥ /
MBh, 13, 92, 14.2 somāyeti ca vaktavyaṃ tathā pitṛmateti ca //
MBh, 13, 92, 19.2 puṣṭir āyustathā vīryaṃ śrīścaiva pitṛvartinaḥ //
MBh, 13, 92, 20.1 pitāmahaḥ pulastyaśca vasiṣṭhaḥ pulahastathā /
MBh, 13, 93, 5.2 sadopavāsī ca bhaved brahmacārī tathaiva ca //
MBh, 13, 93, 10.2 antarā sāyamāśaṃ ca prātarāśaṃ tathaiva ca /
MBh, 13, 94, 2.2 sādhor yaḥ pratigṛhṇīyāt tathaivāsādhuto dvijaḥ /
MBh, 13, 94, 42.2 ṛṣīṇāṃ gaccha saptānām arundhatyāstathaiva ca /
MBh, 13, 94, 44.1 sā tatheti pratiśrutya yātudhānī svarūpiṇī /
MBh, 13, 95, 35.2 viśvedevāśca me mitraṃ mitram asmi gavāṃ tathā /
MBh, 13, 95, 65.3 vikrīṇātu tathā somaṃ bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 82.2 tato maharṣayaḥ prītāstathetyuktvā puraṃdaram /
MBh, 13, 95, 86.1 prīyante pitaraścāsya ṛṣayo devatāstathā /
MBh, 13, 96, 2.2 rājarṣibhir mahārāja tathaiva ca dvijarṣibhiḥ //
MBh, 13, 96, 4.1 śukro 'ṅgirāścaiva kaviśca vidvāṃstathāgastyo nāradaparvatau ca /
MBh, 13, 96, 5.1 ṛṣistathā gālavo 'thāṣṭakaśca bharadvājo 'rundhatī vālakhilyāḥ /
MBh, 13, 96, 51.2 puṇyatīrtheṣu ca tathā gātrāṇyāplāvayanti te //
MBh, 13, 97, 11.2 tasthau tasyā hi saṃtaptaṃ śiraḥ pādau tathaiva ca //
MBh, 13, 97, 24.2 godānāni vivāhāśca tathā yajñasamṛddhayaḥ //
MBh, 13, 97, 25.1 satrāṇi dānāni tathā saṃyogā vittasaṃcayāḥ /
MBh, 13, 98, 2.2 tathā prayācamānasya munir agnisamaprabhaḥ /
MBh, 13, 98, 11.1 bhavet sa gurutalpī ca brahmahā ca tathā bhavet /
MBh, 13, 99, 28.1 puṣpaiḥ suragaṇān vṛkṣāḥ phalaiścāpi tathā pitṝn /
MBh, 13, 99, 29.2 tathā ṛṣigaṇāścaiva saṃśrayanti mahīruhān //
MBh, 13, 100, 7.2 kuryāt tathaiva devā vai prīyante madhusūdana //
MBh, 13, 100, 10.2 tathaiva cānupūrvyeṇa balikarma prayojayet //
MBh, 13, 100, 13.1 tathaiva viśvedevebhyo balim ākāśato haret /
MBh, 13, 100, 13.2 niśācarebhyo bhūtebhyo baliṃ naktaṃ tathā haret //
MBh, 13, 100, 24.3 tathā cakāra satataṃ tvam apyevaṃ samācara //
MBh, 13, 101, 22.2 oṣadhyo bahuvīryāśca bahurūpāstathaiva ca //
MBh, 13, 101, 24.1 rākṣasānāṃ surāṇāṃ ca yakṣāṇāṃ ca tathā priyāḥ /
MBh, 13, 101, 25.1 vanyā grāmyāśceha tathā kṛṣṭoptāḥ parvatāśrayāḥ /
MBh, 13, 101, 58.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 13, 102, 2.1 dhūpapradānasya phalaṃ pradīpasya tathaiva ca /
MBh, 13, 102, 3.3 nahuṣaṃ prati saṃvādam agastyasya bhṛgostathā //
MBh, 13, 102, 7.1 agnikāryāṇi samidhaḥ kuśāḥ sumanasastathā /
MBh, 13, 102, 21.2 bhavāṃścāpi yathā brūyāt kurvīmahi tathā vayam //
MBh, 13, 102, 28.2 yathā ca rocate tubhyaṃ tathā kartāsmyahaṃ mune //
MBh, 13, 103, 3.1 tathaiva dīpadānāni sarvopakaraṇāni ca /
MBh, 13, 103, 4.3 dhūpapradānair dīpaiśca namaskāraistathaiva ca //
MBh, 13, 103, 6.2 tathā śataguṇā prītir devatānāṃ sma jāyate //
MBh, 13, 103, 25.1 sa tu taistaiḥ pradānaiśca tapobhir niyamaistathā /
MBh, 13, 104, 8.1 jaghnustāḥ payasā putrāṃstathā pautrān vidhunvatīḥ /
MBh, 13, 104, 22.1 tathā pāpakṛtaṃ vipram āśramasthaṃ mahīpate /
MBh, 13, 105, 36.2 cāturmāsyair ye yajante janāḥ sadā tatheṣṭīnāṃ daśaśataṃ prāpnuvanti /
MBh, 13, 105, 43.3 tathā daśabhyo yaśca dadyād ihaikāṃ pañcabhyo vā dānaśīlastathaikām //
MBh, 13, 105, 43.3 tathā daśabhyo yaśca dadyād ihaikāṃ pañcabhyo vā dānaśīlastathaikām //
MBh, 13, 105, 49.3 na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā //
MBh, 13, 105, 50.1 na dveṣyo na priyaḥ kaścinna bandhur na ripustathā /
MBh, 13, 106, 34.1 payasvinīnām atha rohiṇīnāṃ tathaiva cāpyanaḍuhāṃ lokanātha /
MBh, 13, 107, 3.1 tapasā brahmacaryeṇa japair homaistathauṣadhaiḥ /
MBh, 13, 107, 7.2 trasanti yasmād bhūtāni tathā paribhavanti ca //
MBh, 13, 107, 30.2 agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate //
MBh, 13, 107, 36.2 na cābhīkṣṇaṃ śiraḥ snāyāt tathāsyāyur na riṣyate //
MBh, 13, 107, 37.2 tilapiṣṭaṃ na cāśnīyāt tathāyur vindate mahat //
MBh, 13, 107, 38.1 nādhyāpayet tathocchiṣṭo nādhīyīta kadācana /
MBh, 13, 107, 39.2 āyur asya nikṛntāmi prajām asyādade tathā //
MBh, 13, 107, 42.2 dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate //
MBh, 13, 107, 52.2 catuṣpathānna seveta ubhe saṃdhye tathaiva ca //
MBh, 13, 107, 55.1 vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca /
MBh, 13, 107, 62.2 tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate //
MBh, 13, 107, 63.2 pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā //
MBh, 13, 107, 65.1 saṃyāvaṃ kṛsaraṃ māṃsaṃ śaṣkulī pāyasaṃ tathā /
MBh, 13, 107, 66.3 na cābhyuditaśāyī syāt prāyaścittī tathā bhavet //
MBh, 13, 107, 67.2 ācāryam atha vāpyenaṃ tathāyur vindate mahat //
MBh, 13, 107, 72.1 udakśirā na svapeta tathā pratyakśirā na ca /
MBh, 13, 107, 76.2 varjayitvā tu kamalaṃ tathā kuvalayaṃ vibho //
MBh, 13, 107, 77.1 raktaṃ śirasi dhāryaṃ tu tathā vāneyam ityapi /
MBh, 13, 107, 78.2 tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca //
MBh, 13, 107, 82.2 tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca //
MBh, 13, 107, 84.1 pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca /
MBh, 13, 107, 85.2 varjayecchuṣkamāṃsaṃ ca tathā paryuṣitaṃ ca yat //
MBh, 13, 107, 87.1 vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca /
MBh, 13, 107, 93.1 ācamya caiva hastena parisrāvya tathodakam /
MBh, 13, 107, 97.2 tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatastathā //
MBh, 13, 107, 99.2 saṃsargaṃ ca na gaccheta tathāyur vindate mahat //
MBh, 13, 107, 100.2 na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat //
MBh, 13, 107, 103.2 pravṛttaṃ ca hitaṃ coktvā bhojanādyantayostathā //
MBh, 13, 107, 104.2 niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet //
MBh, 13, 107, 105.1 vṛddho jñātistathā mitraṃ daridro yo bhaved api /
MBh, 13, 107, 106.2 gṛheṣvete na pāpāya tathā vai tailapāyikāḥ //
MBh, 13, 107, 107.1 uddīpakāśca gṛdhrāśca kapotā bhramarāstathā /
MBh, 13, 107, 108.1 amaṅgalyāni caitāni tathākrośo mahātmanām /
MBh, 13, 107, 109.1 agamyāśca na gaccheta rājapatnīḥ sakhīstathā /
MBh, 13, 107, 110.1 bandhūnāṃ brāhmaṇānāṃ ca tathā śāraṇikasya ca /
MBh, 13, 107, 110.2 saṃbandhināṃ ca rājendra tathāyur vindate mahat //
MBh, 13, 107, 112.2 na bhuñjīta ca medhāvī tathāyur vindate mahat //
MBh, 13, 107, 116.1 mahākulaprasūtāṃ ca praśastāṃ lakṣaṇaistathā /
MBh, 13, 107, 117.1 apatyam utpādya tataḥ pratiṣṭhāpya kulaṃ tathā /
MBh, 13, 107, 119.3 na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata //
MBh, 13, 107, 121.2 udaṅmukho vā rājendra tathāyur vindate mahat //
MBh, 13, 107, 122.1 parivādaṃ na ca brūyāt pareṣām ātmanastathā /
MBh, 13, 107, 123.1 varjayed vyaṅginīṃ nārīṃ tathā kanyāṃ narottama /
MBh, 13, 107, 123.2 samārṣāṃ vyaṅgitāṃ caiva mātuḥ svakulajāṃ tathā //
MBh, 13, 107, 124.1 vṛddhāṃ pravrajitāṃ caiva tathaiva ca pativratām /
MBh, 13, 107, 124.2 tathātikṛṣṇavarṇāṃ ca varṇotkṛṣṭāṃ ca varjayet //
MBh, 13, 107, 131.1 anāyuṣyo divāsvapnastathābhyuditaśāyitā /
MBh, 13, 107, 131.2 prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai //
MBh, 13, 107, 132.1 pāradāryam anāyuṣyaṃ nāpitocchiṣṭatā tathā /
MBh, 13, 107, 134.1 brāhmaṇān pūjayeccāpi tathā snātvā narādhipa /
MBh, 13, 107, 136.1 na caikena parivrājyaṃ na gantavyaṃ tathā niśi /
MBh, 13, 107, 141.1 purāṇam itihāsāśca tathākhyānāni yāni ca /
MBh, 13, 108, 5.2 śriyābhitaptāḥ kaunteya bhedakāmāstathārayaḥ //
MBh, 13, 108, 13.2 yadi strī yadyavarajaḥ śreyaḥ paśyet tathācaret /
MBh, 13, 108, 17.2 tam eva copajīveran yathaiva pitaraṃ tathā //
MBh, 13, 109, 9.2 yathā māṃ tvaṃ tathaivāhaṃ pṛṣṭavāṃstaṃ tapodhanam //
MBh, 13, 109, 28.1 tathaivāśvayujaṃ māsam ekabhaktena yaḥ kṣapet /
MBh, 13, 109, 34.1 yastu prātastathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 109, 63.2 upavāsaistathā tulyaṃ tapaḥkarma na vidyate //
MBh, 13, 110, 6.1 yastu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 110, 22.1 āvartanāni catvāri tathā padmāni dvādaśa /
MBh, 13, 110, 26.1 tathaivāpsarasām aṅke prasuptaḥ pratibudhyate /
MBh, 13, 110, 27.2 padmānyaṣṭādaśa tathā patāke dve tathaiva ca //
MBh, 13, 110, 27.2 padmānyaṣṭādaśa tathā patāke dve tathaiva ca //
MBh, 13, 110, 35.1 kṛṣṇāḥ kanakagauryaśca nāryaḥ śyāmāstathāparāḥ /
MBh, 13, 110, 42.2 nīlotpalanibhair varṇai raktotpalanibhaistathā //
MBh, 13, 110, 58.2 ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset //
MBh, 13, 110, 58.2 ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset //
MBh, 13, 110, 70.1 sudarśanābhir nārībhir madhurābhistathaiva ca /
MBh, 13, 110, 98.2 ramate devakanyānāṃ sahasrair ayutaistathā //
MBh, 13, 110, 120.1 vasūnāṃ marutāṃ caiva sādhyānām aśvinostathā /
MBh, 13, 110, 120.2 rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati //
MBh, 13, 111, 11.2 tathā niṣkiṃcanatvaṃ ca manasaśca prasannatā //
MBh, 13, 111, 16.2 tathā pṛthivyā bhāgāśca puṇyāni salilāni ca //
MBh, 13, 111, 19.1 manasaśca pṛthivyāśca puṇyatīrthāstathāpare /
MBh, 13, 112, 12.1 asahāyaḥ pitā mātā tathā bhrātā suto guruḥ /
MBh, 13, 112, 12.2 jñātisaṃbandhivargaśca mitravargastathaiva ca //
MBh, 13, 112, 14.3 tathaivādharmasaṃyukto narakāyopapadyate //
MBh, 13, 112, 25.3 pṛthivī vāyur ākāśam āpo jyotir manastathā //
MBh, 13, 112, 62.2 kalāyān atha mudgāṃśca godhūmān atasīstathā //
MBh, 13, 112, 66.2 śvā sṛgālastato gṛdhro vyālaḥ kaṅko bakastathā //
MBh, 13, 112, 68.1 sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca /
MBh, 13, 112, 94.2 tathā piṇyākasaṃmiśram aśanaṃ corayennaraḥ /
MBh, 13, 112, 103.1 varṇakādīṃstathā gandhāṃścorayitvā tu mānavaḥ /
MBh, 13, 113, 4.2 samāhitena manasā vimucyati tathā tathā /
MBh, 13, 113, 4.2 samāhitena manasā vimucyati tathā tathā /
MBh, 13, 113, 25.2 nyāyaviddharmaviduṣām itihāsavidāṃ tathā //
MBh, 13, 114, 10.1 yathā paraḥ prakramate 'pareṣu tathāparaḥ prakramate parasmin /
MBh, 13, 115, 5.2 tathaiveyaṃ mahīpāla procyate kāraṇaistribhiḥ //
MBh, 13, 115, 8.1 pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā /
MBh, 13, 115, 9.1 manovāci tathāsvāde doṣā hyeṣu pratiṣṭhitāḥ /
MBh, 13, 115, 11.2 rasaṃ ca prati jihvāyāḥ prajñānaṃ jāyate tathā /
MBh, 13, 115, 11.3 tathā śāstreṣu niyataṃ rāgo hyāsvāditād bhavet //
MBh, 13, 115, 12.1 asaṃskṛtāḥ saṃskṛtāśca lavaṇālavaṇāstathā /
MBh, 13, 115, 12.2 prajñāyante yathā bhāvāstathā cittaṃ nirudhyate //
MBh, 13, 116, 11.1 saptarṣayo vālakhilyāstathaiva ca marīcipāḥ /
MBh, 13, 116, 21.2 prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā //
MBh, 13, 116, 25.1 ahiṃsā paramo dharmastathāhiṃsā paraṃ tapaḥ /
MBh, 13, 116, 32.2 udvejanīyā bhūtānāṃ yathā vyālamṛgāstathā //
MBh, 13, 116, 37.2 hatānāṃ vā mṛtānāṃ vā yathā hantā tathaiva saḥ //
MBh, 13, 116, 43.1 prokṣitābhyukṣitaṃ māṃsaṃ tathā brāhmaṇakāmyayā /
MBh, 13, 116, 66.2 nṛgeṇa viṣvagaśvena tathaiva śaśabindunā /
MBh, 13, 116, 66.3 yuvanāśvena ca tathā śibinauśīnareṇa ca //
MBh, 13, 116, 68.1 duḥṣantena karūṣeṇa rāmālarkanalaistathā /
MBh, 13, 116, 74.2 mucyet tathāturo rogād duḥkhānmucyeta duḥkhitaḥ //
MBh, 13, 117, 1.3 visṛjya bhakṣān vividhān yathā rakṣogaṇāstathā //
MBh, 13, 117, 2.2 ṣāḍavān rasayogāṃśca tathecchanti yathāmiṣam //
MBh, 13, 117, 11.2 tasmād dayāṃ naraḥ kuryād yathātmani tathā pare //
MBh, 13, 117, 35.1 ghātako vadhyate nityaṃ tathā vadhyeta bandhakaḥ /
MBh, 13, 117, 37.1 ahiṃsā paramo dharmastathāhiṃsā paro damaḥ /
MBh, 13, 117, 38.1 ahiṃsā paramo yajñastathāhiṃsā paraṃ balam /
MBh, 13, 118, 23.1 dhanaṃ dhānyaṃ priyān dārān yānaṃ vāsastathādbhutam /
MBh, 13, 119, 8.1 sa tatheti pratiśrutya kīṭo vartmanyatiṣṭhata /
MBh, 13, 119, 9.1 śvāvidgodhāvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 13, 119, 20.2 tiryagyonau sma jātena mama cāpyarcanāt tathā //
MBh, 13, 121, 7.2 ātmanaśca tapobhāgyaṃ mahābhāgyaṃ tathaiva ca //
MBh, 13, 121, 14.1 adhikaṃ mārjanāt tāta tathaivāpyanulepanāt /
MBh, 13, 121, 17.2 sarvatyāgo yathā ceha tathā dānam anuttamam //
MBh, 13, 121, 19.2 śrīmantam āpnuvantyarthā dānaṃ yajñastathā sukham //
MBh, 13, 121, 22.2 tathā svakarmanirvṛttaṃ na puṇyaṃ na ca pāpakam //
MBh, 13, 122, 2.1 asaṃśayaṃ mahāprājña yathaivāttha tathaiva tat /
MBh, 13, 122, 3.2 yad yad icchasi maitreya yāvad yāvad yathā tathā /
MBh, 13, 123, 10.1 sarve pūjyāḥ śrutadhanāstathaiva ca tapasvinaḥ /
MBh, 13, 125, 2.2 sāmnā prasādyate kaścid dānena ca tathāparaḥ /
MBh, 13, 125, 32.1 sādhūn gṛhasthān dṛṣṭvā ca tathāsādhūn vanecarān /
MBh, 13, 126, 21.1 tathaiva sa girir bhūyaḥ prapuṣpitalatādrumaḥ /
MBh, 13, 126, 46.1 vardhayantastathaivānye pūjayantastathāpare /
MBh, 13, 126, 46.1 vardhayantastathaivānye pūjayantastathāpare /
MBh, 13, 127, 5.2 kroṣṭukadvīpivadanair ṛkṣarṣabhamukhaistathā //
MBh, 13, 127, 6.1 ulūkavadanair bhīmaiḥ śyenabhāsamukhaistathā /
MBh, 13, 127, 6.3 kiṃnarair devagandharvair yakṣabhūtagaṇaistathā //
MBh, 13, 127, 25.1 puṣpavṛṣṭyābhivarṣantī gandhair bahuvidhaistathā /
MBh, 13, 127, 42.2 tathaiva drumasaṃchannaḥ kṛto 'yaṃ te maheśvara //
MBh, 13, 127, 44.1 naṣṭāditye tathā loke tamobhūte nagātmaje /
MBh, 13, 127, 46.3 pūrvaṃ tathaiva śrīkāntam uttaraṃ paścimaṃ tathā //
MBh, 13, 127, 46.3 pūrvaṃ tathaiva śrīkāntam uttaraṃ paścimaṃ tathā //
MBh, 13, 128, 32.2 tathopanayanaṃ caiva dvijāyaivopapadyate //
MBh, 13, 128, 36.2 nityasvādhyāyitā dharmo brahmacaryāśramastathā //
MBh, 13, 128, 38.1 śūdrānnavarjanaṃ dharmastathā satpathasevanam /
MBh, 13, 128, 38.2 dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca //
MBh, 13, 128, 41.1 yajñaśca paramo dharmastathāhiṃsā ca dehiṣu /
MBh, 13, 128, 44.1 nityopalepanaṃ dharmastathā nityopavāsitā /
MBh, 13, 128, 50.1 yajñopavītadhāraṇaṃ yajño dharmakriyāstathā /
MBh, 13, 128, 51.2 vyavahārasthitir dharmaḥ satyavākyaratistathā //
MBh, 13, 128, 53.1 vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣistathā /
MBh, 13, 129, 8.1 yajanaṃ yājanaṃ caiva tathā dānapratigrahau /
MBh, 13, 129, 12.1 amānī ca sadājihmaḥ snigdhavāṇīpradastathā /
MBh, 13, 129, 13.1 pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā /
MBh, 13, 129, 17.1 dātavyam asakṛcchaktyā yaṣṭavyam asakṛt tathā /
MBh, 13, 129, 44.2 saṃprakṣālāśmakuṭṭāśca dantolūkhalinastathā //
MBh, 13, 129, 45.1 somapānāṃ ca devānām ūṣmapāṇāṃ tathaiva ca /
MBh, 13, 129, 46.1 teṣām agnipariṣyandaḥ pitṛdevārcanaṃ tathā /
MBh, 13, 130, 6.2 agnihotraparispanda iṣṭihomavidhistathā //
MBh, 13, 130, 9.1 yuktair yogavahaiḥ sadbhir grīṣme pañcatapaistathā /
MBh, 13, 130, 10.1 vīrāsanagatair nityaṃ sthaṇḍile śayanaistathā /
MBh, 13, 130, 11.2 aśmakuṭṭaistathā dāntaiḥ saṃprakṣālaistathāparaiḥ //
MBh, 13, 130, 11.2 aśmakuṭṭaistathā dāntaiḥ saṃprakṣālaistathāparaiḥ //
MBh, 13, 130, 15.2 paurṇamāsyāṃ tu yo yajño nityayajñastathaiva ca //
MBh, 13, 130, 21.1 siddhivādeṣu saṃsiddhāstathā vananivāsinaḥ /
MBh, 13, 130, 54.1 vīrādhvānamanā nityaṃ vīrāsanaratastathā /
MBh, 13, 131, 19.2 āhitāgnistathā yajvā sa śūdragatibhāg bhavet //
MBh, 13, 131, 26.1 ebhistu karmabhir devi śubhair ācaritaistathā /
MBh, 13, 132, 18.2 ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā /
MBh, 13, 132, 19.1 vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca /
MBh, 13, 132, 32.1 tathaiva paradārān ye kāmavṛttān rahogatān /
MBh, 13, 132, 43.1 apare ca mahābhogā mandabhogāstathāpare /
MBh, 13, 132, 43.2 akulīnāstathā cānye kulīnāśca tathāpare //
MBh, 13, 132, 43.2 akulīnāstathā cānye kulīnāśca tathāpare //
MBh, 13, 132, 44.2 priyadarśāstathā cānye darśanād eva mānavāḥ //
MBh, 13, 132, 45.2 mahāprajñāstathaivānye jñānavijñānadarśinaḥ //
MBh, 13, 132, 46.1 alpābādhāstathā kecinmahābādhāstathāpare /
MBh, 13, 132, 46.1 alpābādhāstathā kecinmahābādhāstathāpare /
MBh, 13, 132, 48.1 prāṇātipātī yo raudro daṇḍahastodyatastathā /
MBh, 13, 132, 55.2 sarvabhūteṣu sasneho yathātmani tathāpare //
MBh, 13, 133, 3.1 pratiśrayān sabhāḥ kūpān prapāḥ puṣkariṇīstathā /
MBh, 13, 133, 4.1 āsanaṃ śayanaṃ yānaṃ dhanaṃ ratnaṃ gṛhāṃstathā /
MBh, 13, 133, 27.2 atithipragraharatastathābhyāgatapūjakaḥ //
MBh, 13, 133, 38.1 nodvejayati bhūtāni na vihiṃsayate tathā /
MBh, 13, 133, 45.1 jātyandhāścāpare deva rogārtāścāpare tathā /
MBh, 13, 133, 46.2 brāhmaṇān vedaviduṣaḥ siddhān dharmavidastathā /
MBh, 13, 133, 46.3 paripṛcchantyaharahaḥ kuśalākuśalaṃ tathā //
MBh, 13, 133, 47.1 varjayantyaśubhaṃ karma sevamānāḥ śubhaṃ tathā /
MBh, 13, 133, 47.2 labhante svargatiṃ nityam iha loke sukhaṃ tathā //
MBh, 13, 133, 53.2 sāvadyaṃ kiṃ nu vai karma niravadyaṃ tathaiva ca /
MBh, 13, 133, 58.2 avratā bhraṣṭaniyamāstathānye rākṣasopamāḥ //
MBh, 13, 133, 59.1 yajvānaśca tathaivānye nirhomāśca tathāpare /
MBh, 13, 133, 59.1 yajvānaśca tathaivānye nirhomāśca tathāpare /
MBh, 13, 134, 16.2 śatadrur devikā sindhuḥ kauśikī gomatī tathā //
MBh, 13, 134, 17.1 tathā devanadī ceyaṃ sarvatīrthābhisaṃvṛtā /
MBh, 13, 134, 31.2 tam ahaṃ kīrtayiṣyāmi tathaiva prathito bhavet //
MBh, 13, 134, 43.1 na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā /
MBh, 13, 134, 48.1 brāhmaṇān durbalānāthān dīnāndhakṛpaṇāṃstathā /
MBh, 13, 137, 10.1 ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam /
MBh, 13, 137, 13.2 kuryāṃ bhūtāni tuṣṭo 'haṃ kruddho nāśaṃ tathā naye /
MBh, 13, 138, 7.1 tathā samudro nṛpate pūrṇo mṛṣṭena vāriṇā /
MBh, 13, 138, 12.1 tvayā ca vipulaṃ rājyaṃ balaṃ dharmaḥ śrutaṃ tathā /
MBh, 13, 138, 15.1 tathā prajāpatir brahmā avyaktaḥ prabhavāpyayaḥ /
MBh, 13, 140, 2.2 yajñāścaiṣāṃ hṛtāḥ sarve pitṛbhyaśca svadhā tathā //
MBh, 13, 140, 6.1 dānavair yudhi bhagnāḥ sma tathaiśvaryācca bhraṃśitāḥ /
MBh, 13, 140, 22.1 tathā tān duḥkhitāñ jānann ānṛśaṃsyaparo muniḥ /
MBh, 13, 141, 9.1 dṛṣṭvā nātiprabhaṃ somaṃ tathā sūryaṃ ca pārthiva /
MBh, 13, 141, 21.3 tathā vajreṇa bhagavān amarṣākulalocanaḥ //
MBh, 13, 142, 18.1 teṣāṃ tejastathā vīryaṃ devānāṃ vavṛdhe tataḥ /
MBh, 13, 143, 4.1 balaṃ śrotre vāṅ manaścakṣuṣī ca jñānaṃ tathā na viśuddhaṃ mamādya /
MBh, 13, 143, 7.3 sṛṣṭistathaiveyam anuprasūtā sa nirmame viśvam idaṃ purāṇam //
MBh, 13, 143, 22.2 mahātejāḥ sarvagaḥ sarvasiṃhaḥ kṛṣṇo lokān dhārayate tathaikaḥ /
MBh, 13, 143, 22.3 aśnann anaśnaṃśca tathaiva dhīraḥ kṛṣṇaṃ sadā pārtha kartāram ehi //
MBh, 13, 143, 38.2 tataścakārāvanimārutau ca khaṃ jyotir āpaśca tathaiva pārtha //
MBh, 13, 144, 7.1 asmiṃlloke raukmiṇeya tathāmuṣmiṃśca putraka /
MBh, 13, 144, 11.1 anyān api sṛjeyuśca lokāṃllokeśvarāṃstathā /
MBh, 13, 144, 17.1 akasmācca prahasati tathākasmāt praroditi /
MBh, 13, 144, 20.2 sarvāṇyevānnapānāni bhakṣyāścoccāvacāstathā /
MBh, 13, 144, 22.1 avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā /
MBh, 13, 144, 32.2 tathaiva pāyasādigdhaḥ prasīda bhagavann iti //
MBh, 13, 144, 35.2 yathaivānne tathā teṣāṃ tvayi bhāvo bhaviṣyati //
MBh, 13, 144, 37.2 sarvaṃ tathaiva draṣṭāsi viśiṣṭaṃ vā janārdana //
MBh, 13, 144, 50.1 tathā tvam api kaunteya brāhmaṇān satataṃ prabho /
MBh, 13, 145, 23.2 yad yaccāpi hataṃ tatra tat tathaiva pradīyate //
MBh, 13, 145, 24.2 āyasaṃ rājataṃ caiva sauvarṇam aparaṃ tathā //
MBh, 13, 145, 27.1 sa tathoktastathetyuktvā viṣṇuṃ kṛtvā śarottamam /
MBh, 13, 145, 27.1 sa tathoktastathetyuktvā viṣṇuṃ kṛtvā śarottamam /
MBh, 13, 145, 27.2 śalyam agniṃ tathā kṛtvā puṅkhaṃ vaivasvataṃ yamam /
MBh, 13, 145, 39.2 nakṣatrāṇi diśaścaiva pradiśo 'tha grahāstathā /
MBh, 13, 145, 40.2 śatadhā sahasradhā caiva tathā śatasahasradhā //
MBh, 13, 146, 2.1 vadantyagniṃ mahādevaṃ tathā sthāṇuṃ maheśvaram /
MBh, 13, 146, 2.2 ekākṣaṃ tryambakaṃ caiva viśvarūpaṃ śivaṃ tathā //
MBh, 13, 146, 5.2 brahmacaryaṃ caratyeṣa śivā yāsya tanustathā //
MBh, 13, 146, 11.1 yad asya bahudhā rūpaṃ bhūtaṃ bhavyaṃ bhavat tathā /
MBh, 13, 146, 17.1 ṛṣayaścāpi devāśca gandharvāpsarasastathā /
MBh, 13, 146, 22.2 nirucyante mahattvācca vibhutvāt karmabhistathā //
MBh, 13, 147, 8.1 tattvenāgamanaṃ rājan hetvantagamanaṃ tathā /
MBh, 13, 147, 19.2 pṛthaktve caiva me buddhistrayāṇām api vai tathā //
MBh, 13, 147, 20.1 ukto mārgastrayāṇāṃ ca tat tathaiva samācara /
MBh, 13, 148, 13.2 tathā śaraṇakāmānāṃ goptā syāt svāgatapradaḥ //
MBh, 13, 148, 15.2 ṛtukāle tathā nārī ṛtum eva pratīkṣate /
MBh, 13, 148, 31.2 prāyaścittahataṃ pāpaṃ tathā sadyaḥ praṇaśyati //
MBh, 13, 149, 6.3 vidyāyukto hyavidyaśca dhanavān durgatastathā //
MBh, 13, 151, 5.1 umāpatir virūpākṣaḥ skandaḥ senāpatistathā /
MBh, 13, 151, 8.1 vālakhilyāstapaḥsiddhāḥ kṛṣṇadvaipāyanastathā /
MBh, 13, 151, 12.1 śarvaryo divasāścaiva mārīcaḥ kaśyapastathā /
MBh, 13, 151, 13.2 vainateyāḥ samudrāśca kadrujāḥ pannagāstathā //
MBh, 13, 151, 15.1 gaṅgā mahānadī caiva kapilā narmadā tathā /
MBh, 13, 151, 16.2 tāmrāruṇā vetravatī parṇāśā gautamī tathā //
MBh, 13, 151, 17.1 godāvarī ca veṇṇā ca kṛṣṇaveṇā tathādrijā /
MBh, 13, 151, 17.2 dṛṣadvatī ca kāverī vaṃkṣur mandākinī tathā //
MBh, 13, 151, 20.1 hiraṇvatī vitastā ca tathaivekṣumatī nadī /
MBh, 13, 151, 21.1 bhūmibhāgāstathā puṇyā gaṅgādvāram athāpi ca /
MBh, 13, 151, 21.2 ṛṣikulyāstathā medhyā nadī citrapathā tathā //
MBh, 13, 151, 21.2 ṛṣikulyāstathā medhyā nadī citrapathā tathā //
MBh, 13, 151, 22.1 kauśikī yamunā sītā tathā carmaṇvatī nadī /
MBh, 13, 151, 23.1 nandā cāparanandā ca tathā tīrthaṃ mahāhradam /
MBh, 13, 151, 24.1 tathā devanadī puṇyā saraśca brahmanirmitam /
MBh, 13, 151, 26.2 śṛṅgavānmandaro nīlo niṣadho dardurastathā //
MBh, 13, 151, 27.2 puṇyaḥ somagiriścaiva tathaivānye mahīdharāḥ /
MBh, 13, 151, 28.1 viśvedevā nabhaścaiva nakṣatrāṇi grahāstathā /
MBh, 13, 151, 31.1 yavakrīto 'tha raibhyaśca kakṣīvān auśijastathā /
MBh, 13, 151, 31.2 bhṛgvaṅgirāstathā kaṇvo medhātithir atha prabhuḥ /
MBh, 13, 151, 32.1 bhadrāṃ diśaṃ mahābhāgā ulmucuḥ pramucustathā /
MBh, 13, 151, 33.1 mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān /
MBh, 13, 151, 35.1 ṛṣir dīrghatamāścaiva gautamaḥ kaśyapastathā /
MBh, 13, 151, 35.3 atreḥ putraśca dharmātmā tathā sārasvataḥ prabhuḥ //
MBh, 13, 151, 37.1 viśvāmitro bharadvājo jamadagnistathaiva ca /
MBh, 13, 151, 37.2 ṛcīkapautro rāmaśca ṛṣir auddālakistathā //
MBh, 13, 151, 38.1 śvetaketuḥ kohalaśca vipulo devalastathā /
MBh, 13, 151, 39.2 ṛṣir ugraśravāścaiva bhārgavaścyavanastathā //
MBh, 13, 151, 42.1 kṛśāśvo yauvanāśvaśca citrāśvaḥ satyavāṃstathā /
MBh, 13, 151, 43.1 yavano janakaścaiva tathā dṛḍharatho nṛpaḥ /
MBh, 13, 151, 43.2 raghur naravaraścaiva tathā daśaratho nṛpaḥ //
MBh, 13, 151, 47.1 trasadasyustathā rājā śveto rājarṣisattamaḥ /
MBh, 13, 151, 47.2 mahābhiṣaśca vikhyāto nimirājastathāṣṭakaḥ //
MBh, 13, 151, 50.1 havidhraśca pṛṣadhraśca pratīpaḥ śaṃtanustathā /
MBh, 13, 152, 9.1 anu tvāṃ tāta jīvantu mitrāṇi suhṛdastathā /
MBh, 13, 152, 11.1 tathetyuktvā tu kaunteyaḥ so 'bhivādya pitāmaham /
MBh, 13, 153, 7.2 candanāgarumukhyāni tathā kālāgarūṇi ca //
MBh, 13, 153, 12.1 niścakrāma purāt tasmād yathā devapatistathā /
MBh, 13, 153, 27.2 śareṣu niśitāgreṣu yathā varṣaśataṃ tathā //
MBh, 13, 153, 32.1 na śocitavyaṃ kauravya bhavitavyaṃ hi tat tathā /
MBh, 13, 153, 33.1 yathā pāṇḍoḥ sutā rājaṃstathaiva tava dharmataḥ /
MBh, 13, 153, 43.1 tathā me nāradaḥ prāha vyāsaśca sumahātapāḥ /
MBh, 13, 153, 46.3 dhṛtarāṣṭramukhāṃścāpi sarvān sasuhṛdastathā //
MBh, 13, 154, 8.2 citāṃ cakrur mahātmānaḥ pāṇḍavā viduras tathā /
MBh, 13, 154, 13.1 tataś candanakāṣṭhaiś ca tathā kāleyakair api /
MBh, 13, 154, 13.2 kālāgaruprabhṛtibhir gandhaiś coccāvacais tathā //
MBh, 14, 2, 5.2 kṛṣṇadvaipāyanāccaiva nāradād vidurāt tathā //
MBh, 14, 2, 8.1 tyaja śokaṃ mahārāja bhavitavyaṃ hi tat tathā /
MBh, 14, 2, 10.2 sauhṛdena tathā premṇā sadā mām anukampase //
MBh, 14, 3, 13.2 tathaivārdravraṇān kṛcchre vartamānānnṛpātmajān //
MBh, 14, 4, 10.1 sa pitur vikriyāṃ dṛṣṭvā rājyānnirasanaṃ tathā /
MBh, 14, 5, 4.1 tathaivāṅgirasaḥ putrau vratatulyau babhūvatuḥ /
MBh, 14, 6, 27.2 sa tatheti pratiśrutya pūjayitvā ca nāradam /
MBh, 14, 6, 32.1 sa tathā bādhyamāno 'pi saṃvartena mahīpatiḥ /
MBh, 14, 7, 18.2 pratyākhyāto hi tenāsmi tathānapakṛte sati //
MBh, 14, 8, 4.1 tatra rudrāśca sādhyāśca viśve 'tha vasavastathā /
MBh, 14, 8, 5.2 gandharvāpsarasaścaiva yakṣā devarṣayastathā //
MBh, 14, 8, 19.1 paśūnāṃ pataye caiva bhūtānāṃ pataye tathā /
MBh, 14, 8, 22.1 tathā śukrādhipataye pṛthave kṛttivāsase /
MBh, 14, 8, 24.1 daṇḍine taptatapase tathaiva krūrakarmaṇe /
MBh, 14, 9, 2.2 sukhaṃ śaye 'haṃ śayane mahendra tathā manojñāḥ paricārakā me /
MBh, 14, 9, 2.3 tathā devānāṃ sukhakāmo 'smi śakra devāśca māṃ subhṛśaṃ pālayanti //
MBh, 14, 9, 8.3 ayaṃ vai tvā yājayitā bṛhaspatis tathāmaraṃ caiva kariṣyatīti //
MBh, 14, 9, 18.1 tathā lokā mānuṣā ye ca divyāḥ prajāpateścāpi ye vai mahāntaḥ /
MBh, 14, 9, 23.2 tāṃścel labheyaṃ saṃvidaṃ tena kṛtvā tathāpi neccheyam iti pratītaḥ //
MBh, 14, 9, 34.1 hanur ekā jagatīsthā tathaikā divaṃ gatā mahato dānavasya /
MBh, 14, 10, 14.2 vajraṃ tathā sthāpayatāṃ ca vāyur mahāghoraṃ plavamānaṃ jalaughaiḥ //
MBh, 14, 12, 1.2 dvividho jāyate vyādhiḥ śārīro mānasastathā /
MBh, 14, 13, 2.2 yo dharmo yat sukhaṃ caiva dviṣatām astu tat tathā //
MBh, 14, 14, 10.1 tathā bhagavatā citraṃ kalyāṇaṃ bahu bhāṣitam /
MBh, 14, 14, 12.2 abhyanujñāpya rājānaṃ tathobhau kṛṣṇaphalgunau /
MBh, 14, 15, 19.1 tathaiva svargakalpeṣu sabhoddeśeṣu bhārata /
MBh, 14, 15, 20.2 baladevaṃ ca kauravya tathānyān vṛṣṇipuṃgavān //
MBh, 14, 15, 34.2 tatheti kṛcchrād iva vācam īrayaj janārdanaṃ sampratipūjya pārthiva //
MBh, 14, 16, 11.2 na śakyaṃ tanmayā bhūyastathā vaktum aśeṣataḥ //
MBh, 14, 16, 22.2 tathaivāntarhitaiḥ siddhair yāntaṃ cakradharaiḥ saha //
MBh, 14, 16, 34.1 avamānāḥ sukaṣṭāśca parataḥ svajanāt tathā /
MBh, 14, 16, 39.1 upalabdhā dvijaśreṣṭha tatheyaṃ siddhir uttamā /
MBh, 14, 17, 8.1 sattvaṃ balaṃ ca kālaṃ cāpy aviditvātmanas tathā /
MBh, 14, 17, 24.3 tat tanmarma vijānīhi śāstradṛṣṭaṃ hi tat tathā //
MBh, 14, 17, 30.2 cakṣuṣmantaḥ prapaśyanti tathā taṃ jñānacakṣuṣaḥ //
MBh, 14, 18, 1.3 prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā //
MBh, 14, 18, 1.3 prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā //
MBh, 14, 18, 2.2 tathā syād vipulaṃ puṇyaṃ śuddhena manasā kṛtam //
MBh, 14, 18, 3.1 pāpaṃ cāpi tathaiva syāt pāpena manasā kṛtam /
MBh, 14, 18, 9.2 tathā tvam api jānīhi garbhe jīvopapādanam //
MBh, 14, 18, 13.2 āvartamāno jātīṣu tathānyonyāsu sattama //
MBh, 14, 18, 21.1 vartamānasya dharmeṇa puruṣasya yathā tathā /
MBh, 14, 19, 4.1 jīvitaṃ maraṇaṃ cobhe sukhaduḥkhe tathaiva ca /
MBh, 14, 19, 19.2 tathāyam ātmanātmānaṃ sādhu yuktaḥ prapaśyati //
MBh, 14, 19, 21.2 yogī niṣkṛṣṭam ātmānaṃ tathā saṃpaśyate tanau //
MBh, 14, 19, 35.1 dantāṃstālu ca jihvāṃ ca galaṃ grīvāṃ tathaiva ca /
MBh, 14, 19, 35.2 hṛdayaṃ cintayeccāpi tathā hṛdayabandhanam //
MBh, 14, 19, 37.3 tathā māṃsaṃ ca medaśca snāyvasthīni ca poṣati //
MBh, 14, 19, 42.2 tathā svakāye prakṣipya mano dvārair aniścalaiḥ /
MBh, 14, 19, 56.2 striyo vaiśyāstathā śūdrāste 'pi yānti parāṃ gatim //
MBh, 14, 20, 20.1 ghreyaṃ peyaṃ ca dṛśyaṃ ca spṛśyaṃ śravyaṃ tathaiva ca /
MBh, 14, 20, 22.1 ghreye peye ca dṛśye ca spṛśye śravye tathaiva ca /
MBh, 14, 21, 21.2 tasmānmanaḥ sthāvaratvād viśiṣṭaṃ tathā devī jaṅgamatvād viśiṣṭā //
MBh, 14, 22, 6.1 jihvā cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 7.1 ghrāṇaṃ cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 8.1 ghrāṇaṃ jihvā tathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 9.1 ghrāṇaṃ jihvā ca cakṣuśca śrotraṃ buddhir manastathā /
MBh, 14, 22, 19.2 bhogān bhuṅkṣe rasān bhuṅkṣe yathaitanmanyate tathā //
MBh, 14, 22, 25.2 anāgatān atītāṃśca svapne jāgaraṇe tathā //
MBh, 14, 23, 3.3 yathā vai pañca hotāraḥ paro bhāvastathocyatām //
MBh, 14, 26, 1.2 ekaḥ śāstā na dvitīyo 'sti śāstā yathā niyukto 'smi tathā carāmi /
MBh, 14, 28, 8.2 śreyasā yokṣyate jantur yadi śrutir iyaṃ tathā //
MBh, 14, 29, 20.1 tathaiva taṃ mahātmānam ṛcīkapramukhāstadā /
MBh, 14, 30, 1.3 śrutvā ca tat tathā kāryaṃ bhavatā dvijasattama //
MBh, 14, 32, 15.1 kasyedam iti kasya svam iti vedavacastathā /
MBh, 14, 33, 1.2 nāhaṃ tathā bhīru carāmi loke tathā tvaṃ māṃ tarkayase svabuddhyā /
MBh, 14, 33, 1.2 nāhaṃ tathā bhīru carāmi loke tathā tvaṃ māṃ tarkayase svabuddhyā /
MBh, 14, 33, 1.3 vipro 'smi mukto 'smi vanecaro 'smi gṛhasthadharmā brahmacārī tathāsmi //
MBh, 14, 33, 4.2 tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama //
MBh, 14, 35, 15.2 bṛhaspatibharadvājau gautamo bhārgavastathā //
MBh, 14, 35, 27.1 cāturvidyaṃ tathā varṇāṃścaturaścāśramān pṛthak /
MBh, 14, 35, 37.1 mahān ātmā tathāvyaktam ahaṃkārastathaiva ca /
MBh, 14, 35, 37.1 mahān ātmā tathāvyaktam ahaṃkārastathaiva ca /
MBh, 14, 36, 4.1 tamo rajastathā sattvaṃ guṇān etān pracakṣate /
MBh, 14, 36, 4.2 anyonyamithunāḥ sarve tathānyonyānujīvinaḥ //
MBh, 14, 36, 5.1 anyonyāpāśrayāścaiva tathānyonyānuvartinaḥ /
MBh, 14, 36, 18.1 atyāgaścābhimānaśca moho manyustathākṣamā /
MBh, 14, 37, 10.2 yājanādhyāpane cobhe tathaivāhuḥ parigraham //
MBh, 14, 37, 11.2 abhidrohastathā māyā nikṛtir māna eva ca //
MBh, 14, 39, 1.3 avicchinnāni dṛśyante rajaḥ sattvaṃ tamastathā //
MBh, 14, 39, 2.2 anyonyāpāśrayāḥ sarve tathānyonyānuvartinaḥ //
MBh, 14, 39, 16.2 paryāyeṇa ca vartante tatra tatra tathā tathā //
MBh, 14, 39, 16.2 paryāyeṇa ca vartante tatra tatra tathā tathā //
MBh, 14, 39, 18.2 māsārdhamāsavarṣāṇi ṛtavaḥ saṃdhayastathā //
MBh, 14, 40, 2.2 buddhiḥ prajñopalabdhiśca tathā khyātir dhṛtiḥ smṛtiḥ //
MBh, 14, 41, 5.2 vaikārikaḥ sarvam idaṃ viceṣṭate svatejasā rañjayate jagat tathā //
MBh, 14, 42, 6.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ /
MBh, 14, 42, 18.2 sthalam āpastathākāśaṃ janma cāpi caturvidham //
MBh, 14, 42, 20.1 acarāṇyapi bhūtāni khecarāṇi tathaiva ca /
MBh, 14, 42, 27.2 adhibhūtaṃ tathā śabdo diśastatrādhidaivatam //
MBh, 14, 42, 31.2 adhibhūtaṃ tathā gandho vāyustatrādhidaivatam //
MBh, 14, 42, 35.2 adhibhūtaṃ tathā śukraṃ daivataṃ ca prajāpatiḥ //
MBh, 14, 42, 48.2 tathendriyanirodhena mahān ātmā prakāśate //
MBh, 14, 42, 50.2 mahī paṅkadharaṃ ghoram ākāśaṃ śravaṇaṃ tathā //
MBh, 14, 43, 3.1 nyagrodho jambuvṛkṣaśca pippalaḥ śālmalistathā /
MBh, 14, 43, 3.2 śiṃśapā meṣaśṛṅgaśca tathā kīcakaveṇavaḥ /
MBh, 14, 43, 5.1 śubhaskandho mahendraśca mālyavān parvatastathā /
MBh, 14, 43, 5.2 ete parvatarājāno gaṇānāṃ marutastathā //
MBh, 14, 43, 9.2 dakṣiṇānāṃ tathā yajño vedānām ṛṣayastathā //
MBh, 14, 43, 9.2 dakṣiṇānāṃ tathā yajño vedānām ṛṣayastathā //
MBh, 14, 43, 15.2 ratīnāṃ vasumatyastu strīṇām apsarasastathā //
MBh, 14, 43, 22.2 manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt //
MBh, 14, 43, 27.2 ghrāṇasthaśca tathā vāyur gandhajñāne vidhīyate //
MBh, 14, 43, 28.2 jihvāsthaśca tathā somo rasajñāne vidhīyate //
MBh, 14, 43, 29.2 cakṣuḥsthaśca tathādityo rūpajñāne vidhīyate //
MBh, 14, 43, 30.1 vāyavyastu tathā sparśastvacā prajñāyate ca saḥ /
MBh, 14, 43, 30.2 tvaksthaścaiva tathā vāyuḥ sparśajñāne vidhīyate //
MBh, 14, 43, 33.1 buddhir adhyavasāyena dhyānena ca mahāṃstathā /
MBh, 14, 43, 36.2 guṇavṛttaṃ tathā kṛtsnaṃ kṣetrajñaḥ paripaśyati //
MBh, 14, 44, 3.3 śabdasyādistathākāśam eṣa bhūtakṛto guṇaḥ //
MBh, 14, 44, 8.2 hiraṇyaṃ sarvaratnānām oṣadhīnāṃ yavāstathā //
MBh, 14, 44, 12.2 diśāṃ ca pradiśāṃ cordhvā digjātā prathamaṃ tathā //
MBh, 14, 44, 13.1 tathā tripathagā gaṅgā nadīnām agrajā smṛtā /
MBh, 14, 44, 13.2 tathā sarodapānānāṃ sarveṣāṃ sāgaro 'grajaḥ //
MBh, 14, 45, 21.1 adhītyādhyāpanaṃ kuryāt tathā yajanayājane /
MBh, 14, 46, 1.3 adhītavān yathāśakti tathaiva brahmacaryavān //
MBh, 14, 46, 6.1 mekhalā ca bhavenmauñjī jaṭī nityodakastathā /
MBh, 14, 46, 7.1 pūtābhiśca tathaivādbhiḥ sadā daivatatarpaṇam /
MBh, 14, 46, 9.1 saṃskṛtaḥ sarvasaṃskāraistathaiva brahmacaryavān /
MBh, 14, 46, 20.2 dharmalabdhaṃ tathāśnīyānna kāmam anuvartayet //
MBh, 14, 46, 24.1 mṛdam āpastathāśmānaṃ patrapuṣpaphalāni ca /
MBh, 14, 46, 29.2 nāsvādayīta bhuñjāno rasāṃśca madhurāṃstathā /
MBh, 14, 46, 31.2 śūnyāgāram araṇyaṃ vā vṛkṣamūlaṃ nadīṃ tathā /
MBh, 14, 46, 51.1 tathāvṛttaścared dharmaṃ satāṃ vartmāvidūṣayan /
MBh, 14, 46, 52.2 manobuddhir athātmānam avyaktaṃ puruṣaṃ tathā //
MBh, 14, 47, 7.2 tathaivaikatvanānātve sa duḥkhāt parimucyate //
MBh, 14, 48, 11.1 tathaivaikatvanānātvam iṣyate viduṣāṃ nayaḥ /
MBh, 14, 48, 12.1 matsyo yathānyaḥ syād apsu saṃprayogastathānayoḥ /
MBh, 14, 48, 20.1 dhanāni kecid icchanti nirdhanatvaṃ tathāpare /
MBh, 14, 49, 13.2 yathā dravyaṃ ca kartā ca saṃyogo 'pyanayostathā //
MBh, 14, 49, 14.2 tathā sattvapradīpena gacchanti paramaiṣiṇaḥ //
MBh, 14, 49, 20.1 tathā karmasu vijñeyaṃ phalaṃ bhavati vā na vā /
MBh, 14, 49, 22.2 yāyād aśvaprayuktena tathā buddhimatāṃ gatiḥ //
MBh, 14, 49, 29.1 snehāt saṃmoham āpanno nāvi dāśo yathā tathā /
MBh, 14, 49, 30.2 tathaiva ratham āruhya nāpsu caryā vidhīyate //
MBh, 14, 49, 31.2 yathā karma kṛtaṃ loke tathā tad upapadyate //
MBh, 14, 49, 35.1 bījadharmaṃ yathāvyaktaṃ tathaiva prasavātmakam /
MBh, 14, 49, 40.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ /
MBh, 14, 49, 42.1 iṣṭaścāniṣṭagandhaśca madhuro 'mlaḥ kaṭustathā /
MBh, 14, 49, 43.1 śabdaḥ sparśastathā rūpaṃ rasaścāpāṃ guṇāḥ smṛtāḥ /
MBh, 14, 49, 44.1 madhuro 'mlaḥ kaṭustiktaḥ kaṣāyo lavaṇastathā /
MBh, 14, 49, 45.1 śabdaḥ sparśastathā rūpaṃ triguṇaṃ jyotir ucyate /
MBh, 14, 49, 46.1 śuklaṃ kṛṣṇaṃ tathā raktaṃ nīlaṃ pītāruṇaṃ tathā /
MBh, 14, 49, 46.1 śuklaṃ kṛṣṇaṃ tathā raktaṃ nīlaṃ pītāruṇaṃ tathā /
MBh, 14, 49, 46.2 hrasvaṃ dīrghaṃ tathā sthūlaṃ caturasrāṇu vṛttakam //
MBh, 14, 49, 52.1 ṣaḍjarṣabhau ca gāndhāro madhyamaḥ pañcamastathā /
MBh, 14, 49, 52.2 ataḥ paraṃ tu vijñeyo niṣādo dhaivatastathā //
MBh, 14, 50, 2.1 adhiṣṭhātā mano nityaṃ bhūtānāṃ mahatāṃ tathā /
MBh, 14, 50, 14.2 tathaiva vedān ṛṣayastapasā pratipedire //
MBh, 14, 50, 15.1 tapasaścānupūrvyeṇa phalamūlāśinastathā /
MBh, 14, 50, 20.2 tathaiva tapasā devā mahābhāgā divaṃ gatāḥ //
MBh, 14, 50, 40.2 ityuktāste tu munayo brahmaṇā guruṇā tathā /
MBh, 14, 51, 2.1 tathaiva cānuyātrāṇi codayāmāsa pāṇḍavaḥ /
MBh, 14, 51, 11.1 pṛthivīṃ cāntarikṣaṃ ca tathā sthāvarajaṅgamam /
MBh, 14, 51, 15.1 vidito me 'si durdharṣa nāradād devalāt tathā /
MBh, 14, 51, 15.2 kṛṣṇadvaipāyanāccaiva tathā kurupitāmahāt //
MBh, 14, 51, 23.3 baladevaṃ ca durdharṣaṃ tathānyān vṛṣṇipuṃgavān //
MBh, 14, 51, 24.2 tathā viviśatuścobhau samprahṛṣṭanarākulam //
MBh, 14, 51, 27.2 subhadrādyāśca tāḥ sarvā bharatānāṃ striyastathā /
MBh, 14, 51, 29.1 gāndhāryāśca pṛthāyāśca dharmarājñastathaiva ca /
MBh, 14, 51, 29.2 bhīmasya ca mahātmānau tathā pādāvagṛhṇatām //
MBh, 14, 51, 51.1 tathetyathoktaḥ pratipūjitastadā gadāgrajo dharmasutena vīryavān /
MBh, 14, 51, 52.1 tayā sa samyak pratinanditastadā tathaiva sarvair vidurādibhistataḥ /
MBh, 14, 51, 53.2 pitṛṣvasāyāśca tathā mahābhujo viniryayau paurajanābhisaṃvṛtaḥ //
MBh, 14, 51, 56.2 yathā nihatyārigaṇāñ śatakratur divaṃ tathānartapurīṃ pratāpavān //
MBh, 14, 52, 1.2 tathā prayāntaṃ vārṣṇeyaṃ dvārakāṃ bharatarṣabhāḥ /
MBh, 14, 53, 2.3 tathā rudrān vasūṃścāpi viddhi matprabhavān dvija //
MBh, 14, 53, 4.1 tathā daityagaṇān sarvān yakṣarākṣasapannagān /
MBh, 14, 53, 8.2 yūpaṃ somaṃ tathaiveha tridaśāpyāyanaṃ makhe //
MBh, 14, 54, 20.1 sa tathā niścayāt tena pratyākhyāto mahātmanā /
MBh, 14, 54, 21.1 uttaṅkastaṃ tathā dṛṣṭvā tato vrīḍitamānasaḥ /
MBh, 14, 54, 31.1 sa tathā samayaṃ kṛtvā tena rūpeṇa vāsavaḥ /
MBh, 14, 55, 30.1 sa tatheti pratiśrutya jagāma janamejaya /
MBh, 14, 56, 19.1 uttaṅkastu tathoktaḥ sa jagāma bharatarṣabha /
MBh, 14, 56, 23.2 yakṣāstathocchiṣṭadhṛtaṃ surāśca nidrāvaśaṃ tvā paridharṣayeyuḥ //
MBh, 14, 57, 9.2 rājaṃstatheha kartāsmi punar eṣyāmi te vaśam /
MBh, 14, 57, 18.2 tathā te kuṇḍale baddhvā tathā kṛṣṇājine 'nayat //
MBh, 14, 57, 18.2 tathā te kuṇḍale baddhvā tathā kṛṣṇājine 'nayat //
MBh, 14, 57, 34.2 upapannaṃ mahābhāga śātakumbhamayaistathā //
MBh, 14, 57, 44.1 ityuktaḥ sa tathākārṣīd uttaṅkaścitrabhānunā /
MBh, 14, 57, 48.2 nīhārasaṃvṛtānīva vanāni girayastathā //
MBh, 14, 58, 6.1 kāñcanasragbhir agryābhiḥ sumanobhistathaiva ca /
MBh, 14, 58, 10.2 tathā kilakilāśabdair bhūr abhūt sumanoharā //
MBh, 14, 58, 18.2 abhyavādayata prītaḥ pitaraṃ mātaraṃ tathā //
MBh, 14, 59, 24.2 tasmiṃstathārdhadivase karma kṛtvā suduṣkaram //
MBh, 14, 60, 32.1 subhadre vāsudevena tathā sātyakinā raṇe /
MBh, 14, 61, 2.1 tathaiva vāsudevo 'pi svasrīyasya mahātmanaḥ /
MBh, 14, 61, 5.1 suvarṇaṃ caiva gāścaiva śayanācchādanaṃ tathā /
MBh, 14, 61, 7.1 tathaiva pāṇḍavā vīrā nagare nāgasāhvaye /
MBh, 14, 61, 14.2 puroktaṃ tat tathā bhāvi mā te 'trāstu vicāraṇā //
MBh, 14, 61, 15.2 na sa śocyastvayā tāta na cānyaiḥ kurubhistathā //
MBh, 14, 62, 16.3 arjunapramukhāścāpi tathetyevābruvanmudā //
MBh, 14, 62, 19.1 modakaiḥ pāyasenātha māṃsāpūpaistathaiva ca /
MBh, 14, 63, 5.1 tathaiva sainikā rājan rājānam anuyānti ye /
MBh, 14, 63, 12.2 yathā bhavanto manyante kartum arhatha tat tathā //
MBh, 14, 64, 6.2 tathānyeṣāṃ ca yakṣāṇāṃ bhūtādhipatayaśca ye //
MBh, 14, 64, 14.1 teṣāṃ lakṣaṇam apyāsīnmahān karapuṭastathā /
MBh, 14, 65, 7.2 vidureṇa mahātejāstathaiva ca yuyutsunā //
MBh, 14, 65, 19.1 dharmaputraṃ ca bhīmaṃ ca phalgunaṃ nakulaṃ tathā /
MBh, 14, 65, 20.2 pāṇḍośca piṇḍo dāśārha tathaiva śvaśurasya me //
MBh, 14, 65, 25.2 kathayāmāsa durdharṣastathā caitanna saṃśayaḥ //
MBh, 14, 67, 1.3 tatheti vyājahāroccair hlādayann iva taṃ janam //
MBh, 14, 67, 6.1 dakṣaiśca parito vīra bhiṣagbhiḥ kuśalaistathā /
MBh, 14, 67, 7.1 tathāyuktaṃ ca tad dṛṣṭvā janmaveśma pitustava /
MBh, 14, 67, 8.1 tathā bruvati vārṣṇeye prahṛṣṭavadane tadā /
MBh, 14, 67, 11.1 sā tathā dūyamānena hṛdayena tapasvinī /
MBh, 14, 67, 22.1 kṛtaghno 'yaṃ nṛśaṃso 'yaṃ yathāsya janakastathā /
MBh, 14, 68, 19.2 na ca yuddhe parāvṛttastathā saṃjīvatām ayam //
MBh, 14, 68, 20.2 abhimanyoḥ suto jāto mṛto jīvatvayaṃ tathā //
MBh, 14, 68, 22.2 tathā mṛtaḥ śiśur ayaṃ jīvatām abhimanyujaḥ //
MBh, 14, 69, 6.1 kuntī drupadaputrī ca subhadrā cottarā tathā /
MBh, 14, 69, 9.1 tathānye vṛṣṇiśārdūlā nāma cāsyākarot prabhuḥ /
MBh, 14, 69, 15.1 devatāyatanānāṃ ca pūjā bahuvidhāstathā /
MBh, 14, 70, 25.1 bhīmasenārjunau caiva tathā mādravatīsutau /
MBh, 14, 71, 3.2 ahaṃ pailo 'tha kaunteya yājñavalkyastathaiva ca /
MBh, 14, 71, 7.2 ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ /
MBh, 14, 71, 16.1 tasmin hyastrāṇi divyāni divyaṃ saṃhananaṃ tathā /
MBh, 14, 71, 23.2 tair vigraho yathā na syāt tathā kāryaṃ tvayānagha //
MBh, 14, 71, 26.1 kuṭumbatantre ca tathā sahadevaṃ yudhāṃ patim /
MBh, 14, 72, 6.1 tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate /
MBh, 14, 73, 12.1 tathaivānye maheṣvāsā ye tasyaivānuyāyinaḥ /
MBh, 14, 73, 21.1 sa tathā rakṣyamāṇo vai pārthenāmitatejasā /
MBh, 14, 74, 15.1 sa tān dṛṣṭvā tathā chinnāṃstomarān bhagadattajaḥ /
MBh, 14, 75, 26.2 tathetyevābravīd vākyaṃ pāṇḍavenābhinirjitaḥ //
MBh, 14, 76, 17.2 saptarṣayo jātabhayāstathā devarṣayo 'pi ca //
MBh, 14, 76, 24.1 tato devarṣayaḥ sarve tathā saptarṣayo 'pi ca /
MBh, 14, 77, 18.1 tathaivāpatatāṃ teṣāṃ yodhānāṃ jayagṛddhinām /
MBh, 14, 77, 33.2 tathāyaṃ surathājjāto mama pautro mahābhuja //
MBh, 14, 80, 1.2 tathā vilapyoparatā bhartuḥ pādau pragṛhya sā /
MBh, 14, 80, 15.1 sā tvaṃ mayi mṛte mātastathā gāṇḍīvadhanvani /
MBh, 14, 82, 1.3 maṇipūrapater mātustathaiva ca raṇājire //
MBh, 14, 82, 5.3 na janitrī tathāsyeyaṃ mama yā preṣyavat sthitā //
MBh, 14, 82, 15.2 śāpena yojayāmeti tathāstviti ca sābravīt //
MBh, 14, 82, 23.2 citrāṅgadāyāḥ śṛṇvantyāḥ kauravyaduhitustathā //
MBh, 14, 83, 28.1 ityuktaḥ sa tathetyuktvā pūjayāmāsa taṃ hayam /
MBh, 14, 84, 11.2 tathā kollagireyaiśca yuddham āsīt kirīṭinaḥ //
MBh, 14, 86, 17.1 tathā saṃpreṣayāmāsa dūtānnṛpatiśāsanāt /
MBh, 14, 86, 22.1 tathā tasminmahāyajñe dharmarājasya dhīmataḥ /
MBh, 14, 87, 7.1 gāścaiva mahiṣīścaiva tathā vṛddhāḥ striyo 'pi ca /
MBh, 14, 88, 3.1 ityuktaḥ sa tathā cakre narendreṇa yaśasvinā /
MBh, 14, 88, 5.2 niśaṭhenātha sāmbena tathaiva kṛtavarmaṇā //
MBh, 14, 89, 11.1 tatra bhīmādayaste tu kuravo yādavāstathā /
MBh, 14, 89, 12.1 tathā kathayatām eva teṣām arjunasaṃkathāḥ /
MBh, 14, 89, 16.2 abhito vartamānasya yathoccaiḥśravasastathā //
MBh, 14, 90, 2.1 tathā citrāṅgadā devī kauravyasyātmajāpi ca /
MBh, 14, 90, 8.1 tathaiva sa mahīpālaḥ kṛṣṇaṃ cakragadādharam /
MBh, 14, 90, 10.1 dharmarājaśca bhīmaśca yamajau phalgunastathā /
MBh, 14, 90, 19.1 na teṣāṃ skhalitaṃ tatra nāsīd apahutaṃ tathā /
MBh, 14, 90, 20.2 cakruste vidhivad rājaṃstathaivābhiṣavaṃ dvijāḥ //
MBh, 14, 90, 33.1 ṛṣabhāḥ śāstrapaṭhitāstathā jalacarāśca ye /
MBh, 14, 90, 34.1 yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā /
MBh, 14, 90, 38.2 viśvāvasuścitrasenastathānye gītakovidāḥ //
MBh, 14, 91, 15.2 tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ //
MBh, 14, 91, 16.1 dvaipāyanastathoktastu punar eva yudhiṣṭhiram /
MBh, 14, 91, 18.2 yathāha bhagavān vyāsastathā tat kartum arhasi //
MBh, 14, 91, 24.2 toraṇāni ca yūpāṃśca ghaṭāḥ pātrīstatheṣṭakāḥ /
MBh, 14, 91, 25.2 tathā viṭśūdrasaṃghāśca tathānye mlecchajātayaḥ /
MBh, 14, 91, 25.2 tathā viṭśūdrasaṃghāśca tathānye mlecchajātayaḥ /
MBh, 14, 91, 32.2 visṛjañ śuśubhe rājā yathā vaiśravaṇastathā //
MBh, 14, 91, 33.1 ānāyya ca tathā vīraṃ rājānaṃ babhruvāhanam /
MBh, 14, 91, 41.1 varṣitvā dhanadhārābhiḥ kāmai ratnair dhanaistathā /
MBh, 14, 92, 14.2 anukrośaistathā śūdrā dānaśeṣaiḥ pṛthagjanāḥ //
MBh, 14, 93, 8.1 sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṃ yathāvidhi /
MBh, 14, 93, 25.2 bhartuḥ prasādāt strīṇāṃ vai ratiḥ putraphalaṃ tathā //
MBh, 14, 93, 44.1 dharmādyā hi yathā tretā vahnitretā tathaiva ca /
MBh, 14, 93, 44.2 tathaiva putrapautrāṇāṃ svarge tretā kilākṣayā //
MBh, 14, 93, 62.1 brahmacaryeṇa yajñena dānena tapasā tathā /
MBh, 14, 94, 2.2 iti me vartate buddhistathā caitad asaṃśayam //
MBh, 14, 94, 9.1 hūyamāne tathā vahnau hotre bahuguṇānvite /
MBh, 14, 94, 10.2 aśrāntaiścāpi laghubhir adhvaryuvṛṣabhaistathā //
MBh, 14, 94, 24.1 dharmavaitaṃsiko yastu pāpātmā puruṣastathā /
MBh, 14, 94, 31.1 eṣa dharmo mahāṃstyāgo dānaṃ bhūtadayā tathā /
MBh, 14, 94, 31.2 brahmacaryaṃ tathā satyam anukrośo dhṛtiḥ kṣamā /
MBh, 14, 95, 7.1 parighṛṣṭikā vaighasikāḥ saṃprakṣālāstathaiva ca /
MBh, 14, 95, 10.3 tathā hyanekair munibhir mahāntaḥ kratavaḥ kṛtāḥ //
MBh, 14, 95, 22.1 yo yad āhārajātaśca sa tathaiva bhaviṣyati /
MBh, 14, 95, 28.1 yajñān dīkṣāstathā homān yaccānyanmṛgayāmahe /
MBh, 14, 95, 33.2 tathā kathayatām eva devarājaḥ puraṃdaraḥ /
MBh, 15, 1, 5.1 dhṛtarāṣṭram upātiṣṭhad viduraḥ saṃjayastathā /
MBh, 15, 1, 10.1 tathaiva kuntī gāndhāryāṃ guruvṛttim avartata /
MBh, 15, 1, 15.1 akarod bandhamokṣāṃśca vadhyānāṃ mokṣaṇaṃ tathā /
MBh, 15, 1, 17.1 ārālikāḥ sūpakārā rāgakhāṇḍavikāstathā /
MBh, 15, 1, 21.2 ulūpī nāgakanyā ca devī citrāṅgadā tathā //
MBh, 15, 1, 22.2 kiṃkarāḥ smopatiṣṭhanti sarvāḥ subalajāṃ tathā //
MBh, 15, 2, 10.2 tathāśīlāḥ samātasthur dhṛtarāṣṭrasya śāsane //
MBh, 15, 3, 11.2 tathā viṭśūdrasaṃghānām abhavat supriyastadā //
MBh, 15, 3, 15.1 dhṛtyā tuṣṭo narendrasya gāndhārī vidurastathā /
MBh, 15, 4, 1.2 yudhiṣṭhirasya nṛpater duryodhanapitustathā /
MBh, 15, 4, 3.1 tathaiva bhīmaseno 'pi dhṛtarāṣṭraṃ janādhipam /
MBh, 15, 4, 5.1 atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot /
MBh, 15, 6, 10.2 bhavitavyaṃ tathā taddhi vayaṃ te caiva mohitāḥ //
MBh, 15, 6, 22.1 taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam /
MBh, 15, 7, 13.1 tasmiṃstu kauravendre taṃ tathā bruvati pāṇḍavam /
MBh, 15, 7, 16.1 na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā /
MBh, 15, 8, 18.2 tathāstviti ca tenoktaḥ kaunteyena yayau vanam //
MBh, 15, 9, 3.2 sa cāpi parameṣvāsaḥ kṛpaḥ śāradvatastathā //
MBh, 15, 9, 26.2 yathā syād viditaṃ rājaṃstathā kāryam ariṃdama //
MBh, 15, 10, 3.2 ugradaṇḍapradhānāśca mithyā vyāhāriṇastathā //
MBh, 15, 10, 8.2 tathaivālaṃkṛtaḥ kāle tiṣṭhethā bhūridakṣiṇaḥ /
MBh, 15, 11, 1.2 maṇḍalāni ca budhyethāḥ pareṣām ātmanastathā /
MBh, 15, 11, 1.3 udāsīnaguṇānāṃ ca madhyamānāṃ tathaiva ca //
MBh, 15, 11, 3.1 tathāmātyā janapadā durgāṇi viṣamāṇi ca /
MBh, 15, 11, 7.1 yadā svapakṣo balavān parapakṣastathābalaḥ /
MBh, 15, 11, 8.1 dravyāṇāṃ saṃcayaścaiva kartavyaḥ syānmahāṃstathā /
MBh, 15, 11, 13.1 pīḍanaṃ stambhanaṃ caiva kośabhaṅgastathaiva ca /
MBh, 15, 11, 15.2 sādhusaṃgrahaṇāccaiva pāpanigrahaṇāt tathā //
MBh, 15, 12, 7.1 ādadīta balaṃ rājā maulaṃ mitrabalaṃ tathā /
MBh, 15, 12, 7.2 aṭavībalaṃ bhṛtaṃ caiva tathā śreṇībalaṃ ca yat //
MBh, 15, 12, 9.1 tathā cārabalaṃ caiva parasparasamaṃ nṛpa /
MBh, 15, 12, 12.2 saṃyukto deśakālābhyāṃ balair ātmaguṇaistathā //
MBh, 15, 12, 16.2 svabhūmau yojayed yuddhaṃ parabhūmau tathaiva ca //
MBh, 15, 12, 19.2 pretya svargaṃ tathāpnoti prajā dharmeṇa pālayan //
MBh, 15, 12, 22.2 priyastathā prajānāṃ tvaṃ svarge sukham avāpsyasi //
MBh, 15, 13, 11.2 sarvaṃ suhṛjjanaṃ caiva sarvāśca prakṛtīstathā /
MBh, 15, 13, 15.2 tathā bhavadbhiḥ kartavyam avicārya vaco mama //
MBh, 15, 13, 16.2 vyāsasyānumate rājñastathā kuntīsutasya ca /
MBh, 15, 13, 18.1 śrānto 'smi vayasānena tathā putravinākṛtaḥ /
MBh, 15, 14, 1.3 tathā vicitravīryaśca bhīṣmeṇa paripālitaḥ /
MBh, 15, 14, 9.1 hataputrāvimau vṛddhau viditvā duḥkhitau tathā /
MBh, 15, 15, 14.1 yathā vadasi rājendra sarvam etat tathā vibho /
MBh, 15, 15, 17.2 tathā kuru mahārāja sa hi naḥ paramo guruḥ //
MBh, 15, 15, 20.2 tathā duryodhanenāpi rājñā suparipālitāḥ //
MBh, 15, 15, 21.3 vayam āsma yathā samyag bhavato viditaṃ tathā //
MBh, 15, 15, 22.1 tathā varṣasahasrāya kuntīputreṇa dhīmatā /
MBh, 15, 16, 18.2 na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ //
MBh, 15, 19, 6.1 sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā /
MBh, 15, 20, 7.1 aniśaṃ yatra puruṣā gaṇakā lekhakāstathā /
MBh, 15, 20, 9.1 śate deye daśaśataṃ sahasre cāyutaṃ tathā /
MBh, 15, 20, 14.1 evaṃ sa putrapautrāṇāṃ pitṝṇām ātmanastathā /
MBh, 15, 21, 7.1 tathārjunastīvraduḥkhābhitapto muhur muhur niḥśvasan bhāratāgryaḥ /
MBh, 15, 21, 10.1 tathā kṛṣṇā draupadī yādavī ca bālāpatyā cottarā kauravī ca /
MBh, 15, 22, 4.2 saṃjayaśca mahāmātraḥ sūto gāvalgaṇistathā //
MBh, 15, 22, 27.2 duḥkhaśokasamāviṣṭau mādrīputrāvimau tathā //
MBh, 15, 23, 7.1 bhīmasenād avarajastathāyaṃ vāsavopamaḥ /
MBh, 15, 23, 8.1 nakulaḥ sahadevaśca tathemau guruvartinau /
MBh, 15, 23, 10.2 strīdharmiṇīm anindyāṅgīṃ tathā dyūtaparājitām //
MBh, 15, 25, 5.1 tathaivānye pṛthak sarve tīrtheṣvāplutya bhārata /
MBh, 15, 25, 15.1 tathaiva devī gāndhārī valkalājinavāsinī /
MBh, 15, 26, 10.1 tathā śailālayo rājā bhagadattapitāmahaḥ /
MBh, 15, 26, 11.1 tathā pṛṣadhro nāmāsīd rājā vajradharopamaḥ /
MBh, 15, 26, 22.1 tathā sarve nāradaṃ viprasaṃghāḥ saṃpūjayāmāsur atīva rājan /
MBh, 15, 28, 2.1 tathā paurajanaḥ sarvaḥ śocann āste janādhipam /
MBh, 15, 28, 9.1 tathaiva pitaraṃ vṛddhaṃ hataputraṃ janeśvaram /
MBh, 15, 28, 10.2 na rājye na ca nārīṣu na vedādhyayane tathā //
MBh, 15, 28, 13.1 tathaiva draupadeyānām anyeṣāṃ suhṛdām api /
MBh, 15, 30, 4.1 gajendraiśca tathaivānye kecid uṣṭrair narādhipa /
MBh, 15, 30, 4.2 padātinastathaivānye nakharaprāsayodhinaḥ //
MBh, 15, 30, 5.1 paurajānapadāścaiva yānair bahuvidhaistathā /
MBh, 15, 30, 10.1 mādrīputrāvapi tathā hayārohaiḥ susaṃvṛtau /
MBh, 15, 33, 1.3 sahito bhrātṛbhiḥ sarvaiḥ paurajānapadaistathā //
MBh, 15, 33, 27.1 vidurasya śarīraṃ tat tathaiva stabdhalocanam /
MBh, 15, 33, 28.1 balavantaṃ tathātmānaṃ mene bahuguṇaṃ tadā /
MBh, 15, 33, 36.2 ityuktaḥ sa tathetyeva prāha dharmātmajo nṛpam /
MBh, 15, 34, 12.2 kalaśān kāñcanān rājaṃstathaivaudumbarān api //
MBh, 15, 34, 13.2 kamaṇḍalūṃstathā sthālīḥ piṭharāṇi ca bhārata //
MBh, 15, 34, 21.1 tathā teṣūpaviṣṭeṣu samājagmur maharṣayaḥ /
MBh, 15, 35, 1.2 tathā samupaviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 15, 35, 13.2 na tathā buddhisampanno yathā sa puruṣarṣabhaḥ //
MBh, 15, 35, 19.2 yathākāśaṃ tathā dharma iha cāmutra ca sthitaḥ //
MBh, 15, 35, 25.2 draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā //
MBh, 15, 36, 8.1 tathā tu teṣāṃ sarveṣāṃ kathābhir nṛpasaṃnidhau /
MBh, 15, 36, 13.1 gāndhārī caiva kuntī ca draupadī sātvatī tathā /
MBh, 15, 36, 13.2 striyaścānyāstathānyābhiḥ sahopaviviśustataḥ //
MBh, 15, 36, 30.2 tathaiva putrapautrāṇāṃ mama ye nihatā yudhi //
MBh, 15, 37, 2.1 kuntyā drupadaputryāśca subhadrāyāstathaiva ca /
MBh, 15, 37, 8.1 tathā kṛṣṇasya bhaginī subhadrā bhadrabhāṣiṇī /
MBh, 15, 38, 3.1 śaucena tvāgasastyāgaiḥ śuddhena manasā tathā /
MBh, 15, 38, 21.2 vācā dṛṣṭyā tathā sparśāt saṃgharṣeṇeti pañcadhā //
MBh, 15, 39, 1.2 bhadre drakṣyasi gāndhāri putrān bhrātṝn sakhīṃstathā /
MBh, 15, 39, 2.2 draupadī pañca putrāṃśca pitṝn bhrātṝṃstathaiva ca //
MBh, 15, 39, 4.2 kṣatradharmaparāḥ santastathā hi nidhanaṃ gatāḥ //
MBh, 15, 39, 6.2 tathā puṇyajanāścaiva siddhā devarṣayo 'pi ca //
MBh, 15, 39, 7.1 devāśca dānavāścaiva tathā brahmarṣayo 'malāḥ /
MBh, 15, 39, 10.1 kaliṃ duryodhanaṃ viddhi śakuniṃ dvāparaṃ tathā /
MBh, 15, 39, 12.3 yaśca vairārtham udbhūtaḥ saṃgharṣajananastathā //
MBh, 15, 41, 7.1 evaṃ samāgatāḥ sarve gurubhir bāndhavaistathā /
MBh, 15, 41, 14.1 devalokaṃ yayuḥ kecit kecid brahmasadastathā /
MBh, 15, 41, 15.1 tathā vaivasvataṃ lokaṃ keciccaivāpnuvannṛpāḥ /
MBh, 15, 41, 22.2 divyamālyāmbaradharā yathāsāṃ patayastathā //
MBh, 15, 42, 4.2 karmajāni śarīrāṇi tathaivākṛtayo nṛpa //
MBh, 15, 42, 7.1 avināśī tathā nityaṃ kṣetrajña iti niścayaḥ /
MBh, 15, 42, 9.1 nānābhāvāstathaikatvaṃ śarīraṃ prāpya saṃhatāḥ /
MBh, 15, 42, 9.2 bhavanti te tathā nityāḥ pṛthagbhāvaṃ vijānatām //
MBh, 15, 43, 2.1 sa rājā rājadharmāṃśca brahmopaniṣadaṃ tathā /
MBh, 15, 44, 1.2 dṛṣṭvā putrāṃstathā pautrān sānubandhāñjanādhipaḥ /
MBh, 15, 44, 18.1 mātarau te tathaiveme śīrṇaparṇakṛtāśane /
MBh, 15, 44, 24.1 kāmaṃ gacchantu me sarve bhrātaro 'nucarāstathā /
MBh, 15, 44, 30.1 mamāpi na tathā rājñi rājye buddhir yathā purā /
MBh, 15, 44, 30.2 tapasyevānuraktaṃ me manaḥ sarvātmanā tathā //
MBh, 15, 44, 34.1 cedayaścaiva matsyāśca dṛṣṭapūrvāstathaiva naḥ /
MBh, 15, 44, 38.2 pādaśuśrūṣaṇe yukto rājño mātrostathānayoḥ //
MBh, 15, 44, 49.2 tathaiva draupadī sādhvī sarvāḥ kauravayoṣitaḥ //
MBh, 15, 45, 27.1 jalam agnistathā vāyur atha vāpi vikarśanam /
MBh, 15, 45, 29.1 saṃjayastaṃ tathā dṛṣṭvā pradakṣiṇam athākarot /
MBh, 15, 45, 36.2 śrutvā rājñastathā niṣṭhāṃ na tvaśocan gatiṃ ca te //
MBh, 15, 45, 43.1 taṃ ca vṛddhaṃ tathā dagdhaṃ hataputraṃ narādhipam /
MBh, 15, 46, 1.2 tathā mahātmanastasya tapasyugre ca vartataḥ /
MBh, 15, 46, 6.2 patilokam anuprāptāṃ tathā bhartṛvrate sthitām //
MBh, 15, 46, 14.1 tathā tapasvinastasya rājarṣeḥ kauravasya ha /
MBh, 16, 1, 5.2 trivarṇāḥ śyāmarūkṣāntāstathā bhasmāruṇaprabhāḥ //
MBh, 16, 2, 12.1 tathoktvā munayaste tu tataḥ keśavam abhyayuḥ //
MBh, 16, 2, 13.2 antajño matimāṃstasya bhavitavyaṃ tatheti tān //
MBh, 16, 3, 4.1 vivṛddhamūṣakā rathyā vibhinnamaṇikāstathā /
MBh, 16, 3, 5.1 anukurvann ulūkānāṃ sārasā virutaṃ tathā /
MBh, 16, 3, 8.2 prādviṣan brāhmaṇāṃścāpi pitṝn devāṃstathaiva ca //
MBh, 16, 3, 9.2 patnyaḥ patīn vyuccaranta patnīśca patayastathā //
MBh, 16, 4, 15.2 apibad yuyudhānaśca gado babhrustathaiva ca //
MBh, 16, 4, 25.1 eṣa gacchāmi padavīṃ satyena ca tathā śape /
MBh, 16, 4, 28.1 tathānyān api nighnantaṃ yuyudhānaṃ samantataḥ /
MBh, 16, 4, 36.1 tato 'ndhakāśca bhojāśca śaineyā vṛṣṇayastathā /
MBh, 16, 5, 14.2 miśrī śaṅkhaḥ kumudaḥ puṇḍarīkas tathā nāgo dhṛtarāṣṭro mahātmā //
MBh, 16, 5, 15.1 hrādaḥ krāthaḥ śitikaṇṭho 'gratejās tathā nāgau cakramandātiṣaṇḍau /
MBh, 16, 7, 11.1 prācyāṃśca dākṣiṇātyāṃśca pārvatīyāṃstathā nṛpān /
MBh, 16, 7, 15.2 yad brūyāt tat tathā kāryam iti budhyasva mādhava //
MBh, 16, 8, 5.1 sarvathā vṛṣṇidārāṃstu bālavṛddhāṃstathaiva ca /
MBh, 16, 8, 8.1 tam āsanagataṃ tatra sarvāḥ prakṛtayastathā /
MBh, 16, 8, 18.1 taṃ devakī ca bhadrā ca rohiṇī madirā tathā /
MBh, 16, 8, 34.2 vīrahīnaṃ vṛddhabālaṃ paurajānapadāstathā /
MBh, 16, 8, 35.1 kuñjaraiśca gajārohā yayuḥ śailanibhaistathā /
MBh, 16, 8, 51.1 tathoktāstena vīreṇa kadarthīkṛtya tad vacaḥ /
MBh, 16, 8, 54.1 vaikṛtyaṃ tanmahad dṛṣṭvā bhujavīrye tathā yudhi /
MBh, 16, 8, 72.1 satyabhāmā tathaivānyā devyaḥ kṛṣṇasya saṃmatāḥ /
MBh, 16, 9, 13.2 nabhasaḥ patanaṃ caiva śaityam agnes tathaiva ca //
MBh, 16, 9, 17.2 yathā purā ca me vīryaṃ bhujayor na tathābhavat //
MBh, 16, 9, 26.1 bhavitavyaṃ tathā taddhi diṣṭam etan mahātmanām /
MBh, 17, 1, 1.3 pāṇḍavāḥ kim akurvanta tathā kṛṣṇe divaṃ gate //
MBh, 17, 1, 5.1 arjunasya mataṃ jñātvā bhīmaseno yamau tathā /
MBh, 17, 1, 10.2 mātulasya ca vṛddhasya rāmādīnāṃ tathaiva ca //
MBh, 17, 1, 16.2 na ca rājā tathākārṣīt kālaparyāyadharmavit //
MBh, 17, 1, 19.2 tathaiva sarve jagṛhur valkalāni janādhipa //
MBh, 17, 1, 23.3 paurair anugato dūraṃ sarvair antaḥpuraistathā //
MBh, 17, 1, 28.2 abhijagmur bahūn deśān saritaḥ parvatāṃstathā //
MBh, 17, 1, 36.2 arjunasya prabhāveṇa tathā nārāyaṇasya ca //
MBh, 17, 1, 40.2 sa jale prākṣipat tat tu tathākṣayyau maheṣudhī //
MBh, 17, 2, 22.2 yathā coktaṃ tathā caiva kartavyaṃ bhūtim icchatā //
MBh, 18, 1, 8.1 yatkṛte pṛthivī sarvā suhṛdo bāndhavāstathā /
MBh, 18, 2, 5.2 na tair ahaṃ vinā vatsye jñātibhir bhrātṛbhistathā //
MBh, 18, 2, 20.2 sūcīmukhaistathā pretair vindhyaśailopamair vṛtam //
MBh, 18, 2, 29.1 nivartitavyaṃ hi mayā tathāsmyukto divaukasaiḥ /
MBh, 18, 2, 45.2 tathā śriyā yutaḥ pāpaḥ saha sarvaiḥ padānugaiḥ //
MBh, 18, 3, 7.2 sādhyā rudrāstathādityā ye cānye 'pi divaukasaḥ //
MBh, 18, 3, 15.1 yathaiva tvaṃ tathā bhīmastathā pārtho yamau tathā /
MBh, 18, 3, 15.1 yathaiva tvaṃ tathā bhīmastathā pārtho yamau tathā /
MBh, 18, 3, 15.1 yathaiva tvaṃ tathā bhīmastathā pārtho yamau tathā /
MBh, 18, 3, 15.2 draupadī ca tathā kṛṣṇā vyājena narakaṃ gatāḥ //
MBh, 18, 3, 19.1 bhrātṝṃścānyāṃstathā paśya svapakṣāṃścaiva pārthivān /
MBh, 18, 4, 6.1 aśvinostu tathā sthāne dīpyamānau svatejasā /
MBh, 18, 4, 7.1 tathā dadarśa pāñcālīṃ kamalotpalamālinīm /
MBh, 18, 4, 18.2 gandharvaiḥ sahitā yānti yakṣaiḥ puṇyajanaistathā //
MBh, 18, 5, 1.3 virāṭadrupadau cobhau śaṅkhaś caivottaras tathā //
MBh, 18, 5, 14.2 ugrasenas tathā kaṃso vasudevaś ca vīryavān //
MBh, 18, 5, 24.2 varuṇasya tathā lokān viviśuḥ puruṣarṣabhāḥ //
MBh, 18, 5, 33.1 aiśvarye vartatā caiva sāṃkhyayogavidā tathā /
MBh, 18, 5, 52.2 khyātāv ubhau ratnanidhī tathā bhāratam ucyate //
Manusmṛti
ManuS, 1, 4.1 sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ /
ManuS, 1, 24.1 kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā /
ManuS, 1, 30.2 svāni svāny abhipadyante tathā karmāṇi dehinaḥ //
ManuS, 1, 42.2 tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani //
ManuS, 1, 48.1 gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ /
ManuS, 1, 60.1 tatas tathā sa tenokto maharṣimanunā bhṛguḥ /
ManuS, 1, 62.1 svārociṣaś cottamaś ca tāmaso raivatas tathā /
ManuS, 1, 88.1 adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā /
ManuS, 1, 116.2 āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā //
ManuS, 1, 119.2 tathedaṃ yūyam apy adya matsakāśāt nibodhata //
ManuS, 2, 15.1 udite 'nudite caiva samayādhyuṣite tathā /
ManuS, 2, 56.1 nocchiṣṭaṃ kasyacid dadyān nādyād etat tathāntarā /
ManuS, 2, 96.1 na tathaitāni śakyante saṃniyantum asevayā /
ManuS, 2, 100.1 vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā /
ManuS, 2, 114.2 asūyakāya māṃ mādās tathā syāṃ vīryavattamā //
ManuS, 2, 117.1 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā /
ManuS, 2, 123.2 tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca //
ManuS, 2, 126.2 nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ //
ManuS, 2, 158.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //
ManuS, 2, 179.1 dyūtaṃ ca janavādaṃ ca parivādaṃ tathānṛtam /
ManuS, 2, 218.2 tathā gurugatāṃ vidyāṃ śuśrūṣur adhigacchati //
ManuS, 3, 21.1 brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ /
ManuS, 3, 21.1 brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ /
ManuS, 3, 55.1 pitṛbhir bhrātṛbhiś caitāḥ patibhir devarais tathā /
ManuS, 3, 60.1 saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca /
ManuS, 3, 73.1 ahutaṃ ca hutaṃ caiva tathā prahutam eva ca /
ManuS, 3, 77.2 tathā gṛhastham āśritya vartante sarva āśramāḥ //
ManuS, 3, 80.1 ṛṣayaḥ pitaro devā bhūtāny atithayas tathā /
ManuS, 3, 86.2 saha dyāvāpṛthivyoś ca tathā sviṣṭakṛte 'ntataḥ //
ManuS, 3, 103.1 naikagrāmīṇam atithiṃ vipraṃ sāṃgatikaṃ tathā /
ManuS, 3, 134.1 jñānaniṣṭhā dvijāḥ kecit taponiṣṭhās tathāpare /
ManuS, 3, 134.2 tapaḥsvādhyāyaniṣṭhāś ca karmaniṣṭhās tathāpare //
ManuS, 3, 142.2 tathānṛce havir dattvā na dātā labhate phalam //
ManuS, 3, 151.1 jaṭilaṃ cānadhīyānaṃ durbalaṃ kitavaṃ tathā /
ManuS, 3, 152.1 cikitsakān devalakān māṃsavikrayiṇas tathā /
ManuS, 3, 153.2 pratiroddhā guroś caiva tyaktāgnir vārddhuṣis tathā //
ManuS, 3, 156.1 bhṛtakādhyāpako yaś ca bhṛtakādhyāpitas tathā /
ManuS, 3, 157.1 akāraṇe parityaktā mātāpitror guros tathā /
ManuS, 3, 159.1 pitrā vivadamānaś ca kitavo madyapas tathā /
ManuS, 3, 160.2 mitradhrug dyūtavṛttiś ca putrācāryas tathaiva ca //
ManuS, 3, 161.1 bhrāmarī gaṇḍamālī ca śvitry atho piśunas tathā /
ManuS, 3, 162.2 pakṣiṇāṃ poṣako yaś ca yuddhācāryas tathaiva ca //
ManuS, 3, 165.1 ācārahīnaḥ klībaś ca nityaṃ yācanakas tathā /
ManuS, 3, 166.1 aurabhriko māhiṣikaḥ parapūrvāpatis tathā /
ManuS, 3, 170.1 avratair yad dvijair bhuktaṃ parivettrādibhis tathā /
ManuS, 3, 181.2 bhasmanīva hutaṃ dravyaṃ tathā paunarbhave dvije //
ManuS, 3, 189.2 vāyuvac cānugacchanti tathāsīnān upāsate //
ManuS, 3, 199.1 agnidagdhānagnidagdhān kāvyān barhiṣadas tathā /
ManuS, 3, 239.1 cāṇḍālaś ca varāhaś ca kukkuṭaḥ śvā tathaiva ca /
ManuS, 3, 253.2 yathā brūyus tathā kuryād anujñātas tato dvijaiḥ //
ManuS, 3, 255.1 aparāhṇas tathā darbhā vāstusampādanaṃ tilāḥ /
ManuS, 3, 263.2 dhanavantaṃ prajāvantaṃ sāttvikaṃ dhārmikaṃ tathā //
ManuS, 3, 276.2 śrāddhe praśastās tithayo yathaitā na tathāitarāḥ //
ManuS, 3, 278.2 tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate //
ManuS, 3, 284.2 prapitāmahāṃs tathādityān śrutir eṣā sanātanī //
ManuS, 3, 285.2 vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam //
ManuS, 4, 17.2 yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā //
ManuS, 4, 20.2 tathā tathā vijānāti vijñānaṃ cāsya rocate //
ManuS, 4, 20.2 tathā tathā vijānāti vijñānaṃ cāsya rocate //
ManuS, 4, 26.1 sasyānte navasasyeṣṭyā tathartvante dvijo 'dhvaraiḥ /
ManuS, 4, 48.1 vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ /
ManuS, 4, 69.1 bālātapaḥ pretadhūmo varjyaṃ bhinnaṃ tathāsanam /
ManuS, 4, 115.1 pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā /
ManuS, 4, 130.1 devatānāṃ guro rājñaḥ snātakācāryayos tathā /
ManuS, 4, 194.2 tathā nimajjato 'dhastād ajñau dātṛpratīcchakau //
ManuS, 4, 205.1 nāśrotriyatate yajñe grāmayājikṛte tathā /
ManuS, 4, 214.1 piśunānṛtinoś cānnaṃ kratuvikrayiṇas tathā /
ManuS, 4, 215.2 suvarṇakartur veṇasya śastravikrayiṇas tathā //
ManuS, 4, 254.2 yathā copacared enaṃ tathātmānaṃ nivedayet //
ManuS, 5, 6.1 lohitān vṛkṣaniryāsān vṛścanaprabhavāṃs tathā /
ManuS, 5, 8.1 anirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā /
ManuS, 5, 11.1 kravyādāñ śakunān sarvān tathā grāmanivāsinaḥ /
ManuS, 5, 17.2 bhakṣyeṣv api samuddiṣṭān sarvān pañcanakhāṃs tathā //
ManuS, 5, 18.1 śvāvidhaṃ śalyakaṃ godhāṃ khaḍgakūrmaśaśāṃs tathā /
ManuS, 5, 37.1 kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā /
ManuS, 5, 40.1 oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā /
ManuS, 5, 57.1 pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca /
ManuS, 5, 58.2 aśuddhā bāndhavāḥ sarve sūtake ca tathocyate //
ManuS, 5, 82.2 aśrotriye tv ahaḥ kṛtsnam anūcāne tathā gurau //
ManuS, 5, 85.1 divākīrtim udakyāṃ ca patitaṃ sūtikāṃ tathā /
ManuS, 5, 98.2 sadyaḥ saṃtiṣṭhate yajñas tathāśaucam iti sthitiḥ //
ManuS, 5, 119.1 cailavac carmaṇāṃ śuddhir vaidalānāṃ tathaiva ca /
ManuS, 5, 136.1 ekā liṅge gude tisras tathaikatra kare daśa /
ManuS, 5, 146.1 eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathaiva ca /
ManuS, 6, 6.1 vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā /
ManuS, 6, 37.1 anadhītya dvijo vedān anutpādya tathā sutān /
ManuS, 6, 54.1 alābuṃ dārupātraṃ ca mṛnmayaṃ vaidalaṃ tathā /
ManuS, 6, 62.1 viprayogaṃ priyaiś caiva saṃyogaṃ ca tathāpriyaiḥ /
ManuS, 6, 71.2 tathendriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt //
ManuS, 6, 78.2 tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate //
ManuS, 6, 87.1 brahmacārī gṛhasthaś ca vānaprastho yatis tathā /
ManuS, 6, 90.2 tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
ManuS, 7, 21.1 adyāt kākaḥ puroḍāśaṃ śvā ca lihyāddhavis tathā /
ManuS, 7, 45.1 daśa kāmasamutthāni tathāṣṭau krodhajāni ca /
ManuS, 7, 68.2 tathā prayatnam ātiṣṭhed yathātmānaṃ na pīḍayet //
ManuS, 7, 73.2 tathārayo na hiṃsanti nṛpaṃ durgasamāśritam //
ManuS, 7, 110.2 tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ //
ManuS, 7, 112.2 tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt //
ManuS, 7, 114.2 tathā grāmaśatānāṃ ca kuryād rāṣṭrasya saṃgraham //
ManuS, 7, 115.1 grāmasyādhipatiṃ kuryād daśagrāmapatiṃ tathā /
ManuS, 7, 126.2 ṣāṇmāsikas tathācchādo dhānyadroṇas tu māsikaḥ //
ManuS, 7, 128.2 tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān //
ManuS, 7, 129.2 tathālpālpo grahītavyo rāṣṭrād rājñābdikaḥ karaḥ //
ManuS, 7, 150.1 bhindanty avamatā mantraṃ tairyagyonās tathaiva ca /
ManuS, 7, 153.1 dūtasampreṣaṇaṃ caiva kāryaśeṣaṃ tathaiva ca /
ManuS, 7, 163.1 samānayānakarmā ca viparītas tathaiva ca /
ManuS, 7, 170.2 atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham //
ManuS, 7, 177.1 sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ /
ManuS, 7, 180.2 tathā sarvaṃ saṃvidadhyād eṣa sāmāsiko nayaḥ //
ManuS, 7, 192.1 syandanāśvaiḥ same yudhyed anūpe naudvipais tathā /
ManuS, 7, 196.1 bhindyāc caiva taḍāgāni prākāraparikhās tathā /
ManuS, 7, 196.2 samavaskandayec cainaṃ rātrau vitrāsayet tathā //
ManuS, 7, 200.2 tathā yudhyeta sampanno vijayeta ripūn yathā //
ManuS, 7, 207.1 pārṣṇigrāhaṃ ca samprekṣya tathākrandaṃ ca maṇḍale /
ManuS, 7, 208.1 hiraṇyabhūmisamprāptyā pārthivo na tathaidhate /
ManuS, 8, 44.2 nayet tathānumānena dharmasya nṛpatiḥ padam //
ManuS, 8, 71.2 jānīyād asthirāṃ vācam utsiktamanasāṃ tathā //
ManuS, 8, 84.1 ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ /
ManuS, 8, 102.1 gorakṣakān vāṇijikāṃs tathā kārukuśīlavān /
ManuS, 8, 112.1 kāminīṣu vivāheṣu gavāṃ bhakṣye tathendhane /
ManuS, 8, 118.1 lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca /
ManuS, 8, 125.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
ManuS, 8, 180.2 sa tathaiva grahītavyo yathā dāyas tathā grahaḥ //
ManuS, 8, 180.2 sa tathaiva grahītavyo yathā dāyas tathā grahaḥ //
ManuS, 8, 192.2 tathopanidhihartāram aviśeṣeṇa pārthivaḥ //
ManuS, 8, 195.2 mitha eva pradātavyo yathā dāyas tathā grahaḥ //
ManuS, 8, 212.2 paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet //
ManuS, 8, 242.1 anirdaśāhāṃ gāṃ sūtāṃ vṛṣān devapaśūṃs tathā /
ManuS, 8, 247.2 śarān kubjakagulmāṃś ca tathā sīmā na naśyati //
ManuS, 8, 250.2 karīṣam iṣṭakāṅgārāñśarkarā vālukās tathā //
ManuS, 8, 255.2 nibadhnīyāt tathā sīmāṃ sarvāṃs tāṃś caiva nāmataḥ //
ManuS, 8, 261.2 tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ //
ManuS, 8, 285.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
ManuS, 8, 285.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
ManuS, 8, 286.2 yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
ManuS, 8, 286.2 yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
ManuS, 8, 287.1 aṅgāvapīḍanāyāṃ ca vraṇaśoṇitayos tathā /
ManuS, 8, 291.2 akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca //
ManuS, 8, 292.1 chedane caiva yantrāṇāṃ yoktraraśmyos tathaiva ca /
ManuS, 8, 321.1 tathā dharimameyānāṃ śatād abhyadhike vadhaḥ /
ManuS, 8, 327.1 veṇuvaidalabhāṇḍānāṃ lavaṇānāṃ tathaiva ca /
ManuS, 8, 339.1 vānaspatyaṃ mūlaphalaṃ dārvagnyarthaṃ tathaiva ca /
ManuS, 8, 340.2 yājanādhyāpanenāpi yathā stenas tathaiva saḥ //
ManuS, 8, 360.1 bhikṣukā bandinaś caiva dīkṣitāḥ kāravas tathā /
ManuS, 8, 370.2 aṅgulyor eva vā chedaṃ khareṇodvahanaṃ tathā //
ManuS, 8, 401.1 āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāv ubhau /
ManuS, 8, 407.1 garbhiṇī tu dvimāsādis tathā pravrajito muniḥ /
ManuS, 9, 19.1 tathā ca śrutayo bahvyo nigītā nigameṣv api /
ManuS, 9, 28.2 dārādhīnas tathā svargaḥ pitṝṇām ātmanaś ca ha //
ManuS, 9, 38.1 vrīhayaḥ śālayo mudgās tilā māṣās tathā yavāḥ /
ManuS, 9, 38.2 yathābījaṃ prarohanti laśunānikṣavas tathā //
ManuS, 9, 42.2 tathā naśyati vai kṣipraṃ bījaṃ paraparigrahe //
ManuS, 9, 44.2 viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā //
ManuS, 9, 47.2 notpādakaḥ prajābhāgī tathaivānyāṅganāsv api //
ManuS, 9, 50.1 tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ /
ManuS, 9, 51.1 phalaṃ tv anabhisaṃdhāya kṣetriṇāṃ bījinām tathā /
ManuS, 9, 86.2 yathā brāhmaṇacāṇḍālaḥ pūrvadṛṣṭas tathaiva saḥ //
ManuS, 9, 101.1 tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau /
ManuS, 9, 104.2 śeṣās tam upajīveyur yathaiva pitaraṃ tathā //
ManuS, 9, 129.1 yathaivātmā tathā putraḥ putreṇa duhitā samā /
ManuS, 9, 158.1 kānīnaś ca sahoḍhaś ca krītaḥ paunarbhavas tathā /
ManuS, 9, 184.2 traividyāḥ śucayo dāntās tathā dharmo na hīyate //
ManuS, 9, 197.1 anaṃśau klībapatitau jātyandhabadhirau tathā /
ManuS, 9, 224.2 tasya daṇḍavikalpaḥ syād yatheṣṭaṃ nṛpates tathā //
ManuS, 9, 228.2 strībālabrāhmaṇaghnāṃś ca hanyād dviṭsevinas tathā //
ManuS, 9, 254.1 utkocakāś copadhikā vañcakāḥ kitavās tathā /
ManuS, 9, 275.1 agnidān bhaktadāṃś caiva tathā śastrāvakāśadān /
ManuS, 9, 283.1 adūṣitānāṃ dravyāṇāṃ dūṣaṇe bhedane tathā /
ManuS, 9, 288.1 abījavikrayī caiva bījotkraṣṭā tathaiva ca /
ManuS, 9, 291.1 svāmyamātyau puraṃ rāṣṭraṃ kośadaṇḍau suhṛt tathā /
ManuS, 9, 296.1 pīḍanāni ca sarvāṇi vyasanāni tathaiva ca /
ManuS, 9, 301.2 tathābhivarṣet svaṃ rāṣṭraṃ kāmair indravrataṃ caran //
ManuS, 9, 302.2 tathā haret karaṃ rāṣṭrān nityam arkavrataṃ hi tat //
ManuS, 9, 303.2 tathā cāraiḥ praveṣṭavyaṃ vratam etaddhi mārutam //
ManuS, 9, 304.2 tathā rājñā niyantavyāḥ prajās taddhi yamavratam //
ManuS, 9, 305.2 tathā pāpān nigṛhṇīyād vratam etaddhi vāruṇam //
ManuS, 9, 306.2 tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ //
ManuS, 9, 308.2 tathā sarvāṇi bhūtāni bibhrataḥ pārthivaṃ vratam //
ManuS, 10, 2.2 prabrūyād itarebhyaś ca svayaṃ caiva tathā bhavet //
ManuS, 10, 19.1 kṣattur jātas tathogrāyāṃ śvapāka iti kīrtyate /
ManuS, 10, 26.2 māgadhaḥ tathāyogava eva ca kṣatrajātiś ca //
ManuS, 10, 28.2 ānantaryāt svayonyāṃ tu tathā bāhyeṣv api kramāt //
ManuS, 10, 30.2 tathā bāhyataraṃ bāhyaś cāturvarṇye prasūyate //
ManuS, 10, 65.2 kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tathaiva ca //
ManuS, 10, 69.2 tathāryāj jāta āryāyāṃ sarvaṃ saṃskāram arhati //
ManuS, 10, 70.2 bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ //
ManuS, 10, 75.1 adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā /
ManuS, 10, 78.1 vaiśyaṃ prati tathaivaite nivarterann iti sthitiḥ /
ManuS, 10, 87.2 api cet syur araktāni phalamūle tathauṣadhīḥ //
ManuS, 10, 89.2 madyaṃ nīlīṃ ca lākṣāṃ ca sarvāṃś caikaśaphāṃs tathā //
ManuS, 10, 109.1 pratigrahād yājanād vā tathaivādhyāpanād api /
ManuS, 10, 120.2 karmopakaraṇāḥ śūdrāḥ kāravaḥ śilpinas tathā //
ManuS, 10, 128.2 tathā tathemaṃ cāmuṃ ca lokaṃ prāpnoty aninditaḥ //
ManuS, 10, 128.2 tathā tathemaṃ cāmuṃ ca lokaṃ prāpnoty aninditaḥ //
ManuS, 11, 15.2 tathā yaśo 'sya prathate dharmaś caiva pravardhate //
ManuS, 11, 16.1 tatheva saptame bhakte bhaktāni ṣaḍ anaśnatā /
ManuS, 11, 36.2 hotā syād agnihotrasya nārto nāsaṃskṛtas tathā //
ManuS, 11, 48.1 iha duścaritaiḥ kecit kecit pūrvakṛtais tathā /
ManuS, 11, 52.2 jaḍamūkāndhabadhirā vikṛtākṛtayas tathā //
ManuS, 11, 64.2 ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā //
ManuS, 11, 68.1 kharāśvoṣṭramṛgebhānām ajāvikavadhas tathā /
ManuS, 11, 88.1 uktvā caivānṛtaṃ sākṣye pratirudhya guruṃ tathā /
ManuS, 11, 94.2 yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ //
ManuS, 11, 112.2 āsīnāsu tathāsīno niyato vītamatsaraḥ //
ManuS, 11, 148.1 apaḥ surābhājanasthā madyabhāṇḍasthitās tathā /
ManuS, 11, 222.1 etad rudrās tathādityā vasavaś cācaran vratam /
ManuS, 11, 228.2 pāpakṛnmucyate pāpāt tathā dānena cāpadi //
ManuS, 11, 229.2 tathā tathā tvacevāhis tenādharmeṇa mucyate //
ManuS, 11, 229.2 tathā tathā tvacevāhis tenādharmeṇa mucyate //
ManuS, 11, 230.2 tathā tathā śarīraṃ tat tenādharmeṇa mucyate //
ManuS, 11, 230.2 tathā tathā śarīraṃ tat tenādharmeṇa mucyate //
ManuS, 11, 244.2 tathaiva vedān ṛṣayas tapasā pratipedire //
ManuS, 11, 247.2 tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit //
ManuS, 11, 261.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam //
ManuS, 11, 264.2 tathā duścaritaṃ sarvaṃ vede trivṛti majjati //
ManuS, 12, 10.1 vāgdaṇḍo 'tha manodaṇḍaḥ kāyadaṇḍas tathaiva ca /
ManuS, 12, 47.2 tathaivāpsarasaḥ sarvā rājasīṣūttamā gatiḥ //
ManuS, 12, 73.2 tathā tathā kuśalatā teṣāṃ teṣūpajāyate //
ManuS, 12, 73.2 tathā tathā kuśalatā teṣāṃ teṣūpajāyate //
ManuS, 12, 101.2 tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 2.2 tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ //
MMadhKār, 7, 8.2 utpādaḥ svaparātmānāvubhāvutpādayet tathā //
MMadhKār, 7, 19.2 athānutpāda utpannaḥ sarvam utpadyatāṃ tathā //
MMadhKār, 7, 26.2 tathā nirudhyamānaṃ ca kim ajātaṃ nirudhyate //
MMadhKār, 7, 34.2 tathotpādastathā sthānaṃ tathā bhaṅga udāhṛtam //
MMadhKār, 7, 34.2 tathotpādastathā sthānaṃ tathā bhaṅga udāhṛtam //
MMadhKār, 7, 34.2 tathotpādastathā sthānaṃ tathā bhaṅga udāhṛtam //
Nyāyasūtra
NyāSū, 1, 1, 35.0 tathā vaidharmyāt //
NyāSū, 1, 1, 38.0 udāharaṇāpekṣaḥ tathā iti upasaṃhāro na tathā iti vā sādhyasya upanayaḥ //
NyāSū, 1, 1, 38.0 udāharaṇāpekṣaḥ tathā iti upasaṃhāro na tathā iti vā sādhyasya upanayaḥ //
NyāSū, 2, 1, 5.0 tathātyantasaṃśayaḥ taddharmasātatyopapatteḥ //
NyāSū, 2, 1, 49.0 tathā iti upasaṃhārāt upamānasiddheḥ nāviśeṣaḥ //
NyāSū, 3, 2, 64.0 tathāhārasya //
NyāSū, 4, 1, 2.0 tathā doṣāḥ //
NyāSū, 5, 1, 14.0 tathābhāvādutpannasya kāraṇopapatterna kāraṇapratiṣedhaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 1.2 makāras tasya pucchaṃ vā ardhamātrā śiras tathā //
Nādabindūpaniṣat, 1, 7.1 bhānumaṇḍalasaṃkāśā bhaven mātrā tathottarā /
Nādabindūpaniṣat, 1, 9.1 yoṣiṇī prathamā mātrā vidyunmālā tathāparā /
Nādabindūpaniṣat, 1, 10.2 saptamī vaiṣṇavī nāma śaṃkarī ca tathāṣṭamī //
Nādabindūpaniṣat, 1, 15.2 aṣṭamyāṃ vrajate rudraṃ paśūnāṃ ca patiṃ tathā //
Pāśupatasūtra
PāśupSūtra, 2, 16.0 atitaptaṃ tapastathā //
Rāmāyaṇa
Rām, Bā, 1, 33.2 sutīkṣṇaṃ cāpy agastyaṃ ca agastyabhrātaraṃ tathā //
Rām, Bā, 1, 68.1 tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ /
Rām, Bā, 1, 73.2 na cāgrijaṃ bhayaṃ kiṃcid yathā kṛtayuge tathā //
Rām, Bā, 1, 74.1 aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ /
Rām, Bā, 2, 12.1 tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam /
Rām, Bā, 3, 5.1 rāmarāmavivādaṃ ca guṇān dāśarathes tathā /
Rām, Bā, 3, 5.2 tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām //
Rām, Bā, 3, 7.2 niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā //
Rām, Bā, 3, 9.1 vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā /
Rām, Bā, 3, 11.2 śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā //
Rām, Bā, 3, 12.2 mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā //
Rām, Bā, 3, 14.1 śabaryā darśanaṃ caiva hanūmaddarśanaṃ tathā /
Rām, Bā, 3, 22.1 maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca /
Rām, Bā, 3, 23.2 pratiplavanam evātha madhūnāṃ haraṇaṃ tathā //
Rām, Bā, 3, 24.1 rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā /
Rām, Bā, 4, 10.2 bimbād ivoddhṛtau bimbau rāmadehāt tathāparau //
Rām, Bā, 4, 24.2 uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā //
Rām, Bā, 5, 13.2 vājivāraṇasampūrṇāṃ gobhir uṣṭraiḥ kharais tathā //
Rām, Bā, 5, 18.1 dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā /
Rām, Bā, 6, 4.2 tathā daśaratho rājā vasañ jagad apālayat //
Rām, Bā, 7, 3.2 vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare //
Rām, Bā, 9, 6.1 śrutvā tatheti rājā ca pratyuvāca purohitam /
Rām, Bā, 9, 6.2 purohito mantriṇaś ca tathā cakruś ca te tadā //
Rām, Bā, 10, 20.1 tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ /
Rām, Bā, 10, 21.1 ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā /
Rām, Bā, 10, 24.2 tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā //
Rām, Bā, 10, 28.1 antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām /
Rām, Bā, 11, 3.1 tatheti ca sa rājānam uvāca ca susatkṛtaḥ /
Rām, Bā, 11, 19.1 tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan /
Rām, Bā, 12, 4.2 tatheti ca sa rājānam abravīd dvijasattamaḥ //
Rām, Bā, 12, 7.1 gaṇakāñ śilpinaś caiva tathaiva naṭanartakān /
Rām, Bā, 12, 7.2 tathā śucīñ śāstravidaḥ puruṣān subahuśrutān //
Rām, Bā, 12, 10.2 tathā paurajanasyāpi kartavyā bahuvistarāḥ //
Rām, Bā, 12, 11.2 tathā jānapadasyāpi janasya bahuśobhanam //
Rām, Bā, 12, 13.2 yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā //
Rām, Bā, 12, 15.1 tathā bhavantaḥ kurvantu prītisnigdhena cetasā /
Rām, Bā, 12, 19.1 niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam /
Rām, Bā, 12, 20.1 tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam /
Rām, Bā, 12, 21.1 tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam /
Rām, Bā, 12, 33.1 tathā vasiṣṭhavacanād ṛṣyaśṛṅgasya cobhayoḥ /
Rām, Bā, 13, 4.1 pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ /
Rām, Bā, 13, 7.2 nāvidvān brāhmaṇas tatra nāśatānucaras tathā //
Rām, Bā, 13, 8.2 tāpasā bhuñjate cāpi śramaṇā bhuñjate tathā //
Rām, Bā, 13, 9.1 vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca /
Rām, Bā, 13, 10.2 iti saṃcoditās tatra tathā cakrur anekaśaḥ //
Rām, Bā, 13, 17.1 prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā /
Rām, Bā, 13, 17.2 tāvanto bilvasahitāḥ parṇinaś ca tathāpare //
Rām, Bā, 13, 18.1 śleṣmātakamayo diṣṭo devadārumayas tathā /
Rām, Bā, 13, 24.2 śāmitre tu hayas tatra tathā jalacarāś ca ye //
Rām, Bā, 13, 28.1 hotādhvaryus tathodgātā hayena samayojayan /
Rām, Bā, 13, 28.2 mahiṣyā parivṛttyātha vāvātām aparāṃ tathā //
Rām, Bā, 13, 34.1 ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram /
Rām, Bā, 13, 37.1 udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā /
Rām, Bā, 13, 46.1 tatheti ca sa rājānam uvāca dvijasattamaḥ /
Rām, Bā, 14, 9.1 ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā /
Rām, Bā, 14, 13.2 avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā //
Rām, Bā, 15, 19.1 tatheti nṛpatiḥ prītaḥ śirasā pratigṛhya tām /
Rām, Bā, 16, 7.1 te tathoktā bhagavatā tat pratiśrutya śāsanam /
Rām, Bā, 16, 12.2 ṛkṣīṣu ca tathā jātā vānarāḥ kiṃnarīṣu ca //
Rām, Bā, 17, 11.1 atītyaikādaśāhaṃ tu nāma karma tathākarot /
Rām, Bā, 17, 12.1 saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā /
Rām, Bā, 17, 19.2 prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ //
Rām, Bā, 18, 6.1 avadhūte tathā bhūte tasmin niyamaniścaye /
Rām, Bā, 18, 18.2 tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ //
Rām, Bā, 21, 1.1 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam /
Rām, Bā, 21, 10.2 mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā //
Rām, Bā, 22, 18.1 arghyaṃ pādyaṃ tathātithyaṃ nivedya kuśikātmaje /
Rām, Bā, 23, 4.1 viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca /
Rām, Bā, 26, 5.1 dharmacakraṃ tato vīra kālacakraṃ tathaiva ca /
Rām, Bā, 26, 5.2 viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca //
Rām, Bā, 26, 5.2 viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca //
Rām, Bā, 26, 6.1 vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā /
Rām, Bā, 26, 8.2 dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca //
Rām, Bā, 26, 10.1 dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā /
Rām, Bā, 26, 11.2 astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca //
Rām, Bā, 26, 16.1 madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā /
Rām, Bā, 26, 18.1 satyam astraṃ mahābāho tathā māyādharaṃ param /
Rām, Bā, 27, 7.1 yaugaṃdharaharidrau ca daityapramathanau tathā /
Rām, Bā, 27, 8.2 kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā //
Rām, Bā, 27, 9.1 jṛmbhakaṃ sarvanābhaṃ ca saṃtānavaraṇau tathā /
Rām, Bā, 28, 16.2 tathaiva rājaputrābhyām akurvann atithikriyām //
Rām, Bā, 29, 10.2 tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām //
Rām, Bā, 29, 11.1 mārīcaś ca subāhuś ca tayor anucarās tathā /
Rām, Bā, 35, 5.1 tathā bruvati kākutsthe viśvāmitras tapodhanaḥ /
Rām, Bā, 36, 31.2 kumārasambhavaś caiva dhanyaḥ puṇyas tathaiva ca //
Rām, Bā, 38, 10.2 tat tathā kriyatāṃ rājan yathācchidraḥ kratur bhavet //
Rām, Bā, 40, 23.2 nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā //
Rām, Bā, 42, 8.1 tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā /
Rām, Bā, 42, 9.1 vimānair nagarākārair hayair gajavarais tathā /
Rām, Bā, 43, 9.1 tathaivāṃśumatā tāta loke 'pratimatejasā /
Rām, Bā, 43, 16.2 yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ //
Rām, Bā, 44, 8.1 uttaraṃ tīram āsādya sampūjyarṣigaṇaṃ tathā /
Rām, Bā, 44, 24.2 udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam //
Rām, Bā, 45, 10.1 agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca /
Rām, Bā, 45, 11.1 gātrasaṃvāhanaiś caiva śramāpanayanais tathā /
Rām, Bā, 46, 5.1 brahmalokaṃ caratv eka indralokaṃ tathāparaḥ /
Rām, Bā, 47, 7.2 siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā //
Rām, Bā, 47, 28.1 tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān /
Rām, Bā, 48, 18.1 pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā /
Rām, Bā, 49, 23.1 siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā /
Rām, Bā, 49, 24.2 mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā //
Rām, Bā, 50, 22.1 nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn /
Rām, Bā, 50, 26.2 abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā //
Rām, Bā, 51, 5.1 viśvāmitro mahātejā vanaspatigaṇe tathā /
Rām, Bā, 51, 9.2 kuśalaṃ te naravyāghra putrapautre tathānagha //
Rām, Bā, 51, 19.2 yathā priyaṃ bhagavatas tathāstu munisattama //
Rām, Bā, 52, 2.1 ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān /
Rām, Bā, 52, 2.2 pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā //
Rām, Bā, 52, 3.2 mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca //
Rām, Bā, 52, 4.1 nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca /
Rām, Bā, 52, 13.1 asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca /
Rām, Bā, 52, 13.2 āyattam agnihotraṃ ca balir homas tathaiva ca //
Rām, Bā, 52, 14.1 svāhākāravaṣaṭkārau vidyāś ca vividhās tathā /
Rām, Bā, 52, 20.1 nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca /
Rām, Bā, 52, 23.2 etad eva hi me rājan vividhāś ca kriyās tathā //
Rām, Bā, 54, 3.1 yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā /
Rām, Bā, 54, 23.1 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ /
Rām, Bā, 55, 5.2 vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā //
Rām, Bā, 55, 6.2 mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā //
Rām, Bā, 55, 8.2 pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā //
Rām, Bā, 55, 9.1 daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathaiva ca /
Rām, Bā, 55, 9.2 dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca //
Rām, Bā, 55, 10.1 vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā /
Rām, Bā, 55, 10.2 śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā //
Rām, Bā, 57, 7.1 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca /
Rām, Bā, 57, 16.1 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca /
Rām, Bā, 59, 3.2 tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha //
Rām, Bā, 60, 19.1 uktavākye munau tasmin munipatnyāṃ tathaiva ca /
Rām, Bā, 63, 2.1 tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā /
Rām, Bā, 64, 14.1 brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca /
Rām, Bā, 66, 27.1 kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ /
Rām, Bā, 68, 4.2 mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā //
Rām, Bā, 69, 26.2 bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā //
Rām, Bā, 71, 15.1 yathā daśarathasyeyaṃ tathāyodhyā purī mama /
Rām, Bā, 71, 16.1 tathā bruvati vaidehe janake raghunandanaḥ /
Rām, Bā, 72, 23.3 yathoktena tathā cakrur vivāhaṃ vidhipūrvakam //
Rām, Bā, 75, 21.1 tathā bruvati rāme tu jāmadagnye pratāpavān /
Rām, Bā, 75, 22.1 tato vitimirāḥ sarvā diśaḥ copadiśas tathā /
Rām, Ay, 1, 14.1 evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā /
Rām, Ay, 1, 26.1 tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ /
Rām, Ay, 2, 30.2 āśaṃsate janaḥ sarvo rāṣṭre puravare tathā //
Rām, Ay, 3, 7.1 sa tatheti pratijñāya sumantro rājaśāsanāt /
Rām, Ay, 3, 27.1 parokṣayā vartamāno vṛttyā pratyakṣayā tathā /
Rām, Ay, 4, 12.2 annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ //
Rām, Ay, 4, 14.2 devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ //
Rām, Ay, 4, 31.1 prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā /
Rām, Ay, 4, 34.1 tathā saniyamām eva so 'bhigamyābhivādya ca /
Rām, Ay, 5, 3.1 tatheti ca sa rājānam uktvā vedavidāṃ varaḥ /
Rām, Ay, 6, 18.2 dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ //
Rām, Ay, 6, 23.2 yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ //
Rām, Ay, 7, 24.2 rājñā daśarathenādya saputrā tvaṃ tathā kṛtā //
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 9, 14.2 gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā /
Rām, Ay, 9, 42.1 tathā protsāhitā devī gatvā mantharayā saha /
Rām, Ay, 9, 47.1 udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā /
Rām, Ay, 10, 13.1 tathoktā sā samāśvastā vaktukāmā tad apriyam /
Rām, Ay, 10, 41.2 papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā //
Rām, Ay, 11, 7.1 tathā vilapatas tasya paribhramitacetasaḥ /
Rām, Ay, 11, 8.1 sa triyāmā tathārtasya candramaṇḍalamaṇḍitā /
Rām, Ay, 11, 9.1 tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ /
Rām, Ay, 12, 5.1 tathā hy alarkas tejasvī brāhmaṇe vedapārage /
Rām, Ay, 13, 11.2 vāditrāṇi ca sarvāṇi bandinaś ca tathāpare //
Rām, Ay, 13, 12.2 tathā jātīyam ādāya rājaputrābhiṣecanam //
Rām, Ay, 15, 5.1 pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ /
Rām, Ay, 16, 52.2 tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ //
Rām, Ay, 18, 1.1 tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram /
Rām, Ay, 18, 21.1 yathaiva rājā pūjyas te gauraveṇa tathā hy aham /
Rām, Ay, 18, 25.1 vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ /
Rām, Ay, 19, 4.2 mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru //
Rām, Ay, 19, 20.2 yasya kiṃcit tathā bhūtaṃ nanu daivasya karma tat //
Rām, Ay, 20, 10.2 tathāpy upekṣaṇīyaṃ te na me tad api rocate //
Rām, Ay, 20, 17.2 araṇye te vivatsyanti caturdaśa samās tathā //
Rām, Ay, 20, 19.1 madbalena viruddhāya na syād daivabalaṃ tathā /
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ay, 21, 7.1 tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ /
Rām, Ay, 21, 11.2 tathety uvāca suprītā rāmam akliṣṭakāriṇam //
Rām, Ay, 21, 17.1 tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt /
Rām, Ay, 21, 19.2 śramaṃ nāvāpnuyāt kiṃcid apramattā tathā kuru //
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 22, 11.1 sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ /
Rām, Ay, 22, 20.1 tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ /
Rām, Ay, 23, 13.2 anuvrajitum icchanti paurajānapadās tathā //
Rām, Ay, 23, 34.2 yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryam idaṃ vaco mama //
Rām, Ay, 24, 2.1 āryaputra pitā mātā bhrātā putras tathā snuṣā /
Rām, Ay, 24, 19.1 tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati /
Rām, Ay, 25, 3.1 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale /
Rām, Ay, 26, 22.1 cintayantīṃ tathā tāṃ tu nivartayitum ātmavān /
Rām, Ay, 27, 30.2 tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ /
Rām, Ay, 29, 15.2 toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā //
Rām, Ay, 29, 16.1 śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā /
Rām, Ay, 31, 28.1 atha rāmas tathā śrutvā pitur ārtasya bhāṣitam /
Rām, Ay, 31, 35.1 na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye /
Rām, Ay, 31, 36.2 na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā //
Rām, Ay, 32, 12.3 asamañja iti khyātaṃ tathāyaṃ gantum arhati //
Rām, Ay, 33, 4.1 tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate /
Rām, Ay, 33, 19.1 imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ jananīṃ mamārhasi /
Rām, Ay, 34, 33.1 tāś cāpi sa tathaivārtā mātṝn daśarathātmajaḥ /
Rām, Ay, 35, 13.1 tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca /
Rām, Ay, 35, 32.1 tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm /
Rām, Ay, 36, 4.2 tathā yo vartate 'smāsu mahātmā kva nu gacchati //
Rām, Ay, 36, 15.1 anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā /
Rām, Ay, 39, 1.1 vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām /
Rām, Ay, 40, 10.2 mahārājas tathā kāryo mama priyacikīrṣayā //
Rām, Ay, 40, 11.2 tathā tathā prakṛtayo rāmaṃ patim akāmayan //
Rām, Ay, 40, 11.2 tathā tathā prakṛtayo rāmaṃ patim akāmayan //
Rām, Ay, 41, 25.2 yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ //
Rām, Ay, 41, 26.1 rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ /
Rām, Ay, 42, 25.1 tās tathā vilapantyas tu nagare nāgarastriyaḥ /
Rām, Ay, 42, 26.1 tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite /
Rām, Ay, 43, 2.1 tathaiva gacchatas tasya vyapāyād rajanī śivā /
Rām, Ay, 44, 12.2 yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te //
Rām, Ay, 44, 27.1 tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ /
Rām, Ay, 45, 14.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 45, 24.1 tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ /
Rām, Ay, 46, 15.2 yathā daśaratho rājā māṃ na śocet tathā kuru //
Rām, Ay, 46, 19.2 na ca tāmyati duḥkhena sumantra kuru tat tathā //
Rām, Ay, 46, 27.2 tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ //
Rām, Ay, 46, 28.2 tathaiva devī kausalyā mama mātā viśeṣataḥ //
Rām, Ay, 46, 54.2 saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā //
Rām, Ay, 46, 54.2 saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā //
Rām, Ay, 46, 59.1 apramatto bale kośe durge janapade tathā /
Rām, Ay, 46, 74.1 tathā sambhāṣamāṇā sā sītā gaṅgām aninditā /
Rām, Ay, 48, 6.2 tathā hi śrūyate śabdo vāriṇo vārighaṭṭitaḥ //
Rām, Ay, 50, 21.2 vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ //
Rām, Ay, 51, 28.1 sā tathoktvā mahārājaṃ kausalyā śokalālasā /
Rām, Ay, 52, 26.1 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
Rām, Ay, 52, 26.2 tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām //
Rām, Ay, 52, 26.2 tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām //
Rām, Ay, 54, 5.1 tyaja śokaṃ ca mohaṃ ca sambhramaṃ duḥkhajaṃ tathā /
Rām, Ay, 54, 9.2 tathaiva ramate sītā nirjaneṣu vaneṣv api //
Rām, Ay, 54, 11.2 ayodhyāpi bhavet tasyā rāmahīnā tathā vanam //
Rām, Ay, 54, 20.1 tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā /
Rām, Ay, 55, 14.1 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva /
Rām, Ay, 55, 20.1 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca /
Rām, Ay, 57, 23.1 nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ /
Rām, Ay, 58, 57.1 tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ /
Rām, Ay, 59, 4.2 upaninyus tathāpy anyāḥ kumārībahulāḥ striyaḥ //
Rām, Ay, 60, 8.2 videharājasya sutā tathā sītā tapasvinī /
Rām, Ay, 61, 20.2 agopālā yathā gāvas tathā rāṣṭram arājakam //
Rām, Ay, 63, 4.1 vādayanti tathā śāntiṃ lāsayanty api cāpare /
Rām, Ay, 64, 4.2 daśakoṭyas tu sampūrṇās tathaiva ca nṛpātmaja //
Rām, Ay, 64, 19.1 tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān /
Rām, Ay, 66, 34.1 tathā pṛṣṭā yathātattvam ākhyātum upacakrame /
Rām, Ay, 66, 42.1 sa svavṛttiṃ samāsthāya pitā te tat tathākarot /
Rām, Ay, 67, 7.1 tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī /
Rām, Ay, 67, 10.2 tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam //
Rām, Ay, 68, 1.1 tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā /
Rām, Ay, 69, 1.1 tathaiva krośatas tasya bharatasya mahātmanaḥ /
Rām, Ay, 69, 27.1 devatānāṃ pitṝṇāṃ ca mātāpitros tathaiva ca /
Rām, Ay, 69, 28.1 satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā /
Rām, Ay, 69, 30.1 tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam /
Rām, Ay, 70, 12.1 tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat /
Rām, Ay, 70, 16.1 candanāguruniryāsān saralaṃ padmakaṃ tathā /
Rām, Ay, 70, 16.2 devadārūṇi cāhṛtya citāṃ cakrus tathāpare //
Rām, Ay, 70, 18.1 tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ /
Rām, Ay, 71, 2.2 bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā //
Rām, Ay, 72, 10.1 tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ /
Rām, Ay, 74, 1.2 svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā //
Rām, Ay, 74, 2.2 tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ //
Rām, Ay, 74, 3.1 kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā /
Rām, Ay, 74, 9.2 nimnabhāgāṃs tathā kecit samāṃś cakruḥ samantataḥ //
Rām, Ay, 74, 21.2 narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ //
Rām, Ay, 75, 8.1 tathā tasmin vilapati vasiṣṭho rājadharmavit /
Rām, Ay, 75, 13.2 pratyanandan prakṛtayo yathā daśarathaṃ tathā //
Rām, Ay, 76, 5.1 rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran /
Rām, Ay, 76, 17.2 vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā //
Rām, Ay, 77, 13.1 māyūrakāḥ krākacikā rocakā vedhakās tathā /
Rām, Ay, 77, 13.2 dantakārāḥ sudhākārās tathā gandhopajīvinaḥ //
Rām, Ay, 77, 14.1 suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ /
Rām, Ay, 77, 14.2 snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā //
Rām, Ay, 77, 15.2 śailūṣāś ca saha strībhir yānti kaivartakās tathā //
Rām, Ay, 77, 22.1 tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ /
Rām, Ay, 78, 7.2 saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv ity abhyacodayat //
Rām, Ay, 80, 15.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 82, 14.2 tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ //
Rām, Ay, 83, 3.1 jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan /
Rām, Ay, 83, 10.1 te tathoktāḥ samutthāya tvaritā rājaśāsanāt /
Rām, Ay, 83, 14.2 anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ //
Rām, Ay, 83, 20.1 nāvaś cāruruhus tv anye plavais terus tathāpare /
Rām, Ay, 84, 9.1 tatheti ca pratijñāya bharadvājo mahātapāḥ /
Rām, Ay, 84, 22.1 tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ /
Rām, Ay, 85, 1.1 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā /
Rām, Ay, 85, 2.2 pādyam arghyaṃ tathātithyaṃ vane yad upapadyate //
Rām, Ay, 85, 8.1 te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā /
Rām, Ay, 85, 9.2 tathā tu cakre bharataḥ senāyāḥ samupāgamam //
Rām, Ay, 85, 14.2 tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ //
Rām, Ay, 85, 51.2 parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ //
Rām, Ay, 85, 52.1 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān /
Rām, Ay, 85, 55.2 kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham //
Rām, Ay, 85, 77.1 tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ /
Rām, Ay, 85, 77.1 tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ /
Rām, Ay, 85, 77.2 tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ //
Rām, Ay, 87, 8.1 ayaṃ giriś citrakūṭas tathā mandākinī nadī /
Rām, Ay, 88, 9.1 kāśmaryariṣṭavaraṇair madhūkais tilakais tathā /
Rām, Ay, 88, 17.2 pituś cānṛṇatā dharme bharatasya priyaṃ tathā //
Rām, Ay, 90, 1.1 tathā tatrāsatas tasya bharatasyopayāyinaḥ /
Rām, Ay, 90, 10.2 sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā //
Rām, Ay, 90, 17.2 tvayā rāghava samprāptaṃ sītayā ca mayā tathā //
Rām, Ay, 90, 24.1 śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā /
Rām, Ay, 91, 9.1 tathokto dharmaśīlena bhrātrā tasya hite rataḥ /
Rām, Ay, 94, 44.2 yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ //
Rām, Ay, 95, 9.3 vane paraśunā kṛttas tathā bhuvi papāta ha //
Rām, Ay, 95, 10.1 tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim /
Rām, Ay, 95, 37.2 sukumārās tathaivānye padbhir eva narā yayuḥ //
Rām, Ay, 95, 43.2 tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ //
Rām, Ay, 96, 18.1 yathā rāme tathā tasmin sarvā vavṛtire striyaḥ /
Rām, Ay, 98, 18.2 tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ //
Rām, Ay, 98, 36.1 ete bahuvidhāḥ śokā vilāparudite tathā /
Rām, Ay, 98, 37.2 tathā pitrā niyukto 'si vaśinā vadatāṃ vara //
Rām, Ay, 98, 42.2 yathā mṛtas tathā jīvan yathāsati tathā sati //
Rām, Ay, 98, 42.2 yathā mṛtas tathā jīvan yathāsati tathā sati //
Rām, Ay, 98, 69.1 tathāpi rāmo bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ /
Rām, Ay, 98, 71.1 tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ /
Rām, Ay, 98, 71.2 tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha //
Rām, Ay, 99, 6.1 tava rājyaṃ naravyāghra mama pravrājanaṃ tathā /
Rām, Ay, 99, 6.2 tac ca rājā tathā tasyai niyuktaḥ pradadau varam //
Rām, Ay, 99, 9.1 bhavān api tathety eva pitaraṃ satyavādinam /
Rām, Ay, 101, 5.1 anāryas tv āryasaṃkāśaḥ śaucāddhīnas tathā śuciḥ /
Rām, Ay, 103, 10.2 nityaṃ ca priyavādena tathā saṃvardhanena ca //
Rām, Ay, 103, 23.2 uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam //
Rām, Ay, 103, 24.2 śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā //
Rām, Ay, 104, 7.2 rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ //
Rām, Ay, 104, 11.2 paurajānapadāṃś cāpi raktān rañjayituṃ tathā //
Rām, Ay, 104, 24.1 athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau /
Rām, Ay, 108, 9.1 kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā /
Rām, Ay, 109, 14.1 evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ /
Rām, Ay, 109, 28.2 striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā //
Rām, Ay, 110, 3.2 advaidham upacartavyas tathāpy eṣa mayā bhavet //
Rām, Ay, 110, 10.2 tathāvṛttiś ca yātā tvaṃ patiśuśrūṣayā divam //
Rām, Ay, 110, 20.1 sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā /
Rām, Ay, 110, 22.1 tathā sītām upāsīnām anasūyā dṛḍhavratā /
Rām, Ay, 111, 13.1 tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ /
Rām, Ār, 1, 22.1 tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ /
Rām, Ār, 2, 19.2 pitur vināśāt saumitre svarājyaharaṇāt tathā //
Rām, Ār, 4, 33.2 jīrṇāṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam //
Rām, Ār, 5, 3.1 dantolūkhalinaś caiva tathaivonmajjakāḥ pare /
Rām, Ār, 5, 3.2 munayaḥ salilāhārā vāyubhakṣās tathāpare //
Rām, Ār, 5, 4.1 ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ /
Rām, Ār, 5, 4.2 tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ //
Rām, Ār, 5, 4.2 tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ //
Rām, Ār, 5, 5.1 sajapāś ca taponityās tathā pañcatapo'nvitāḥ /
Rām, Ār, 7, 17.1 evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ /
Rām, Ār, 10, 25.2 tathā saṃvasatas tasya munīnām āśrameṣu vai /
Rām, Ār, 10, 61.1 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam /
Rām, Ār, 11, 5.2 tathety uktvāgniśaraṇaṃ praviveśa niveditum //
Rām, Ār, 11, 12.2 abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ //
Rām, Ār, 11, 17.1 sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca /
Rām, Ār, 11, 18.2 dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca //
Rām, Ār, 12, 4.1 yathaiṣā ramate rāma iha sītā tathā kuru /
Rām, Ār, 12, 6.1 śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā /
Rām, Ār, 12, 19.2 viviktaś ca mahābāho puṇyo ramyas tathaiva ca //
Rām, Ār, 13, 8.2 pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā //
Rām, Ār, 13, 17.2 krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm //
Rām, Ār, 13, 17.2 krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm //
Rām, Ār, 13, 22.1 mātaṃgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā /
Rām, Ār, 13, 23.2 ṛkṣāś ca mṛgamandāyāḥ sṛmarāś camarās tathā //
Rām, Ār, 13, 30.1 mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā /
Rām, Ār, 14, 5.1 vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā /
Rām, Ār, 18, 1.1 tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām /
Rām, Ār, 18, 14.2 imām avasthāṃ nītāhaṃ yathānāthāsatī tathā //
Rām, Ār, 19, 5.2 tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat //
Rām, Ār, 21, 25.2 śabdenāpūrayāmāsa diśaś ca pratidiśas tathā //
Rām, Ār, 22, 33.1 mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā /
Rām, Ār, 30, 10.2 āhatāṅgaṃ samastaiś ca devapraharaṇais tathā //
Rām, Ār, 32, 3.2 kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā //
Rām, Ār, 32, 17.2 tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ //
Rām, Ār, 32, 21.1 kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara /
Rām, Ār, 33, 24.1 śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā /
Rām, Ār, 37, 2.1 rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ /
Rām, Ār, 37, 5.2 rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan //
Rām, Ār, 38, 5.1 yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā /
Rām, Ār, 38, 12.3 auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām //
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 40, 8.1 tathaiva tatra paśyantau pattanāni vanāni ca /
Rām, Ār, 41, 10.2 mṛgāś caranti sahitāś camarāḥ sṛmarās tathā //
Rām, Ār, 41, 11.1 ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kiṃnarās tathā /
Rām, Ār, 41, 36.1 yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa /
Rām, Ār, 42, 1.1 tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ /
Rām, Ār, 43, 4.2 na jagāma tathoktas tu bhrātur ājñāya śāsanam //
Rām, Ār, 44, 28.1 iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā /
Rām, Ār, 45, 14.1 tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ /
Rām, Ār, 48, 7.2 yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt //
Rām, Ār, 48, 20.2 tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi //
Rām, Ār, 48, 22.2 śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā //
Rām, Ār, 48, 26.2 jīvitenāpi rāmasya tathā daśarathasya ca //
Rām, Ār, 49, 25.2 śayiṣyase hato bhūmau yathā bhrātā kharas tathā //
Rām, Ār, 49, 31.1 sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ /
Rām, Ār, 50, 40.1 vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām /
Rām, Ār, 51, 25.1 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm /
Rām, Ār, 52, 17.1 tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān /
Rām, Ār, 53, 8.1 kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā /
Rām, Ār, 54, 1.1 sā tathoktā tu vaidehī nirbhayā śokakarṣitā /
Rām, Ār, 57, 17.2 rāghavasyāntaraprepsus tathainaṃ nābhipadyase //
Rām, Ār, 58, 35.1 tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati /
Rām, Ār, 60, 7.2 na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī //
Rām, Ār, 60, 51.3 tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam //
Rām, Ār, 61, 1.1 tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam /
Rām, Ār, 62, 1.1 taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat /
Rām, Ār, 62, 8.2 ahnā putraśataṃ jajñe tathaivāsya punar hatam //
Rām, Ār, 62, 13.2 śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā //
Rām, Ār, 63, 4.1 taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt /
Rām, Ār, 64, 3.2 tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate //
Rām, Ār, 64, 25.1 sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam /
Rām, Ār, 64, 26.2 pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ //
Rām, Ār, 71, 21.1 tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā /
Rām, Ār, 71, 22.1 mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā /
Rām, Ki, 1, 37.1 ciribilvā madhūkāś ca vañjulā bakulās tathā /
Rām, Ki, 1, 40.2 śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā /
Rām, Ki, 1, 40.3 tiniśā naktamālāś ca candanāḥ syandanās tathā //
Rām, Ki, 2, 28.1 tatheti sampūjya vacas tu tasya kapeḥ subhītasya durāsadasya /
Rām, Ki, 5, 5.2 dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ //
Rām, Ki, 7, 3.2 kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm //
Rām, Ki, 7, 4.2 tathāsmi kartā nacirād yathā prīto bhaviṣyasi //
Rām, Ki, 8, 10.1 tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam /
Rām, Ki, 9, 1.2 pitur bahumato nityaṃ mama cāpi tathā purā //
Rām, Ki, 12, 37.1 sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā /
Rām, Ki, 13, 6.1 kandarāṇi ca śailāṃś ca nirdarāṇi guhās tathā /
Rām, Ki, 13, 8.2 cakravākais tathā cānyaiḥ śakunaiḥ pratināditān //
Rām, Ki, 13, 20.1 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ /
Rām, Ki, 17, 9.1 taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam /
Rām, Ki, 18, 26.1 sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā /
Rām, Ki, 18, 50.2 sugrīvo nāvamanyeta tathāvasthātum arhasi //
Rām, Ki, 19, 12.1 kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā /
Rām, Ki, 20, 25.1 tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ /
Rām, Ki, 22, 21.2 na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate //
Rām, Ki, 24, 27.1 aṅgadam parigṛhyāśu tāraprabhṛtayas tathā /
Rām, Ki, 25, 22.1 tathā sarvāṇi ratnāni sarvabījauṣadhāni ca /
Rām, Ki, 28, 24.1 tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā /
Rām, Ki, 28, 29.2 samāgacchanty asaṅgena senāgrāṇi tathā kuru //
Rām, Ki, 30, 2.2 na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ //
Rām, Ki, 32, 11.1 kumudasya suṣeṇasya tārajāmbavatos tathā /
Rām, Ki, 33, 12.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
Rām, Ki, 34, 1.1 tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā /
Rām, Ki, 37, 16.2 kṛtāñjalau sthite tasmin vānarāś cabhavaṃs tathā //
Rām, Ki, 37, 21.1 hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate /
Rām, Ki, 39, 8.2 tathāpi tu yathā tattvam ājñāpayitum arhasi //
Rām, Ki, 39, 9.1 tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ /
Rām, Ki, 39, 19.1 nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā /
Rām, Ki, 39, 21.2 māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca //
Rām, Ki, 39, 24.2 karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ //
Rām, Ki, 40, 3.1 suhotraṃ ca śarāriṃ ca śaragulmaṃ tathaiva ca /
Rām, Ki, 40, 3.2 gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā //
Rām, Ki, 40, 11.2 tathā vaṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ //
Rām, Ki, 40, 13.1 tathaivāndhrāṃś ca puṇḍrāṃś ca colān pāṇḍyān sakeralān /
Rām, Ki, 40, 41.2 śailūṣo grāmaṇīr bhikṣuḥ śubhro babhrus tathaiva ca //
Rām, Ki, 41, 5.1 surāṣṭrān saha vāhlīkāñ śūrābhīrāṃs tathaiva ca /
Rām, Ki, 41, 6.2 tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ //
Rām, Ki, 41, 11.1 avantīm aṅgalopāṃ ca tathā cālakṣitaṃ vanam /
Rām, Ki, 42, 2.2 vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā //
Rām, Ki, 42, 7.2 tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ //
Rām, Ki, 42, 10.1 tatra mlecchān pulindāṃś ca śūrasenāṃs tathāiva ca /
Rām, Ki, 42, 45.2 muktāvaiḍūryacitrāṇi bhūṣaṇāni tathaiva ca //
Rām, Ki, 42, 46.1 strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca /
Rām, Ki, 42, 49.2 gandharvāḥ kiṃnarāḥ siddhā nāgā vidyādharās tathā /
Rām, Ki, 43, 16.2 pavanasuta yathābhigamyate sā janakasutā hanumaṃs tathā kuruṣva //
Rām, Ki, 46, 2.2 nadīdurgāṃs tathā śailān vicinvanti samantataḥ //
Rām, Ki, 46, 11.2 nimnagāḥ sāgarāntāś ca sarve janapadās tathā //
Rām, Ki, 48, 13.1 punar mārgāmahe śailān kandarāṃś ca darīs tathā /
Rām, Ki, 49, 2.1 siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā /
Rām, Ki, 49, 14.2 tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ //
Rām, Ki, 49, 23.2 kāñcanāni vimānāni rājatāni tathaiva ca //
Rām, Ki, 52, 33.2 yathā na hanyema tathā vidhānam asaktam adyaiva vidhīyatāṃ naḥ //
Rām, Ki, 53, 1.1 tathā bruvati tāre tu tārādhipativarcasi /
Rām, Ki, 55, 10.1 tathā sarvāṇi bhūtāni tiryagyonigatāny api /
Rām, Ki, 55, 14.2 rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ //
Rām, Ki, 55, 15.1 rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ /
Rām, Ki, 57, 28.2 ihastho 'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā //
Rām, Ki, 57, 29.1 asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā /
Rām, Ki, 60, 1.2 ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā //
Rām, Ki, 64, 2.2 maindaśca dvividaścaiva suṣeṇo jāmbavāṃstathā //
Rām, Ki, 66, 3.2 mārutasyaurasaḥ putrastathā saṃprati jṛmbhate //
Rām, Ki, 66, 23.1 buddhyā cāhaṃ prapaśyāmi manaśceṣṭā ca me tathā /
Rām, Su, 1, 33.1 saṃhṛtya ca bhujau śrīmāṃstathaiva ca śirodharām /
Rām, Su, 1, 33.2 tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān //
Rām, Su, 1, 61.2 dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ //
Rām, Su, 1, 78.1 tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ /
Rām, Su, 1, 146.2 cakāra surasā vaktraṃ catvāriṃśat tathocchritam //
Rām, Su, 1, 148.1 tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ /
Rām, Su, 2, 10.1 priyaṅgūn gandhapūrṇāṃśca nīpān saptacchadāṃstathā /
Rām, Su, 2, 11.1 puṣpabhāranibaddhāṃśca tathā mukulitān api /
Rām, Su, 3, 28.2 darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṃstathā //
Rām, Su, 3, 30.1 karālān bhugnavaktrāṃśca vikaṭān vāmanāṃstathā /
Rām, Su, 3, 35.2 vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇaistathā //
Rām, Su, 3, 36.1 rathair yānair vimānaiśca tathā gajahayaiḥ śubhaiḥ /
Rām, Su, 4, 3.1 yā bhāti lakṣmīr bhuvi mandarasthā tathā pradoṣeṣu ca sāgarasthā /
Rām, Su, 4, 3.2 tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā //
Rām, Su, 4, 4.2 vīro yathā garvitakuñjarasthaś candro 'pi babhrāja tathāmbarasthaḥ //
Rām, Su, 4, 7.2 naktaṃcarāścāpi tathā pravṛttā vihartum atyadbhutaraudravṛttāḥ //
Rām, Su, 4, 10.2 dadarśa kāntāśca samālapanti tathāparāstatra punaḥ svapanti //
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 5, 17.2 vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ //
Rām, Su, 5, 18.1 mahodarasya ca tathā virūpākṣasya caiva hi /
Rām, Su, 5, 18.2 vidyujjihvasya bhavanaṃ vidyunmālestathaiva ca /
Rām, Su, 5, 18.3 vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ //
Rām, Su, 5, 19.2 tathā cendrajito veśma jagāma hariyūthapaḥ //
Rām, Su, 5, 20.2 raśmiketośca bhavanaṃ sūryaśatrostathaiva ca //
Rām, Su, 5, 23.2 vidyujjihvendrajihvānāṃ tathā hastimukhasya ca //
Rām, Su, 6, 10.1 kṛtāni veśmāni ca pāṇḍurāṇi tathā supuṣpā api puṣkariṇyaḥ /
Rām, Su, 6, 10.2 punaśca padmāni sakesarāṇi dhanyāni citrāṇi tathā vanāni //
Rām, Su, 6, 12.1 kṛtāśca vaidūryamayā vihaṃgā rūpyapravālaiśca tathā vihaṃgāḥ /
Rām, Su, 6, 14.2 babhūva devī ca kṛtā suhastā lakṣmīstathā padmini padmahastā //
Rām, Su, 7, 4.1 caturviṣāṇair dviradaistriviṣāṇaistathaiva ca /
Rām, Su, 8, 24.1 raktacandanadigdhena tathā hāreṇa śobhinā /
Rām, Su, 8, 40.1 ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā /
Rām, Su, 9, 4.1 krīḍitenāparāḥ klāntā gītena ca tathā parāḥ /
Rām, Su, 9, 4.2 nṛttena cāparāḥ klāntāḥ pānaviprahatāstathā //
Rām, Su, 9, 5.2 tathāstaraṇamukhyeṣu saṃviṣṭāścāparāḥ striyaḥ //
Rām, Su, 9, 12.2 dadarśa kapiśārdūlo mayūrān kukkuṭāṃstathā //
Rām, Su, 9, 15.1 tathāmlalavaṇottaṃsair vividhai rāgaṣāḍavaiḥ /
Rām, Su, 10, 13.1 āpānaśālā vicitāstathā puṣpagṛhāṇi ca /
Rām, Su, 10, 19.1 rākṣasyo vividhākārā virūpā vikṛtāstathā /
Rām, Su, 11, 4.1 palvalāni taṭākāni sarāṃsi saritastathā /
Rām, Su, 11, 28.2 rāmaṃ tathā gataṃ dṛṣṭvā tatastyakṣyanti jīvitam //
Rām, Su, 11, 56.1 vasūn rudrāṃstathādityān aśvinau maruto 'pi ca /
Rām, Su, 11, 66.1 varuṇaḥ pāśahastaśca somādityau tathaiva ca /
Rām, Su, 12, 19.1 tathā lāṅgūlahastaiśca caraṇābhyāṃ ca marditā /
Rām, Su, 12, 21.2 tathā kāñcanabhūmīśca vicaran dadṛśe kapiḥ //
Rām, Su, 13, 9.1 puṃnāgāḥ saptaparṇāśca campakoddālakāstathā /
Rām, Su, 13, 41.1 śyāmāni cirayuktatvāt tathā saṃsthānavanti ca /
Rām, Su, 13, 45.2 tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat //
Rām, Su, 13, 45.2 tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat //
Rām, Su, 15, 5.1 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā /
Rām, Su, 15, 6.2 dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm //
Rām, Su, 15, 8.1 hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā /
Rām, Su, 15, 14.1 atimātrāsyanetrāśca dīrghajihvānakhāstathā /
Rām, Su, 16, 1.1 tathā viprekṣamāṇasya vanaṃ puṣpitapādapam /
Rām, Su, 16, 27.1 sa tathāpyugratejāḥ sannirdhūtastasya tejasā /
Rām, Su, 19, 7.1 yathā tava tathānyeṣāṃ rakṣyā dārā niśācara /
Rām, Su, 19, 11.1 tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā /
Rām, Su, 20, 2.1 yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā /
Rām, Su, 20, 2.1 yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā /
Rām, Su, 20, 2.2 yathā yathā priyaṃ vaktā paribhūtastathā tathā //
Rām, Su, 20, 2.2 yathā yathā priyaṃ vaktā paribhūtastathā tathā //
Rām, Su, 20, 11.1 oṣṭhaprakārair aparā netravaktraistathāparāḥ /
Rām, Su, 20, 16.2 tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ //
Rām, Su, 20, 31.1 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā /
Rām, Su, 20, 34.2 tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca //
Rām, Su, 22, 35.2 antrāṇyapi tathā śīrṣaṃ khādeyam iti me matiḥ //
Rām, Su, 23, 1.1 tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu /
Rām, Su, 24, 23.2 yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ /
Rām, Su, 26, 13.1 mogho hi dharmaścarito mamāyaṃ tathaikapatnītvam idaṃ nirartham /
Rām, Su, 28, 20.1 seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā /
Rām, Su, 28, 43.2 śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe //
Rām, Su, 29, 12.1 sā tiryag ūrdhvaṃ ca tathāpyadhastān nirīkṣamāṇā tam acintyabuddhim /
Rām, Su, 30, 4.2 svastyastu rāmāya salakṣmaṇāya tathā pitur me janakasya rājñaḥ //
Rām, Su, 30, 6.2 vicintayantī satataṃ tam eva tathaiva paśyāmi tathā śṛṇomi //
Rām, Su, 30, 6.2 vicintayantī satataṃ tam eva tathaiva paśyāmi tathā śṛṇomi //
Rām, Su, 30, 7.1 manorathaḥ syād iti cintayāmi tathāpi buddhyā ca vitarkayāmi /
Rām, Su, 30, 8.2 anena coktaṃ yad idaṃ mamāgrato vanaukasā tacca tathāstu nānyathā //
Rām, Su, 32, 9.2 tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate //
Rām, Su, 32, 9.2 tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate //
Rām, Su, 32, 39.1 nāham asmi tathā devi yathā mām avagacchasi /
Rām, Su, 33, 47.2 samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā //
Rām, Su, 33, 56.2 tava nāśaṃ ca vaidehi vālinaśca tathā vadham /
Rām, Su, 34, 21.1 kausalyāyāstathā kaccit sumitrāyāstathaiva ca /
Rām, Su, 34, 21.1 kausalyāyāstathā kaccit sumitrāyāstathaiva ca /
Rām, Su, 35, 29.1 yathaivāham iha prāptastathaivāham asaṃśayam /
Rām, Su, 37, 5.1 sa tatheti pratijñāya mārutir bhīmavikramaḥ /
Rām, Su, 37, 30.2 bhaved āhavaśūrasya tathā tvam upapādaya //
Rām, Su, 38, 3.2 saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi //
Rām, Su, 39, 8.2 tathaiva khalvātmabalaṃ ca sāravat samānayenmāṃ ca raṇe daśānanaḥ //
Rām, Su, 39, 16.2 śilāgṛhair unmathitaistathā gṛhaiḥ pranaṣṭarūpaṃ tad abhūnmahad vanam //
Rām, Su, 44, 14.1 tathāpi tu nayajñena jayam ākāṅkṣatā raṇe /
Rām, Su, 46, 10.2 tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha //
Rām, Su, 49, 21.1 lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā /
Rām, Su, 49, 29.1 janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā /
Rām, Su, 50, 7.1 vairūpyam aṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣaṇasaṃnipātaḥ /
Rām, Su, 51, 19.1 catvareṣu catuṣkeṣu rājamārge tathaiva ca /
Rām, Su, 52, 13.1 nāgnistṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā /
Rām, Su, 53, 24.1 sa tathā cintayaṃstatra devyā dharmaparigraham /
Rām, Su, 54, 24.1 kiṃnaroragagandharvayakṣavidyādharāstathā /
Rām, Su, 55, 22.1 vinedur muditāḥ kecic cakruḥ kilakilāṃ tathā /
Rām, Su, 55, 38.1 hanūmatā kīrtimatā yaśasvinā tathāṅgadenāṅgadabaddhabāhunā /
Rām, Su, 56, 88.2 sugrīvasahitau vīrāvupeyātāṃ tathā kuru //
Rām, Su, 56, 129.2 veṣṭitaṃ śaṇavalkaiśca paṭaiḥ kārpāsakaistathā //
Rām, Su, 57, 10.1 tadekavāsaḥsaṃvītā rajodhvastā tathaiva ca /
Rām, Su, 58, 6.1 brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā /
Rām, Su, 58, 22.2 yathā tu rāmasya matir niviṣṭā tathā bhavān paśyatu kāryasiddhim //
Rām, Su, 59, 20.2 sametya kaiścit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃścit //
Rām, Su, 60, 8.2 ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare //
Rām, Su, 60, 11.2 kṣipantyapi tathānyonyaṃ skhalantyapi tathāpare //
Rām, Su, 60, 11.2 kṣipantyapi tathānyonyaṃ skhalantyapi tathāpare //
Rām, Su, 61, 6.1 śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare /
Rām, Su, 61, 7.1 ime hi saṃrabdhatarāstathā taiḥ sampradharṣitāḥ /
Rām, Su, 61, 20.3 vāritāḥ sahitāḥ pālāstathā jānubhir āhatāḥ //
Rām, Su, 62, 3.1 sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ /
Rām, Su, 62, 8.2 tathā tvam api sugrīvo nānyastu harisattama //
Rām, Su, 62, 15.2 tathāsmi kartā kartavye bhavadbhiḥ paravān aham //
Rām, Su, 63, 17.1 niyataḥ samudācāro bhaktiścāsyāstathā tvayi /
Rām, Su, 64, 3.2 tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt //
Rām, Su, 64, 6.1 imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam /
Rām, Su, 64, 6.2 adyāsmyavagataḥ saumya vaidehasya tathā vibhoḥ //
Rām, Su, 66, 13.2 rakṣasā tadbhayād eva tathā nārhati rāghavaḥ //
Rām, Su, 66, 15.2 bhavaty āhavaśūrasya tathā tvam upapādaya //
Rām, Su, 66, 29.2 jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathābhipīḍitā //
Rām, Yu, 2, 2.1 kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtastathā /
Rām, Yu, 2, 9.2 tasya rākṣasarājasya tathā tvaṃ kuru rāghava //
Rām, Yu, 3, 25.2 carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ //
Rām, Yu, 4, 60.1 pādapān avabhañjanto vikarṣantastathā latāḥ /
Rām, Yu, 11, 48.1 sa eṣa deśaḥ kālaśca bhavatīha yathā tathā /
Rām, Yu, 11, 48.2 puruṣāt puruṣaṃ prāpya tathā doṣaguṇāvapi //
Rām, Yu, 11, 49.1 daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi /
Rām, Yu, 15, 7.1 vidhāsye rāma yenāpi viṣahiṣye hyahaṃ tathā /
Rām, Yu, 15, 9.2 tam ahaṃ dhārayiṣyāmi tathā hyeṣa yathā pitā //
Rām, Yu, 17, 30.2 rājañ śatasahasrāṇi catvāriṃśat tathaiva ca //
Rām, Yu, 18, 18.2 ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam //
Rām, Yu, 18, 41.1 tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ /
Rām, Yu, 19, 4.2 tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca //
Rām, Yu, 19, 4.2 tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca //
Rām, Yu, 20, 20.1 cārāstu te tathetyuktvā prahṛṣṭā rākṣaseśvaram /
Rām, Yu, 21, 30.2 dūṣaṇo nihato yena kharaśca triśirāstathā //
Rām, Yu, 22, 9.1 evam uktastathetyāha vidyujjihvo niśācaraḥ /
Rām, Yu, 22, 30.1 harayo mathitā nāgai rathajālaistathāpare /
Rām, Yu, 23, 13.2 pacatyenaṃ tathā kālo bhūtānāṃ prabhavo hyayam //
Rām, Yu, 23, 15.1 tathā tvaṃ sampariṣvajya raudrayātinṛśaṃsayā /
Rām, Yu, 23, 42.1 tatastatheti pratigṛhya tad vaco balādhipāste mahad ātmano balam /
Rām, Yu, 24, 23.1 śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā /
Rām, Yu, 26, 21.1 utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃstathā /
Rām, Yu, 27, 18.1 paścimāyām atho dvāri putram indrajitaṃ tathā /
Rām, Yu, 28, 3.1 gajo gavākṣaḥ kumudo nalo 'tha panasastathā /
Rām, Yu, 28, 6.1 tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt /
Rām, Yu, 28, 7.1 analaḥ śarabhaścaiva saṃpātiḥ praghasastathā /
Rām, Yu, 29, 5.1 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā /
Rām, Yu, 29, 15.1 prākāracayasaṃsthaiśca tathā nīlair niśācaraiḥ /
Rām, Yu, 30, 6.2 śādvalaiśca tathā nīlaiścitrābhir vanarājibhiḥ //
Rām, Yu, 31, 11.1 kākāḥ śyenāstathā gṛdhrā nīcaiḥ paripatanti ca /
Rām, Yu, 31, 17.2 ṛkṣarājastathā nīlo lakṣmaṇaścānvayustadā //
Rām, Yu, 31, 27.2 dadarśāyudhajālāni tathaiva kavacāni ca //
Rām, Yu, 31, 51.2 ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā //
Rām, Yu, 31, 84.1 rākṣasā vismayaṃ jagmustrāsaṃ jagmustathāpare /
Rām, Yu, 32, 29.1 tathā vṛkṣair mahākāyāḥ parvatāgraiśca vānarāḥ /
Rām, Yu, 33, 44.1 nihataiḥ kuñjarair mattaistathā vānararākṣasaiḥ /
Rām, Yu, 34, 11.1 vartamāne tathā ghore saṃgrāme lomaharṣaṇe /
Rām, Yu, 35, 23.2 vivyādha vatsadantaiśca siṃhadaṃṣṭraiḥ kṣuraistathā //
Rām, Yu, 37, 11.2 rākṣasyastāstathetyuktvā prajagmur yatra puṣpakam //
Rām, Yu, 39, 17.2 aham apyanuyāsyāmi tathaivainaṃ yamakṣayam //
Rām, Yu, 40, 43.2 tathā bhavantam āsādya hṛdayaṃ me prasīdati //
Rām, Yu, 41, 4.2 tathā hi vipulair nādaiścukṣubhe varuṇālayaḥ //
Rām, Yu, 41, 8.1 tathoktāstena saṃbhrāntāḥ prākāram adhiruhya te /
Rām, Yu, 44, 23.1 gajāṃśca sagajārohān sarathān rathinastathā /
Rām, Yu, 44, 27.1 sa tathā pratividdhastu bahvībhiḥ śaravṛṣṭibhiḥ /
Rām, Yu, 44, 38.2 tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaścaiva mahābalastadā //
Rām, Yu, 45, 14.2 apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ //
Rām, Yu, 47, 40.1 tato gavākṣo gavayaḥ sudaṃṣṭras tatharṣabho jyotimukho nalaśca /
Rām, Yu, 47, 61.1 saṃgrāme taṃ tathā dṛṣṭvā rāvaṇaṃ talatāḍitam /
Rām, Yu, 47, 84.1 tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ /
Rām, Yu, 47, 103.2 tathāpi sā tasya viveśa śaktir bhujāntaraṃ dāśarather viśālam //
Rām, Yu, 47, 122.2 gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase //
Rām, Yu, 47, 135.2 sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ //
Rām, Yu, 48, 6.2 mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā //
Rām, Yu, 48, 18.1 gandhamālyāṃstathā bhakṣyān ādāya sahasā yayuḥ /
Rām, Yu, 48, 35.2 mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃstathā /
Rām, Yu, 48, 59.2 pātayiṣye mahendraṃ vā śātayiṣye tathānalam //
Rām, Yu, 48, 77.1 tathetyuktvā tu te sarve punar āgamya rākṣasāḥ /
Rām, Yu, 48, 79.2 tathetyuktvā mahāvīryaḥ śayanād utpapāta ha //
Rām, Yu, 49, 25.3 kālastu kriyatām asya śayane jāgare tathā //
Rām, Yu, 53, 1.1 sa tathoktastu nirbhartsya kumbhakarṇo mahodaram /
Rām, Yu, 54, 14.1 te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt /
Rām, Yu, 55, 7.1 ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca /
Rām, Yu, 55, 25.1 taṃ nakhair daśanaiścāpi muṣṭibhir jānubhistathā /
Rām, Yu, 55, 32.2 tathā vānarasainyāni kumbhakarṇo vinirdahat //
Rām, Yu, 55, 42.1 prajāpatestu pautrastvaṃ tathaivarkṣarajaḥsutaḥ /
Rām, Yu, 55, 66.2 tathā kariṣyāmi yathā harīṇāṃ bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam //
Rām, Yu, 55, 125.2 grāhānmahāmīnacayān bhujaṃgamān mamarda bhūmiṃ ca tathā viveśa //
Rām, Yu, 57, 7.2 tathādya śayitā rāmo mayā yudhi nipātitaḥ //
Rām, Yu, 57, 13.2 sarve pravaravijñānāḥ sarve labdhavarāstathā //
Rām, Yu, 57, 14.1 sa taistathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ /
Rām, Yu, 58, 43.1 hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram /
Rām, Yu, 59, 33.2 pāśaḥ salilarājasya yuddhe pratihatastathā //
Rām, Yu, 60, 18.1 tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ /
Rām, Yu, 60, 22.2 lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā //
Rām, Yu, 60, 39.1 sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim /
Rām, Yu, 61, 11.1 maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā /
Rām, Yu, 61, 25.1 śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ /
Rām, Yu, 61, 55.1 kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam /
Rām, Yu, 62, 47.1 tathaivāpyapare teṣāṃ kapīnām asibhiḥ śitaiḥ /
Rām, Yu, 64, 15.1 sa tathābhihatastena hanūmān plavagottamaḥ /
Rām, Yu, 64, 20.1 sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi /
Rām, Yu, 66, 5.1 pāśamudgaradaṇḍaiśca nirghātaiścāparaistathā /
Rām, Yu, 66, 27.1 bāṇaughavitatāḥ sarvā diśaśca vidiśastathā /
Rām, Yu, 67, 4.1 tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ /
Rām, Yu, 67, 6.2 lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā //
Rām, Yu, 68, 33.1 tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ /
Rām, Yu, 70, 4.1 ṛkṣarājastathetyuktvā svenānīkena saṃvṛtaḥ /
Rām, Yu, 70, 15.2 yathāsti na tathā dharmastena nāstīti me matiḥ //
Rām, Yu, 70, 16.2 nāyam arthastathā yuktastvadvidho na vipadyate //
Rām, Yu, 70, 19.2 dharmeṇa caratāṃ dharmastathā caiṣāṃ phalaṃ bhavet //
Rām, Yu, 70, 26.2 dharmam utsṛjya vartasva yathā dharme tathā bale //
Rām, Yu, 70, 33.2 pāpam ārabhate kartuṃ tathā doṣaḥ pravartate //
Rām, Yu, 72, 5.2 tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram //
Rām, Yu, 73, 11.1 tathaiva sakalair vṛkṣair giriśṛṅgaiśca vānarāḥ /
Rām, Yu, 74, 7.1 tathetyuktvā mahātejāḥ saumitrir mitranandanaḥ /
Rām, Yu, 78, 8.1 sa tathāpyardito bāṇai rākṣasena mahāmṛdhe /
Rām, Yu, 78, 43.2 tathā tasminnipatite rākṣasāste gatā diśaḥ //
Rām, Yu, 79, 11.2 yathā bhavati susvasthastathā tvaṃ samupācara /
Rām, Yu, 79, 12.2 ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinastathā /
Rām, Yu, 79, 17.1 tathaiva rāmaḥ plavagādhipastadā vibhīṣaṇaścarkṣapatiśca jāmbavān /
Rām, Yu, 80, 10.1 adya devagaṇāḥ sarve lokapālāstatharṣayaḥ /
Rām, Yu, 81, 13.1 tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Rām, Yu, 82, 15.1 kharaśca nihataḥ saṃkhye dūṣaṇastriśirāstathā /
Rām, Yu, 83, 7.1 te tu sarve tathetyuktvā rākṣasā ghoradarśanāḥ /
Rām, Yu, 83, 11.1 kharasya kumbhakarṇasya prahastendrajitostathā /
Rām, Yu, 84, 1.1 tathā taiḥ kṛttagātraistu daśagrīveṇa mārgaṇaiḥ /
Rām, Yu, 84, 32.1 tathā tu tau saṃyati samprayuktau tarasvinau vānararākṣasānām /
Rām, Yu, 85, 6.1 evam uktastathetyuktvā rākṣasendraṃ mahodaraḥ /
Rām, Yu, 85, 23.1 tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha /
Rām, Yu, 87, 22.1 rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā /
Rām, Yu, 87, 39.2 gṛdhraśyenamukhāṃścāpi sṛgālavadanāṃstathā //
Rām, Yu, 87, 44.1 agnidīptamukhān bāṇāṃstathā sūryamukhān api /
Rām, Yu, 88, 4.1 kūṭamudgarapāśāśca dīptāścāśanayastathā /
Rām, Yu, 89, 16.1 sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api /
Rām, Yu, 91, 12.1 trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā /
Rām, Yu, 91, 15.1 pṛthivīṃ cāntarikṣaṃ ca diśaśca pradiśastathā /
Rām, Yu, 93, 21.1 tava viśrāmahetostu tathaiṣāṃ rathavājinām /
Rām, Yu, 94, 4.3 samare hantum ātmānaṃ tathānena kṛtā matiḥ //
Rām, Yu, 95, 17.2 giriśṛṅgāṇi vṛkṣāṃśca tathā śūlaparaśvadhān //
Rām, Yu, 95, 24.2 tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe //
Rām, Yu, 96, 1.1 tau tathā yudhyamānau tu samare rāmarāvaṇau /
Rām, Yu, 96, 13.1 tayā dharṣaṇayā kruddho mātaler na tathātmanaḥ /
Rām, Yu, 98, 14.1 asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā /
Rām, Yu, 98, 15.1 avadhyo devatānāṃ yastathā dānavarakṣasām /
Rām, Yu, 98, 16.1 yo na śakyaḥ surair hantuṃ na yakṣair nāsuraistathā /
Rām, Yu, 99, 1.1 tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām /
Rām, Yu, 99, 19.1 kailāse mandare merau tathā caitrarathe vane /
Rām, Yu, 99, 32.1 tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā /
Rām, Yu, 100, 11.2 tathetyuktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade //
Rām, Yu, 100, 16.1 akṣatānmodakāṃllājān divyāḥ sumanasastathā /
Rām, Yu, 101, 27.1 bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanaistathā /
Rām, Yu, 102, 11.2 yathāhaṃ rāmo bhartā te tat tathā kartum arhasi //
Rām, Yu, 102, 12.2 bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata //
Rām, Yu, 104, 6.1 na tathāsmi mahābāho yathā tvam avagacchasi /
Rām, Yu, 104, 24.2 tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ //
Rām, Yu, 107, 26.1 sa tatheti mahārājo rāmam uktvā kṛtāñjalim /
Rām, Yu, 107, 28.2 rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca //
Rām, Yu, 107, 33.1 sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam /
Rām, Yu, 107, 36.1 iti pratisamādiśya putrau sītāṃ tathā snuṣām /
Rām, Yu, 108, 7.2 golāṅgūlāṃstathaivarkṣān draṣṭum icchāmi mānada //
Rām, Yu, 111, 21.1 parṇaśālā tathā citrā dṛśyate śubhadarśanā /
Rām, Yu, 112, 11.1 kabandhadarśanaṃ caiva pampābhigamanaṃ tathā /
Rām, Yu, 113, 24.1 so 'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā /
Rām, Yu, 113, 24.2 gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā //
Rām, Yu, 115, 3.1 rājadārāstathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ /
Rām, Yu, 115, 34.1 sugrīvaṃ kaikayīputro jāmbavantaṃ tathāṅgadam /
Rām, Yu, 115, 46.1 tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam /
Rām, Yu, 116, 12.2 tatheti pratijagrāha niṣasādāsane śubhe //
Rām, Yu, 116, 33.1 amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ /
Rām, Yu, 116, 35.1 akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ /
Rām, Yu, 116, 46.2 pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ //
Rām, Yu, 116, 55.2 kātyāyanaḥ suyajñaś ca gautamo vijayas tathā //
Rām, Yu, 116, 57.1 ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā /
Rām, Yu, 116, 64.1 sahasraśatam aśvānāṃ dhenūnāṃ ca gavāṃ tathā /
Rām, Yu, 116, 87.1 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ /
Rām, Utt, 1, 3.1 svastyātreyaśca bhagavānnamuciḥ pramucustathā /
Rām, Utt, 2, 3.2 varapradānaṃ ca tathā tasmai dattaṃ bravīmi te //
Rām, Utt, 2, 5.1 nānukīrtyā guṇāstasya dharmataḥ śīlatastathā /
Rām, Utt, 3, 11.1 jalāśī mārutāhāro nirāhārastathaiva ca /
Rām, Utt, 3, 31.1 sa devagandharvagaṇair abhiṣṭutas tathaiva siddhaiḥ saha cāraṇair api /
Rām, Utt, 4, 12.1 rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ /
Rām, Utt, 5, 13.2 ajeyāḥ śatruhantārastathaiva cirajīvinaḥ /
Rām, Utt, 5, 32.2 suptaghno yajñakopaśca mattonmattau tathaiva ca /
Rām, Utt, 6, 36.1 nārāyaṇaśca rudraśca śakraścāpi yamastathā /
Rām, Utt, 6, 44.1 bhaumāstathāntarikṣāśca kālājñaptā bhayāvahāḥ /
Rām, Utt, 6, 55.1 tathā śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ /
Rām, Utt, 7, 4.1 tathā rakṣodhanurmuktā vajrānilamanojavāḥ /
Rām, Utt, 7, 16.1 śaṅkharājaravaś cāpi śārṅgacāparavastathā /
Rām, Utt, 7, 18.1 tathā bāṇā vinirmuktāḥ śārṅgānnārāyaṇeritāḥ /
Rām, Utt, 7, 21.1 tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā /
Rām, Utt, 7, 49.1 keciccaivāsinā chinnāstathānye śaratāḍitāḥ /
Rām, Utt, 8, 15.1 tathaiva raṇaraktastu muṣṭinā vāsavānujam /
Rām, Utt, 9, 34.1 daśagrīva tathā yatnaṃ kuruṣvāmitavikrama /
Rām, Utt, 10, 21.2 punastāni bhaviṣyanti tathaiva tava rākṣasa //
Rām, Utt, 10, 29.2 dharmiṣṭhastvaṃ yathā vatsa tathā caitad bhaviṣyati //
Rām, Utt, 10, 33.2 anena bhakṣitā brahman ṛṣayo mānuṣāstathā //
Rām, Utt, 10, 38.1 tathetyuktvā praviṣṭā sā prajāpatir athābravīt /
Rām, Utt, 11, 11.1 uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ /
Rām, Utt, 13, 5.2 vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā //
Rām, Utt, 13, 11.1 tathāvṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ /
Rām, Utt, 16, 23.1 rakṣasā tena roṣācca bhujānāṃ pīḍanāt tathā /
Rām, Utt, 17, 27.1 yadi tvasti mayā kiṃcit kṛtaṃ dattaṃ hutaṃ tathā /
Rām, Utt, 19, 10.1 nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā /
Rām, Utt, 19, 23.2 yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me //
Rām, Utt, 21, 15.2 bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā //
Rām, Utt, 22, 37.2 mriyeta vā daśagrīvastathāpyubhayato 'nṛtam //
Rām, Utt, 23, 38.2 paṭṭasāṃścaiva śaktīśca śataghnīstomarāṃstathā /
Rām, Utt, 25, 8.2 rājasūyastathā yajño gomedho vaiṣṇavastathā //
Rām, Utt, 25, 8.2 rājasūyastathā yajño gomedho vaiṣṇavastathā //
Rām, Utt, 25, 48.1 tasyāstad vacanaṃ śrutvā tathetyāha madhur vacaḥ /
Rām, Utt, 26, 3.1 karṇikāravanair divyaiḥ kadambagahanaistathā /
Rām, Utt, 26, 29.2 mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te //
Rām, Utt, 27, 9.2 tvanmataṃ samavaṣṭabhya yathā dagdhāstathā kuru //
Rām, Utt, 28, 11.1 śacīsutastvapi tathā jayantastasya sārathim /
Rām, Utt, 28, 37.1 rathānnāgān kharān uṣṭrān pannagāṃsturagāṃstathā /
Rām, Utt, 28, 37.2 śiṃśumārān varāhāṃśca piśācavadanāṃstathā //
Rām, Utt, 28, 45.1 tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ /
Rām, Utt, 30, 16.1 taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ /
Rām, Utt, 32, 52.1 rudrakālāviva kruddhau tau tathā rākṣasārjunau /
Rām, Utt, 32, 54.2 tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ //
Rām, Utt, 32, 56.1 tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ /
Rām, Utt, 33, 7.1 purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca /
Rām, Utt, 34, 1.2 cacāra pṛthivīṃ sarvām anirviṇṇastathā kṛtaḥ //
Rām, Utt, 34, 8.2 tathā vālinam āsādya tadantaṃ tava jīvitam //
Rām, Utt, 35, 5.1 dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā /
Rām, Utt, 35, 5.2 dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā //
Rām, Utt, 35, 26.1 nāpyevaṃ vegavān vāyur garuḍo na manastathā /
Rām, Utt, 39, 1.1 tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām /
Rām, Utt, 41, 3.1 priyaṅgubhiḥ kadambaiśca tathā kurabakair api /
Rām, Utt, 41, 17.1 tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ /
Rām, Utt, 41, 26.1 tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā /
Rām, Utt, 44, 3.1 paurāpavādaḥ sumahāṃstathā janapadasya ca /
Rām, Utt, 44, 10.2 paurāpavādaḥ sumahāṃstathā janapadasya ca //
Rām, Utt, 45, 4.1 sumantrastu tathetyuktvā yuktaṃ paramavājibhiḥ /
Rām, Utt, 45, 10.2 saumitristu tathetyuktvā ratham āropya maithilīm /
Rām, Utt, 46, 18.2 śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati //
Rām, Utt, 47, 3.2 dhātrā yasyāstathā me 'dya duḥkhamūrtiḥ pradṛśyate //
Rām, Utt, 47, 11.1 yathā bhrātṛṣu vartethāstathā paureṣu nityadā /
Rām, Utt, 47, 12.3 yathāpavādaṃ paurāṇāṃ tathaiva raghunandana //
Rām, Utt, 48, 13.2 śirasā vandya caraṇau tathetyāha kṛtāñjaliḥ //
Rām, Utt, 49, 11.2 tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā /
Rām, Utt, 50, 1.1 tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā /
Rām, Utt, 53, 2.1 tathā vadati kākutsthe bhārgavo vākyam abravīt /
Rām, Utt, 53, 20.1 sa prabhāvena śūlasya daurātmyenātmanastathā /
Rām, Utt, 54, 1.1 tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Utt, 54, 7.1 tathā teṣāṃ pratijñāya munīnām ugratejasām /
Rām, Utt, 54, 14.1 phalamūlāśano bhūtvā jaṭācīradharastathā /
Rām, Utt, 54, 15.1 tathā bruvati śatrughne rāghavaḥ punar abravīt /
Rām, Utt, 54, 17.2 nagaraṃ madhunā juṣṭaṃ tathā janapadāñśubhān //
Rām, Utt, 55, 3.2 uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā //
Rām, Utt, 55, 5.1 purodhasaṃ ca kākutsthau naigamān ṛtvijastathā /
Rām, Utt, 55, 6.1 rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ /
Rām, Utt, 56, 3.2 anugacchantu śatrughna tathaiva naṭanartakāḥ //
Rām, Utt, 56, 8.2 lavaṇastu madhoḥ putrastathā gaccher aśaṅkitaḥ //
Rām, Utt, 56, 15.1 tathā tāṃstu samājñāpya niryāpya ca mahad balam /
Rām, Utt, 57, 23.2 tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ //
Rām, Utt, 58, 9.1 tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca /
Rām, Utt, 58, 11.1 tathā tasya prahṛṣṭasya śatrughnasya mahātmanaḥ /
Rām, Utt, 60, 13.1 tasmiṃstathā bruvāṇe tu rākṣasaḥ prahasann iva /
Rām, Utt, 60, 19.2 sa hato mandabuddhitvād yathā kāpuruṣastathā //
Rām, Utt, 61, 3.1 taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam /
Rām, Utt, 62, 7.1 te tathoktvā mahātmāno divam āruruhustadā /
Rām, Utt, 65, 1.1 tathā tu karuṇaṃ tasya dvijasya paridevitam /
Rām, Utt, 65, 4.2 kātyāyano 'tha jābālir gautamo nāradastathā //
Rām, Utt, 66, 3.2 yathā na kṣīyate bālastathā saumya vidhīyatām //
Rām, Utt, 66, 4.2 vipattiḥ paribhedo vā bhavenna ca tathā kuru //
Rām, Utt, 66, 5.1 tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Utt, 67, 1.2 avākśirāstathābhūto vākyam etad uvāca ha //
Rām, Utt, 68, 5.2 arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam //
Rām, Utt, 68, 11.3 gānti geyāni ramyāṇi vādayanti tathāparāḥ //
Rām, Utt, 70, 7.1 tatheti ca pratijñātaṃ pituḥ putreṇa rāghava /
Rām, Utt, 72, 13.1 sa tathoktvā munijanam arajām idam abravīt /
Rām, Utt, 73, 3.1 asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ /
Rām, Utt, 73, 8.1 tathā vadati kākutsthe vākyam adbhutadarśanam /
Rām, Utt, 75, 1.1 tathoktavati rāme tu bharate ca mahātmani /
Rām, Utt, 76, 8.1 tathā bruvati deveśe devā vākyam athābruvan /
Rām, Utt, 77, 1.1 tathā vṛtravadhaṃ sarvam akhilena sa lakṣmaṇaḥ /
Rām, Utt, 77, 5.1 niḥsrotasaścāmbuvāhā hradāśca saritastathā /
Rām, Utt, 77, 16.2 tathā bhavatu tat sarvaṃ sādhayasva yathepsitam //
Rām, Utt, 78, 24.1 ardhasya devo varado varārdhasya tathā hyaham /
Rām, Utt, 80, 6.2 praśādhi māṃ somasuta yathecchasi tathā kuru //
Rām, Utt, 80, 19.1 tathā bruvati rājendre budhaḥ paramam adbhutam /
Rām, Utt, 81, 1.1 tathoktavati rāme tu tasya janma tad adbhutam /
Rām, Utt, 81, 9.1 pulastyaśca kratuścaiva vaṣaṭkārastathaiva ca /
Rām, Utt, 81, 18.1 tathā vadati deveśe dvijāste susamāhitāḥ /
Rām, Utt, 85, 4.2 pārthivāṃśca naravyāghraḥ paṇḍitānnaigamāṃstathā //
Rām, Utt, 85, 16.1 tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ /
Rām, Utt, 86, 10.2 tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ //
Rām, Utt, 86, 11.1 tathoktā muninā sarve rāmadūtā mahaujasaḥ /
Rām, Utt, 87, 3.1 agastyo 'tha tathā śaktir bhārgavaścaiva vāmanaḥ /
Rām, Utt, 87, 8.1 tathā samāgataṃ sarvam aśmabhūtam ivācalam /
Rām, Utt, 87, 17.2 na smarāmyanṛtaṃ vākyaṃ tathemau tava putrakau //
Rām, Utt, 88, 6.2 aśvināv ṛṣigandharvā apsarāṇāṃ gaṇāstathā /
Rām, Utt, 88, 10.2 tathā me mādhavī devī vivaraṃ dātum arhati //
Rām, Utt, 88, 11.1 tathā śapantyāṃ vaidehyāṃ prādurāsīt tad adbhutam /
Rām, Utt, 89, 5.2 vājapeyān daśaguṇāṃstathā bahusuvarṇakān //
Rām, Utt, 89, 9.2 hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadastathā //
Rām, Utt, 91, 10.2 varṣaiḥ pañcabhir ākīrṇo viṣayair nāgaraistathā //
Rām, Utt, 92, 5.1 tathoktavati rāme tu bharataḥ pratyuvāca ha /
Rām, Utt, 92, 10.1 tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇastathā /
Rām, Utt, 92, 14.1 bharato 'pi tathaivoṣya saṃvatsaram athādhikam /
Rām, Utt, 93, 7.1 saumitristu tathetyuktvā prāveśayata taṃ munim /
Rām, Utt, 93, 14.1 tatheti ca pratijñāya rāmo lakṣmaṇam abravīt /
Rām, Utt, 95, 1.1 tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ /
Rām, Utt, 95, 6.2 viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā //
Rām, Utt, 96, 5.1 lakṣmaṇena tathoktastu rāmaḥ pracalitendriyaḥ /
Rām, Utt, 96, 5.2 mantriṇaḥ samupānīya tathaiva ca purodhasaṃ //
Rām, Utt, 97, 7.2 kosaleṣu kuśaṃ vīram uttareṣu tathā lavam //
Rām, Utt, 97, 15.1 tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā /
Rām, Utt, 97, 17.2 kosaleṣu kuśaṃ vīram uttareṣu tathā lavam //
Rām, Utt, 97, 20.1 abhiṣicya tu tau vīrau prasthāpya svapure tathā /
Rām, Utt, 98, 3.2 putrayor abhiṣekaṃ ca paurānugamanaṃ tathā //
Rām, Utt, 98, 18.1 devaputrā ṛṣisutā gandharvāṇāṃ sutāstathā /
Rām, Utt, 98, 26.1 tathaivam uktvā kākutsthaḥ sarvāṃstān ṛkṣavānarān /
Rām, Utt, 99, 6.2 dakṣiṇe hrīr viśālākṣī vyavasāyastathāgrataḥ //
Rām, Utt, 100, 18.0 vānarāśca svakāṃ yonim ṛkṣāścaiva tathā yayuḥ //
Rām, Utt, 100, 20.1 tathoktavati deveśe gopratāram upāgatāḥ /
Rām, Utt, 100, 25.1 tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam /
Saundarānanda
SaundĀ, 1, 58.2 puryo yathā hi śrūyante tathaiva kapilasya tat //
SaundĀ, 2, 46.1 atha tasmin tathā kāle dharmakāmā divaukasaḥ /
SaundĀ, 3, 3.1 atha mokṣavādinamarāḍamupaśamamatiṃ tathodrakam /
SaundĀ, 3, 22.2 niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā //
SaundĀ, 3, 31.2 nānyadhanamapajahāra tathā bhujagādivānyavibhavāddhi vivyathe //
SaundĀ, 4, 24.1 vimānakalpe sa vimānagarbhe tatastathā caiva nananda nandaḥ /
SaundĀ, 4, 26.2 ayojayat snānavidhiṃ tathānyā jagranthuranyāḥ surabhīḥ srajaśca //
SaundĀ, 4, 46.1 atha sa pathi dadarśa muktamānaṃ pitṛnagare 'pi tathā gatābhimānam /
SaundĀ, 5, 16.1 saṃkleśapakṣo dvividhaśca dṛṣṭastathā dvikalpo vyavadānapakṣaḥ /
SaundĀ, 5, 28.2 rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te 'sti //
SaundĀ, 5, 31.2 tathānapekṣo jitalokamoho na daśyate śokabhujaṃgamena //
SaundĀ, 5, 33.2 dhṛṣṭaṃ girāntarhṛdayena sīdaṃstatheti nandaḥ sugataṃ babhāṣe //
SaundĀ, 5, 42.2 mṛtyau tathā tiṣṭhati pāśahaste śocyaḥ pramādyan viparītacetāḥ //
SaundĀ, 5, 47.2 tathojjihīrṣuḥ khalu rāgaśalyaṃ tattvāmavocaṃ paruṣaṃ hitāya //
SaundĀ, 5, 50.2 kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca //
SaundĀ, 6, 15.2 tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt //
SaundĀ, 6, 16.2 tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ māmāgamad vihāya //
SaundĀ, 7, 20.2 saktaḥ kvacinnāhamivaiṣa nūnaṃ śāntastathā tṛpta ivopaviṣṭaḥ //
SaundĀ, 7, 29.1 parāśaraḥ śāpaśarastatharṣiḥ kālīṃ siṣeve jhaṣagarbhayonim /
SaundĀ, 7, 31.1 tathāṅgirā rāgaparītacetāḥ sarasvatīṃ brahmasutaḥ siṣeve /
SaundĀ, 7, 32.1 tathā nṛparṣerdilīpasya yajñe svargastriyāṃ kāśyapa āgatāsthaḥ /
SaundĀ, 7, 33.1 tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunāmagacchat /
SaundĀ, 7, 36.1 tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati sthūlaśirā mumūrcha /
SaundĀ, 7, 38.2 tathorvaśīmapsarasaṃ vicintya rājarṣirunmādam agacchad aiḍaḥ //
SaundĀ, 7, 51.1 śālvādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndha eva sa ca sāṃskṛtirantidevaḥ /
SaundĀ, 8, 29.2 samupetya vanaṃ tathā punargṛhasaṃjñaṃ mṛgayeta bandhanam //
SaundĀ, 8, 41.2 anavekṣitapūrvasauhṛdā ramate 'nyatra gatā tathāṅganā //
SaundĀ, 8, 56.2 upagamya yathā tathā punarna hi bhettuṃ niyamaṃ tvamarhasi //
SaundĀ, 8, 58.2 bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ nindyastathā bhavati kāmahṛtendriyāśvaḥ //
SaundĀ, 8, 59.2 vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ //
SaundĀ, 8, 60.2 tathā śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ //
SaundĀ, 8, 61.2 yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṃsargo bahuvidhamanarthāya bhavati //
SaundĀ, 9, 1.2 tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ //
SaundĀ, 9, 2.2 tathaiva matto balarūpayauvanairhitaṃ na jagrāha sa tasya tadvacaḥ //
SaundĀ, 9, 4.1 tatastathākṣiptamavekṣya taṃ tadā balena rūpeṇa ca yauvanena ca /
SaundĀ, 9, 5.1 balaṃ ca rūpaṃ ca navaṃ ca yauvanaṃ tathāvagacchāmi yathāvagacchasi /
SaundĀ, 9, 5.2 ahaṃ tvidaṃ te trayamavyavasthitaṃ yathāvabudhye na tathāvabudhyase //
SaundĀ, 9, 23.1 tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn /
SaundĀ, 9, 25.2 śarīrasaṃskāraguṇādṛte tathā bibharti rūpaṃ yadi rūpavānasi //
SaundĀ, 9, 31.2 tathā jarāyantranipīḍitā tanurnipītasārā maraṇāya tiṣṭhati //
SaundĀ, 9, 32.2 tathocchritāṃ pātayati prajāmimāmaharniśābhyāmupasaṃhitā jarā //
SaundĀ, 9, 38.2 tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate //
SaundĀ, 9, 39.2 tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā //
SaundĀ, 9, 41.2 tathānapekṣyātmani duḥkhamāgataṃ na vidyate kiṃcana kasyacit sukhaṃ //
SaundĀ, 9, 43.2 yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu vardhate //
SaundĀ, 9, 43.2 yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu vardhate //
SaundĀ, 9, 44.2 tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati //
SaundĀ, 9, 45.2 tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā //
SaundĀ, 9, 48.2 niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye //
SaundĀ, 10, 18.2 ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ //
SaundĀ, 10, 29.1 citraiḥ suvarṇacchadanaistathānye vaiḍūryanīlair nayanaiḥ prasannaiḥ /
SaundĀ, 10, 37.2 anyonyaharṣān nanṛtustathānyāś citrāṅgahārāḥ stanabhinnahārāḥ //
SaundĀ, 10, 42.2 malakṣayārthaṃ na malodbhavārthaṃ rajastathāsmai munirācakarṣa //
SaundĀ, 10, 43.2 rāgaṃ tathā tasya munirjighāṃsurbhūyastaraṃ rāgamupānināya //
SaundĀ, 10, 44.2 manuṣyaloke dyutimaṅganānām antardadhātyapsarasāṃ tathā śrīḥ //
SaundĀ, 10, 52.2 rāgeṇa pūrvaṃ mṛdunābhitapto rāgāgninānena tathābhidahye //
SaundĀ, 11, 3.1 tathā lolendriyo bhūtvā dayitendriyagocaraḥ /
SaundĀ, 11, 7.1 prastāveṣvapi bhāryāyāṃ priyabhāryastathāpi saḥ /
SaundĀ, 11, 26.2 dharmacaryā tava tathā paṇyabhūtā na śāntaye //
SaundĀ, 11, 28.2 duḥkhamanvicchati bhavāṃstathā viṣayatṛṣṇayā //
SaundĀ, 11, 45.1 tathaivelivilo rājā rājavṛttena saṃskṛtaḥ /
SaundĀ, 11, 59.2 ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punareti lokaḥ //
SaundĀ, 12, 7.2 tathānityatayodvignastatyājāpsaraso 'pi saḥ //
SaundĀ, 12, 32.2 śayyābuddhau ca śayanaṃ sthānabuddhau tathā sthitiḥ //
SaundĀ, 12, 38.1 rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā /
SaundĀ, 12, 40.2 mayoktā kāryatastasmāttatra tatra tathā tathā //
SaundĀ, 12, 40.2 mayoktā kāryatastasmāttatra tatra tathā tathā //
SaundĀ, 13, 11.2 uttāno vivṛto gupto 'navacchidrastathā kuru //
SaundĀ, 13, 25.1 tathā prīterupaniṣat prāmodyaṃ paramaṃ matam /
SaundĀ, 13, 31.1 bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ /
SaundĀ, 13, 50.2 viṣayāt parikalpācca kleśāgnirjāyate tathā //
SaundĀ, 14, 3.2 upayuktastathātyalpo na sāmarthyāya kalpate //
SaundĀ, 14, 5.2 samā tiṣṭhati yuktena bhojyeneyaṃ tathā tanuḥ //
SaundĀ, 14, 10.1 na hyekaviṣaye 'nyatra sajyante prāṇinastathā /
SaundĀ, 14, 17.1 tathopakaraṇaiḥ kāyaṃ dhārayanti parīkṣakāḥ /
SaundĀ, 14, 19.1 yogācārastathāhāraṃ śarīrāya prayacchati /
SaundĀ, 14, 46.1 yogānulomaṃ vijanaṃ viśabdaṃ śayyāsanaṃ saumya tathā bhajasva /
SaundĀ, 14, 49.2 alpena yatnena tathā vivikteṣv aghaṭṭitaṃ śāntimupaiti cetaḥ //
SaundĀ, 15, 26.2 anyāyena manuṣyatvamupahanyādidaṃ tathā //
SaundĀ, 15, 27.2 tyaktvā naiḥśreyasaṃ dharmaṃ cintayedaśubhaṃ tathā //
SaundĀ, 15, 28.2 manuṣyatvaṃ tathā prāpya pāpaṃ seveta no śubham //
SaundĀ, 15, 33.2 jātau jātau tathāśleṣo janasya svajanasya ca //
SaundĀ, 15, 39.2 tathā kṛtvā svayaṃ snehaṃ saṃgameti jane janaḥ //
SaundĀ, 15, 67.1 vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ /
SaundĀ, 15, 68.2 tathā yogācāro nipuṇamiha doṣavyavahitaṃ viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca //
SaundĀ, 15, 69.2 manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca //
SaundĀ, 16, 9.2 loke tathā tiryaguparyadho vā duḥkhāya sarvaṃ na sukhāya janma //
SaundĀ, 16, 11.2 āpo yathāntarvasudhāśayāśca duḥkhaṃ tathā cittaśarīrayoniḥ //
SaundĀ, 16, 12.2 yathā svabhāvo hi tathā svabhāvo duḥkhaṃ śarīrasya ca cetasaśca //
SaundĀ, 16, 14.1 pratyakṣamālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītamapīti viddhi /
SaundĀ, 16, 14.2 yathā ca tadduḥkhamidaṃ ca duḥkhaṃ duḥkhaṃ tathānāgatamapyavehi //
SaundĀ, 16, 15.1 bījasvabhāvo hi yatheha dṛṣṭo bhūto 'pi bhavyo 'pi tathānumeyaḥ /
SaundĀ, 16, 15.2 pratyakṣataśca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva //
SaundĀ, 16, 19.2 yasmādatastarṣavaśāttathaiva janma prajānāmiti veditavyam //
SaundĀ, 16, 21.2 tathaiva janmasvapi naikarūpo nirvartate kleśakṛto viśeṣaḥ //
SaundĀ, 16, 56.2 kriyāsamarthaṃ hi manastathā syānmandāyamāno 'gnirivendhanena //
SaundĀ, 16, 67.1 saṃpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya /
SaundĀ, 16, 69.2 śamāya tasyaiva vidhiṃ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ //
SaundĀ, 16, 73.1 tathāpyathādhyātmanavagrahatvān naivopaśāmyed aśubho vitarkaḥ /
SaundĀ, 16, 74.2 tathaiva doṣāvahamityavetya jahāti vidvānaśubhaṃ nimittam //
SaundĀ, 16, 79.2 prājñastathā saṃharati prayogaṃ samaṃ śubhasyāpyaśubhasya doṣaiḥ //
SaundĀ, 16, 81.2 yathā naraḥ saṃśrayate tathaiva prājñena doṣeṣvapi vartitavyam //
SaundĀ, 16, 93.2 tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārthasiddhyai madhuro vipākaḥ //
SaundĀ, 16, 95.1 alabdhasyālābho niyatamupalabdhasya vigamastathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ /
SaundĀ, 17, 26.2 mithyāṅganāgāṃśca tathāṅganāgairvinirdudhāvāṣṭabhireva so 'ṣṭau //
SaundĀ, 17, 34.1 āryeṇa mārgeṇa tathaiva muktastathāgataṃ tattvavid āryatattvaḥ /
SaundĀ, 17, 45.2 ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ //
SaundĀ, 17, 46.2 adhyātmam aikāgryamupāgatasya bhavanti bādhāya tathā vitarkāḥ //
SaundĀ, 17, 48.2 prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva //
SaundĀ, 17, 54.2 dadhyāvupekṣāsmṛtimad viśuddhaṃ dhyānaṃ tathāduḥkhasukhaṃ caturtham //
SaundĀ, 18, 22.2 abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattireva //
SaundĀ, 18, 32.2 sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva //
SaundĀ, 18, 33.2 āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ //
SaundĀ, 18, 36.1 unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ /
SaundĀ, 18, 38.2 na vetti taccaiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yathāvat //
SaundĀ, 18, 41.1 bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā /
SaundĀ, 18, 45.2 sudhīram adhyātmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati //
SaundĀ, 18, 46.2 apāsya saṃbodhisukhaṃ tathottamaṃ śramaṃ vrajet kāmasukhopalabdhaye //
SaundĀ, 18, 51.2 na dṛṣṭasatyo 'pi tathāvabudhyate pṛthagjanaḥ kiṃ bata buddhimānapi //
Saṅghabhedavastu
SBhedaV, 1, 8.1 upasaṃkramya bhagavantam etam evārthaṃ paripṛcchāmaḥ yathā cāsmākaṃ bhagavān vyākaroti tathainaṃ dhārayiṣyāmaḥ iti //
SBhedaV, 1, 17.2 yathā cāsmākaṃ bhagavān vyākariṣyati tathainaṃ dhārayiṣyāma iti //
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 73.1 ye yathā cakṣuṣā cakṣur upanidhyāya paśyanti tathā tathā saṃraktāḥ /
SBhedaV, 1, 73.1 ye yathā cakṣuṣā cakṣur upanidhyāya paśyanti tathā tathā saṃraktāḥ /
SBhedaV, 1, 73.2 yathā yathā saṃraktās tathā tathāvadīrṇā yathā yathāvadīrṇās tathā tathā vipratipannāḥ //
SBhedaV, 1, 73.2 yathā yathā saṃraktās tathā tathāvadīrṇā yathā yathāvadīrṇās tathā tathā vipratipannāḥ //
SBhedaV, 1, 73.2 yathā yathā saṃraktās tathā tathāvadīrṇā yathā yathāvadīrṇās tathā tathā vipratipannāḥ //
SBhedaV, 1, 73.2 yathā yathā saṃraktās tathā tathāvadīrṇā yathā yathāvadīrṇās tathā tathā vipratipannāḥ //
SBhedaV, 1, 145.0 sattvā ehikās tilakā abhrakaṇṭhās tathaiva ca //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 206.3 tathopamaṃ kukṣim ivākraman muniścirād ghanaṃ sūrya ivābhyupāgataḥ //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 18.1 tathā guṇaḥ //
VaiśSū, 2, 2, 17.0 tathā dakṣiṇā pratīcyudīcī ca //
VaiśSū, 5, 1, 2.0 tathā musalakarma hastasaṃyogācca //
VaiśSū, 5, 1, 4.0 tathātmasaṃyogo hastamusalakarmaṇi //
VaiśSū, 5, 1, 6.0 tathātmakarma hastasaṃyogācca //
VaiśSū, 5, 1, 12.1 tathā dagdhasya visphoṭanam //
VaiśSū, 5, 1, 17.1 nodanādādyamiṣoḥ karma karmakāritācca saṃskārāduttaraṃ tathottaram uttaraṃ ca //
VaiśSū, 6, 1, 3.0 tathā brāhmaṇe saṃjñākarmasiddhirliṅgam //
VaiśSū, 6, 1, 5.0 tathā pratigrahaḥ //
VaiśSū, 6, 1, 16.1 tathā viruddhānāṃ tyāgaḥ //
VaiśSū, 7, 1, 29.1 tathā cātmā //
VaiśSū, 7, 2, 1.1 rūparasagandhasparśavyatirekād arthāntaram ekatvaṃ tathā pṛthaktvam //
VaiśSū, 7, 2, 22.1 tathā pratyayābhāvaḥ //
VaiśSū, 8, 1, 11.1 tathā dravyaguṇakarmasu kāraṇāviśeṣāt //
VaiśSū, 8, 1, 17.1 tathāpastejo vāyuśca rasarūpasparśajñāneṣu rasarūpasparśaviśeṣāditi //
VaiśSū, 9, 7.0 tathābhāve bhāvapratyakṣatvācca //
VaiśSū, 9, 14.1 tathā dravyāntareṣu //
VaiśSū, 9, 23.1 tathā svapnaḥ svapnāntikaṃ ca //
VaiśSū, 10, 7.0 tathā bhavatīti sāpekṣebhyo'napekṣebhyaśca //
VaiśSū, 10, 15.1 tathā rūpe kāraṇakāraṇasamavāyācca //
VaiśSū, 10, 17.1 tathā kāraṇākāraṇasamavāyācca //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 9.2 pūrvam uddhṛtatoyena śaucaṃ kuryāt tathā mṛdā //
Vṛddhayamasmṛti, 1, 25.2 vaiśyāśūdrās tathā nārya āsyasthe ca punāti ca //
Yogasūtra
YS, 2, 9.1 svarasavāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ //
Śvetāśvataropaniṣad
ŚvetU, 5, 3.2 bhūyaḥ sṛṣṭvā patayati tatheśaḥ sarvādhipatyaṃ kurute mahātmā //
ŚvetU, 6, 1.1 svabhāvam eke kavayo vadanti kālaṃ tathānye parimuhyamānāḥ /
ŚvetU, 6, 23.1 yasya deve parā bhaktir yathā deve tathā gurau /
Abhidharmakośa
AbhidhKo, 1, 13.2 āpastejaśca vāyustu dhātureva tathāpi ca //
AbhidhKo, 1, 27.1 tathānye'pi yathāyogaṃ skandhāyatanadhātavaḥ /
AbhidhKo, 1, 47.1 tathā śrotraṃ trayāṇāṃ tu sarvameva svabhūmikam /
AbhidhKo, 2, 4.1 ājñāsyāmyākhyam ājñākhyam ājñātāvīndriyaṃ tathā /
AbhidhKo, 2, 6.2 caturdaśa tathānyāni nivṛtterindriyāṇi vā //
AbhidhKo, 2, 20.2 yuktaḥ bālastathārūpye upekṣāyurmanaḥśubhaiḥ //
AbhidhKo, 5, 1.2 mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā /
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 1.0 tathā hi dūrād rūpaṃ paśyati akṣisthamañjanaṃ na paśyati //
Agnipurāṇa
AgniPur, 1, 18.3 tathā te kathayiṣyāmi hetuṃ matsyādirūpiṇam //
AgniPur, 3, 14.1 tathetyuktvā haristebhyo gṛhītvāpāyayatsurān /
AgniPur, 3, 17.1 tathetyāhātha taṃ viṣṇus tataḥ sarvaiḥ sahāmaraiḥ /
AgniPur, 4, 3.2 hiraṇyākṣasya vai bhrātā hiraṇyakaśipus tathā //
AgniPur, 5, 3.1 tatastasmāttathekṣvākus tasya vaṃśe kakutsthakaḥ /
AgniPur, 5, 12.2 upayeme jānakīṃ tām ūrmilāṃ lakṣmaṇas tathā //
AgniPur, 5, 13.1 śrutakīrtiṃ māṇḍavīṃ ca kuśadhvajasute tathā /
AgniPur, 6, 3.2 rājñaś ca mantriṇaścāṣṭau savasiṣṭhās tathābruvan //
AgniPur, 6, 5.1 pitrādivacanaṃ śrutvā tathetyuktvā sa rāghavaḥ /
AgniPur, 6, 10.2 uvāca me yathā rāmas tathā me bharataḥ sutaḥ //
AgniPur, 7, 8.1 kharastatheti tāmuktvā caturdaśasahasrakaiḥ /
AgniPur, 7, 12.2 tathetyāha ca tac chrutvā mārīcaṃ prāha vai vraja //
AgniPur, 7, 20.2 tathā sītā hṛtā nūnaṃ nāpaśyat sa gato 'tha tām //
AgniPur, 8, 4.2 sītāṃ tvaṃ prāśyase yadvat tathā rāma karomi te //
AgniPur, 9, 13.1 uvāca māṃ yathā rāmo nayecchīghraṃ tathā kuru /
AgniPur, 12, 26.2 cāṇūramuṣṭikau tābhyāṃ hatau mallau tathāpare //
AgniPur, 12, 31.2 ṣoḍaśastrīsahasrāṇi rukmiṇyādyās tathāṣṭa ca //
AgniPur, 12, 47.2 garuḍastho 'tha jitvāgnīn jvaraṃ māheśvaraṃ tathā //
AgniPur, 13, 16.2 brahmāstrādīṃs tathā droṇātsarve śastraviśāradāḥ //
AgniPur, 13, 23.1 bṛhannalārjuno bhāryā sairindhrī yamajau tathā /
AgniPur, 16, 7.1 dharmakañcukasaṃvītā adharmarucayas tathā /
AgniPur, 18, 36.1 āpasya putro vaitaṇḍyaḥ śramaḥ śānto munis tathā /
AgniPur, 18, 37.1 dharasya putro draviṇo hutahavyavahas tathā /
AgniPur, 18, 37.2 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā //
AgniPur, 18, 44.1 vṛṣākapiś ca śambhuś ca kapardī raivatas tathā /
AgniPur, 19, 2.1 āsan viṣṇuś ca śakraś ca tvaṣṭā dhātā tathāryamā /
AgniPur, 19, 8.1 saṃhrādaś ca caturtho 'bhūt hrādaputro hradas tathā /
AgniPur, 19, 15.2 aśvāścoṣṭrāś ca tāmrāyā aruṇo garuḍas tathā //
AgniPur, 19, 28.1 uccaiḥśravās tathāśvānāṃ sudhanvā pūrvapālakaḥ /
AgniPur, 20, 4.1 tathordhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
AgniPur, 20, 6.1 prākṛto vaikṛtaś caiva kaumāro navamas tathā /
AgniPur, 20, 11.2 smṛtyāmaṅgirasaḥ putrāḥ sinīvālī kuhūs tathā //
AgniPur, 20, 17.2 hiṃsābhāryā tvadharmasya tayorjajñe tathānṛtam //
AgniPur, 20, 21.1 bhavaṃ śarvamatheśānaṃ tathā paśupatiṃ dvija /
AgniPur, 21, 2.1 dhātre vidhātre gaṅgāyai yamunāyai nidhī tathā /
AgniPur, 21, 5.1 prahvīṃ satyāṃ tatheśānānugrahāsanamūrtikām /
AgniPur, 248, 2.1 yanmuktaṃ pāṇimuktaṃ muktasaṃdhāritaṃ tathā /
AgniPur, 248, 9.2 dṛṣṭaṃ samapadaṃ sthānametallakṣaṇatas tathā //
AgniPur, 248, 21.2 dharaṇyāṃ sthāpayitvā tu tolayitvā tathaiva ca //
AgniPur, 248, 26.1 nābhyantarā naiva bāhyā nordhvakā nādharā tathā /
AgniPur, 248, 31.2 anāmayā punargṛhya tathā madhyamayāpi ca //
AgniPur, 248, 36.2 ekādaśa tathā kanīyāndaśamuṣṭayaḥ //
AgniPur, 249, 13.2 dve vedhye duṣkare vedhye dve tathā citraduṣkare //
AgniPur, 250, 2.1 daśahasto bhavet pāśo vṛttaḥ karamukhas tathā /
AgniPur, 250, 3.2 tathā triṃśatsamaṃ pāśaṃ budhaḥ kuryāt suvartitam //
AgniPur, 250, 6.1 valgite ca plute caiva tathā pravrajiteṣu ca /
AgniPur, 250, 9.2 ardhahaste same caiva tiryagūrdhvagataṃ tathā //
AgniPur, 250, 10.1 yojayedvidhinā yena tathātvaṅgadataḥ śṛṇu /
Amarakośa
AKośa, 1, 30.1 unmādanastāpanaśca śoṣaṇaḥ stambhanastathā /
AKośa, 1, 43.2 aṇimā mahimā caiva garimā laghimā tathā //
AKośa, 1, 91.1 budho bṛhaspatiś ceti diśāṃ caiva tathā grahāḥ /
AKośa, 1, 160.1 avadhānaṃ samādhānaṃ praṇidhānam tathaiva ca /
AKośa, 1, 236.1 strīṇāṃ vilāsabibbokavibhramā lalitaṃ tathā /
AKośa, 1, 251.2 lelihāno dvirasano gokarṇaḥ kañcukī tathā //
AKośa, 1, 252.1 kumbhīnasaḥ phaṇadharo harir bhogadharas tathā /
AKośa, 1, 261.1 tasya prabhedāḥ kṣīrodo lavaṇodas tathāpare /
AKośa, 2, 39.1 sammārjanī śodhanī syātsaṃkaro 'vakarastathā /
AKośa, 2, 266.2 pratīpadarśinī vāmā vanitā mahilā tathā //
AKośa, 2, 279.1 ācāryānī tu puṃyoge syādaryī kṣatriyī tathā /
AKośa, 2, 373.2 strīkaṭyāṃ mekhalā kāñcī saptakī raśanā tathā //
AKośa, 2, 382.2 dvau prāvārottarāsaṅgau samau bṛhatikā tathā //
AKośa, 2, 465.1 tathā pariṇayodvāhopayāmāḥ pāṇipīḍanam /
AKośa, 2, 488.2 viviktavijanachannaniḥśalākāstathā rahaḥ //
AKośa, 2, 494.2 upāyanamupagrāhyamupahārastathopadā //
AKośa, 2, 543.1 kāmagāmyanukāmīno hyatyantīnastathā bhṛśam /
Amaruśataka
AmaruŚ, 1, 11.2 adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā kranditaṃ grāmīṇairvrajato janasya vasatirgrāme niṣiddhā yathā //
AmaruŚ, 1, 39.2 kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ prasarati kathā bahvī yūnor yathā na tathā ratiḥ //
AmaruŚ, 1, 43.2 prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ //
AmaruŚ, 1, 93.2 udgrīvaś caraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ tāmāśāṃ pathikastathāpi kimapi dhyāyaṃściraṃ vīkṣate //
AmaruŚ, 1, 98.2 aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ //
AmaruŚ, 1, 101.2 iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 26.1 vastir vireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu /
AHS, Sū., 2, 29.1 taṃ tathaivānuvarteta parārādhanapaṇḍitaḥ /
AHS, Sū., 2, 38.1 tathā catvaracaityāntaścatuṣpathasurālayān /
AHS, Sū., 4, 30.1 tathā sa labhate śarma sarvapāvakapāṭavam /
AHS, Sū., 6, 26.1 śīghrajanma tathā sūpyaṃ nistuṣaṃ yuktibharjitam /
AHS, Sū., 6, 46.1 tathā śārapadendrābhavaraṭādyāś ca viṣkirāḥ /
AHS, Sū., 6, 70.2 tathāmapakvāśayayor yathāpūrvaṃ vinirdiśet //
AHS, Sū., 6, 87.2 tathā trapusacīnākacirbhaṭaṃ kaphavātakṛt //
AHS, Sū., 6, 94.2 ālukāni ca sarvāṇi tathā sūpyāni lakṣmaṇam //
AHS, Sū., 6, 112.2 kaphavātārśasāṃ pathyaḥ svede 'bhyavahṛtau tathā //
AHS, Sū., 6, 137.2 tathāmlaṃ kolakarkandhulikucāmrātakārukam //
AHS, Sū., 6, 142.1 dhānyaṃ tyajet tathā śākaṃ rūkṣasiddham akomalam /
AHS, Sū., 6, 143.1 prāyeṇa phalam apy evaṃ tathāmaṃ bilvavarjitam /
AHS, Sū., 7, 27.1 viṣabhuktāya dadyāc ca śuddhāyordhvam adhas tathā /
AHS, Sū., 7, 31.2 viruddham amlaṃ payasā saha sarvaṃ phalaṃ tathā //
AHS, Sū., 7, 59.2 dhātusāmyaṃ tathā hy eṣāṃ śleṣmā cāṅgāni puṣyati //
AHS, Sū., 8, 55.4 tathāgnāv udrikte viśadakaraṇe dehe ca sulaghau //
AHS, Sū., 10, 37.2 tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddhamalās tathā //
AHS, Sū., 11, 10.2 kaṇṭhādiṣv adhimāṃsaṃ ca tadvan medas tathā śramam //
AHS, Sū., 11, 15.2 saṃjñāmohas tathā śleṣmavṛddhyuktāmayasambhavaḥ //
AHS, Sū., 11, 31.2 jātān kṣīraghṛtais tiktasaṃyutair vastibhis tathā //
AHS, Sū., 12, 11.2 pacaty annaṃ vibhajate sārakiṭṭau pṛthak tathā //
AHS, Sū., 12, 34.1 tathā svadhātuvaiṣamyanimittam api sarvadā /
AHS, Sū., 12, 62.2 teṣāṃ pradhānapraśame praśamo 'śāmyatas tathā //
AHS, Sū., 12, 67.2 sattvaṃ sātmyaṃ tathāhāram avasthāś ca pṛthagvidhāḥ //
AHS, Sū., 12, 73.2 tathā yuñjīta bhaiṣajyam ārogyāya yathā dhruvam //
AHS, Sū., 12, 78.2 saṃsargād rasarudhirādibhis tathaiṣāṃ doṣāṃs tu kṣayasamatāvivṛddhibhedaiḥ /
AHS, Sū., 13, 18.1 doṣā yānti tathā tebhyaḥ srotomukhaviśodhanāt /
AHS, Sū., 16, 11.2 tathā dagdhāhatabhraṣṭayonikarṇaśiroruji //
AHS, Sū., 17, 14.1 rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ /
AHS, Sū., 18, 21.1 prapīḍayet tathā nābhiṃ pṛṣṭhaṃ ca pratilomataḥ /
AHS, Sū., 18, 29.1 peyāṃ vilepīm akṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam /
AHS, Sū., 18, 30.2 mahān sthiraḥ sarvapacas tathaiva śuddhasya peyādibhir antarāgniḥ //
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 18, 42.1 bhavanty ativiriktasya tathātivamanāmayāḥ /
AHS, Sū., 18, 59.1 snehasvedais tathotkliṣṭaḥ śodhyate śodhanair malaḥ /
AHS, Sū., 20, 13.1 śuddhānāṃ dattavastīnāṃ tathānārtavadurdine /
AHS, Sū., 23, 21.2 upaghāto 'pi tenaiva tathā netrasya tejasaḥ //
AHS, Sū., 25, 2.2 śeṣāṅgaparirakṣāyāṃ tathā vastyādikarmaṇi //
AHS, Sū., 26, 7.2 utpalādhyardhadhārākhye bhedane chedane tathā //
AHS, Sū., 26, 11.1 ardhacandrānanaṃ caitat tathādhyardhāṅgulaṃ phale /
AHS, Sū., 26, 25.1 ārārdhāṅgulavṛttāsyā tatpraveśā tathordhvataḥ /
AHS, Sū., 27, 8.1 snehapīte prayukteṣu tathā pañcasu karmasu /
AHS, Sū., 27, 16.1 ūrdhvaṃ gulphasya sakthyartau tathā kroṣṭukaśīrṣake /
AHS, Sū., 28, 15.1 prasāraṇākuñcanataḥ saṃdhinaṣṭaṃ tathāsthivat /
AHS, Sū., 28, 29.1 tathāpyaśakye vāraṅgaṃ vakrīkṛtya dhanurjyayā /
AHS, Sū., 28, 47.3 tais tairupāyair matimān śalyaṃ vidyāt tathāharet //
AHS, Sū., 29, 44.1 prakṣālanādi divase dvitīye nācaret tathā /
AHS, Sū., 29, 61.5 saṃbādhe 'ṅge tathā dāma śākhāsvevānuvellitam /
AHS, Sū., 29, 61.8 vitānaṃ pṛthulāṅgādau tathā śirasi cerayet /
AHS, Sū., 29, 61.9 vilambini tathotsaṅgaṃ nāsauṣṭhacibukādiṣu /
AHS, Sū., 29, 61.10 goṣphaṇaṃ saṃdhiṣu tathā yamakaṃ yamike vraṇe /
AHS, Sū., 29, 65.2 samasthāne ślatho naiva śithilasyāśaye tathā //
AHS, Sū., 30, 21.1 tathā lāṅgalikādantīcitrakātiviṣāvacāḥ /
AHS, Śār., 1, 3.2 nendhanaṃ dṛśyate gacchat sattvo garbhāśayaṃ tathā //
AHS, Śār., 1, 21.2 padmaṃ saṃkocam āyāti dine 'tīte yathā tathā //
AHS, Śār., 1, 33.3 brahmā bṛhaspatir viṣṇuḥ somaḥ sūryas tathāśvinau /
AHS, Śār., 1, 35.1 tathā hi bījaṃ gṛhṇāti doṣaiḥ svasthānam āsthitaiḥ /
AHS, Śār., 1, 42.1 nāsayāsyena vā pītaṃ vaṭaśuṅgāṣṭakaṃ tathā /
AHS, Śār., 1, 47.1 tathā raktasrutiṃ śuddhiṃ vastim ā māsato 'ṣṭamāt /
AHS, Śār., 1, 64.2 madhuraiḥ sādhitaṃ śuddhyai purāṇaśakṛtas tathā //
AHS, Śār., 1, 82.2 pratyāyānti tathā prāṇāḥ sūtikleśāvasāditāḥ //
AHS, Śār., 1, 84.2 kāryam etat tathotkṣipya bāhvorenāṃ vikampayet //
AHS, Śār., 1, 95.1 vātaghnauṣadhatoyaṃ vā tathā vāyur na kupyati /
AHS, Śār., 2, 25.1 guḍaṃ kiṇvaṃ salavaṇaṃ tathāntaḥ pūrayen muhuḥ /
AHS, Śār., 2, 43.2 sāyaṃ pibed ariṣṭaṃ ca tathā sukṛtam āsavam //
AHS, Śār., 2, 47.1 balāmūlakaṣāyasya bhāgāḥ ṣaṭ payasas tathā /
AHS, Śār., 2, 59.1 mūlaiḥ śṛtaṃ prayuñjīta kṣīraṃ māse tathāṣṭame /
AHS, Śār., 3, 31.1 tatraikāṃ dve tathāvartau catasraś ca kacāntagāḥ /
AHS, Śār., 3, 34.1 avedhyās tatra kārtsnyena dehe 'ṣṭānavatis tathā /
AHS, Śār., 3, 78.2 vihārāhārajanitaṃ tathorjaskarayogajam //
AHS, Śār., 3, 100.1 tiktaṃ kaṣāyaṃ kaṭukoṣṇarūkṣam alpaṃ sa bhuṅkte balavāṃs tathāpi /
AHS, Śār., 3, 103.2 śleṣmaprakṛtayas tulyās tathā siṃhāśvagovṛṣaiḥ //
AHS, Śār., 4, 1.4 pṛthak sakthnos tathā bāhvos trīṇi koṣṭhe navorasi //
AHS, Śār., 4, 8.2 iti sakthnos tathā bāhvor maṇibandho 'tra gulphavat //
AHS, Śār., 4, 31.2 tathopari bhruvor nimnāvāvartāvāndhyam eṣu tu //
AHS, Śār., 4, 45.2 māṃsamarma gudo 'nyeṣāṃ snāvni kakṣādharau tathā //
AHS, Śār., 5, 1.4 yathā bhaviṣyato liṅgaṃ riṣṭaṃ mṛtyos tathā dhruvam //
AHS, Śār., 5, 22.1 tathaivopacayaglāniraukṣyasnehādi mṛtyave /
AHS, Śār., 5, 23.1 kṣavakāsādiṣu tathā yasyāpūrvo dhvanir bhavet /
AHS, Śār., 5, 28.2 bhinnaṃ purīṣaṃ tṛṣṇā ca yathā pretas tathaiva saḥ //
AHS, Śār., 5, 112.1 masūravidalaprakhyās tathā vidrumasaṃnibhāḥ /
AHS, Śār., 6, 6.2 supte muktakace 'bhyakte rudatyaprayate tathā //
AHS, Śār., 6, 11.2 tathārdharātre madhyāhne saṃdhyayoḥ parvavāsare //
AHS, Śār., 6, 35.2 haṃsānāṃ śatapattrāṇāṃ baddhasyaikapaśos tathā //
AHS, Śār., 6, 49.1 mūrdhni vaṃśalatādīnāṃ saṃbhavo vayasāṃ tathā /
AHS, Śār., 6, 50.1 tathā pretapiśācastrīdraviḍāndhragavāśanaiḥ /
AHS, Śār., 6, 57.1 pātaḥ prāsādaśailāder matsyena grasanaṃ tathā /
AHS, Śār., 6, 61.1 dṛṣṭaḥ śruto 'nubhūtaśca prārthitaḥ kalpitas tathā /
AHS, Śār., 6, 63.2 nidrayā vānupahataḥ pratīpair vacanais tathā //
AHS, Śār., 6, 71.2 maṅgalācārasampannaḥ parivāras tathāturaḥ //
AHS, Nidānasthāna, 1, 2.1 nidānaṃ pūrvarūpāṇi rūpāṇyupaśayas tathā /
AHS, Nidānasthāna, 1, 19.1 miśrībhāvāt samastānāṃ saṃnipātas tathā punaḥ /
AHS, Nidānasthāna, 1, 21.1 doṣatrayakarais tais tais tathānnaparivartanāt /
AHS, Nidānasthāna, 1, 23.1 strīṇāṃ prasavavaiṣamyāt tathā mithyopacārataḥ /
AHS, Nidānasthāna, 2, 9.1 dveṣaḥ svāduṣu bhakṣyeṣu tathā bāleṣu tṛḍ bhṛśam /
AHS, Nidānasthāna, 2, 62.2 dviguṇā saptamī yāvan navamyekādaśī tathā //
AHS, Nidānasthāna, 5, 6.1 mukhāni srotasāṃ ruddhvā tathaivātivivṛtya vā /
AHS, Nidānasthāna, 5, 49.2 pralāpaścittavibhraṃśas tṛḍgrahoktās tathāmayāḥ //
AHS, Nidānasthāna, 7, 22.1 tathā mūtraśakṛtpittakaphān dhātūṃśca sāśayān /
AHS, Nidānasthāna, 7, 24.2 tathā kāsapipāsāsyavairasyaśvāsapīnasaiḥ //
AHS, Nidānasthāna, 7, 39.1 karīrapanasāsthyābhās tathā gostanasaṃnibhāḥ /
AHS, Nidānasthāna, 8, 7.1 tathā dagdhaguḍābhāsaṃ sapicchāparikartikam /
AHS, Nidānasthāna, 11, 10.2 pittaliṅgo 'sṛjā bāhyaḥ strīṇām eva tathāntaraḥ //
AHS, Nidānasthāna, 14, 9.2 puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalaṃ tathā //
AHS, Nidānasthāna, 14, 48.1 rūḍhadhānyāṅkurākārās tanudīrghās tathāṇavaḥ /
AHS, Nidānasthāna, 15, 47.2 jīrṇājīrṇe tathāyāsasaṃkṣobhasvapnajāgaraiḥ //
AHS, Nidānasthāna, 16, 5.2 bhaviṣyataḥ kuṣṭhasamaṃ tathā sādaḥ ślathāṅgatā //
AHS, Nidānasthāna, 16, 34.2 māṃsena kaṭhinaḥ śopho vivarṇaḥ piṭikās tathā //
AHS, Nidānasthāna, 16, 50.1 prāṇādayas tathānyonyam āvṛṇvanti yathākramam /
AHS, Cikitsitasthāna, 1, 27.1 sasaindhavāṃ tathāmlārthī tāṃ pibet sahadāḍimām /
AHS, Cikitsitasthāna, 1, 53.1 kaṭukā ceti sakṣaudraṃ mustāparpaṭakaṃ tathā /
AHS, Cikitsitasthāna, 1, 64.2 tathā tiktāvṛṣośīratrāyantītriphalāmṛtāḥ //
AHS, Cikitsitasthāna, 1, 73.1 śleṣmottare vītatuṣās tathā vāṭīkṛtā yavāḥ /
AHS, Cikitsitasthāna, 1, 130.1 kuryād añjanadhūmāṃśca tathaivāgantuje 'pi tān /
AHS, Cikitsitasthāna, 1, 134.1 tathāranālasalilakṣīraśuktaghṛtādibhiḥ /
AHS, Cikitsitasthāna, 1, 155.2 prātaḥ satailaṃ laśunaṃ prāgbhaktaṃ vā tathā ghṛtam //
AHS, Cikitsitasthāna, 1, 170.2 bhayaśokodbhavau tābhyāṃ bhīśokābhyāṃ tathetarau //
AHS, Cikitsitasthāna, 1, 175.1 na vijvaro 'pi sahasā sarvānnīno bhavet tathā /
AHS, Cikitsitasthāna, 2, 4.2 laṅghanaṃ bṛṃhaṇaṃ vādau śodhanaṃ śamanaṃ tathā //
AHS, Cikitsitasthāna, 2, 38.2 gokaṇṭakābhīruśṛtaṃ parṇinībhis tathā payaḥ //
AHS, Cikitsitasthāna, 2, 45.1 sakṣaudraṃ tacca raktaghnaṃ tathaiva trāyamāṇayā /
AHS, Cikitsitasthāna, 2, 46.2 pṛthak pṛthak tathāmbhojareṇuśyāmāmadhūkajam //
AHS, Cikitsitasthāna, 3, 2.1 lehair dhūmais tathābhyaṅgasvedasekāvagāhanaiḥ /
AHS, Cikitsitasthāna, 3, 26.1 tathā madanakāśmaryamadhukakvathitair jalaiḥ /
AHS, Cikitsitasthāna, 4, 9.2 yathā tathānilas tasya mārgam asmād viśodhayet //
AHS, Cikitsitasthāna, 4, 12.2 candanaṃ vā tathā śṛṅgaṃ vālān vā snāva vā gavām //
AHS, Cikitsitasthāna, 4, 39.2 tathaiva vājigandhāyā lihyācchvāsī kapholbaṇaḥ //
AHS, Cikitsitasthāna, 4, 50.2 tadvat payas tathā siddham adhobhāgauṣadhair ghṛtam //
AHS, Cikitsitasthāna, 5, 62.1 kaṭutiktais tathā śūlyaṃ bhakṣayej jāṅgalaṃ palam /
AHS, Cikitsitasthāna, 5, 69.2 tailānyabhyaṅgayogīni vastikarma tathā param //
AHS, Cikitsitasthāna, 6, 4.2 upavāsas tathā yūṣā rasāḥ kāmbalikāḥ khalāḥ //
AHS, Cikitsitasthāna, 6, 23.1 yathāsvaṃ pariśeṣāśca tatkṛtāśca tathāmayāḥ /
AHS, Cikitsitasthāna, 6, 39.1 yaṣṭyāhvaśatapākaṃ vā mahāsnehaṃ tathottamam /
AHS, Cikitsitasthāna, 6, 40.2 dadhipādaṃ tathāmlaiśca lābhataḥ sa niṣevitaḥ //
AHS, Cikitsitasthāna, 6, 51.2 phaladhānyāmlakaulatthayūṣamūtrāsavais tathā //
AHS, Cikitsitasthāna, 6, 52.2 kvāthaṃ tathābhayāśuṇṭhīmādrīpītadrukaṭphalāt //
AHS, Cikitsitasthāna, 6, 55.2 tathāmalakalehaṃ vā prāśaṃ vāgastyanirmitam //
AHS, Cikitsitasthāna, 6, 58.1 jīryatyanne tathā mūlais tīkṣṇaiḥ śūle sadādhike /
AHS, Cikitsitasthāna, 6, 60.2 sarvāsu śīto bāhyāntas tathā śamanaśodhanaḥ //
AHS, Cikitsitasthāna, 6, 65.2 mudgādīnāṃ tathā yūṣair jīvanīyarasānvitaiḥ //
AHS, Cikitsitasthāna, 6, 66.1 nasyaṃ kṣīraghṛtaṃ siddhaṃ śītairikṣos tathā rasaḥ /
AHS, Cikitsitasthāna, 6, 75.1 sarvairāmācca taddhantrī kriyeṣṭā vamanaṃ tathā /
AHS, Cikitsitasthāna, 7, 9.1 tīkṣṇoṣṇādyaiḥ purā proktair dīpanādyais tathā guṇaiḥ /
AHS, Cikitsitasthāna, 7, 17.1 śuṇṭhīdhānyāt tathā mastu śuktāmbho'cchāmlakāñjikam /
AHS, Cikitsitasthāna, 7, 24.1 tathāgnir dīpyate tasya doṣaśeṣānnapācanaḥ /
AHS, Cikitsitasthāna, 7, 49.1 grīṣmopataptasya taror yathā varṣaṃ tathā payaḥ /
AHS, Cikitsitasthāna, 8, 19.1 tathāśvagandhā surasā bṛhatī pippalī ghṛtam /
AHS, Cikitsitasthāna, 8, 21.2 snukkṣīrārdraniśālepas tathā gomūtrakalkitaiḥ //
AHS, Cikitsitasthāna, 8, 22.1 kṛkavākuśakṛtkṛṣṇāniśāguñjāphalais tathā /
AHS, Cikitsitasthāna, 8, 129.2 yaṣṭyāhvapuṇḍarīkeṇa tathā mocarasādibhiḥ //
AHS, Cikitsitasthāna, 8, 147.2 yuktaṃ kāmaṃ gaṇḍikābhis tathekṣoḥ sarpiḥpātre māsamātreṇa jātam //
AHS, Cikitsitasthāna, 9, 10.1 tathā sa śīghraṃ prāpnoti rucim agnibalaṃ balam /
AHS, Cikitsitasthāna, 9, 19.1 gāḍhaviḍvihitaiḥ śākair bahusnehais tathā rasaiḥ /
AHS, Cikitsitasthāna, 9, 23.2 pakvātīsārajit takre yavāgūr dādhikī tathā //
AHS, Cikitsitasthāna, 10, 13.1 citrakaṃ kauṭajaṃ kṣāraṃ tathā lavaṇapañcakam /
AHS, Cikitsitasthāna, 10, 47.2 citrakasya tato 'rdhaṃ ca tathā bhallātakāḍhakam //
AHS, Cikitsitasthāna, 11, 4.1 dravyāṇyetāni pānānne tathā piṇḍopanāhane /
AHS, Cikitsitasthāna, 11, 40.1 śīghravegena saṃkṣobhāt tathāsya cyavate 'śmarī /
AHS, Cikitsitasthāna, 11, 51.1 kṛtvāntare tathā vastiṃ nirvalīkam anāyatam /
AHS, Cikitsitasthāna, 11, 52.2 aśmamānena na yathā bhidyate sā tathāharet //
AHS, Cikitsitasthāna, 11, 56.1 tathā na pūryate 'sreṇa vastiḥ pūrṇe tu pīḍayet /
AHS, Cikitsitasthāna, 12, 14.2 tathāsanādisārāmbu darbhāmbho mākṣikodakam //
AHS, Cikitsitasthāna, 13, 41.1 pacet punarnavatulāṃ tathā daśapalāḥ pṛthak /
AHS, Cikitsitasthāna, 13, 43.1 prastham eraṇḍatailasya dvau ghṛtāt payasas tathā /
AHS, Cikitsitasthāna, 14, 16.2 tathā tuṣāmbudhānyāmlaśuktaiḥ ślakṣṇaiśca kalkitaiḥ //
AHS, Cikitsitasthāna, 14, 92.1 tathaiva sukumārākhyaṃ ghṛtānyaudarikāṇi vā /
AHS, Cikitsitasthāna, 14, 93.1 citrakasya tathā pathyās tāvatīs tadrase srute /
AHS, Cikitsitasthāna, 14, 94.2 kaṇākarṣau tathā śuṇṭhyāḥ siddhe lehe tu śītale //
AHS, Cikitsitasthāna, 14, 128.2 rasaudanas tathāhāraḥ pānaṃ ca taruṇī surā //
AHS, Cikitsitasthāna, 15, 5.2 nāgaratripalaṃ prasthaṃ ghṛtatailāt tathāḍhakam //
AHS, Cikitsitasthāna, 15, 16.1 viḍaṅgaṃ ca samāṃśāni dantyā bhāgatrayaṃ tathā /
AHS, Cikitsitasthāna, 15, 33.2 tathā siddhaṃ ghṛtaprasthaṃ payasyaṣṭaguṇe pibet //
AHS, Cikitsitasthāna, 15, 41.2 tadvad vā gugguluṃ kṣīraṃ tulyārdrakarasaṃ tathā //
AHS, Cikitsitasthāna, 15, 42.2 māsaṃ yuktas tathā hastipippalīviśvabheṣajam //
AHS, Cikitsitasthāna, 15, 81.1 tathā vrajatyagadatāṃ śarīrāntaram eva vā /
AHS, Cikitsitasthāna, 15, 86.2 samudraśuktijaṃ kṣāraṃ payasā pāyayet tathā //
AHS, Cikitsitasthāna, 15, 124.2 svaṃ svaṃ sthānaṃ vrajantyeṣāṃ vātapittakaphās tathā //
AHS, Cikitsitasthāna, 16, 29.2 drākṣāprasthaṃ kaṇāprasthaṃ śarkarārdhatulāṃ tathā //
AHS, Cikitsitasthāna, 16, 50.2 sabījapūrakarasaṃ lihyād vyoṣaṃ tathāśayam //
AHS, Cikitsitasthāna, 17, 19.1 tathā jāṅgalajaiḥ kūrmagodhāśalyakajairapi /
AHS, Cikitsitasthāna, 17, 29.1 prāgbhaktaṃ payasā yuktaṃ rasair vā kārayet tathā /
AHS, Cikitsitasthāna, 18, 7.1 dārvīpaṭolakaṭukāmasūratriphalās tathā /
AHS, Cikitsitasthāna, 18, 12.1 nyagrodhādigaṇaḥ pitte tathā padmotpalādikam /
AHS, Cikitsitasthāna, 19, 3.2 dvyāḍhake 'ṣṭāṃśaśeṣeṇa tena karṣonmitais tathā //
AHS, Cikitsitasthāna, 19, 17.2 prabhañjanas tathā hyasya na syād dehaprabhañjanaḥ //
AHS, Cikitsitasthāna, 19, 42.2 gavāmbupītaṃ vaṭakīkṛtaṃ tathā nihanti kuṣṭhāni sudāruṇānyapi //
AHS, Cikitsitasthāna, 19, 60.1 eṣa kaṣāyo vamanaṃ virecanaṃ varṇakas tathodgharṣaḥ /
AHS, Cikitsitasthāna, 19, 66.2 tathāsya kaṇḍūḥ piṭikāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
AHS, Cikitsitasthāna, 19, 68.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā ceti tathā na santi //
AHS, Cikitsitasthāna, 19, 70.2 tathā karañjaprapunāṭabījaṃ kuṣṭhānvitaṃ gosalilena piṣṭam //
AHS, Cikitsitasthāna, 20, 12.2 śikhipittaṃ tathā dagdhaṃ hrīveraṃ vā tadāplutam //
AHS, Cikitsitasthāna, 21, 9.1 tathā snehamṛdau koṣṭhe na tiṣṭhantyanilāmayāḥ /
AHS, Cikitsitasthāna, 21, 27.2 nātimātraṃ tathā vāyur vyāpnoti sahasaiva vā //
AHS, Cikitsitasthāna, 21, 31.2 śvasanāsu vimuktāsu tathā saṃjñāṃ sa vindati /
AHS, Cikitsitasthāna, 22, 7.2 ghṛtaṃ pibet tathā kṣīraṃ guḍūcīsvarase śṛtam //
AHS, Cikitsitasthāna, 22, 15.1 sakṣaudraṃ triphalāyā vā guḍūcīṃ vā yathā tathā /
AHS, Kalpasiddhisthāna, 1, 9.1 sūtroditena vidhinā sādhu tena tathā vamet /
AHS, Kalpasiddhisthāna, 2, 49.2 saptalāyāstathā mūlaṃ te tu tīkṣṇavikāṣiṇī //
AHS, Kalpasiddhisthāna, 3, 4.1 tatra pūrvoditā vyāpat siddhiśca na tathāpi cet /
AHS, Kalpasiddhisthāna, 4, 7.1 eraṇḍamūlāt tripalaṃ palāśāt tathā palāṃśaṃ laghupañcamūlam /
AHS, Kalpasiddhisthāna, 4, 71.1 uṣṇārtānāṃ śītāñchītārtānāṃ tathā sukhoṣṇāṃśca /
AHS, Kalpasiddhisthāna, 5, 5.1 phalavartyas tathā svedāḥ kālaṃ jñātvā virecanam /
AHS, Kalpasiddhisthāna, 5, 14.2 śastrolkārājapuruṣair vastireti tathā hyadhaḥ //
AHS, Kalpasiddhisthāna, 5, 15.1 pāṇivastrair galāpīḍaṃ kuryān na mriyate tathā /
AHS, Kalpasiddhisthāna, 5, 29.2 atibhukte gurur varcaḥsaṃcaye 'lpabalas tathā //
AHS, Kalpasiddhisthāna, 5, 45.1 tīkṣṇo vastis tathā tailam arkapattrarase śṛtam /
AHS, Kalpasiddhisthāna, 5, 51.2 yathāṇḍaṃ taruṇaṃ pūrṇaṃ tailapātraṃ yathā tathā //
AHS, Kalpasiddhisthāna, 6, 11.2 yuñjyād vyādhyādibalatas tathā ca vacanaṃ muneḥ //
AHS, Kalpasiddhisthāna, 6, 23.1 dviguṇaṃ yojayed ārdraṃ kuḍavādi tathā dravam /
AHS, Utt., 2, 15.1 śārivādiṃ paṭolādiṃ padmakādiṃ tathā gaṇam /
AHS, Utt., 2, 60.1 tadvallihyāt tathā vyoṣaṃ maṣīṃ vā romacarmaṇām /
AHS, Utt., 3, 36.1 hastau codyamya saṃrabdho hantyātmānaṃ tathā param /
AHS, Utt., 3, 59.2 yuñjyāt tathā baliṃ homaṃ snapanaṃ mantratantravit //
AHS, Utt., 4, 5.1 taṃ tathā bhinnamaryādaṃ pāpam ātmopaghātinam /
AHS, Utt., 4, 33.2 ārohantaṃ ca kāṣṭhāśvaṃ tathā saṃkarakūṭakam //
AHS, Utt., 5, 51.1 tathonmādān apasmārān anyaṃ vā cittaviplavam /
AHS, Utt., 6, 20.1 tathāsya śuddhadehasya prasādaṃ labhate manaḥ /
AHS, Utt., 6, 60.1 prasāda indriyārthānāṃ buddhyātmamanasāṃ tathā /
AHS, Utt., 8, 12.2 utsaṅgākhyā tathotkliṣṭaṃ rājīmat sparśanākṣamam //
AHS, Utt., 8, 21.1 pakṣmoparodhe saṃkoco vartmanāṃ jāyate tathā /
AHS, Utt., 11, 19.2 vṛddhe 'rmaṇi tathāpāṅgāt paśyato 'sya kanīnakam //
AHS, Utt., 11, 21.2 karañjabījasiddhena kṣīreṇa kvathitais tathā //
AHS, Utt., 11, 57.2 tathāpi punarādhmāne bhedacchedādikāṃ kriyām /
AHS, Utt., 11, 58.2 na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ //
AHS, Utt., 12, 7.2 tathāpyupekṣamāṇasya caturthaṃ paṭalaṃ gataḥ //
AHS, Utt., 13, 65.2 vartiḥ śastāñjane cūrṇastathā pattrotpalāñjanaiḥ //
AHS, Utt., 13, 90.1 tathātimuktakairaṇḍaśephālyabhīrujāni ca /
AHS, Utt., 13, 97.2 saṃtarpaṇaṃ snigdhahimādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam //
AHS, Utt., 14, 11.2 kṛṣṇād ardhāṅgulaṃ muktvā tathārdhārdham apāṅgataḥ //
AHS, Utt., 14, 29.1 sirāṃ tathānupaśame snigdhasvinnasya mokṣayet /
AHS, Utt., 15, 19.2 alpaśophe 'lpaśophastu pāko 'nyair lakṣaṇaistathā //
AHS, Utt., 16, 8.1 ṣoḍaśabhiḥ salilapalaiḥ palaṃ tathaikaṃ kaṭaṅkaṭeryāḥ siddham /
AHS, Utt., 18, 58.1 jatūkā jalajanmā ca tathā śabarakandakam /
AHS, Utt., 20, 20.1 snigdho dhūmastathā svedo nāsānāhe 'pyayaṃ vidhiḥ /
AHS, Utt., 21, 65.2 ekādaśaiko daśa ca trayodaśa tathā ca ṣaṭ //
AHS, Utt., 22, 13.2 dantaharṣe tathā bhede sarvā vātaharā kriyā //
AHS, Utt., 22, 79.1 yavānnabhuk tīkṣṇatailanasyābhyaṅgāṃstathācaret /
AHS, Utt., 22, 93.1 padmakailāsamaṅgāśca śīte tasmiṃstathā pālikāṃ pṛthak /
AHS, Utt., 22, 109.2 prāyaḥ śastaṃ teṣāṃ kapharaktaharaṃ tathā karma //
AHS, Utt., 23, 4.1 nistudyete bhṛśaṃ śaṅkhau ghāṭā saṃbhidyate tathā /
AHS, Utt., 24, 4.1 snigdhaṃ nasyaṃ tathā dhūmaḥ śiraḥśravaṇatarpaṇam /
AHS, Utt., 24, 9.2 ardhāvabhedake 'pyeṣā tathā doṣānvayāt kriyā //
AHS, Utt., 24, 27.1 lākṣāśamyākapattraiḍagajadhātrīphalaistathā /
AHS, Utt., 24, 29.1 vanyāmaratarubhyāṃ vā guñjāmūlaphalaistathā /
AHS, Utt., 24, 29.2 tathā lāṅgalikāmūlaiḥ karavīrarasena vā //
AHS, Utt., 25, 14.2 tathā sphikpāyumeḍhrauṣṭhapṛṣṭhāntarvaktragaṇḍagaḥ //
AHS, Utt., 25, 16.2 bhagandaro 'ntarvadanastathā kaṭyasthisaṃśritaḥ //
AHS, Utt., 25, 34.2 avidagdhastathā śāntiṃ vidagdhaḥ pākam aśnute //
AHS, Utt., 25, 39.2 na mukhe cainam ālimpet tathā doṣaḥ prasicyate //
AHS, Utt., 26, 46.1 tathāntrāṇi viśantyantastatkālaṃ pīḍayanti ca /
AHS, Utt., 27, 4.1 yathā syād upayogāya tathā tad upadekṣyate /
AHS, Utt., 27, 8.1 asaṃśliṣṭakapālaṃ ca lalāṭaṃ cūrṇitaṃ tathā /
AHS, Utt., 27, 25.1 dhātakīlodhracūrṇair vā rohantyāśu tathā vraṇāḥ /
AHS, Utt., 27, 28.1 yantraṇārthaṃ tathā kīlāḥ pañca kāryā nibandhanāḥ /
AHS, Utt., 27, 29.1 śroṇyāṃ vā pṛṣṭhavaṃśe vā vakṣasyakṣakayostathā /
AHS, Utt., 27, 32.1 bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak /
AHS, Utt., 27, 36.2 saṃśoṣayed anudinaṃ pravisārya caitān kṣīre tathaiva madhukakvathite ca toye //
AHS, Utt., 28, 22.2 athāsya piṭikām eva tathā yatnād upācaret //
AHS, Utt., 28, 29.1 āharecca tathā dadyāt kṛmighnaṃ lepabhojanam /
AHS, Utt., 30, 4.1 tathāpyapakvaṃ chittvainaṃ sthite rakte 'gninā dahet /
AHS, Utt., 30, 7.1 sirāgranthau nave peyaṃ tailaṃ sāhacaraṃ tathā /
AHS, Utt., 30, 12.1 sakṣaudrāṇi kaṣāyāṇi vardhamānāstathābhayāḥ /
AHS, Utt., 32, 31.2 pattraṃ pāṇḍu vaṭasya candanayugaṃ kālīyakaṃ pāradaṃ pattaṅgaṃ kanakatvacaṃ kamalajaṃ bījaṃ tathā kesaram //
AHS, Utt., 34, 7.1 na ca yāti yathā pākaṃ prayateta tathā bhṛśam /
AHS, Utt., 34, 9.2 kriyeyam avamanthe 'pi raktaṃ srāvyaṃ tathobhayoḥ //
AHS, Utt., 34, 24.2 snigdhasvinnāṃ tathā yoniṃ duḥsthitāṃ sthāpayet samām //
AHS, Utt., 34, 32.2 piben madyaiḥ salavaṇaistathā kṛṣṇopakuñcike //
AHS, Utt., 34, 53.2 tena śūnonnatā stabdhā picchilā srāviṇī tathā //
AHS, Utt., 35, 18.2 tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam //
AHS, Utt., 35, 68.2 saghṛtair bhojanair lepaistathaiva piśitāśanaiḥ //
AHS, Utt., 36, 44.1 niṣpīḍyānūddhared daṃśaṃ marmasaṃdhyagataṃ tathā /
AHS, Utt., 36, 90.1 sarpāṅgābhihate yuñjyāt tathā śaṅkāviṣārdite /
AHS, Utt., 36, 92.1 tathā droṇāṃ mahādroṇāṃ mānasīṃ sarpajaṃ maṇim /
AHS, Utt., 37, 74.1 agado mandaro nāma tathānyo gandhamādanaḥ /
AHS, Utt., 37, 78.2 trivṛtā saindhavaṃ dantī karṇikāpātanaṃ tathā //
AHS, Utt., 38, 34.2 yathāsvaṃ ye ca nirdiṣṭāstathā dūṣīviṣāpahāḥ //
AHS, Utt., 39, 22.1 vaikhānasā vālakhilyās tathā cānye tapodhanāḥ /
AHS, Utt., 39, 99.1 vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ /
AHS, Utt., 39, 105.1 dhavāśvakarṇāsanabālapattrasārās tathā pippalivat prayojyāḥ /
AHS, Utt., 39, 136.2 tryahaṃ yuñjīta girijam ekaikena tathā tryaham //
AHS, Utt., 39, 170.1 pūtasyāṃśaḥ kṣīrato 'ṃśastathāṃśau bhārgān niryāsād dvau varāyās trayo 'ṃśāḥ /
AHS, Utt., 40, 9.2 yathaikaścaikaśākhaśca nirapatyastathā naraḥ //
AHS, Utt., 40, 22.1 pṛthak svaguptāmūlācca kuḍavāṃśaṃ tathā madhu /
AHS, Utt., 40, 61.1 kṣīyamāṇāmayaprāṇā viparītāstathāpare /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 6.2 tatra hetuviparītaṃ gurusnigdhaśītādije vyādhau laghurūkṣoṣṇādi tathetarasminnitarat /
ASaṃ, 1, 12, 6.5 tathā vimlāpanopanāhanapāṭanādīn //
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
ASaṃ, 1, 22, 5.9 tasmādekākārā eva rogāstathā ruksāmānyādasaṃkhyabhedā vā pratyekaṃ samutthānasthānasaṃsthānadharmanāmavedanā prabhāvopakramaviśeṣātte yathāsthūlaṃ yathāsvamevopadekṣyante /
ASaṃ, 1, 22, 6.3 yathā vā kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ guṇatrayam avyatiricya vartate tathaivedamapi kṛtsnaṃ vikārajātaṃ doṣatrayamiti /
ASaṃ, 1, 22, 6.5 taraṅgabudbudādayaś cāmbhasi tathā doṣeṣu rogāḥ //
ASaṃ, 1, 22, 7.7 svabhāvādibhir āhārakalpanāviśeṣāyatanair apathyānāṃ rasānāmabhyavahārastathā snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām ayathāvadupasevanam aśucibhūtābhighrātaviṣavātādisaṃsparśaśca mithyāyogaḥ //
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
ASaṃ, 1, 22, 12.12 tathānyaḥ pradhāna eva rogo'nyasya heturbhavati yathā jvaro raktapittasya raktapittaṃ vā jvarasya /
ASaṃ, 1, 22, 12.18 ekaścāpacāro nimittamekasya vyādheḥ bahūnāṃ ca tathā bahavaḥ /
ASaṃ, 1, 22, 12.20 evameva praśame'bhyupāyastathā sa evānyasya prakope /
ASaṃ, 1, 22, 13.4 prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca /
ASaṃ, 1, 22, 13.5 tathā vayaḥ pratyakṣeṇa ca /
ASaṃ, 1, 22, 13.6 anumānatastu yūkāpasarpaṇena śarīrasya vairasyaṃ makṣikopasarpaṇena mādhuryaṃ tathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā gūḍhaliṅgaṃ vyādhimupaśayānupaśayato doṣapramāṇam upacāraviśeṣeṇāyuṣaḥ kṣayaṃ riṣṭaiḥ /
ASaṃ, 1, 22, 20.1 āganturanveti nijaṃ vikāraṃ nijastathāgantumatipravṛddham /
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti /
Bhallaṭaśataka
BhallŚ, 1, 20.2 āstāṃ tāvad baka yadi tathā vetthi kiṃcicchlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ //
BhallŚ, 1, 94.2 antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nirmṛgam //
Bodhicaryāvatāra
BoCA, 1, 5.2 buddhānubhāvena tathā kadācil lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt //
BoCA, 1, 16.2 tathā bhedo'nayorjñeyo yathāsaṃkhyena paṇḍitaiḥ //
BoCA, 2, 3.1 mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ /
BoCA, 2, 22.2 tathā tathāgatān nāthān saputrān pūjayāmyaham //
BoCA, 2, 25.1 sarcacaityāni vande'haṃ bodhisattvāśrayāṃstathā /
BoCA, 2, 25.2 namaḥ karomyupādhyāyān abhivandyān yatīṃstathā //
BoCA, 2, 26.2 dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā //
BoCA, 2, 49.2 śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā //
BoCA, 2, 62.1 jīvalokamimaṃ tyaktvā bandhūn paricitāṃstathā /
BoCA, 3, 10.1 ātmabhāvāṃstathā bhogān sarvatrādhvagataṃ śubham /
BoCA, 3, 16.2 utprāsakās tathānye'pi sarve syur bodhibhāginaḥ //
BoCA, 3, 26.1 tathādhunā mayā kāryaṃ svakulocitakāriṇām /
BoCA, 3, 27.2 tathā kathaṃcidapyetad bodhicittaṃ mamoditam //
BoCA, 4, 14.1 adyāpi cet tathaiva syāṃ yathaivāhaṃ punaḥ punaḥ /
BoCA, 5, 4.2 sarve narakapālāś ca ḍākinyo rākṣasāstathā //
BoCA, 5, 24.2 tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu //
BoCA, 5, 32.1 iti dhyātvā tathā tiṣṭhettrapādarabhayānvitaḥ /
BoCA, 5, 40.1 nirūpyaḥ sarvayatnena cittamattadvipastathā /
BoCA, 5, 41.1 kutra me vartata iti pratyavekṣyaṃ tathā manaḥ /
BoCA, 5, 53.1 asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā /
BoCA, 6, 23.2 aniṣyamāṇo'pi balātkrodha utpadyate tathā //
BoCA, 6, 46.2 matkarmajanitā eva tathedaṃ kutra kupyate //
BoCA, 6, 51.1 atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ /
BoCA, 6, 69.1 evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham /
BoCA, 6, 93.2 tathā stutiyaśohānau svacittaṃ pratibhāti me //
BoCA, 6, 129.2 tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet //
BoCA, 7, 5.2 tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā //
BoCA, 7, 18.1 te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā /
BoCA, 7, 63.1 sukhārthaṃ kriyate karma tathāpi syān na vā sukham /
BoCA, 7, 68.2 smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyān narakān smaran //
BoCA, 7, 69.2 tathaiva chidram āsādya doṣaścitte prasarpati //
BoCA, 7, 70.2 skhalite maraṇatrāsāttatparaḥ syāttathā vratī //
BoCA, 7, 74.1 laghuṃ kuryāt tathātmānam apramādakathāṃ smaran /
BoCA, 7, 75.2 tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati //
BoCA, 8, 34.2 tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ //
BoCA, 8, 91.2 tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva //
BoCA, 8, 91.2 tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva //
BoCA, 8, 92.2 tathāpi tadduḥkhameva mamātmasnehaduḥsaham //
BoCA, 8, 93.1 tathā yady apy asaṃvedyam anyad duḥkhaṃ mayātmanā /
BoCA, 8, 93.2 tathāpi tasya tadduḥkhamātmasnehena duḥsaham //
BoCA, 8, 112.1 tathākāyo 'nyadīyo 'pi kimātmeti na gṛhyate /
BoCA, 8, 114.2 jagato 'vayavatvena tathā kasmān na dehinaḥ //
BoCA, 8, 115.2 pareṣvapi tathātmatvaṃ kimabhyāsān na jāyate //
BoCA, 8, 117.2 rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā //
BoCA, 8, 156.1 madvijñaptyā tathātrāpi pravartasvāvicārataḥ /
BoCA, 8, 158.2 cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya //
BoCA, 8, 164.2 yathā kaścin na jānīyādguṇamasya tathā kuru //
BoCA, 8, 174.2 sukumārataro bhūtvā patatyeva tathā tathā //
BoCA, 8, 174.2 sukumārataro bhūtvā patatyeva tathā tathā //
BoCA, 9, 3.1 tatra loko dvidhā dṛṣṭo yogī prākṛtakas tathā /
BoCA, 9, 18.1 na chinatti yathātmānamasidhārā tathā manaḥ /
BoCA, 9, 20.1 tathā kiṃcit parāpekṣamanapekṣaṃ ca dṛśyate /
BoCA, 9, 28.1 asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ /
BoCA, 9, 36.2 vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate //
BoCA, 9, 75.2 tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ //
BoCA, 9, 114.2 putrābhāve pitā nāsti tathā sattvaṃ tayor dvayoḥ //
BoCA, 9, 160.2 nidrayopadravairbālasaṃsargairniṣphalaistathā //
BoCA, 10, 44.2 bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā //
BoCA, 10, 50.1 pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 17.1 kāmārthau yady api tyaktau sevyāv eva tathāpi tau /
BKŚS, 2, 18.1 upapannam idaṃ śrutvā pratiśrutya tatheti ca /
BKŚS, 2, 80.1 mahāsenena duḥsvapnaḥ sa yathā vañcitas tathā /
BKŚS, 3, 29.2 tatheyam api kenāpi nimittenāgatā mahīm //
BKŚS, 3, 39.2 anuktottara evāsyai tatheti pratipannavān //
BKŚS, 3, 117.2 yathāhāyaṃ tathaivedaṃ viśeṣaṃ tu nibodhata //
BKŚS, 3, 118.1 nāradena purā śaptaḥ kruddhenāhaṃ yathā tathā /
BKŚS, 3, 122.2 pṛcchyantām iti pṛṣṭaiś ca tat tatheti niveditam //
BKŚS, 4, 3.2 svīkṛtāś ca yathā vadhvas tathā naḥ kathyatām iti //
BKŚS, 4, 20.1 ṛṣabhaś ca rumaṇvāṃś ca tathā yaugandharāyaṇaḥ /
BKŚS, 4, 34.1 tathā kadācid anayoḥ sa bhrātā vahanāpadaḥ /
BKŚS, 4, 61.2 anantayā saṃtatayā tatheyam api khidyate //
BKŚS, 5, 9.1 asmābhiḥ sa ca devena tathaiva saphalīkṛtaḥ /
BKŚS, 5, 10.2 sacivair abhyanujñātas tatheti pratipannavān //
BKŚS, 5, 193.2 tenākāśagatiśraddhā tathā ca pūryatām iti //
BKŚS, 5, 265.1 viśvilas tu pratijñāya śvaśurāya tathāstv iti /
BKŚS, 5, 319.1 na tathā vyasanenāsi pīḍitas tena tādṛśā /
BKŚS, 6, 23.1 tathāpi pratiṣiddho 'haṃ keliśīlatayā śiśoḥ /
BKŚS, 6, 23.2 yathainān kopayāmi sma tathaite mām akopayan //
BKŚS, 7, 1.1 tatas tātaḥ sabhāṃ dṛṣṭvā tathā saṃjātasaṃpadam /
BKŚS, 7, 24.1 tathā hariśikhaṃ rājā mudājñāpitavān iti /
BKŚS, 9, 36.2 tathā hi caraṇākrāntinatam adyāpi śādvalam //
BKŚS, 9, 40.1 śrāntā cātropaviṣṭā sā tathā cedaṃ nirūpyatām /
BKŚS, 9, 103.2 mocayen mādṛśaṃ tasmāt tathedam ṛṣibhāṣitam //
BKŚS, 10, 159.2 upahāsaṃ ca kurvantaṃ taṃ tathā marubhūtikam //
BKŚS, 10, 175.2 tathā mamāpratīkārāṃ lajjāśokakarīṃ kathām //
BKŚS, 10, 237.1 tataḥ sārathikāyasthahastyārohādibhis tathā /
BKŚS, 10, 255.1 praṇāmaṃ kārayāmīti visphūrjya bhavatā tathā /
BKŚS, 11, 10.2 paṅkāvilajalāṃ paśyet tathādhyāsam ahaṃ priyām //
BKŚS, 11, 37.1 tathānyatamayā kopāt tālavṛntabhṛtoditam /
BKŚS, 11, 39.2 paśyann abhimukhaṃ prītyā sa tathā vimukhīkṛtaḥ //
BKŚS, 11, 71.2 kṛtaṃ tathaiva ca mayā vanditena ca vanditā //
BKŚS, 12, 8.2 tathaiva kagiti ghrāto gandho 'smābhir amānuṣaḥ //
BKŚS, 12, 84.2 yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ //
BKŚS, 13, 14.2 anicchan pāyitaḥ pānaṃ tathā tām apy apāyayam //
BKŚS, 14, 1.2 tathāpi tu vinodena tiṣṭhāmaḥ kathyatām iti //
BKŚS, 14, 55.1 tābhyām uktaṃ sa evāyaṃ tathā cetthaṃ ca dṛśyate /
BKŚS, 14, 55.2 tādṛśā eva dṛśyante tathā cetthaṃ ca sādhavaḥ //
BKŚS, 14, 91.1 sa tu mām abravīn mātas tathā madanamañjukā /
BKŚS, 14, 98.2 tathā tathābhavat tasyāḥ prītisphītākṣam ānanam //
BKŚS, 14, 98.2 tathā tathābhavat tasyāḥ prītisphītākṣam ānanam //
BKŚS, 14, 99.2 tathā tathābhavat tasyāḥ krodhajihmākṣam ānanam //
BKŚS, 14, 99.2 tathā tathābhavat tasyāḥ krodhajihmākṣam ānanam //
BKŚS, 15, 33.1 tathā nāṭayitavyeyam ujjvalā jāyate yathā /
BKŚS, 15, 51.2 yātā yasya yathā rātriḥ sa tathā varṇayatv iti //
BKŚS, 15, 52.2 tathaiteṣāṃ gatā rātrir mā sma gacchad yathā punaḥ //
BKŚS, 15, 60.1 tathopahasatām eṣām ālāpair apayantraṇaiḥ /
BKŚS, 15, 89.1 yathāhaṃ tava mātuś ca tathāyaṃ mama vallabhaḥ /
BKŚS, 15, 95.2 śanaiḥ śanair mahīṃ yāyāt tathāyaṃ nīyatām iti //
BKŚS, 15, 102.2 tathā mānasavegau dvau prāgalbhetām itas tataḥ //
BKŚS, 15, 118.2 agnipraveśaṃ kurvīta tathedaṃ naś cikīrṣitam //
BKŚS, 15, 149.1 tathāham api tām iṣṭiṃ kiṃ na kuryāṃ manomayīm /
BKŚS, 17, 98.2 yathā paricitaśrīkas tathā māṃ prati śobhate //
BKŚS, 17, 125.2 tathā gandharvadattāpi dhṛṣṭam ājñāpitā mayā //
BKŚS, 17, 148.2 tathā ca dhṛṣṭam ādiṣṭā bālāśālīnatāṃ gatā //
BKŚS, 17, 173.2 tathā sati kathāpy eṣā kriyamāṇā virudhyate //
BKŚS, 17, 179.2 arthitāṃ sānudāsasya tatheti samamānayam //
BKŚS, 18, 8.1 daṃpatibhyām asau tābhyāṃ krītābhyāṃ prīṇitas tathā /
BKŚS, 18, 12.1 upādhyāyaiś ca sotsāhair vinītaḥ sa tathā yathā /
BKŚS, 18, 20.2 tathā hi bhīmasenasya vākyam ākarṇyatāṃ yathā //
BKŚS, 18, 117.2 pitṛśoko 'pi balavān avārohat tathā tathā //
BKŚS, 18, 117.2 pitṛśoko 'pi balavān avārohat tathā tathā //
BKŚS, 18, 166.1 vilapatyai tathā dīnaṃ karuṇārdrīkṛtāśayaḥ /
BKŚS, 18, 208.1 tathā kathitavantas te tām ālokyaiva ḍiṇḍikāḥ /
BKŚS, 18, 317.1 yuktam āheti nirdhārya tathaiva kṛtavān aham /
BKŚS, 18, 436.2 hemagardhagrahagrastais tathaiva tad anuṣṭhitam //
BKŚS, 18, 447.2 praviveśāvicāryaiva tathāsmābhis tad īhitam //
BKŚS, 18, 488.1 tathā ca paridhīyantāṃ muktvā vighnakṛtaṃ ghṛṇām /
BKŚS, 18, 491.1 athāham abravaṃ brūte janatā yat tathaiva tat /
BKŚS, 18, 524.1 tvayā yac cintitaṃ tāta tataḥ prati tathaiva tat /
BKŚS, 18, 548.2 tathā te rūpasaubhāgye saphalībhavatām iti //
BKŚS, 18, 572.2 sa tathaiva yatas tasmād asmākam iyam ātmajā //
BKŚS, 18, 625.1 praviṣṭā hṛdayaṃ sā me yathāvāsagṛhaṃ tathā /
BKŚS, 18, 641.2 tayā tathā kṛtaś cāsi yathā vettha tvam eva tat //
BKŚS, 18, 652.2 vadhūḥ samudradinnāpi yathāyātā tathā śṛṇu //
BKŚS, 18, 673.1 tatheti ca pratijñāya tathaivāvām akurvahi /
BKŚS, 18, 673.1 tatheti ca pratijñāya tathaivāvām akurvahi /
BKŚS, 18, 686.2 tathā yathā priyatamau nāsmaraṃ pitarāv api //
BKŚS, 18, 692.2 bhaviṣyati tathā bhūyaś citraṃ hi caritaṃ vidheḥ //
BKŚS, 19, 19.1 tad etasyāsya yuṣmabhyaṃ kruddhebhyaḥ krudhyatas tathā /
BKŚS, 19, 43.1 tathā gandharvadattāyāḥ pura evānuvarṇya tām /
BKŚS, 19, 43.2 mātaṅgīm anusarpāmi yathā rājā tathā prajāḥ //
BKŚS, 19, 53.2 śreyāṃsi bahuvighnāni bhavantīti tathaiva tat //
BKŚS, 19, 58.1 na tathā sāryaputreṇa prekṣitā jīrṇakanyakā /
BKŚS, 19, 60.2 tathā nalinikāṃ nūnaṃ kartum icchasi mām iti //
BKŚS, 19, 86.2 taṃ cālokya tathāvasthaṃ viṣādaṃ bakulādayaḥ //
BKŚS, 19, 88.2 yuṣmatsaṃbhogam icchantī na tathā kathayed iti //
BKŚS, 19, 129.2 tena te kathayanti sma yathā yūyaṃ tathā vayaṃ //
BKŚS, 19, 144.1 tataḥ sa tādṛśo gandhas tathāyatnena sādhitaḥ /
BKŚS, 19, 147.2 yathā tathāvidhotkaṇṭhe tathāgamayatāṃ niśām //
BKŚS, 19, 171.2 yathā cāham ihāyātas tathāśrotuṃ prasīdata //
BKŚS, 19, 190.1 tathāpi satkṛto yuṣmān hartum evāham udyataḥ /
BKŚS, 19, 194.2 idaṃ ca puram āyātā yathā yūyaṃ tathā vayam //
BKŚS, 19, 200.2 yuṣmān api hared eṣā tathā mātaṅgakanyakā //
BKŚS, 20, 38.2 apaśyaṃ dvīpināṃ kṛttīs tathedam abhavan mama //
BKŚS, 20, 55.2 karṇau mama tathā bhūtau bhavatāṃ bhavato yathā //
BKŚS, 20, 116.1 dīrghāyuṣā yadā cāhaṃ paribhūtā tathā tvayā /
BKŚS, 20, 116.2 sādhayitvā tathā pretaṃ tvam ihānāyito mayā //
BKŚS, 20, 181.2 megharājyā yathākhyātaṃ jitaḥ sa capalas tathā //
BKŚS, 20, 287.1 bālair āliṅgitaiḥ putrair dāraiś ca na tathā priyaiḥ /
BKŚS, 20, 315.1 bhidyante na rahasyāni gurūṇāṃ saṃnidhau tathā /
BKŚS, 20, 331.1 varṇitaṃ dattakenāpi rūpaṃ tasyās tathā yathā /
BKŚS, 20, 335.1 punar apy uktavān svāmī sā tathāpi priyā priyā /
BKŚS, 20, 340.2 tṛtīyāyās tathā prāptyā dvitīyā vismariṣyate //
BKŚS, 20, 355.2 jīvitaṃ tu mahādoṣaṃ tathā ca śrūyatāṃ kathā //
BKŚS, 20, 432.1 turaṃgas tu tathā pādatāḍanāny avicintayan /
BKŚS, 20, 436.1 āgataś cāham etena sādhunārādhitas tathā /
BKŚS, 21, 36.2 kaścin mahat tapaḥ kuryān mokṣārtho nas tathā śramaḥ //
BKŚS, 21, 49.2 śrutismṛtipurāṇādi tathā saṃbhāvyatām iti //
BKŚS, 21, 54.2 sattāmātraphalaṃ puṃsas tathā daivam apauruṣam //
BKŚS, 21, 76.2 athārthenaiva tenārthas tathā naḥ kathyatām iti //
BKŚS, 21, 91.1 parivrājakavākyena tathābhūtena sādhitam /
BKŚS, 21, 120.1 evamādi sa niścitya pratiśrutya tatheti ca /
BKŚS, 22, 9.2 prītir naḥ sthiratāṃ yāyād yathā saṃpādyatāṃ tathā //
BKŚS, 22, 137.2 śanakaiḥ śanakair māndyam atyajat sa tathā tathā //
BKŚS, 22, 137.2 śanakaiḥ śanakair māndyam atyajat sa tathā tathā //
BKŚS, 22, 179.2 yajñaguptena saṃgamya tvayāpi sthīyatāṃ tathā //
BKŚS, 22, 200.1 tathā hi jāmadagnyena durlaṅghyād vacanāt pituḥ /
BKŚS, 22, 203.2 śiro me chinddhi putreti kiṃ kāryaṃ tena tat tathā //
BKŚS, 22, 239.1 ityādim ādeśam asau tadīyaṃ tathety anujñāya tathā cakāra /
BKŚS, 22, 239.1 ityādim ādeśam asau tadīyaṃ tathety anujñāya tathā cakāra /
BKŚS, 22, 309.2 tvayā dhīratayā putri tathā saṃpādyatām iti //
BKŚS, 23, 38.2 pratyuktam itareṇāpi yathecchasi tathāstv iti //
BKŚS, 23, 66.2 tathā pūjitavān devaṃ haraṃ dattavaraṃ yathā //
BKŚS, 23, 73.1 tathā ca varṇasaṃsthānakalāvijñānasampadaḥ /
BKŚS, 24, 40.1 upanandas tataḥ pūrvaṃ tathā vīṇām avādayat /
BKŚS, 25, 36.2 putrābhyāṃ dayite pitros tathā duhitarāv api //
BKŚS, 25, 51.1 tathā cāgrāhayat sā mām arhatpravacanaṃ yathā /
BKŚS, 25, 73.1 sarvathā sādhitaḥ sūdair āhāraḥ sa tathā yathā /
BKŚS, 25, 89.1 tathā hi svedaromāñcabāṣpakampavijṛmbhikā /
BKŚS, 25, 92.1 athāśliṣyaṃ tathā sā māṃ nādṛśyata yathā pṛthak /
BKŚS, 25, 93.1 tatas tāv āvayoś caṇḍau tathāśleṣacikitsayā /
BKŚS, 25, 98.1 tathāpi kathitaṃ tena naiva saṃśayam atyajam /
BKŚS, 25, 101.1 pratimāḥ kāṣṭhamayyo 'pi śobhante bhūṣitās tathā /
BKŚS, 26, 13.2 tathājñāpitavān asmi gomukhaṃ rūkṣayā girā //
BKŚS, 26, 19.1 gatānugatiko lokaḥ pravṛtto hi yathā tathā /
BKŚS, 27, 109.2 tucchamūlyas tathāpy eṣa tṛṇamuṣṭisamā hi sā //
BKŚS, 28, 25.2 asti cet kṣānta evāsau tathāpy ākhyāyatām iti //
BKŚS, 28, 31.2 tathā vijñāpyatāṃ cedaṃ yathāvajñāṃ na manyate //
BKŚS, 28, 35.2 nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ //
BKŚS, 28, 53.1 anena cāryaduhitur vakreṇāpi tathā vrajaḥ /
BKŚS, 28, 64.2 satataṃ kuśalītyādi tatheti ca mayoditam //
BKŚS, 28, 69.2 yad evādiśataḥ kiṃcit tat tathaiva hi sidhyati //
BKŚS, 28, 99.2 yathā tāḥ prāptavān asmi tathā rājasutām iti //
Daśakumāracarita
DKCar, 1, 2, 13.1 tathā iti rājavāhanaḥ sākaṃ mātaṅgena namitottamāṅgena vihāyārdharātre nidrāparatantraṃ mitragaṇaṃ vanāntaramavāpa /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 1, 5, 11.5 tathāpi kālajanitaviśeṣasūcakavākyairasyā jñānamutpādayiṣyāmīti //
DKCar, 1, 5, 14.4 tathā hi loke paṇḍitā api dākṣiṇyenākāryaṃ kurvanti iti /
DKCar, 1, 5, 20.2 mama mānasamabhilaṣati tvaṃ cittaṃ kuru tathā mṛdulam //
DKCar, 2, 1, 77.1 tathā niṣaṇṇaṃ ca tam upahāravarmārthapālapramatimitraguptamantraguptaviśrutair maithilena ca prahāravarmaṇā kāśībhartrā ca kāmapālena campeśvareṇa siṃhavarmaṇā sahopāgatya dhanamitraḥ praṇipapāta //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 2, 61.1 sa tayā tathāvadhūto durmatiḥ kṛtānuśayaḥ śūnyavanāny avartiṣṭa //
DKCar, 2, 2, 93.1 nijena dyumnenāsāveva veśyā yathā tvāṃ yojayiṣyati tathā yatiṣye //
DKCar, 2, 2, 125.1 tathā hi stabdhaśyāvamaṅgam ruddhā dṛṣṭiḥ śānta evoṣmā //
DKCar, 2, 2, 133.1 tathā hi na jāne vaktuṃ tvatkarmaitadadbhutamiti //
DKCar, 2, 2, 186.1 bhūyaśca brūhi yathā na kaścidenāṃ muṣṇāti tathānugṛhyatām iti //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 2, 219.1 so 'haṃ sampratipannāyāṃ ca tasyāṃ tathā tadarthaṃ sampādya madguṇonmāditāyā rāgamañjaryāḥ karakisalayam agrahīṣam //
DKCar, 2, 2, 228.1 tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt //
DKCar, 2, 2, 272.1 asmiṃśca pure lubdhasamṛddhavargastathā muṣito yathā kapālapāṇiḥ svaireva dhanairmadviśrāṇitaiḥ samṛddhīkṛtasyārthavargasya gṛheṣu bhikṣārtham abhramat //
DKCar, 2, 2, 287.1 tatheti taiḥ pratipanne punarmatsamīpamāsādya saumya kṣamasvāsya dāsījanasyaikamaparādham //
DKCar, 2, 2, 301.1 yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ //
DKCar, 2, 2, 309.1 tathā niveditaśca narapatirasubhir mām aviyojyopacchandanair eva svaṃ te dāpayituṃ prayatiṣyate tannaḥ pathyam iti //
DKCar, 2, 2, 310.1 śrutvaiva ca tvadanubhāvapratyayād anatitrasnunā tena tattathaiva sampāditam //
DKCar, 2, 2, 315.1 so 'pi tena dhanyaṃmanyaḥ kiṃcid unmukhaḥ smayamāno matkarmaprahāsitāyā rājaduhitur vilāsaprāyam ākāram ātmābhilāṣamūlam iva yathā saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturam āceṣṭitam //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 3, 43.1 tena ca tamarthaṃ tathaivānvatiṣṭhatām //
DKCar, 2, 3, 44.1 keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā //
DKCar, 2, 3, 51.1 sā tathā iti rājakulamupasaṃkramya pratinivṛttā māmekānte nyavedayat vatsa darśito 'sau citrapaṭastasyai mattakāśinyai //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 100.1 aśapyata mayā ca yatheha bahubhogyā tathā prāpyāpi mānuṣyakam anekasādhāraṇī bhava iti //
DKCar, 2, 3, 152.1 sā tathā iti śāstropadeśamiva maduktamādṛtyātṛptasuratarāgaiva kathaṃ kathamapy agād antaḥpuram //
DKCar, 2, 3, 154.1 atha sā mattakāśinī tathā tamarthamanvatiṣṭhat //
DKCar, 2, 3, 160.1 tathāhi bṛhaspatipratimabuddhibhirmantribhir apyabhyūhyānumataḥ //
DKCar, 2, 4, 70.0 sa tathā dūṣito 'pi yakṣiṇībhayānnāmuṣminpāpamācaritumaśakat //
DKCar, 2, 4, 79.0 tasya kila sthāne sthāne doṣān udghoṣya tathoddharaṇīye cakṣuṣī yathā tanmūlamevāsya maraṇaṃ bhavet iti //
DKCar, 2, 4, 87.0 anena tātamalakṣyamāṇaḥ saṃkule yadṛcchayā patitena nāma daṃśayitvā tathā viṣaṃ stambhayeyaṃ yathā mṛta ityudāsyate //
DKCar, 2, 4, 97.0 sa tathā iti hṛṣṭatarastūrṇamagamat //
DKCar, 2, 4, 133.0 ko doṣaḥ tathāstu iti tātasya matamanvamaṃsi //
DKCar, 2, 4, 134.0 tathāsmāsu pratividhāya tiṣṭhatsu rājāpi vijñāpitodanto jātānutāpaḥ pāragrāmikān prayogān prāyaḥ prāyuṅkta //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
DKCar, 2, 4, 160.0 sa tathoktvā nijavāsagṛhasya dvyaṅgulabhittāvardhapādaṃ kiṣkuviṣkambhamuddhṛtya tenaiva dvāreṇa sthānam idam asmān avīviśat //
DKCar, 2, 4, 175.0 tathāsthitāśca vayamaṅgarājaḥ siṃhavarmā devapādānāṃ bhaktimānkṛtakarmā cetyamitrābhiyuktam enam abhyasarāma //
DKCar, 2, 5, 78.1 sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si //
DKCar, 2, 6, 90.1 amī tathākurvan sarvāṃśca tānpratibhaṭānbhallavarṣiṇā bhīmaṭaṅkṛtena śārṅgeṇa lavalavīkṛtāṅgān akārṣam //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 206.1 sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati //
DKCar, 2, 6, 207.1 tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathāsau kṛtasaṅketo deśāntaramādāya māṃ gamiṣyati tathopapādanīyam iti //
DKCar, 2, 6, 208.1 harṣābhyupetayā cānayā tathaiva sampāditam //
DKCar, 2, 6, 226.1 balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt //
DKCar, 2, 6, 227.1 tathā dṛṣṭvā ratnavatīṃ kanakavatīti bhāvayatastasyaiva balabhadrasyātivallabhā jātā //
DKCar, 2, 6, 250.1 tuṣṭāsmi tathaivamaduṣṭabhāvatayā //
DKCar, 2, 6, 259.1 sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti //
DKCar, 2, 7, 8.0 sa ca tathākārṣīt //
DKCar, 2, 7, 20.0 yathā te caraṇasarasijarajaḥkaṇikā tathāhaṃ cintanīyā //
DKCar, 2, 7, 24.0 yathā na kaścidetajjñāsyati tathā yatiṣyante iti //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
DKCar, 2, 7, 67.0 yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam yatheha te 'dya siddhiḥ syāt //
DKCar, 2, 7, 77.0 tathāsthitaśca tadāsādanadṛḍhatarāśayaśca sa ākhyāyata rājan atra te janānte ciraṃ sthitam na caikatra cirasthānaṃ naḥ śastam //
DKCar, 2, 7, 89.0 gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam //
DKCar, 2, 8, 12.0 tathāpyasāv apratipadyātmasaṃskāram arthaśāstreṣu anagnisaṃśodhitena hemajātirnātibhāti buddhiḥ //
DKCar, 2, 8, 23.0 tathā kriyate ityantaḥpuramaviśat //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 34.0 sa tathā ityadhīte //
DKCar, 2, 8, 100.0 tathā hi //
DKCar, 2, 8, 104.0 tathāpi kā gatiḥ //
DKCar, 2, 8, 114.0 labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat //
DKCar, 2, 8, 114.0 labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat //
DKCar, 2, 8, 253.0 vyacintayaṃ ca sarvo 'pyatiśūraḥ sevakavargo mayi tathānurakto yathājñayā jīvitamapi tṛṇāya manyate //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Divyāvadāna
Divyāv, 1, 64.0 yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni parimokṣyase tathāpi me ratnānāṃ parikṣayo na syāt //
Divyāv, 1, 213.0 tathāpi ahaṃ na prativiramāmi //
Divyāv, 1, 256.0 tathaivāhaṃ tasmāt pāpakādasaddharmānna prativiramāmi //
Divyāv, 1, 354.0 yāvat tat sarvaṃ tat tathaiva tenābhiśraddadhātam //
Divyāv, 1, 368.0 yāvat tatsarvaṃ tattathaiva tenābhiśraddadhātam //
Divyāv, 1, 382.0 yāvat tat sarvaṃ tattathaiva tayābhiśraddadhātam //
Divyāv, 1, 493.0 te saṃlakṣayanti yadi devo 'nujānīte vayaṃ tathā kariṣyāmo yathā svayameva te karapratyāyā notthāsyanti //
Divyāv, 2, 75.0 tathāpi jñātaṃ bhaviṣyatīti //
Divyāv, 2, 90.1 jvalanti sahitāṅgārā bhrātaraḥ sahitāstathā /
Divyāv, 2, 90.2 pravibhaktā niśāmyanti yathāṅgārastathā narāḥ //
Divyāv, 2, 147.0 tābhistaṃ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhāgaṃ kartumārabdhau //
Divyāv, 2, 147.0 tābhistaṃ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhāgaṃ kartumārabdhau //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 238.0 yadyapyevaṃ tathāpi ucyatāṃ mūlyam //
Divyāv, 2, 242.0 tathā bhavatu //
Divyāv, 2, 304.0 sa saṃlakṣayati kiṃ cāpyahaṃ dhanenānarthī tathāpyeṣām arthāyāvatarāmīti //
Divyāv, 2, 361.0 ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 481.0 tathā bhavatu //
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Divyāv, 2, 691.0 sa kathayati yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtam ahaṃ sakalabandhanābaddhaḥ //
Divyāv, 3, 44.0 tathāpi tvahaṃ bhavantaṃ smārayāmi //
Divyāv, 3, 88.0 tathāpi karapratyāyā nottiṣṭhante //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 6, 13.0 yadi sumerumūrdhānamapi abhiruhya tathāgatasya mūrdhānamavalokayasi tathā sutarāṃ khedamāpatsyase na ca drakṣyasi //
Divyāv, 6, 18.0 sarvaṃ tathaiva //
Divyāv, 7, 52.0 tathā hyadhastāddevānāṃ jñānadarśanaṃ pravartate no tūpariṣṭāt //
Divyāv, 7, 106.0 vayaṃ tathā kariṣyāmo yathā śvo bhagavān devasyaiva nāmnā dakṣiṇāmādiśatīti //
Divyāv, 7, 115.0 tasya kroḍamallakasya cittavikṣepo jātaḥ na śakyaṃ tena tathā cittaṃ prasādayitum yathāpūrvam //
Divyāv, 7, 197.0 tataścīvarakarṇikena tato vyajanena tathāpi na śaknoti nirvāpayitum //
Divyāv, 7, 201.0 so 'haṃ hastena nirvāpayitumārabdho na śaknomi tataścīvarakarṇikena tato vyajanena tathāpi na śaknomīti //
Divyāv, 7, 204.0 tathā hi ayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvalitaḥ //
Divyāv, 8, 46.0 tathā bhavatviti caurasahasreṇa pratijñātam //
Divyāv, 8, 53.0 tathaiva caurasahasrasakāśāt sārtho niṣkrītaḥ //
Divyāv, 8, 71.2 tathaiva vaineyajanaṃ tathāgato hyavekṣate rakṣati cāsya saṃtatim //
Divyāv, 10, 62.1 patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā //
Divyāv, 10, 62.1 patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā //
Divyāv, 10, 63.1 tathaiva putrasya snuṣāyā dāsasya praṇidhiḥ siddhā //
Divyāv, 11, 97.1 yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti //
Divyāv, 12, 134.1 tena tatheti pratijñātam //
Divyāv, 12, 141.1 taistatheti pratijñātam //
Divyāv, 12, 149.1 taistatheti pratijñātam //
Divyāv, 12, 161.1 na tathānavataptakāyikā devatā api kārān kartavyān manyante yathā tasya //
Divyāv, 12, 234.1 bhagavatā tathādhiṣṭhito yathottaro māṇavastat evoparivihāyasā prakrāntaḥ yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Divyāv, 12, 347.1 bhagavatā tathā adhiṣṭhitam yathā sarvaloko 'nāvṛtamadrākṣīdbuddhāvataṃsakaṃ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 367.1 bhagavatā tathā adhiṣṭhitam yathā tasyāṃ parṣadyekavāribindur na patitaḥ //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 13, 16.1 yathā yathā cāsau prārthyate tathā tathā bodho gṛhapatiḥ sutarāṃ prītimutpādayati //
Divyāv, 13, 16.1 yathā yathā cāsau prārthyate tathā tathā bodho gṛhapatiḥ sutarāṃ prītimutpādayati //
Divyāv, 13, 33.1 yathā yathāsau garbho vṛddhiṃ gacchati tathā tathā bodhasya gṛhapateruttarottarātiśayenānarthaśatānyutpadyante //
Divyāv, 13, 33.1 yathā yathāsau garbho vṛddhiṃ gacchati tathā tathā bodhasya gṛhapateruttarottarātiśayenānarthaśatānyutpadyante //
Divyāv, 13, 40.1 sa kathayati bhoḥ puruṣa yadyapi me putro 'narthaśatānyutpādya jātaḥ tathāpi svāgatamasyeti //
Divyāv, 13, 41.1 tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 50.1 yathā yathā svāgato vṛddhimupayāti tathā tathā bodhasya gṛhapater dhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyās tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 13, 50.1 yathā yathā svāgato vṛddhimupayāti tathā tathā bodhasya gṛhapater dhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyās tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 13, 64.1 tata ātmano nāmnā tathaiva yojitāḥ śobhanaṃ bhaktaṃ sampannam //
Divyāv, 13, 97.1 tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ //
Divyāv, 13, 100.1 tatra teṣāmapi yeṣāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 119.1 tathaivāsau kutaścit kiṃcidārāgayati kiṃcinnārāgayati //
Divyāv, 13, 197.1 tatra yeṣāṃ madhye svāgataḥ te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 200.1 teṣāmapi yeṣāṃ madhye svāgataḥ te tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 13, 283.2 nīlotpalairasti kāryaṃ me tathānyair nāpi paṅkajaiḥ /
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 490.1 tāni sarvābhibhuvā samyaksambuddhenādhiṣṭhitāni tathā yathā śakaṭacakramātrāṇyabhinirvṛttāni //
Divyāv, 18, 18.1 taṃ śrutvā tathodghuṣya tu tasmādyānapātrādavatīrṇā bahavaḥ kecidavaśiṣṭāḥ //
Divyāv, 18, 26.1 tāḥ puruṣaṃ labdhvā tathopalāṃstāḍayanti yathā atraivānayena vyasanamāpadyate //
Divyāv, 18, 61.1 tathaiva tadvahanaṃ salilavegāt kṣiptaṃ timiṃgilamukhadvāram yato 'pahriyate //
Divyāv, 18, 70.1 śrutvā ca punarbhagavatā sa nādastathā adhiṣṭhito yathā tena timiṃgilena śrutam //
Divyāv, 18, 167.1 yadā ca nimantraṇaṃ bhavati tadāpi te tathaiva tasyopasaṃhāraṃ kurvanti //
Divyāv, 18, 169.1 atha pānakaṃ bhavati tadapi tathaiva yadadhikaṃ bhavati tattasyānupradīyate //
Divyāv, 18, 311.1 teṣāṃ tathā vyutpadyatāṃ na lebhe taccaityam yathepsitaṃ tena suvarṇena kārayitum //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 444.1 tathaivāmātyā vāsavo rājā amātyasahāyaḥ //
Divyāv, 18, 445.1 bhagavatā ṛddhyā tathādhiṣṭhitaṃ yathā ekaikaḥ saṃlakṣayaty ahaṃ bhagavataśchatraṃ dhārayāmīti //
Divyāv, 18, 458.1 tāni ca bhagavatā dīpaṃkareṇa samyaksambuddhena tathā adhiṣṭhitāni yathā śakaṭīcakramātrāṇi vitānaṃ baddhvā vyavasthitāni //
Divyāv, 18, 460.1 tathā dṛṣṭvā tayā dārikayā prasādajātayā dvau padmau bhagavataḥ kṣiptau //
Divyāv, 18, 461.1 tau cāpi bhagavatā tathādhiṣṭhitau yathā śakaṭīcakramātrau karṇasamīpe vitānaṃ baddhvā vyavasthitau //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Divyāv, 18, 603.1 yathā yathā sevyanti tathā tathā tṛṣṇāvṛddhimupayānti //
Divyāv, 18, 603.1 yathā yathā sevyanti tathā tathā tṛṣṇāvṛddhimupayānti //
Divyāv, 18, 622.1 tamapi tathaiva pravrajyāmāyācate //
Divyāv, 18, 623.1 tenāpi tathā anupūrvakrameṇa pṛṣṭvā pratyākhyātaḥ //
Divyāv, 18, 628.1 tairapi tathaivānupūrveṇa pṛṣṭvā pratyākhyātaḥ //
Divyāv, 18, 629.1 tatrāpi tena tathaiva pratihatacetasā agnirdattaḥ //
Divyāv, 19, 21.1 sa bhūriko gaṇitre kṛtāvī śvetavarṇāṃ gṛhītvā gaṇayitumārabdhaḥ paśyati yathā bhagavatā vyākṛtaṃ tatsarvaṃ tathaiva //
Divyāv, 19, 52.1 sā tenāraṇyaṃ nītvā tathopakrāntā yathā kālagatā //
Divyāv, 19, 92.1 tayoḥ kṣatriyadārako 'vagāḍhaśrāddho brāhmaṇadārako na tathā //
Divyāv, 19, 121.1 tathāsau kukṣiḥ sphuṭitaḥ padmaṃ prādurbhūtam //
Divyāv, 19, 138.1 tathāpi na sampratipadyate //
Divyāv, 19, 170.1 kathaṃ bhagavato bhāṣitaṃ vitathaṃ bhaviṣyati kiṃtu tena svāmināpi asau tathā tathā upakrāntā yathā kālagatā //
Divyāv, 19, 170.1 kathaṃ bhagavato bhāṣitaṃ vitathaṃ bhaviṣyati kiṃtu tena svāmināpi asau tathā tathā upakrāntā yathā kālagatā //
Divyāv, 19, 175.1 kiṃ kṛtaṃ asmākaṃ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā yathā kālagatā //
Divyāv, 19, 175.1 kiṃ kṛtaṃ asmākaṃ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā yathā kālagatā //
Divyāv, 19, 209.1 yathā bhagavānājñāpayati tathā kariṣye //
Divyāv, 19, 222.1 tathā sthavirairapi sūtrānta upanibaddhaṃ bhagavān rājagṛhe viharati mṛditakukṣike dāva iti //
Divyāv, 19, 237.1 tairdṛṣṭvā tairapi jyotiṣko gṛhapatiḥ pṛṣṭaḥ kimetaditi tena tathaiva vistareṇa samākhyātam //
Divyāv, 19, 288.1 anyeṣāṃ gacchatāṃ sā ghaṇṭā tathaiva raṭitumārabdhā //
Divyāv, 19, 371.1 tathaiva pṛcchati //
Divyāv, 19, 372.1 rājā api tathaiva kathayati //
Divyāv, 19, 399.1 yathā tvaṃ bhagavatā vyākṛtastathaiva nānyathetyuktvā jyotiṣkagṛhāt niṣkrāntaḥ //
Divyāv, 19, 478.1 adhivāsayatu bhagavān ahaṃ tathā kariṣye yathā anaṅgaṇo gṛhapatirājñāsyati //
Divyāv, 19, 484.1 rājā kathayati gṛhapate yadyapyevaṃ tathāpi tvaṃ mama viṣayanivāsī //
Divyāv, 19, 485.1 nārhāmyahaṃ tvatprathamato bhojayitum deva yadyapyahaṃ tava viṣayanivāsī tathāpi yena pūrvanimantritaḥ sa eva bhojayati //
Divyāv, 19, 489.1 tathā bhavatu ityanaṅgaṇo gṛhapatiḥ pratyaśrauṣīt //
Divyāv, 19, 490.1 tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 19, 520.1 vayaṃ tathā kariṣyāmo yathā devaścānaṅgaṇaṃ gṛhapatiṃ parājayatīti //
Gaṇakārikā
GaṇaKār, 1, 3.1 gurubhaktiḥ prasādaś ca mater dvaṃdvajayas tathā /
GaṇaKār, 1, 7.1 vāsaścaryā japadhyānaṃ sadārudrasmṛtistathā /
GaṇaKār, 1, 8.1 mithyājñānamadharmaśca saktihetuś cyutistathā /
Harivaṃśa
HV, 1, 1.3 bhāratānāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca //
HV, 1, 2.2 daityānām atha siddhānāṃ guhyakānāṃ tathaiva ca //
HV, 1, 11.2 ekaś ca me mato rāśir vṛṣṇayaḥ pāṇḍavās tathā //
HV, 2, 25.1 sarpaiḥ puṇyajanaiś caiva vīrudbhiḥ parvatais tathā //
HV, 3, 2.3 yathā sasarja bhūtāni tathā śṛṇu mahīpate //
HV, 3, 7.3 nāśāya vacanaṃ teṣāṃ śāpāyaivātmanas tathā //
HV, 3, 25.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
HV, 3, 33.1 āpasya putro vaitaṇḍyaḥ śramaḥ śānto munis tathā /
HV, 3, 34.2 dharasya putro draviṇo hutahavyavahas tathā /
HV, 3, 34.3 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā //
HV, 3, 43.2 vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā //
HV, 3, 45.1 aditir ditir danuś caiva ariṣṭā surasā tathā /
HV, 3, 50.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
HV, 3, 60.1 saṃhrādaś ca caturtho 'bhūddhrādaputro hradas tathā /
HV, 3, 60.2 hradasya putro 'py āyur vai śivaḥ kālas tathaiva ca /
HV, 3, 64.2 jharjharaḥ śakuniś caiva bhūtasaṃtāpanas tathā /
HV, 3, 64.3 mahānābhaś ca vikrāntaḥ kālanābhas tathaiva ca //
HV, 3, 66.1 dvimūrdhā śakuniś caiva tathā śaṅkuśirā vibhuḥ /
HV, 3, 66.2 ayomukhaḥ śambaraś ca kapilo vāmanas tathā //
HV, 3, 67.1 marīcir maghavāṃś caiva iḍā gargaśirās tathā /
HV, 3, 68.1 indrajit sarvajic caiva vajranābhas tathaiva ca /
HV, 3, 75.2 siṃhikāyām athotpannā vipracitteḥ sutās tathā //
HV, 3, 77.2 vātāpir namuciś caiva ilvalaḥ khasṛmas tathā //
HV, 3, 78.1 āñjiko narakaś caiva kālanābhas tathaiva ca /
HV, 3, 78.2 saramāṇas tathā caiva śarakalpaś ca vīryavān //
HV, 3, 82.2 śyenī śyenāṃs tathā bhāsī bhāsān gṛdhrāṃś ca gṛdhrikā //
HV, 3, 84.1 vinatāyās tu putrau dvāv aruṇo garuḍas tathā /
HV, 3, 89.1 kuharaḥ puṣpadaṃṣṭraś ca durmukhaḥ sumukhas tathā /
HV, 3, 89.2 śaṅkhaś ca śaṅkhapālaś ca kapilo vāmanas tathā //
HV, 3, 91.2 gās tu vai janayāmāsa surabhī mahiṣī tathā //
HV, 3, 92.2 khasā tu yakṣarakṣāṃsi munir apsarasas tathā //
HV, 3, 102.1 tathety abhihito bhartā tayā devyā mahātapāḥ /
HV, 3, 109.1 yathoktaṃ vai maghavatā tathaiva maruto 'bhavan /
HV, 4, 2.1 dvijānāṃ vīrudhāṃ caiva nakṣatragrahayos tathā /
HV, 4, 3.2 ādityānāṃ tathā viṣṇuṃ vasūnām atha pāvakam //
HV, 4, 5.2 yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ tathaiva ca //
HV, 4, 13.1 paścimasyāṃ diśi tathā rajasaḥ putramacyutam /
HV, 4, 14.1 tathā hiraṇyalomānaṃ parjanyasya prajāpateḥ /
HV, 5, 11.1 tāṃs tathā bruvataḥ sarvān maharṣīn abravīt tadā /
HV, 5, 13.1 icchan daheyaṃ pṛthivīṃ plāvayeyaṃ tathā jalaiḥ /
HV, 5, 19.1 ye cānye vindhyanilayās tumurās tumburās tathā /
HV, 5, 36.1 na cāsya vidvo vai karma na tathā lakṣaṇaṃ yaśaḥ /
HV, 6, 29.1 vatsaṃ vaiśravaṇaṃ kṛtvā yakṣaiḥ puṇyajanais tathā /
HV, 6, 32.2 vartayanti piśācāś ca bhūtasaṃghās tathaiva ca //
HV, 6, 48.1 tathaiva śūdraiḥ śucibhis trivarṇaparicāribhiḥ /
HV, 7, 4.1 svāyaṃbhuvo manus tāta manuḥ svārociṣas tathā /
HV, 7, 4.2 auttamas tāmasaś caiva raivataś cākṣuṣas tathā /
HV, 7, 5.1 sāvarṇiś ca manus tāta bhautyo raucyas tathaiva ca /
HV, 7, 5.2 tathaiva merusāvarṇāś catvāro manavaḥ smṛtāḥ //
HV, 7, 6.1 atītā vartamānāś ca tathaivānāgatāś ca ye /
HV, 7, 6.3 ṛṣīṃs teṣāṃ pravakṣyāmi putrān devagaṇāṃs tathā //
HV, 7, 8.1 uttarasyāṃ diśi tathā rājan saptarṣayaḥ sthitāḥ /
HV, 7, 8.2 yāmā nāma tathā devā āsan svāyaṃbhuve 'ntare //
HV, 7, 11.2 prāṇo bṛhaspatiś caiva datto 'triś cyavanas tathā /
HV, 7, 13.1 prathitaś ca nabhasyaś ca nabhaḥ sūryas tathaiva ca /
HV, 7, 18.2 kāvyaḥ pṛthus tathaivāgnir jahnur dhātā ca bhārata /
HV, 7, 22.1 vedabāhur yadudhraś ca munir vedaśirās tathā /
HV, 7, 22.3 satyanetras tathātreya ete saptarṣayo 'pare //
HV, 7, 23.1 devāś cābhūtarajasas tathā prakṛtayaḥ smṛtāḥ /
HV, 7, 26.2 bhṛgur nabho vivasvāṃś ca sudhāmā virajās tathā //
HV, 7, 30.2 gautamo 'tha bharadvājo viśvāmitras tathaiva ca //
HV, 7, 31.1 tathaiva putro bhagavān ṛcīkasya mahātmanaḥ /
HV, 7, 32.1 sādhyā rudrāś ca viśve ca vasavo marutas tathā /
HV, 7, 43.1 rāmo vyāsas tathātreyo dīptimanto bahuśrutāḥ /
HV, 7, 43.2 bhāradvājas tathā drauṇir aśvatthāmā mahādyutiḥ //
HV, 8, 13.1 samādhāya savarṇāṃ tu tathety uktā tayā ca sā /
HV, 8, 18.2 cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai //
HV, 9, 2.1 nariṣyantas tathā prāṃśur nābhānediṣṭhasaptamaḥ /
HV, 9, 41.1 catvāriṃśad athāṣṭau ca dakṣiṇasyāṃ tathā diśi /
HV, 9, 77.1 dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam /
HV, 10, 4.1 ayodhyāṃ caiva rāṣṭraṃ ca tathaivāntaḥpuraṃ muniḥ /
HV, 10, 38.1 tataḥ śakān sa yavanān kāmbojān pāradāṃs tathā /
HV, 10, 42.2 yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca //
HV, 10, 50.1 barhaketuḥ suketuś ca tathā bārhadratho nṛpaḥ /
HV, 10, 51.3 putraṃ samudraṃ ca vibhuḥ svarge vāsaṃ tathākṣayam //
HV, 10, 57.1 tatraikā jagṛhe putrāṃl lubdhā śūrān bahūṃs tathā /
HV, 10, 57.2 ekaṃ vaṃśadharaṃ tv ekā tathety āha tato muniḥ //
HV, 10, 74.1 ajas tu raghuto jajñe tathā daśaratho 'py ajāt /
HV, 11, 12.2 abhisaṃdhāya pitaraṃ pituś ca pitaraṃ tathā /
HV, 12, 14.1 kratur vasiṣṭhaḥ pulahaḥ pulastyo 'tris tathāṅgirāḥ /
HV, 12, 16.1 yathotpannas tathaivāhaṃ kumāra iti viddhi mām /
HV, 12, 29.2 tasmād yad uktā yūyaṃ tais tat tathā na tad anyathā //
HV, 12, 33.3 yad uktaṃ caiva yuṣmābhis tat tathā na tad anyathā //
HV, 12, 41.2 ta ete pitaro devā devāś ca pitaras tathā /
HV, 13, 19.1 sā tathoktā tayā mātrā devī duścaracāriṇī /
HV, 13, 23.1 jaigīṣavyasya tu tathā viddhi tām ekapāṭalām /
HV, 13, 37.2 vicitravīryaṃ dharmajñaṃ tathā citrāṅgadaṃ prabhum //
HV, 13, 44.2 yogā ca yogapatnī ca yogamātā tathaiva ca /
HV, 13, 47.1 kṛṣṇaṃ gauraṃ prabhuṃ śaṃbhuṃ kanyāṃ kṛtvīṃ tathaiva ca /
HV, 13, 57.1 agner janma tathā śrutvā śāṇḍilyasya mahātmanaḥ /
HV, 13, 68.2 yacchanti pitaraḥ puṣṭiṃ prajāś ca vipulās tathā /
HV, 15, 17.2 ruciraḥ śvetakāśyaś ca mahimnāras tathaiva ca /
HV, 15, 49.1 te vayaṃ sāma pūrvaṃ vai dānaṃ bhedaṃ tathaiva ca /
HV, 16, 4.2 khasṛmaḥ pitṛvartī ca nāmabhiḥ karmabhis tathā //
HV, 16, 12.1 tathety uktvā ca te sarve prokṣayitvā ca gāṃ tataḥ /
HV, 16, 26.2 tathaivādyāpi dṛśyante girau kālañjare 'cyuta //
HV, 16, 32.2 tathaiva tatsthitaṃ brahma saṃsāreṣv api vartatām //
HV, 17, 2.1 tathety uktvā ca tasyāsīt tadā yogātmano matiḥ /
HV, 18, 7.2 yogā ca yogapatnī ca yogamātā tathaiva ca /
HV, 18, 16.1 chidradarśī sunetraś ca tathā bābhravyavatsayoḥ /
HV, 18, 17.2 pāñcālaḥ pañcamas tatra kaṇḍarīkas tathāparaḥ //
HV, 19, 9.1 sāhaṃ yathaiva jānīyāṃ tathā pratyāyayasva mām /
HV, 20, 12.1 tathaivāṅgirasas tatra bhṛgor evātmajaiḥ saha /
HV, 20, 30.1 sa yācyamāno devaiś ca tathā devarṣibhiḥ saha /
HV, 21, 6.1 vane caitrarathe ramye tathā mandākinītaṭe /
HV, 21, 7.2 gandhamādanapādeṣu meruśṛṅge tathottare //
HV, 21, 11.1 āyoḥ putrās tathā pañca sarve vīrā mahārathāḥ /
HV, 21, 16.2 yato dhṛtiś ca śrīś caiva dharmas tatra jayas tathā //
HV, 21, 26.2 tathety evābravīd rājā prīyamāṇaḥ śatakratum //
HV, 21, 33.3 tathā tāta kariṣyāmi mā te bhūd viklavaṃ manaḥ //
HV, 21, 36.1 tato lebhe suraiśvaryam indraḥ sthānaṃ tathottamam /
HV, 22, 6.2 yayātir yudhi durdharṣas tathā devān savāsavān //
HV, 23, 5.1 tathaivābhayadasyāsīt sudhanvā ca mahīpatiḥ /
HV, 23, 6.1 raudrāśvasya daśārṇeyuḥ kṛkaṇeyus tathaiva ca /
HV, 23, 6.2 kakṣeyuḥ sthaṇḍileyuś ca saṃnateyus tathaiva ca //
HV, 23, 8.1 bhadrā śūdrā ca madrā ca maladā malahā tathā /
HV, 23, 8.3 tathā gopabalā ca strī ratnakūṭā ca tā daśa //
HV, 23, 15.2 sabhānaraś cākṣuṣaś ca paramekṣus tathaiva ca //
HV, 23, 18.2 deveṣu sa parijñātaḥ pratiṣṭhitayaśās tathā //
HV, 23, 25.2 suvratasya tathāmbaṣṭhā titikṣos tu prajāḥ śṛṇu //
HV, 23, 29.1 aṅgaḥ prathamato jajñe vaṅgaḥ suhmas tathaiva ca /
HV, 23, 29.2 puṇḍraḥ kaliṅgaś ca tathā bāleyaṃ kṣatram ucyate /
HV, 23, 32.1 teṣāṃ janapadāḥ pañca vaṅgāṅgāḥ suhmakās tathā /
HV, 23, 33.2 dadhivāhanaputras tu rājā divirathas tathā //
HV, 23, 47.2 duḥṣantam atha suḥṣantaṃ pravīram anaghaṃ tathā //
HV, 23, 53.2 suhotraṃ sutahotāraṃ gayaṃ gargaṃ tathaiva ca //
HV, 23, 54.2 kāśikaś ca mahāsattvas tathā gṛtsamatiḥ prabhuḥ //
HV, 23, 55.1 tathā gṛtsamateḥ putrā brāhmaṇāḥ kṣatriyā viśaḥ /
HV, 23, 55.2 kāśyasya kāśayo rājan putro dīrghatapās tathā //
HV, 23, 85.1 viśvajid viśvakṛc caiva tathā satyavatī nṛpa /
HV, 23, 89.1 pāṇino babhravaś caiva dhānaṃjayyās tathaiva ca /
HV, 23, 90.1 lohityā yamadūtaś ca tathā kārīṣayaḥ smṛtāḥ /
HV, 23, 90.2 viśrutāḥ kauśikā rājaṃs tathānye saindhavāyanāḥ /
HV, 23, 96.2 mudgalaḥ sṛñjayaś caiva rājā bṛhadiṣus tathā //
HV, 23, 107.1 ṛkṣāt saṃvaraṇo jajñe kuruḥ saṃvaraṇāt tathā /
HV, 23, 109.1 kuroś ca putrāś catvāraḥ sudhanvā sudhanus tathā /
HV, 23, 111.1 janamejayasya putrau tu suratho matimāṃs tathā /
HV, 23, 122.2 turvasos tu pravakṣyāmi druhyoś cānor yados tathā //
HV, 23, 134.2 sahasradaḥ payodaś ca kroṣṭā nīlo 'ñjikas tathā //
HV, 23, 135.2 hehayaś ca hayaś caiva rājan veṇuhayas tathā //
HV, 23, 137.1 kṛtavīryaḥ kṛtaujāś ca kṛtadhanvā tathaiva ca /
HV, 23, 137.2 kṛtāgniś ca caturtho 'bhūt kṛtavīryāt tathārjunaḥ //
HV, 23, 148.1 yasya yajñe jagau gāthāṃ gandharvo nāradas tathā /
HV, 23, 159.2 vītihotrāḥ sujātāś ca bhojāś cāvantayas tathā //
HV, 23, 160.1 tauṇḍikerā iti khyātās tālajaṅghās tathaiva ca /
HV, 23, 165.2 vaśī bhavati pañcānām ātmajānāṃ tatheśvaraḥ //
HV, 24, 3.2 jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā //
HV, 24, 9.1 upamadgus tathā madgur mṛdaraś cārimejayaḥ /
HV, 24, 9.2 arikṣepas tathopekṣaḥ śatrughno 'thārimardanaḥ //
HV, 24, 10.1 carmabhṛd yudhivarmā ca gṛdhramojās tathāntakaḥ /
HV, 24, 13.1 ariṣṭanemir aśvaś ca sudharmā dharmabhṛt tathā /
HV, 24, 19.3 rājādhidevī ca tathā pañcaitā vīramātaraḥ //
HV, 24, 23.2 bhīmasenas tathā vātād indrāc caiva dhanaṃjayaḥ /
HV, 26, 23.1 atha bhīmarathasyāsīt putro navarathas tathā /
HV, 27, 13.1 yathaivāgre śrutaṃ dūrād apaśyāma tathāntikāt /
HV, 27, 17.1 kukurasya suto dhṛṣṇur dhṛṣṇos tu tanayas tathā /
HV, 27, 23.1 tāvanty eva sahasrāṇi uttarasyāṃ tathā diśi /
HV, 27, 29.1 eṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā /
HV, 28, 7.2 asamaujās tathā vīro nāsamaujāś ca tāv ubhau //
HV, 28, 33.1 vīro vātapatiś caiva upasvāvāṃs tathaiva ca /
HV, 28, 34.2 tathā padmāvatī caiva bhāryāḥ kṛṣṇasya tā dadau //
HV, 28, 36.2 jajñāte tanayau pṛśneḥ śvaphalkaś citrakas tathā //
HV, 28, 39.1 upāsaṅgas tathā madgur mṛduraś cārimardanaḥ /
HV, 28, 39.2 girikṣipas tathopekṣaḥ śatruhā cārimejayaḥ //
HV, 28, 40.1 carmabhṛc cārivarmā ca gṛdhramojā naras tathā /
HV, 30, 22.1 prokṣaṇīyaṃ dhruvāṃ caiva āvabhṛthyaṃ tathaiva ca /
HV, 30, 26.2 muhūrtās tithayo māsā dinasaṃvatsarās tathā //
Harṣacarita
Harṣacarita, 1, 23.1 tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 95.1 abhinanditavacanā ca tatheti tayā tasya paścime tīre samavātarat //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 1, 154.1 tatheti ca tenābhyanujñātaḥ śanakairutthāya kṛtanamaskṛtiruccacāla //
Harṣacarita, 1, 168.1 tathā hi tasya mukhalāvaṇyapravāhasya niṣyandabindurinduḥ //
Harṣacarita, 1, 178.1 tathā hi tataḥ prabhṛti kusumadhūlidhavalābhirvanalatābhistāḍitāpi vedanāmadhatta //
Harṣacarita, 1, 184.1 atha gaṇarātrāpagame nivartamānas tenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaśchatradhāradvitīyo vikukṣir ḍuḍhauke //
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 264.1 tathā ca //
Harṣacarita, 2, 28.1 śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacid asahiṣṇunā yat kiṃcid asadṛśam udīritam itaro lokas tathaiva tad gṛhṇāti vakti ca //
Kirātārjunīya
Kir, 1, 8.1 tathāpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ /
Kir, 1, 28.2 tathāpi vaktuṃ vyavasāyayanti māṃ nirastanārīsamayā durādhayaḥ //
Kir, 2, 29.1 avitṛptatayā tathāpi me hṛdayaṃ nirṇayam eva dhāvati /
Kir, 2, 45.1 suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye /
Kir, 3, 9.2 tathāpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti //
Kir, 3, 12.1 tathāpi nighnaṃ nṛpa tāvakīnaiḥ prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ /
Kir, 4, 23.2 tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam //
Kir, 6, 44.2 bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ //
Kir, 8, 41.1 tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ /
Kir, 9, 58.2 tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena //
Kir, 10, 35.2 avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ //
Kir, 10, 39.1 na dalati nicaye tathotpalānāṃ na ca viṣamacchadagucchayūthikāsu /
Kir, 13, 6.1 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me /
Kir, 13, 8.2 abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayatīva śailarājam //
Kir, 13, 12.1 balaśālitayā yathā tathā vā dhiyam ucchedaparāmayaṃ dadhānaḥ /
Kir, 13, 32.2 na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ //
Kir, 13, 51.1 mitram iṣṭam upakāri saṃśaye medinīpatir ayaṃ tathā ca te /
Kir, 14, 7.2 tathābhiyuktaṃ ca śilīmukhārthinā yathetaran nyāyyam ivāvabhāsate //
Kir, 16, 19.2 nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā //
Kir, 16, 61.2 tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam //
Kir, 17, 40.1 tenātimittena tathā na pārthas tayor yathā riktatayānutepe /
Kir, 17, 57.2 tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ //
Kir, 18, 14.1 tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā /
Kir, 18, 16.1 sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tathaiva saṃvarmitam /
Kir, 18, 16.1 sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tathaiva saṃvarmitam /
Kir, 18, 16.2 nihitam api tathaiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam //
Kumārasaṃbhava
KumSaṃ, 1, 40.1 anyonyam utpīḍayad utpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham /
KumSaṃ, 3, 22.1 tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe /
KumSaṃ, 5, 1.1 tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī /
KumSaṃ, 5, 15.1 araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ /
KumSaṃ, 5, 21.1 tathābhitaptaṃ savitur gabhastibhir mukhaṃ tadīyaṃ kamalaśriyaṃ dadhau /
KumSaṃ, 5, 36.2 tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam //
KumSaṃ, 5, 37.1 vikīrṇasaptarṣibaliprahāsibhis tathā na gāṅgaiḥ salilair divaś cyutaiḥ /
KumSaṃ, 5, 79.2 tathā hi nṛtyābhinayakriyācyutaṃ vilipyate maulibhir ambaraukasāṃ //
KumSaṃ, 6, 3.1 sa tatheti pratijñāya visṛjya kathamapyumām /
KumSaṃ, 6, 62.1 tathāpi tāvat kasmiṃścid ājñāṃ me dātum arhatha /
KumSaṃ, 6, 67.1 sthāne tvāṃ sthāvarātmānaṃ viṣṇum āhus tathā hi te /
KumSaṃ, 6, 70.2 prabhaveṇa dvitīyena tathaivocchirasā tvayā //
KumSaṃ, 7, 34.2 śarīramātraṃ vikṛtiṃ prapede tathaiva tasthuḥ phaṇaratnaśobhāḥ //
KumSaṃ, 7, 59.2 tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī //
KumSaṃ, 7, 64.2 tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā //
KumSaṃ, 8, 2.2 sevate sma śayanaṃ parāṅmukhī sā tathāpi rataye pinākinaḥ //
KumSaṃ, 8, 16.1 taṃ yathātmasadṛśaṃ varaṃ vadhūr anvarajyata varas tathaiva tām /
Kāmasūtra
KāSū, 1, 2, 33.1 tathā pramādaṃ lāghavam apratyayam agrāhyatāṃ ca /
KāSū, 1, 3, 8.1 tathāśvārohā gajārohāścāśvān gajāṃścānadhigataśāstrā api vinayante //
KāSū, 1, 3, 9.1 tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat //
KāSū, 1, 3, 13.2 tathābhūtā vā niratyayasaṃbhāṣaṇā sakhī /
KāSū, 1, 3, 18.1 yogajñā rājaputrī ca mahāmātrasutā tathā /
KāSū, 1, 3, 19.1 tathā pativiyoge ca vyasanaṃ dāruṇaṃ gatā /
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 2, 1, 6.1 tadviparyayau madhyamacaṇḍavegau bhavatastathā nāyikāpi //
KāSū, 2, 1, 26.2 tasmāt tathopacaryā strī yathāgre prāpnuyād ratim //
KāSū, 2, 1, 34.1 abhyāsād abhimānācca tathā saṃpratyayād api /
KāSū, 2, 1, 40.2 yo yathā vartate bhāvastaṃ tathaiva prayojayet //
KāSū, 2, 2, 29.1 pṛcchatāṃ śṛṇvatāṃ vāpi tathā kathayatām api /
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 2, 4, 3.1 tathā daśanachedyasya sātmyavaśād vā //
KāSū, 2, 6, 17.2 tathā karmayogāt /
KāSū, 2, 6, 32.2 tathā sukaratvād iti suvarṇanābhaḥ //
KāSū, 2, 7, 25.1 tathānyad api deśasātmyāt prayuktam anyatra na prayuñjīt //
KāSū, 2, 7, 33.2 ātmanaśca balaṃ jñātvā tathā yuñjīta śāstravit //
KāSū, 2, 8, 2.2 evaṃ ca ratam avicchinnarasaṃ tathā pravṛttam eva syāt /
KāSū, 2, 8, 5.6 tathā stanayoḥ saṃhatayor hastayoḥ kakṣayor aṃsayor grīvāyām iti ca /
KāSū, 2, 9, 29.1 tathā nāgarakāḥ kecid anyonyasya hitaiṣiṇaḥ /
KāSū, 2, 9, 30.1 puruṣāśca tathā strīṣu karmaitat kila kurvate /
KāSū, 2, 9, 39.1 arthasyāsya rahasyatvāccalatvān manasastathā /
KāSū, 2, 10, 17.1 tathā veśyāyā grāmīṇena saha yāvadarthaṃ khalaratam //
KāSū, 3, 1, 13.4 tathotsaveṣu ca /
KāSū, 3, 2, 1.1 saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam /
KāSū, 3, 2, 17.3 tathā yuktām ācchuritakena stanamukulayor upari spṛśet /
KāSū, 3, 2, 21.3 tathāsya sānuraktā ca suvisrabdhā prajāyate //
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
KāSū, 3, 3, 3.11 tathā sūtradārugavalagajadantamayīr duhitṛkā madhūcchiṣṭapiṣṭamṛṇmayīśca /
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
KāSū, 3, 3, 3.14 yathā ca sarvābhiprāyasaṃvardhakam enaṃ manyeta tathā prayatitavyam /
KāSū, 3, 3, 3.16 tathā kathāyojanam /
KāSū, 3, 5, 2.11 tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet //
KāSū, 3, 5, 4.2 tadbāndhavāśca yathā kulasyādhaṃ pariharanto daṇḍabhayācca tasmā evaināṃ dadyustathā yojayet /
KāSū, 4, 1, 24.3 tathā śuklānyanyāni puṣpāṇīti vaihāriko veṣaḥ //
KāSū, 4, 1, 27.1 tathā lavaṇasnehayośca gandhadravyakaṭukabhāṇḍauṣadhānāṃ ca durlabhānāṃ bhavaneṣu pracchannaṃ nidhānam //
KāSū, 4, 1, 30.1 samānāśca striyaḥ kauśalenojjvalatayā pākena mānena tathopacārair atiśayīta //
KāSū, 4, 1, 32.1 bhojanāvaśiṣṭād gorasād ghṛtakaraṇam tathā tailaguḍayoḥ /
KāSū, 4, 1, 43.1 dharmam arthaṃ tathā kāmaṃ labhante sthānam eva ca /
KāSū, 4, 2, 54.1 yathā ca pativratātvam aśāṭhyaṃ nāyako manyeta tathā pratividadhyād iti durbhagāvṛttam //
KāSū, 4, 2, 58.1 tadanantaraṃ punarbhuvastathaiva paśyet //
KāSū, 4, 2, 66.2 tathopālabhamānāṃ ca doṣaistām eva yojayet //
KāSū, 4, 2, 67.2 bahumānaistathā cānyām ityevaṃ rañjayet striyaḥ //
KāSū, 5, 1, 8.2 tathā puruṣo 'pi yoṣitam /
KāSū, 5, 1, 10.6 tathābuddhiścābhiyujyamāno 'pi na sidhyati /
KāSū, 5, 2, 1.1 yathā kanyā svayam abhiyogasādhyā na tathā dūtyā /
KāSū, 5, 2, 1.2 parastriyastu sūkṣmabhāvā dūtīsādhyā na tathātmanetyācāryāḥ //
KāSū, 5, 3, 4.1 apratigṛhyābhiyogaṃ saviśeṣam alaṃkṛtā ca punar dṛśyeta tathaiva tam abhigacchecca vivikte balād grahaṇīyāṃ vidyāt //
KāSū, 5, 3, 13.17 saṃnikṛṣṭaparicārakopabhogyā sā ced ākāritāpi tathaiva syāt sā marmajñayā dūtyā sādhyā /
KāSū, 5, 5, 7.1 tathā vrajayoṣidbhiḥ saha gavādhyakṣasya //
KāSū, 5, 5, 21.2 nigṛhītāriṣaḍvargastathā vijayate mahīm //
KāSū, 5, 6, 13.2 praveśanaṃ bhavet prāyo yūnāṃ niṣkramaṇaṃ tathā //
KāSū, 5, 6, 16.5 tathā praveśibhir eva jñātisaṃbandhibhir nānyair upayujyante strairājakānām /
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 2, 9.2 sūkṣmatvād atilobhācca prakṛtyājñānatastathā /
KāSū, 6, 3, 2.6 tathā yācitālaṃkārāṇāṃ nāyakālaṃkārāṇāṃ ca tadabhigamanārthasya vyayasya praṇidhibhir nivedanam /
KāSū, 6, 4, 19.5 tathāpi puruṣaprakṛtito viśeṣaḥ //
KāSū, 6, 4, 22.1 asaktam abhinandeta saktaṃ paribhavet tathā /
KāSū, 6, 5, 34.1 anartho varjane yeṣāṃ gamane abhyudayastathā /
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
KāSū, 6, 6, 11.1 tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartho 'narthānubandhaḥ //
KāSū, 6, 6, 23.2 saṃkirecca tathā dharmakāmāvapi /
KāSū, 7, 1, 1.11 tathā bādaraṃ maṇiṃ śaṅkhamaṇiṃ ca teṣāṃ cātharvaṇān yogān gamayet /
KāSū, 7, 1, 3.9 tathā khadirasārajāni śakalāni tanūni yaṃ vṛkṣam utkīrya nidadhyāt tatpuṣpagandhāni bhavanti /
KāSū, 7, 1, 4.3 tathā vidāryāḥ kṣīrikāyāḥ svayaṃguptāyāś ca kṣīreṇa pānam /
KāSū, 7, 1, 4.4 tathā piyālabījānāṃ moraṭākṣīravidāryośca kṣīreṇaiva /
KāSū, 7, 1, 7.1 tathā yuktān prayuñjīta śiṣṭair api na ninditān /
KāSū, 7, 2, 31.0 tathā somalatāvalgujabhṛṅgalohopajihvikācūrṇair vyādhighātakajambūphalarasaniryāsena ghanīkṛtena liptasaṃbādhāṃ gacchato rāgo naśyati //
Kātyāyanasmṛti
KātySmṛ, 1, 38.1 nyāyaśāstrāvirodhena deśadṛṣṭes tathaiva ca /
KātySmṛ, 1, 40.1 pratilomaprasūteṣu tathā durganivāsiṣu /
KātySmṛ, 1, 85.2 kuladharmaṃ tu taṃ prāhuḥ pālayet taṃ tathaiva tu //
KātySmṛ, 1, 92.1 dāsāḥ karmakarāḥ śiṣyā niyuktā bāndhavās tathā /
KātySmṛ, 1, 95.1 pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca /
KātySmṛ, 1, 108.1 vyādhyārtā vyasanasthāś ca yajamānās tathaiva ca /
KātySmṛ, 1, 108.2 anuttīrṇāś ca nāsedhyā mattonmattajaḍās tathā //
KātySmṛ, 1, 110.1 udyuktaḥ karṣakaḥ sasye toyasyāgamane tathā /
KātySmṛ, 1, 114.1 na svāmī na ca vai śatruḥ svāminādhikṛtas tathā /
KātySmṛ, 1, 116.2 jīvan vāpi pitā yasya tathaivecchāpravartakaḥ /
KātySmṛ, 1, 124.1 niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tithiṃ tathā /
KātySmṛ, 1, 125.1 sādhyapramāṇaṃ dravyaṃ ca saṃkhyāṃ nāma tathātmanaḥ /
KātySmṛ, 1, 127.1 deśaś caiva tathā sthānaṃ saṃniveśas tathaiva ca /
KātySmṛ, 1, 127.1 deśaś caiva tathā sthānaṃ saṃniveśas tathaiva ca /
KātySmṛ, 1, 150.1 dhenāv anaḍuhi kṣetre strīṣu prajanane tathā /
KātySmṛ, 1, 150.2 nyāse yācitake datte tathaiva krayavikraye //
KātySmṛ, 1, 152.1 sāhasasteyapāruṣyago'bhiśāpe tathātyaye /
KātySmṛ, 1, 165.1 satyaṃ mithyottaraṃ caiva pratyavaskandanaṃ tathā /
KātySmṛ, 1, 170.1 yo 'rthinārthaḥ samuddiṣṭaḥ pratyarthī yadi taṃ tathā /
KātySmṛ, 1, 174.1 avyāpakaṃ vyastapadaṃ nigūḍhārthaṃ tathākulam /
KātySmṛ, 1, 175.1 yadvyastapadam avyāpi nigūḍhārthaṃ tathākulam /
KātySmṛ, 1, 216.2 dvibhedā sā punarjñeyā daivikī mānuṣī tathā /
KātySmṛ, 1, 224.1 kālena hīyate lekhyaṃ dūṣitaṃ nyāyatas tathā /
KātySmṛ, 1, 226.1 dvāramārgakriyābhogajalavāhādike tathā /
KātySmṛ, 1, 234.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
KātySmṛ, 1, 245.1 mithyoktau sa catuṣpāt syāt pratyavaskandane tathā /
KātySmṛ, 1, 249.1 lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā /
KātySmṛ, 1, 258.1 rājñaḥ svahastasaṃyuktaṃ samudrācihnitaṃ tathā /
KātySmṛ, 1, 259.1 arthipratyarthivākyāni pratijñā sākṣivāk tathā /
KātySmṛ, 1, 271.1 mattenopādhibhītena tathonmattena pīḍitaiḥ /
KātySmṛ, 1, 272.2 tathā tat syāt pramāṇaṃ tu mattonmattakṛtād ṛte //
KātySmṛ, 1, 273.2 dhanikasyopadhādoṣāt tathā dhāraṇikasya vā //
KātySmṛ, 1, 276.2 tathā doṣāḥ prayoktavyā duṣṭair lekhyaṃ praduṣyāta //
KātySmṛ, 1, 277.1 na lekhakena likhitaṃ na dṛṣṭaṃ sākṣibhis tathā /
KātySmṛ, 1, 305.1 darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tathā /
KātySmṛ, 1, 308.2 tathā lekhyasya bimbāni kurvanti kuśalā janāḥ //
KātySmṛ, 1, 312.2 tad anyat kārayel lekhyaṃ svedenollikhitaṃ tathā //
KātySmṛ, 1, 317.1 bhuktis tu dvividhā proktā sāgamānāgamā tathā /
KātySmṛ, 1, 328.2 dānahetus tathā kālād bhogas tripuruṣāgataḥ //
KātySmṛ, 1, 335.1 sanābhibhir bāndhavaiś ca yad bhuktaṃ svajanais tathā /
KātySmṛ, 1, 349.1 liṅginaḥ śreṇipūgāś ca vaṇigvrātās tathāpare /
KātySmṛ, 1, 350.2 pratyekaikaṃ samūhānāṃ nāyakā vargiṇas tathā /
KātySmṛ, 1, 363.2 pitā bandhuḥ pitṛvyaś ca śvaśuro guravas tathā //
KātySmṛ, 1, 376.2 gūḍhacārī sa vijñeyaḥ kāryamadhyagatas tathā //
KātySmṛ, 1, 394.1 samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tathaiva tu /
KātySmṛ, 1, 402.1 apṛṣṭaḥ sarvavacane pṛṣṭasyākathane tathā /
KātySmṛ, 1, 403.2 ṛṇādivādeṣu dhanaṃ te syur dāpyā ṛṇaṃ tathā //
KātySmṛ, 1, 423.1 gorakṣakān vāṇijakāṃs tathā kārukuśīlavān /
KātySmṛ, 1, 426.1 madyapastrīvyasanināṃ kitavānāṃ tathaiva ca /
KātySmṛ, 1, 440.1 śikyacchede tulābhaṅge tathā vāpi guṇasya vā /
KātySmṛ, 1, 458.2 netraruggalarogaś ca tathonmādaḥ prajāyate /
KātySmṛ, 1, 461.1 sahasraṃ ṣaṭśataṃ caiva tathā pañca śatāni ca /
KātySmṛ, 1, 464.1 unmattenaiva mattena tathā bhāvāntareṇa vā /
KātySmṛ, 1, 466.2 kaniṣṭho vāvibhaktasvo dāsaḥ karmakaras tathā //
KātySmṛ, 1, 469.1 kṣetrādīṇāṃ tathaiva syur bhrātā bhrātṛsutaḥ sutaḥ /
KātySmṛ, 1, 481.1 ācāryasya pitur mātur bāndhavānāṃ tathaiva ca /
KātySmṛ, 1, 512.1 kupyaṃ pañcaguṇaṃ bhūmis tathaivāṣṭaguṇā matā /
KātySmṛ, 1, 536.2 uttarau tu visaṃvāde tau vinā tatsutau tathā //
KātySmṛ, 1, 549.1 vyādhitonmattavṛddhānāṃ tathā dīrghapravāsinām /
KātySmṛ, 1, 623.1 avijñātakrayo doṣas tathā cāparipālanam /
KātySmṛ, 1, 628.2 anyeṣāṃ lagnakopetaṃ lekhyasākṣiyutaṃ tathā //
KātySmṛ, 1, 629.2 deśasthityā pradātavyaṃ grahītavyaṃ tathaiva ca //
KātySmṛ, 1, 630.1 samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat /
KātySmṛ, 1, 637.1 vaṇijāṃ karṣakāṇāṃ ca corāṇāṃ śilpināṃ tathā /
KātySmṛ, 1, 645.1 bhayatrāṇāya rakṣārthaṃ tathā kāryaprasādhanāt /
KātySmṛ, 1, 646.2 sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet //
KātySmṛ, 1, 649.1 atha prāg eva dattā syāt pratidāpyas tathā balāt /
KātySmṛ, 1, 650.2 darśanād vṛttanaṣṭasya tathāsatyapravartanāt //
KātySmṛ, 1, 667.1 dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā /
KātySmṛ, 1, 667.2 tathājāvikavatsānāṃ pādo daṇḍaḥ prakīrtitaḥ //
KātySmṛ, 1, 673.2 akurvaṃs tat tathā daṇḍyas tasya doṣam adarśayan //
KātySmṛ, 1, 676.1 tathaiva bhojyavaibhājyadānadharmakriyāsu ca /
KātySmṛ, 1, 682.1 gaṇapāṣaṇḍapūgāś ca vrātāś ca śreṇayas tathā /
KātySmṛ, 1, 726.1 ādadyād brāhmaṇīṃ yas tu cikrīṇīta tathaiva ca /
KātySmṛ, 1, 735.2 grāmasīmāsu ca tathā tadvan nagaradeśayoḥ //
KātySmṛ, 1, 738.1 saṃsaktās tv atha sāmantās tatsaṃsaktās tathottarāḥ /
KātySmṛ, 1, 751.1 sīmācaṅkramaṇe kośe pādasparśe tathaiva ca /
KātySmṛ, 1, 782.2 yathā yathā bhaved duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
KātySmṛ, 1, 782.2 yathā yathā bhaved duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
KātySmṛ, 1, 786.2 tathaiva daṇḍapāruṣye pātyā daṇḍā yathākramam //
KātySmṛ, 1, 787.2 tathā tuṣṭikaraṃ deyaṃ samutthānaṃ ca paṇḍitaiḥ /
KātySmṛ, 1, 791.1 gokumārīdevapaśumukṣāṇaṃ vṛṣabhaṃ tathā /
KātySmṛ, 1, 793.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
KātySmṛ, 1, 793.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
KātySmṛ, 1, 802.1 udyatāsiviṣāgniś ca cāpodyatakaras tathā /
KātySmṛ, 1, 805.2 hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk //
KātySmṛ, 1, 809.1 prākāraṃ bhedayed yas tu pātayec chātayet tathā /
KātySmṛ, 1, 820.1 svadeśaghātino ye syus tathā mārganirodhakāḥ /
KātySmṛ, 1, 828.1 corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
KātySmṛ, 1, 833.1 ārambhakṛtsahāyaś ca tathā mārgānudeśakaḥ /
KātySmṛ, 1, 846.2 nyaseyur bandhumitreṣu proṣitānāṃ tathaiva ca //
KātySmṛ, 1, 854.2 tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam //
KātySmṛ, 1, 854.2 tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam //
KātySmṛ, 1, 875.1 vidyābalakṛtaṃ caiva yājyataḥ śiṣyatas tathā /
KātySmṛ, 1, 885.2 yathā kālopayogyāni tathā yojyāni bandhubhiḥ //
KātySmṛ, 1, 902.2 anvādheyaṃ tad uktaṃ tu labdhaṃ bandhukulāt tathā //
KātySmṛ, 1, 912.2 tatra svam ādadīta strī vibhāgaṃ rikthināṃ tathā //
KātySmṛ, 1, 950.1 sadbhāgakaraśulkaṃ ca garte deyaṃ tathaiva ca /
KātySmṛ, 1, 951.1 gobrāhmaṇajighāṃsā ca śasyavyāghātakṛt tathā /
KātySmṛ, 1, 960.1 pravrajyāvasitaṃ śūdraṃ japahomaparaṃ tathā /
KātySmṛ, 1, 966.1 tāḍanaṃ bandhanaṃ caiva tathaiva ca viḍambanam /
Kāvyādarśa
KāvĀ, 1, 32.1 tad etad vāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā /
KāvĀ, 1, 62.2 tathāpyagrāmyataivaitaṃ bhāraṃ vahati bhūyasā //
KāvĀ, 1, 102.2 tathāpi na tad ākhyātuṃ sarasvatyāpi śakyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 35.2 tathāpi sama evāsau notkarṣīti caṭūpamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 114.1 atra dharmair abhinnānām abhrāṇāṃ dantināṃ tathā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 131.2 bhruvau ca bhugne na tathāpy aduṣṭasyāsti me bhayam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 137.2 na ca me prāṇasaṃdehas tathāpi priya mā sma gāḥ //
Kāvyālaṃkāra
KāvyAl, 1, 18.1 sargabandho 'bhineyārthaṃ tathaivākhyāyikākathe /
KāvyAl, 1, 28.2 saṃskṛtaṃ saṃskṛtā ceṣṭā kathāpabhraṃśabhāktathā //
KāvyAl, 1, 33.2 kāmaṃ tathāstu prāyeṇa saṃjñecchāto vidhīyate //
KāvyAl, 1, 42.2 tathā bhramarahārītacakravākaśukādayaḥ //
KāvyAl, 1, 44.2 tathā bhavatu bhūmnedaṃ sumedhobhiḥ prayujyate //
KāvyAl, 1, 47.2 śrutikaṣṭaṃ tathaivāhurvācāṃ doṣaṃ caturvidham //
KāvyAl, 2, 9.1 ādimadhyāntayamakaṃ pādābhyāsaṃ tathāvalī /
KāvyAl, 2, 64.2 tathāpi teṣāṃ tair asti kāntir vāpyugratāpi vā //
KāvyAl, 4, 32.2 viparyastaṃ tathaivāhustadvirodhakaraṃ yathā //
KāvyAl, 5, 8.1 tadapoheṣu ca tathā siddhā sā buddhigocarā /
KāvyAl, 5, 36.3 tathaiva puruṇābhāri sā syāddharmanibandhanī //
KāvyAl, 6, 33.2 ṇāviṣṭhavaditīṣṭyā ca tathā kraśayatītyapi //
KāvyAl, 6, 41.1 asantamapi yadvākyaṃ tattathaiva prayojayet /
KāvyAl, 6, 51.2 aṇ mahārajanāllākṣārocanābhyāṃ tathā ca ṭhak //
KāvyAl, 6, 57.1 iniḥ prayuktaḥ prāyeṇa tathā ṭhaṃśca manīṣibhiḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.7 tathā ivarṇaḥ tathā uvarṇaḥ tathā ṛvarṇaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.7 tathā ivarṇaḥ tathā uvarṇaḥ tathā ṛvarṇaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.7 tathā ivarṇaḥ tathā uvarṇaḥ tathā ṛvarṇaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 14.2 laiṅgaṃ tathā ca vārāhaṃ skāndaṃ vāmanameva ca //
KūPur, 1, 1, 19.1 kāpilaṃ mānavaṃ caiva tathaivośanaseritam /
KūPur, 1, 1, 20.1 māheśvaraṃ tathā sāmbaṃ sauraṃ sarvārthasaṃcayam /
KūPur, 1, 2, 11.1 tathokto 'haṃ śriyaṃ devīmabruvaṃ prahasanniva /
KūPur, 1, 2, 26.1 ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca /
KūPur, 1, 2, 38.2 kārukarma tathājīvaḥ pākayajño 'pi dharmataḥ //
KūPur, 1, 2, 47.2 gṛhasthasya paro dharmo devatābhyarcanaṃ tathā //
KūPur, 1, 2, 63.2 ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā //
KūPur, 1, 2, 91.1 brāhmī māheśvarī caiva tathaivākṣarabhāvanā /
KūPur, 1, 2, 106.1 tasmāt kāryaṃ triśūlāṅkaṃ tathā ca tilakaṃ śubham /
KūPur, 1, 3, 1.2 varṇā bhagavatoddiṣṭāścatvāro 'pyāśramāstathā /
KūPur, 1, 3, 2.2 brahmacārī gṛhasthaśca vānaprastho yatistathā /
KūPur, 1, 3, 5.1 aniṣṭvā vidhivad yajñair anutpādya tathātmajam /
KūPur, 1, 3, 16.1 nāhaṃ kartā sarvametad brahmaiva kurute tathā /
KūPur, 1, 3, 22.1 karmaṇā kṣīyate pāpamaihikaṃ paurvikaṃ tathā /
KūPur, 1, 4, 14.2 anupraviṣṭaḥ kṣobhāya tathāsau yogamūrtimān //
KūPur, 1, 4, 16.1 pradhānāt kṣobhyamāṇācca tathā puṃsaḥ purātanāt /
KūPur, 1, 4, 20.2 indriyāṇi tathā devāḥ sarvaṃ tasyātmajaṃ jagat //
KūPur, 1, 4, 30.1 rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau /
KūPur, 1, 5, 9.1 triśatī dviśatī sandhyā tathā caikaśatī kramāt /
KūPur, 1, 5, 16.1 trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ /
KūPur, 1, 7, 16.1 tathordhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
KūPur, 1, 7, 19.2 sanakaṃ sanātanaṃ caiva tathaiva ca sanandanam /
KūPur, 1, 7, 31.1 āpo 'gnirantarikṣaṃ ca dyaurvāyuḥ pṛthivī tathā /
KūPur, 1, 7, 36.1 pulastyaṃ ca tathodānād vyānācca pulahaṃ munim /
KūPur, 1, 7, 46.1 tasmād devāsurāḥ sarve manavo mānavāstathā /
KūPur, 1, 7, 51.1 sarpā yakṣāstathā bhūtā gandharvāḥ samprajajñire /
KūPur, 1, 7, 55.1 yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā /
KūPur, 1, 7, 55.2 bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt //
KūPur, 1, 7, 56.1 sāmāni jāgataṃ chandaḥ stomaṃ saptadaśaṃ tathā /
KūPur, 1, 7, 60.1 yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ /
KūPur, 1, 7, 66.2 dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //
KūPur, 1, 8, 14.1 prasūtyāṃ ca tathā dakṣaścatasro viṃśatiṃ tathā /
KūPur, 1, 8, 14.1 prasūtyāṃ ca tathā dakṣaścatasro viṃśatiṃ tathā /
KūPur, 1, 8, 15.1 śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
KūPur, 1, 8, 17.1 khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
KūPur, 1, 8, 17.2 saṃtatiścānasūyā ca ūrjā svāhā svadhā tathā //
KūPur, 1, 8, 18.1 bhṛgurbhavo marīciśca tathā caivāṅgirā muniḥ /
KūPur, 1, 8, 21.1 puṣṭyā lābhaḥ sutaścāpi medhāputraḥ śrutastathā /
KūPur, 1, 9, 60.1 sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā /
KūPur, 1, 9, 76.2 tathā kuruṣva deveśa mayā lokapitāmaha //
KūPur, 1, 9, 82.1 tathetyuktvā mahādevaḥ punarviṣṇumabhāṣata /
KūPur, 1, 10, 13.1 purastādasṛjad devaḥ sanandaṃ sanakaṃ tathā /
KūPur, 1, 10, 20.2 tatastebhyo 'śrubindubhyo bhūtāḥ pretāstathābhavan //
KūPur, 1, 10, 25.1 bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca /
KūPur, 1, 10, 28.1 suvarcalā tathaivomā vikeśī ca tathā śivā /
KūPur, 1, 10, 28.1 suvarcalā tathaivomā vikeśī ca tathā śivā /
KūPur, 1, 10, 29.1 śanaiścarastathā śukro lohitāṅgo manojavaḥ /
KūPur, 1, 10, 55.2 tvameva puruṣo 'nantaḥ pradhānaṃ prakṛtistathā //
KūPur, 1, 10, 79.1 tathānyāni ca rūpāṇi mama māyākṛtāni tu /
KūPur, 1, 11, 4.1 tathokto 'sau dvidhā strītvaṃ puruṣatvamathākarot /
KūPur, 1, 11, 6.1 saumyāsaumyaistathā śāntāśāntaiḥ strītvaṃ ca sa prabhuḥ /
KūPur, 1, 11, 222.1 tvayi pradhānaṃ puruṣo mahān brahmā tatheśvaraḥ /
KūPur, 1, 11, 245.2 śayānamantaḥ salile tathaiva nārāyaṇākhyaṃ praṇato 'smi rūpam //
KūPur, 1, 11, 298.1 ekatvena pṛthaktvena tathā cobhayato 'pi vā /
KūPur, 1, 12, 1.3 devau dhātāvidhātārau merorjāmātarau tathā //
KūPur, 1, 12, 3.2 tathā vedaśirā nāma prāṇasya dyutimān sutaḥ //
KūPur, 1, 12, 5.1 tuṣṭirjyeṣṭhā tathā vṛṣṭiḥ kṛṣṭiścāpacitistathā /
KūPur, 1, 12, 5.1 tuṣṭirjyeṣṭhā tathā vṛṣṭiḥ kṛṣṭiścāpacitistathā /
KūPur, 1, 12, 7.1 tathaiva ca kanīyāṃsaṃ taponirdhūtakalmaṣam /
KūPur, 1, 12, 7.2 anasūyā tathaivātrerjajñe putrānakalmaṣān //
KūPur, 1, 12, 9.1 sinīvālīṃ kuhūṃ caiva rākāmanumatiṃ tathā /
KūPur, 1, 12, 10.2 vedabāhuṃ tathā kanyāṃ saṃnatiṃ nāma nāmataḥ //
KūPur, 1, 12, 12.1 vasiṣṭhaśca tathorjāyāṃ saptaputrānajījanat /
KūPur, 1, 12, 13.1 rajohaścordhvabāhuśca savanaścānaghastathā /
KūPur, 1, 12, 20.1 tebhyaḥ svadhā sutāṃ jajñe menāṃ vaitaraṇīṃ tathā /
KūPur, 1, 12, 21.1 asūta menā mainākaṃ krauñcaṃ tasyānujaṃ tathā /
KūPur, 1, 13, 50.1 havirdhānastathāgneyyāṃ janayāmāsa satsutam /
KūPur, 1, 14, 45.1 śūlaśaktigadāhastāṣṭaṅkopalakarāstathā /
KūPur, 1, 14, 60.2 vyaṣṭambhayadadīnātmā tathānyeṣāṃ divaukasām //
KūPur, 1, 14, 62.1 tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā /
KūPur, 1, 14, 64.1 tathā viṣṇuṃ sagaruḍaṃ samāyāntaṃ mahābalaḥ /
KūPur, 1, 14, 88.1 vedānuvartino rudraṃ devaṃ nārāyaṇaṃ tathā /
KūPur, 1, 15, 12.1 āpasya putro vaitaṇḍyaḥ śramaḥ śrānto dhunistathā /
KūPur, 1, 15, 13.2 purojavo 'nilasya syādavijñātagatistathā //
KūPur, 1, 15, 15.1 aditirditirdanustadvadariṣṭā surasā tathā /
KūPur, 1, 15, 18.2 hiraṇyakaśipuṃ jyeṣṭhaṃ hiraṇyākṣaṃ tathāparam //
KūPur, 1, 15, 45.2 na śekurbādhituṃ viṣṇuṃ vāsudevaṃ yathā tathā //
KūPur, 1, 15, 48.1 sa tena pīḍito 'tyarthaṃ garuḍena tathāśugaḥ /
KūPur, 1, 15, 48.3 gatvā vijñāpayāmāsa pravṛttamakhilaṃ tathā //
KūPur, 1, 15, 49.2 narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ tathā //
KūPur, 1, 15, 104.2 babhūvuste tathā śāpājjāyamānāḥ punaḥ punaḥ //
KūPur, 1, 15, 110.1 tathāpi bhaktavātsalyād rakṣitavyā maheśvara /
KūPur, 1, 15, 113.2 pañcarātraṃ pāśupataṃ tathānyāni sahasraśaḥ //
KūPur, 1, 15, 136.1 tathāndhakasahasraṃ tu devībhiryamasādanam /
KūPur, 1, 16, 26.1 tathāstvityāha bhagavān prapannajanavatsalaḥ /
KūPur, 1, 17, 8.2 tārastathā śambaraśca kapilaḥ śaṅkarastathā /
KūPur, 1, 17, 8.2 tārastathā śambaraśca kapilaḥ śaṅkarastathā /
KūPur, 1, 17, 12.1 gāstathā janayāmāsa surabhirmahiṣīstathā /
KūPur, 1, 17, 12.1 gāstathā janayāmāsa surabhirmahiṣīstathā /
KūPur, 1, 17, 13.1 khasā vai yakṣarakṣāṃsi munirapsarasastathā /
KūPur, 1, 17, 15.1 ārādhya tapasā rudraṃ mahādevaṃ tathāruṇaḥ /
KūPur, 1, 18, 12.1 kumbhakarṇaṃ śūrpaṇakhāṃ tathaiva ca vibhīṣaṇam /
KūPur, 1, 18, 13.1 mahodaraṃ prahastaṃ ca mahāpārśvaṃ kharaṃ tathā /
KūPur, 1, 18, 13.2 kumbhīnasīṃ tathā kanyāṃ rākāyāṃ śṛṇuta prajāḥ //
KūPur, 1, 18, 15.2 bhūtāḥ piśācāḥ sarpāśca śūkarā hastinastathā //
KūPur, 1, 19, 5.1 nariṣyantaśca nābhāgo hyariṣṭaḥ kāruṣakastathā /
KūPur, 1, 19, 9.1 utkalaśca gayaścaiva vinatāśvastathaiva ca /
KūPur, 1, 19, 20.2 dṛḍhāśvaścaiva daṇḍāśvaḥ kapilāśvastathaiva ca //
KūPur, 1, 20, 6.1 dve bhārye sagarasyāpi prabhā bhānumatī tathā /
KūPur, 1, 20, 29.2 bāḍhamityabravīd vākyaṃ tathā rāmo 'pi dharmavit //
KūPur, 1, 21, 11.2 sahasrajit tathā jyeṣṭhaḥ kroṣṭur nīlo 'jito raghuḥ //
KūPur, 1, 21, 17.1 kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca /
KūPur, 1, 21, 20.1 śūraśca śūrasenaśca dhṛṣṇaḥ kṛṣṇastathaiva ca /
KūPur, 1, 21, 35.1 tathā ca vaiṣṇavī śaktirnṛpāṇāṃ devatā sadā /
KūPur, 1, 21, 37.2 pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat //
KūPur, 1, 21, 41.1 nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ /
KūPur, 1, 21, 42.2 gandharvāṇāṃ tathā somo yakṣāṇāmapi kathyate //
KūPur, 1, 21, 44.2 manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ //
KūPur, 1, 21, 55.2 prājāpatyaṃ tathā kṛṣṇo vāyavyaṃ dhṛṣṇa eva ca //
KūPur, 1, 22, 12.1 tamabravīt sā subhagā tathā kuru viśāṃpate /
KūPur, 1, 22, 33.2 kaṇvasya darśanaṃ caiva mālāpaharaṇaṃ tathā //
KūPur, 1, 23, 39.1 mahābhojakule jātā bhojā vaimārtikāstathā /
KūPur, 1, 23, 39.2 vṛṣṇeḥ sumitro balavānanamitraḥ śinastathā //
KūPur, 1, 23, 44.3 upamaṅgustathā maṅguranye ca bahavaḥ sutāḥ //
KūPur, 1, 23, 65.1 vṛkadevopadevā ca tathānyā devarakṣitā /
KūPur, 1, 23, 75.1 suṣeṇaśca tathodāyī bhadraseno mahābalaḥ /
KūPur, 1, 24, 7.2 ṛṣikairṛṣiputraiśca mahāmunigaṇaistathā //
KūPur, 1, 24, 11.2 muṇḍitairjaṭilaiḥ śuddhaistathānyaiśca śikhājaṭaiḥ /
KūPur, 1, 24, 85.1 tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ /
KūPur, 1, 24, 90.2 sarvajñatvaṃ tathaiśvaryaṃ jñānaṃ tat pārameśvaram /
KūPur, 1, 25, 55.3 tathāpi devamīśānaṃ pūjayāmi sanātanam //
KūPur, 1, 25, 56.2 pūjayāmi tathāpīśaṃ jānannaitat paraṃ śivam //
KūPur, 1, 25, 58.2 tathā liṅge hitāyaiṣāṃ lokānāṃ pūjayecchivam //
KūPur, 1, 27, 19.1 brahmā viṣṇustathā sūryaḥ sarva eva kaliṣvapi /
KūPur, 1, 27, 23.1 viśokāḥ sattvabahulā ekāntabahulāstathā /
KūPur, 1, 27, 49.2 rāgo lobhastathā yuddhaṃ tattvānāmaviniścayaḥ //
KūPur, 1, 27, 54.1 avṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ /
KūPur, 1, 28, 2.1 kalau pramārako rogaḥ satataṃ kṣud bhayaṃ tathā /
KūPur, 1, 28, 8.1 snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathārcanam /
KūPur, 1, 28, 14.1 sasyacaurā bhaviṣyanti tathā cailābhimarṣiṇaḥ /
KūPur, 1, 28, 14.2 caurāścaurasya hartāro harturhartā tathāparaḥ //
KūPur, 1, 28, 16.1 kāṣāyiṇo 'tha nirgranthāstathā kāpālikāśca ye /
KūPur, 1, 28, 19.1 puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ /
KūPur, 1, 28, 25.1 vāmapāśupatācārāstathā vai pāñcarātrikāḥ /
KūPur, 1, 28, 25.2 bhaviṣyanti kalau tasmin brāhmaṇāḥ kṣatriyāstathā //
KūPur, 1, 29, 8.2 anye sāṃkhyaṃ tathā yogaṃ tapastvanye maharṣayaḥ //
KūPur, 1, 29, 10.1 kecid dayāṃ praśaṃsanti dānamadhyayanaṃ tathā /
KūPur, 1, 29, 10.2 tīrthayātrāṃ tathā kecidanye cendriyanigraham //
KūPur, 1, 29, 18.1 sāṃkhyayogastathā dhyānaṃ karmayogo 'tha vaidikaḥ /
KūPur, 1, 29, 42.2 kilbiṣaiḥ pūrṇadehā ye viśiṣṭaiḥ pātakaistathā /
KūPur, 1, 29, 55.1 yatra yogastathā jñānaṃ muktirekena janmanā /
KūPur, 1, 29, 62.1 varaṇāyāstathā cāsyā madhye vārāṇasī purī /
KūPur, 1, 30, 7.1 śāntyatītā tathā śāntirvidyā caiva parā kalā /
KūPur, 1, 30, 10.1 atra devarṣayaḥ pūrvaṃ siddhā brahmarṣayastathā /
KūPur, 1, 30, 12.2 viśveśvaraṃ tathauṃkāraṃ kapardeśvarameva ca //
KūPur, 1, 30, 15.1 samabhyarcya tathā śiṣyairmāhātmyaṃ kṛttivāsasaḥ /
KūPur, 1, 31, 22.1 na pūjitā mayā devā gāvo 'pyatithayastathā /
KūPur, 1, 32, 4.1 saṃtarpya vidhivad devānṛṣīn pitṛgaṇāṃstathā /
KūPur, 1, 33, 2.2 viśvarūpaṃ tathā tīrthaṃ tālatīrtham anuttamam //
KūPur, 1, 33, 4.1 prājāpatyaṃ tathā tīrthaṃ svargadvāraṃ tathaiva ca /
KūPur, 1, 33, 4.1 prājāpatyaṃ tathā tīrthaṃ svargadvāraṃ tathaiva ca /
KūPur, 1, 33, 7.2 nāgatīrthaṃ somatīrthaṃ sūryatīrthaṃ tathaiva ca //
KūPur, 1, 33, 13.1 bhūteśvaraṃ tathā tīrthaṃ tīrthaṃ dharmasamudbhavam /
KūPur, 1, 34, 30.2 tathopaspṛśya rājendra svargaloke mahīyate //
KūPur, 1, 34, 42.2 suvarṇamatha muktāṃ vā tathaivānyān pratigrahān //
KūPur, 1, 35, 4.1 yastu putrāṃstathā bālān snāpayet pāyayet tathā /
KūPur, 1, 35, 4.1 yastu putrāṃstathā bālān snāpayet pāyayet tathā /
KūPur, 1, 35, 4.2 yathātmanā tathā sarvān dānaṃ vipreṣu dāpayet //
KūPur, 1, 35, 10.1 sanatkumārapramukhāstathā brahmarṣayo 'pare /
KūPur, 1, 35, 10.2 nāgāḥ suparṇāḥ siddhāśca tathā nityaṃ samāsate /
KūPur, 1, 35, 14.1 daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathāpare /
KūPur, 1, 37, 6.1 daśa tīrthasahasrāṇi triṃśatkoṭyastathāparāḥ /
KūPur, 1, 38, 3.1 yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ /
KūPur, 1, 38, 7.1 agnīdhraścāgnibāhuśca vapuṣmān dyutimāṃstathā /
KūPur, 1, 38, 22.1 svanāmacihnitānyatra tathā varṣāṇi suvratāḥ /
KūPur, 1, 38, 23.2 śvetaśca haritaścaiva jīmūto rohitastathā /
KūPur, 1, 38, 24.3 ānandaśca śivaścaiva kṣemakaśca dhruvastathā //
KūPur, 1, 38, 27.1 nābhiḥ kiṃpuruṣaścaiva tathā haririlāvṛtaḥ /
KūPur, 1, 39, 6.1 āvahaḥ pravahaścaiva tathaivānuvahaḥ paraḥ /
KūPur, 1, 39, 7.1 tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ /
KūPur, 1, 39, 18.2 budhena tāni tulyāni vistārānmaṇḍalāt tathā //
KūPur, 1, 39, 27.2 īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ //
KūPur, 1, 39, 28.1 sārdhakoṭistathā sapta niyutānyadhikāni tu /
KūPur, 1, 39, 38.2 aśeṣāsu diśāsveva tathaiva vidiśāsu ca //
KūPur, 1, 39, 39.2 karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ //
KūPur, 1, 39, 44.1 dvādaśānye tathādityā devāste ye 'dhikāriṇaḥ /
KūPur, 1, 40, 1.2 sa ratho 'dhiṣṭhito devairādityairvasubhistathā /
KūPur, 1, 40, 6.2 rathasvano 'tha varuṇaḥ suṣeṇaḥ senajit tathā //
KūPur, 1, 40, 7.1 tārkṣyaścāriṣṭanemiśca rathajit satyajit tathā /
KūPur, 1, 40, 8.1 atha hetiḥ prahetiśca pauruṣeyo vadhastathā /
KūPur, 1, 40, 8.2 sarpo vyāghrastathāpaśca vāto vidyud divākaraḥ //
KūPur, 1, 40, 9.1 brahmopetaśca viprendrā yajñopetastathaiva ca /
KūPur, 1, 40, 10.2 elāpatraḥ śaṅkhapālastathairāvatasaṃjñitaḥ //
KūPur, 1, 40, 11.1 dhanañjayo mahāpadmastathā karkoṭako dvijāḥ /
KūPur, 1, 40, 12.1 tumbururnārado hāhā hūhūrviśvāvasustathā /
KūPur, 1, 40, 13.1 citrasenastathorṇāyurdhṛtarāṣṭro dvijottamāḥ /
KūPur, 1, 40, 14.1 kratusthalāpsarovaryā tathānyā puñjikasthalā /
KūPur, 1, 40, 15.1 anumlocā ghṛtācī ca viśvācī corvaśī tathā /
KūPur, 1, 41, 3.1 suṣumno harikeśaśca viśvakarmā tathaiva ca /
KūPur, 1, 41, 6.1 viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā /
KūPur, 1, 41, 7.3 śanaiścaraṃ prapuṣṇāti saptamastu surāṭ tathā //
KūPur, 1, 41, 12.1 vandanāścaiva yājyāśca ketanā bhūtanāstathā /
KūPur, 1, 41, 14.1 śukrāśca kakubhaścaiva gāvo viśvabhṛtastathā /
KūPur, 1, 41, 20.2 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśaḥ saptabhistathā //
KūPur, 1, 41, 25.3 bhaumo mandastathā rāhuḥ ketumānapi cāṣṭamaḥ //
KūPur, 1, 41, 40.3 svarbhānorbhāskarāreśca tathā ṣaḍbhirhayairvṛtaḥ //
KūPur, 1, 42, 2.1 janaloko maharlokāt tathā koṭidvayātmakaḥ /
KūPur, 1, 42, 19.1 suparṇena muniśreṣṭhāstathā vāsukinā śubham /
KūPur, 1, 42, 19.2 rasātalamiti khyātaṃ tathānyaiśca niṣevitam //
KūPur, 1, 42, 21.2 pūrvadevaiḥ samākīrṇaṃ sutalaṃ ca tathāparaiḥ //
KūPur, 1, 42, 22.1 nitalaṃ yavanādyaiśca tārakāgnimukhaistathā /
KūPur, 1, 42, 23.2 mahājambhena vīreṇa hayagrīveṇa vai tathā //
KūPur, 1, 42, 24.1 śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ /
KūPur, 1, 42, 24.2 tathānyair vividhair nāgaistalaṃ caiva suśobhanam //
KūPur, 1, 43, 10.1 lakṣapramāṇau dvau madhye daśahīnāstathā pare /
KūPur, 1, 43, 11.2 harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ //
KūPur, 1, 43, 12.2 uttarāḥ kuravaścaiva yathaite bharatāstathā //
KūPur, 1, 43, 24.1 sitāntaśca kumudvāṃśca kururī mālyavāṃstathā /
KūPur, 1, 43, 25.1 mahānīlo 'tha rucakaḥ sabindurmandarastathā /
KūPur, 1, 43, 26.2 trikūṭaśikharaścaiva pataṅgo rucakastathā //
KūPur, 1, 43, 32.2 añjano madhumāṃstadvat kumudo mukuṭastathā //
KūPur, 1, 43, 33.2 pārijāto mahāśailastathaiva kapilodakaḥ //
KūPur, 1, 43, 34.1 suṣeṇaḥ puṇḍarīkaśca mahāmeghastathaiva ca /
KūPur, 1, 43, 35.2 śaṅkhakūṭo 'tha vṛṣabho haṃso nāgastathā paraḥ //
KūPur, 1, 43, 36.2 puṣpakaśca sumeghaśca vārāho virajāstathā /
KūPur, 1, 44, 31.1 tathaivālakanandā ca dakṣiṇādetya bhāratam /
KūPur, 1, 44, 32.1 sucakṣuḥ paścimagirīnatītya sakalāṃstathā /
KūPur, 1, 44, 33.1 bhadrā tathottaragirīnuttarāṃśca tathā kurūn /
KūPur, 1, 44, 33.1 bhadrā tathottaragirīnuttarāṃśca tathā kurūn /
KūPur, 1, 44, 35.1 bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā /
KūPur, 1, 44, 38.2 meroḥ paścimadigbhāge yathāpūrvau tathā sthitau //
KūPur, 1, 45, 7.1 tathā kiṃpuruṣe viprā mānavā hemasannibhāḥ /
KūPur, 1, 45, 9.1 tathā ca harivarṣe tu mahārajatasannibhāḥ /
KūPur, 1, 45, 23.2 nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ //
KūPur, 1, 45, 25.1 pūrve kirātāstasyānte paścime yavanāstathā /
KūPur, 1, 45, 25.2 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāstathaiva ca //
KūPur, 1, 45, 27.1 śatadruścandrabhāgā ca sarayūryamunā tathā /
KūPur, 1, 45, 29.1 vedasmṛtirvedavatī vrataghnī tridivā tathā /
KūPur, 1, 45, 30.1 carmaṇvatī tathā dūryā vidiśā vetravatyapi /
KūPur, 1, 45, 30.2 śigruḥ svaśilpāpi tathā pāriyātrāśrayāḥ smṛtāḥ //
KūPur, 1, 45, 34.1 toyā caiva mahāgairī durgā cāntaḥśilā tathā /
KūPur, 1, 45, 40.2 tathāparāntāḥ saurāṣṭrāḥ śūdrābhīrāstathārbudāḥ //
KūPur, 1, 45, 40.2 tathāparāntāḥ saurāṣṭrāḥ śūdrābhīrāstathārbudāḥ //
KūPur, 1, 45, 42.1 madrā rāmāstathāmbaṣṭhāḥ pārasīkāstathaiva ca /
KūPur, 1, 45, 42.1 madrā rāmāstathāmbaṣṭhāḥ pārasīkāstathaiva ca /
KūPur, 1, 46, 7.3 devarṣigaṇajuṣṭāni tathā nārāyaṇasya ca //
KūPur, 1, 46, 11.1 tathā ca vasudhāre tu vasūnāṃ ratnamaṇḍitam /
KūPur, 1, 46, 21.2 munīnāṃ yuktamanasāṃ sarāṃsi saritastathā //
KūPur, 1, 46, 28.1 tathā puraśataṃ viprāḥ śataśṛṅge mahācale /
KūPur, 1, 46, 35.1 tathā sahasraśikhare vidyādharapurāṣṭakam /
KūPur, 1, 46, 44.1 teṣu nityaṃ madotsiktā varanāryastathaiva ca /
KūPur, 1, 46, 50.1 tathā ca jārudhaiḥ śṛṅge devadevasya dhīmataḥ /
KūPur, 1, 46, 58.1 sarveṣveteṣu śaileṣu tathānyeṣu munīśvarāḥ /
KūPur, 1, 47, 3.2 nārādo dundubhiścaiva somaśca ṛṣabhastathā /
KūPur, 1, 47, 9.1 āryakāḥ kuravāścaiva vidaśā bhāvinastathā /
KūPur, 1, 47, 18.1 kapilā brāhmaṇāḥ proktā rājānaścāruṇāstathā /
KūPur, 1, 47, 20.1 vidrumaścaiva hemaśca dyutimān puṣpavāṃstathā /
KūPur, 1, 47, 21.1 dhutapāpā śivā caiva pavitrā saṃmatā tathā /
KūPur, 1, 47, 23.1 brāhmaṇā draviṇo viprāḥ kṣatriyāḥ śuṣmiṇastathā /
KūPur, 1, 47, 27.2 devāvṛcca vivindaśca puṇḍarīkastathaiva ca /
KūPur, 1, 47, 33.1 udayo raivataścaiva śyāmāko 'stagiristathā /
KūPur, 1, 47, 33.2 āmbikeyastathā ramyaḥ keśarī ceti parvatāḥ //
KūPur, 1, 47, 34.1 sukumārī kumārī ca nalinī reṇukā tathā /
KūPur, 1, 47, 36.1 magāśca magadhāścaiva mānavā mandagāstathā /
KūPur, 1, 48, 23.1 tathā tamasi sattve ca eṣa eva mahādyutiḥ /
KūPur, 1, 49, 2.2 tathāvatārān dharmārthamīśānasya kalau yuge //
KūPur, 1, 49, 4.3 uttamastāmasaścaiva raivataścākṣuṣastathā //
KūPur, 1, 49, 8.1 ūrjastambhastathā prāṇo dānto 'tha vṛṣabhastathā /
KūPur, 1, 49, 8.1 ūrjastambhastathā prāṇo dānto 'tha vṛṣabhastathā /
KūPur, 1, 49, 11.1 sudhāmānastathā satyāḥ śivāścātha pratardanāḥ /
KūPur, 1, 49, 12.1 rajordhvaś cordhvabāhuśca sabalaścānayastathā /
KūPur, 1, 49, 14.1 śibirindrastathaivāsīcchatayajñopalakṣaṇaḥ /
KūPur, 1, 49, 15.1 jyotirdharmā pṛthuḥ kāvyaś caitro 'gnir vanakastathā /
KūPur, 1, 49, 18.1 hiraṇyaromā vedaśrīrūrdhvabāhustathaiva ca /
KūPur, 1, 49, 19.1 svārociṣaścottamaśca tāmaso raivatastathā /
KūPur, 1, 49, 20.2 manojavastathaivendro devānapi nibodhataḥ //
KūPur, 1, 49, 24.2 purandarastathaivendro babhūva paravīrahā //
KūPur, 1, 49, 33.1 manvantare 'tra samprāpte tathā vaivasvate 'ntare /
KūPur, 1, 49, 41.1 sattvodriktā tathaivānyā pradyumneti ca saṃjñitā /
KūPur, 1, 50, 4.1 saptame ca tathaivendro vasiṣṭhaścāṣṭame mataḥ /
KūPur, 1, 50, 5.2 trayodaśe tathā dharmastarakṣustu caturdaśe //
KūPur, 1, 50, 8.2 pañcaviṃśe tathā śaktiḥ ṣaḍviṃśe tu parāśaraḥ //
KūPur, 1, 50, 9.1 saptaviṃśe tathā vyāso jātūkarṇo mahāmuniḥ /
KūPur, 1, 50, 14.2 tathaivātharvavedasya sumantumṛṣisattamam /
KūPur, 1, 51, 5.1 subhāno damanaścātha suhotraḥ kaṅkaṇastathā /
KūPur, 1, 51, 9.1 śvetastathā paraḥ śūlī ḍiṇḍī muṇḍī ca vai kramāt /
KūPur, 1, 51, 13.2 dundubhiḥ śatarūpaśca ṛcīkaḥ ketumāṃstathā /
KūPur, 1, 51, 16.1 sārasvatastathā megho ghanavāhaḥ suvāhanaḥ /
KūPur, 1, 51, 17.1 parāśaraśca gargaśca bhārgavaścāṅgirāstathā /
KūPur, 1, 51, 18.2 sarvajñaḥ samabuddhiśca sādhyaḥ satyastathaiva ca //
KūPur, 1, 51, 19.1 śudhāmā kāśyapaścaiva vasiṣṭho virajāstathā /
KūPur, 1, 51, 19.2 atrirugrastathā caiva śravaṇo 'tha śraviṣṭhakaḥ //
KūPur, 1, 51, 22.1 hiraṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā /
KūPur, 1, 51, 23.1 plakṣo dārbhāyaṇiścaiva ketumān gautamastathā /
KūPur, 2, 1, 16.1 sanatkumāraḥ sanakastathaiva ca sanandanaḥ /
KūPur, 2, 2, 20.1 anātmanyātmavijñānaṃ tasmād duḥkhaṃ tathetaram /
KūPur, 2, 2, 25.2 upādhihīno vimalastathaivātmā prakāśate //
KūPur, 2, 2, 47.2 acakṣurapi paśyāmi tathākarṇaḥ śṛṇomyaham //
KūPur, 2, 2, 51.2 prerayāmi tathāpīdaṃ kāraṇaṃ sūrayo viduḥ //
KūPur, 2, 6, 38.1 ādityā vasavo rudrā marutaśca tathāśvinau /
KūPur, 2, 6, 41.2 parāścaiva parārdhāśca kālabhedāstathā pare //
KūPur, 2, 7, 22.2 etāḥ prakṛtayastvaṣṭau vikārāśca tathāpare //
KūPur, 2, 7, 24.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
KūPur, 2, 8, 17.1 tamevaikaṃ prāhuranye 'pyanekaṃ tvekātmānaṃ kecidanyattathāhuḥ /
KūPur, 2, 9, 6.2 akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā //
KūPur, 2, 11, 11.1 prāṇāyāmastathā dhyānaṃ pratyāhāro 'tha dhāraṇā /
KūPur, 2, 11, 43.1 āsanaṃ svastikaṃ proktaṃ padmamardhāsanaṃ tathā /
KūPur, 2, 11, 47.2 agnyabhyāse jale vāpi śuṣkaparṇacaye tathā //
KūPur, 2, 11, 50.2 nadyāstīre puṇyadeśe devatāyatane tathā //
KūPur, 2, 11, 72.1 ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham /
KūPur, 2, 11, 115.2 māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi //
KūPur, 2, 11, 128.2 jaigīṣavyāya kapilastathā pañcaśikhāya ca //
KūPur, 2, 12, 12.1 agnyagāre gavāṃ goṣṭhe home japye tathaiva ca /
KūPur, 2, 12, 17.2 snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā //
KūPur, 2, 12, 21.2 nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ //
KūPur, 2, 12, 23.1 laukikaṃ vaidikaṃ cāpi tathādhyātmikameva vā /
KūPur, 2, 12, 24.1 nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā /
KūPur, 2, 12, 38.1 varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā /
KūPur, 2, 13, 2.2 ṣṭhīvitvādhyayanārambhe kāsaśvāsāgame tathā //
KūPur, 2, 13, 4.3 ācāmedaśrupāte vā lohitasya tathaiva ca //
KūPur, 2, 13, 13.1 śūdrāśucikaronmuktairna kṣārābhistathaiva ca /
KūPur, 2, 13, 15.2 prāśitābhistathāvaiśyaḥ strīśūdrau sparśato 'ntataḥ //
KūPur, 2, 13, 39.1 tuṣāṅgārakapāleṣu rājamārge tathaiva ca /
KūPur, 2, 13, 42.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
KūPur, 2, 13, 45.1 na devāyatanāt kūpād grāmānna ca jalāt tathā /
KūPur, 2, 14, 11.2 jṛmbhitaṃ hasitaṃ caiva kaṇṭhaprāvaraṇaṃ tathā /
KūPur, 2, 14, 17.2 ātarjanaṃ parīvādaṃ strīprekṣālambhanaṃ tathā /
KūPur, 2, 14, 23.1 laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca /
KūPur, 2, 14, 40.1 kṛtajñaśca tathādrohī medhāvī śubhakṛnnaraḥ /
KūPur, 2, 14, 50.2 ekataścaturo vedān gāyatrīṃ ca tathaikataḥ //
KūPur, 2, 14, 74.1 mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca /
KūPur, 2, 14, 74.1 mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca /
KūPur, 2, 14, 76.1 samānavidye ca mṛte tathā sabrahmacāriṇi /
KūPur, 2, 15, 1.2 vedaṃ vedau tathā vedān vedān vā caturo dvijāḥ /
KūPur, 2, 15, 3.1 vaiṇavīṃ dhārayed yaṣṭim antarvāsas tathottaram /
KūPur, 2, 16, 7.1 puṣpe śākrodake kāṣṭhe tathā mūle phale tṛṇe /
KūPur, 2, 16, 15.1 pāṣaṇḍino vikarmasthān vāmācārāṃstathaiva ca /
KūPur, 2, 16, 16.1 vedanindāratān martyān devanindāratāṃstathā /
KūPur, 2, 16, 21.1 anṛtāt pāradāryācca tathābhakṣyasya bhakṣaṇāt /
KūPur, 2, 16, 22.1 aśrotriyeṣu vai dānād vṛṣaleṣu tathaiva ca /
KūPur, 2, 16, 28.2 yājanādhyāpane yonistathaiva sahabhojanam //
KūPur, 2, 16, 35.1 na kuryād bahubhiḥ sārdhaṃ virodhaṃ bandhubhistathā /
KūPur, 2, 16, 53.1 lobhaṃ dambhaṃ tathā yatnādasūyāṃ jñānakutsanam /
KūPur, 2, 16, 53.2 īrṣyāṃ madaṃ tathā śokaṃ mohaṃ ca parivarjayet //
KūPur, 2, 16, 78.2 agnau na ca kṣipedagniṃ nādbhiḥ praśamayet tathā //
KūPur, 2, 16, 89.1 nopānadvarjito vātha jalādirahitastathā /
KūPur, 2, 16, 90.2 na ninded yoginaḥ siddhān vratino vā yatīṃstathā //
KūPur, 2, 17, 5.1 cakropajīvirajakataskaradhvajināṃ tathā /
KūPur, 2, 17, 9.2 utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ //
KūPur, 2, 17, 12.1 aprajānāṃ tu nārīṇāṃ bhṛtakasya tathaiva ca /
KūPur, 2, 17, 12.2 kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā //
KūPur, 2, 17, 14.1 punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ /
KūPur, 2, 17, 19.1 vṛntākaṃ nālikāśākaṃ kusumbhāśmantakaṃ tathā /
KūPur, 2, 17, 21.1 gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca /
KūPur, 2, 17, 24.1 piṇyākaṃ coddhṛtasnehaṃ devadhānyaṃ tathaiva ca /
KūPur, 2, 17, 26.2 śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā //
KūPur, 2, 17, 30.1 vivatsāyāśca goḥ kṣīramauṣṭraṃ vānirdaśaṃ tathā /
KūPur, 2, 17, 31.1 balākaṃ haṃsadātyūhaṃ kalaviṅkaṃ śukaṃ tathā /
KūPur, 2, 17, 32.1 vāyasaṃ khañjarīṭaṃ ca śyenaṃ gṛdhraṃ tathaiva ca /
KūPur, 2, 17, 38.1 śapharaṃ siṃhatuṇḍaṃ ca tathā pāṭhīnarohitau /
KūPur, 2, 17, 42.1 adeyaṃ cāpyapeyaṃ ca tathaivāspṛśyameva ca /
KūPur, 2, 17, 45.2 apeyāni ca vipro vai tathā ced yāti rauravam //
KūPur, 2, 18, 17.1 śaktaśced vāruṇaṃ vidvān prājāpatyaṃ tathaiva ca /
KūPur, 2, 18, 22.1 snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
KūPur, 2, 18, 59.1 mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari /
KūPur, 2, 18, 59.2 adhaśca tisṛbhiḥ kāyaṃ pādau ṣaḍbhistathaiva ca //
KūPur, 2, 18, 66.2 sāvitrīṃ vā japed vidvān tathā caivāghamarṣaṇam //
KūPur, 2, 18, 67.2 idamāpaḥ pravahata vyāhṛtibhistathaiva ca //
KūPur, 2, 18, 72.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam //
KūPur, 2, 18, 76.1 vividhāni pavitrāṇi guhyavidyāstathaiva ca /
KūPur, 2, 18, 85.1 tataḥ saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
KūPur, 2, 18, 90.1 brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam /
KūPur, 2, 18, 102.1 devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca /
KūPur, 2, 18, 119.2 nāśayatyāśu pāpāni devānāmarcanaṃ tathā //
KūPur, 2, 20, 4.2 tisraścānvaṣṭakāḥ puṇyā māghī pañcadaśī tathā //
KūPur, 2, 20, 8.1 saṃkrāntyamakṣayaṃ śrāddhaṃ tathā janmadineṣvapi /
KūPur, 2, 20, 10.2 punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca //
KūPur, 2, 20, 10.2 punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca //
KūPur, 2, 20, 11.1 sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca /
KūPur, 2, 20, 12.1 jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān /
KūPur, 2, 20, 13.1 maitre bahūni mitrāṇi rājyaṃ śākre tathaiva ca /
KūPur, 2, 20, 14.2 śraviṣṭhāyāṃ tathā kāmān vāruṇe ca paraṃ balam //
KūPur, 2, 20, 15.2 revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā /
KūPur, 2, 20, 20.2 ekādaśyāṃ tathā rūpyaṃ brahmavarcasvinaḥ sutān //
KūPur, 2, 20, 46.1 pippalīṃ kramukaṃ caiva tathā caiva masūrakam /
KūPur, 2, 20, 46.2 kūṣmāṇḍālābuvārtākān bhūstṛṇaṃ surasaṃ tathā //
KūPur, 2, 20, 47.2 rājamāṣāṃstathā kṣīraṃ māhiṣaṃ ca vivarjayet //
KūPur, 2, 20, 48.1 kodravān kovidārāṃśca pālakyān maricāṃstathā /
KūPur, 2, 21, 7.1 ṛṣivratī ṛṣīkaśca tathā dvādaśavārṣikaḥ /
KūPur, 2, 21, 10.1 ahiṃsānirato nityam apratigrahaṇastathā /
KūPur, 2, 21, 13.1 mātāpitrorhite yuktaḥ prātaḥsnāyī tathā dvijaḥ /
KūPur, 2, 21, 16.1 asamānapravarako hyasagotrastathaiva ca /
KūPur, 2, 21, 17.2 alābhe naiṣṭhikaṃ dāntamupakurvāṇakaṃ tathā //
KūPur, 2, 21, 26.2 tathānṛce havirdattvā na dātā labhate phalam //
KūPur, 2, 21, 33.2 adhīyate tathā vedān patitāste prakīrtitāḥ //
KūPur, 2, 21, 39.1 parivettā tathā hiṃsraḥ parivittirnirākṛtiḥ /
KūPur, 2, 21, 39.2 paunarbhavaḥ kusīdī ca tathā nakṣatradarśakaḥ //
KūPur, 2, 21, 40.2 hīnāṅgaścātiriktāṅgo hy avakīrṇis tathaiva ca //
KūPur, 2, 21, 42.1 mātāpitrorgurostyāgī dāratyāgī tathaiva ca /
KūPur, 2, 21, 42.2 gotrabhid bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca //
KūPur, 2, 21, 43.2 samudrayāyī kṛtahā tathā samayabhedakaḥ //
KūPur, 2, 21, 44.1 devanindāparaścaiva vedanindāratastathā /
KūPur, 2, 22, 26.1 dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā /
KūPur, 2, 22, 39.2 śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā //
KūPur, 2, 22, 42.2 śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā //
KūPur, 2, 22, 46.2 pitṝṇāṃ paricaryāsu pātayeditaraṃ tathā //
KūPur, 2, 22, 56.2 dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā //
KūPur, 2, 22, 57.2 anyatra phalamūlebhyaḥ pānakebhyastathaiva ca //
KūPur, 2, 22, 61.1 na dadyāt tatra hastena pratyakṣalavaṇaṃ tathā /
KūPur, 2, 22, 72.2 yathā brūyustathā kuryādanujñātastu vai dvijaiḥ //
KūPur, 2, 22, 79.1 dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam /
KūPur, 2, 22, 80.2 svādhyāyaṃ ca tathādhvānaṃ kartā bhoktā ca varjayet //
KūPur, 2, 22, 83.1 anagniradhvago vāpi tathaiva vyasanānvitaḥ /
KūPur, 2, 22, 88.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 22, 92.1 dvau piṇḍau nirvapet tābhyāṃ kṣetriṇe bījine tathā /
KūPur, 2, 23, 3.2 śuṣkānnena phalairvāpi vaitānaṃ juhuyāt tathā //
KūPur, 2, 23, 6.1 adhīyānastathā yajvā vedavicca pitā bhavet /
KūPur, 2, 23, 26.2 tathaiva maraṇe snānamūrdhvaṃ saṃvatsarād yadi //
KūPur, 2, 23, 32.1 pakṣiṇī yonisambandhe bāndhaveṣu tathaiva ca /
KūPur, 2, 23, 34.2 trirātraṃ syāt tathācārye svabhāryāsvanyagāsu ca //
KūPur, 2, 23, 55.2 trirātraṃ syāt tathāśaucam ekāhaṃ tvanyathā smṛtam //
KūPur, 2, 23, 63.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 23, 64.1 aprattānāṃ tathā strīṇāṃ sāpiṇḍyaṃ sāptapauruṣam /
KūPur, 2, 23, 66.1 kāravaḥ śilpino vaidyā dāsīdāsāstathaiva ca /
KūPur, 2, 23, 68.1 yajñe vivāhakāle ca devayāge tathaiva ca /
KūPur, 2, 23, 69.2 sadyaḥśaucaṃ samākhyātaṃ sarpādimaraṇe tathā //
KūPur, 2, 23, 71.2 nāśaucaṃ kīrtyate sadbhiḥ patite ca tathā mṛte //
KūPur, 2, 23, 73.1 vyāpādayet tathātmānaṃ svayaṃ yo 'gniviṣādibhiḥ /
KūPur, 2, 23, 82.1 pañcame navame caiva tathaivaikādaśe 'hani /
KūPur, 2, 23, 83.3 ekaṃ pavitram eko 'rghaḥ piṇḍapātraṃ tathaiva ca //
KūPur, 2, 24, 2.1 śasyānte navaśasyeṣṭyā tathartvante dvijo 'dhvaraiḥ /
KūPur, 2, 24, 8.2 kumbhīpākaṃ vaitaraṇīmasipatravanaṃ tathā //
KūPur, 2, 24, 21.2 ekasmād brahmavijñānaṃ dharmajñānaṃ tathaikataḥ //
KūPur, 2, 25, 21.1 yo'rtho dharmāya nātmārthaḥ so 'rtho 'narthastathetaraḥ /
KūPur, 2, 26, 42.1 yastu yogaṃ tathā mokṣamanvicchejjñānamaiśvaram /
KūPur, 2, 26, 57.1 svagāyurbhūtikāmena tathā pāpopaśāntaye /
KūPur, 2, 26, 57.2 mumukṣuṇā ca dātavyaṃ brāhmaṇebhyastathānvaham //
KūPur, 2, 26, 74.2 udvejayati bhūtāni yathā caurastathaiva saḥ //
KūPur, 2, 26, 78.2 jñātvānutiṣṭhenniyataṃ tathānuṣṭhāpayed dvijān //
KūPur, 2, 27, 36.2 vidyāviśeṣān sāvitrīṃ rudrādhyāyaṃ tathaiva ca //
KūPur, 2, 28, 14.1 ekavāsāthavā vidvān kaupīnācchādanastathā /
KūPur, 2, 28, 15.2 samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ /
KūPur, 2, 29, 10.1 prāgrātre pararātre ca madhyarātre tathaiva ca /
KūPur, 2, 29, 25.1 vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca /
KūPur, 2, 29, 28.2 tathāpi ca na kartavyaṃ prasaṅgo hyeṣa dāruṇaḥ //
KūPur, 2, 29, 29.1 ekarātropavāsaśca prāṇāyāmaśataṃ tathā /
KūPur, 2, 29, 35.3 divāskande trirātraṃ syāt prāṇāyāmaśataṃ tathā //
KūPur, 2, 29, 36.1 ekānne madhumāṃse ca navaśrāddhe tathaiva ca /
KūPur, 2, 30, 10.1 yājanaṃ yonisaṃbandhaṃ tathaivādhyāpanaṃ dvijaḥ /
KūPur, 2, 32, 25.1 mātṛṣvasāṃ mātulānīṃ tathaiva ca pitṛṣvasām /
KūPur, 2, 32, 29.1 sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca /
KūPur, 2, 32, 31.1 mātṛgotrāṃ samāsādya samānapravarāṃ tathā /
KūPur, 2, 32, 36.3 gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm //
KūPur, 2, 33, 8.2 kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca /
KūPur, 2, 33, 11.1 bakaṃ caiva balākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā /
KūPur, 2, 33, 13.1 śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca /
KūPur, 2, 33, 13.1 śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca /
KūPur, 2, 33, 14.1 kokilaṃ caiva matsyāṃśca maṇḍūkaṃ bhujagaṃ tathā /
KūPur, 2, 33, 15.2 raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret //
KūPur, 2, 33, 16.1 śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam /
KūPur, 2, 33, 17.1 vārtākaṃ bhūstṛṇaṃ śigruṃ khukhuṇḍaṃ karakaṃ tathā /
KūPur, 2, 33, 19.1 aśmāntakaṃ tathā potaṃ taptakṛcchreṇa śudhyati /
KūPur, 2, 33, 25.1 bhuktvā caiva navaśrāddhe mṛtake sūtake tathā /
KūPur, 2, 33, 33.2 mahāsāṃtapanaṃ mohāt tathā kuryād dvijottamaḥ /
KūPur, 2, 33, 50.1 anāśakanivṛttāstu pravrajyāvasitāstathā /
KūPur, 2, 33, 66.1 cāṇḍālasūtakaśavāṃstathā nārīṃ rajasvalām /
KūPur, 2, 33, 66.2 spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭaṃ patitaṃ tathā //
KūPur, 2, 33, 97.1 kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm /
KūPur, 2, 33, 98.1 trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam /
KūPur, 2, 34, 61.1 ityukte vyājahāramaṃ tathā maṅkaṇakaṃ haraḥ /
KūPur, 2, 34, 67.1 tathā vai saṃgato devaḥ kūṭasthaḥ sarvago 'malaḥ /
KūPur, 2, 35, 37.2 tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat //
KūPur, 2, 36, 31.1 bhṛgutuṅge tapastaptaṃ śrāddhaṃ dānaṃ tathā kṛtam /
KūPur, 2, 36, 33.1 daśārṇāyāṃ tathā dānaṃ śrāddhaṃ homastathā japaḥ /
KūPur, 2, 36, 33.1 daśārṇāyāṃ tathā dānaṃ śrāddhaṃ homastathā japaḥ /
KūPur, 2, 36, 35.1 vaitaraṇyāṃ mahātīrthe svarṇavedyāṃ tathaiva ca /
KūPur, 2, 36, 55.1 śrāddhaṃ dānaṃ tapo homaḥ piṇḍanirvapaṇaṃ tathā /
KūPur, 2, 37, 30.3 nāhamenāmapi tathā vimuñcāmi kadācana //
KūPur, 2, 37, 96.1 dantolūkhalinas tvanye hyaśmakuṭṭāstathā pare /
KūPur, 2, 37, 97.1 vṛkṣamūlaniketāśca śilāśayyāstathā pare /
KūPur, 2, 37, 123.2 bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca //
KūPur, 2, 37, 146.2 asevyametat kathitaṃ vedabāhyaṃ tathetaram //
KūPur, 2, 37, 156.1 asmākam eṣā parameśapatnī gatistathātmā gaganābhidhānā /
KūPur, 2, 38, 13.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca /
KūPur, 2, 38, 38.2 brahmā viṣṇustathā cendro vidyādharagaṇaiḥ saha //
KūPur, 2, 39, 3.2 saṃstutā devagandharvair apsarobhistathaiva ca //
KūPur, 2, 39, 69.1 devadānavagandharvāḥ siddhavidyādharāstathā /
KūPur, 2, 39, 75.1 ayane vā caturdaśyāṃ saṃkrāntau viṣuve tathā /
KūPur, 2, 39, 93.2 aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca /
KūPur, 2, 40, 3.2 upānahostathā yugmaṃ deyamannaṃ sakāñcanam /
KūPur, 2, 41, 3.1 marīcayo 'trayo viprā vasiṣṭhāḥ kratavastathā /
KūPur, 2, 41, 21.1 tathāstvityāha bhagavān devyā saha maheśvaraḥ /
KūPur, 2, 41, 33.2 tathāstvityāha viśvātmā devo 'pyantaradhīyata //
KūPur, 2, 42, 8.1 śrāddhaṃ dānaṃ tapo homa upavāsastathākṣayaḥ /
KūPur, 2, 42, 16.1 tathānyaccaṇḍavegāyāḥ saṃbhedaḥ pāpanāśanaḥ /
KūPur, 2, 42, 21.1 prāyaścittī ca vidhurastathā pāpacaro gṛhī /
KūPur, 2, 43, 5.2 nityo naimittikaścaiva prākṛtātyantikau tathā /
KūPur, 2, 43, 16.2 caturlokamidaṃ sarvaṃ dahanti śikhinastathā //
KūPur, 2, 43, 23.1 tataḥ pralīne sarvasmiñ jaṅgame sthāvare tathā /
KūPur, 2, 43, 28.1 tataḥ saṃvartakaḥ śailānatikramya mahāṃstathā /
KūPur, 2, 43, 32.1 bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca tathā mahaḥ /
KūPur, 2, 43, 35.2 dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ //
KūPur, 2, 43, 36.1 kecid rāsabhavarṇāstu lākṣārasanibhāstathā /
KūPur, 2, 43, 37.2 indragopanibhāḥ keciddharitālanibhāstathā /
KūPur, 2, 43, 44.1 sādridvīpā tathā pṛthvī jalaiḥ saṃchādyate śanaiḥ /
KūPur, 2, 43, 48.1 asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ /
KūPur, 2, 43, 51.1 dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ /
KūPur, 2, 44, 16.2 bhūtādau ca tathākāśaṃ līyate guṇasaṃyutam //
KūPur, 2, 44, 37.1 brahmaviṣṇvagnivaruṇāḥ sarve devāstatharṣayaḥ /
KūPur, 2, 44, 74.2 brahmaṇaḥ śayanaṃ cāpsu nāmanirvacanaṃ tathā //
KūPur, 2, 44, 75.2 mukhyādisargakathanaṃ munisargastathāparaḥ //
KūPur, 2, 44, 79.2 prasādo giriśasyātha varadānaṃ tathaiva ca //
KūPur, 2, 44, 80.2 varadānaṃ tathāpūrvamantardhānaṃ pinākinaḥ //
KūPur, 2, 44, 88.2 upadeśo mahādevyā varadānaṃ tathaiva ca //
KūPur, 2, 44, 92.2 hiraṇyakaśipornāśo hiraṇyākṣavadhastathā //
KūPur, 2, 44, 99.2 naityakaṃ vāsudevasya śivaliṅgārcanaṃ tathā //
KūPur, 2, 44, 101.2 brahmaviṣṇostathā madhye kīrtito munipuṅgavāḥ //
KūPur, 2, 44, 104.1 kṛṣṇasya gamane buddhirṛṣīṇāmāgatistathā /
KūPur, 2, 44, 107.3 udvāsanaṃ ca kathitaṃ varadānaṃ tathaiva ca //
KūPur, 2, 44, 115.2 tathā maṅkaṇakasyātha nigrahaḥ kīrtyate dvijāḥ //
KūPur, 2, 44, 131.2 kathyate hi yathā viṣṇurna tathānyeṣu suvratāḥ //
KūPur, 2, 44, 138.1 yo 'śraddadhāne puruṣe dadyāccādhārmike tathā /
KūPur, 2, 44, 139.2 adhyetavyamidaṃ śāstraṃ kṛṣṇadvaipāyanaṃ tathā //
KūPur, 2, 44, 143.2 sanatkumārāya tathā sarvapāpapraṇāśanam //
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.84 yathā te praheyā agrahaṇato vijñānena tathā vikalpabhāvā api praheyāḥ /
LAS, 2, 64.1 nakṣatrā bhāskaraḥ somastīrthyā devāsurāstathā /
LAS, 2, 70.1 kāryaṃ ca kāraṇaṃ kena nānābhrāntistathā nayam /
LAS, 2, 71.2 cikitsāśāstraṃ śilpāśca kalāvidyāgamaṃ tathā //
LAS, 2, 72.1 acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham /
LAS, 2, 75.2 droṇe khāryāṃ tathā lakṣāḥ koṭyo vai bimbarāḥ kati //
LAS, 2, 90.2 abhilāpastathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ //
LAS, 2, 92.2 kṣetrāṇi citratā kena ṛṣirdīrghatapāstathā //
LAS, 2, 101.6 tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍaḥ na cānyo nānanyaḥ tathā suvarṇaṃ bhūṣaṇāt /
LAS, 2, 101.23 tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti /
LAS, 2, 101.47 tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante /
LAS, 2, 102.1 ālayaughastathā nityaṃ viṣayapavaneritaḥ /
LAS, 2, 104.2 vijñānāni tathā sapta cittena saha saṃyutāḥ //
LAS, 2, 105.2 ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate //
LAS, 2, 107.2 vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate //
LAS, 2, 113.2 ālayasya tathā vṛttiḥ kasmādbuddhyā na gamyate //
LAS, 2, 115.2 tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān //
LAS, 2, 117.2 dṛśyanti yugapatkāle tathā cittaṃ svagocare //
LAS, 2, 119.3 citrārthe nāmayedraṅgān deśayāmi tathā hyaham //
LAS, 2, 122.2 deśanāpi tathā citrā deśyate 'vyabhicāriṇī /
LAS, 2, 126.15 dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nāstyastivinivṛttaṃ na kalpayettathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ kalpayitavyam /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 132.83 srotāpattiphalaṃ caiva sakṛdāgāminastathā /
LAS, 2, 137.7 yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ /
LAS, 2, 142.2 pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā /
LAS, 2, 148.30 sarvabhāvo'svabhāvo hi sadvacanaṃ tathāpyasat /
LAS, 2, 151.1 tathāhaṃ lakṣaṇaiścitrairdharmāṇāṃ pratibimbakaiḥ /
LAS, 2, 157.1 tathā vijñānabījaṃ hi spandate dṛṣṭigocare /
LAS, 2, 163.1 nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā /
LAS, 2, 163.1 nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā /
LAS, 2, 165.1 bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe /
Liṅgapurāṇa
LiPur, 1, 1, 3.1 raudre goprekṣake caiva śreṣṭhe pāśupate tathā /
LiPur, 1, 1, 3.2 vighneśvare ca kedāre tathā gomāyukeśvare //
LiPur, 1, 1, 15.1 bhavabhakto bhavāṃścaiva vayaṃ vai nāradastathā /
LiPur, 1, 1, 18.3 munīśvaraṃ tathā vyāsaṃ vaktuṃ liṅgaṃ smarāmyaham //
LiPur, 1, 2, 8.1 prajāpatīnāṃ sargaś ca pṛthivyuddharaṇaṃ tathā /
LiPur, 1, 2, 10.1 pitryaṃ pitṝṇāṃ sambhūtir dharmaścāśramiṇāṃ tathā /
LiPur, 1, 2, 10.2 avṛddhirjagato bhūyo devyāḥ śaktyudbhavastathā //
LiPur, 1, 2, 12.2 śilādasya tapaścaiva vṛtrārerdarśanaṃ tathā //
LiPur, 1, 2, 14.2 vyāsāvatārāś ca tathā kalpamanvantarāṇi ca //
LiPur, 1, 2, 15.2 kalpeṣu kalpe vārāhe vārāhatvaṃ hares tathā //
LiPur, 1, 2, 18.2 antarikṣe tathāṇḍe 'smin devāyatanavarṇanam //
LiPur, 1, 2, 19.2 dakṣaśāpaś ca dakṣasya śāpamokṣastathaiva ca //
LiPur, 1, 2, 20.1 kailāsavarṇanaṃ caiva yogaḥ pāśupatas tathā /
LiPur, 1, 2, 24.1 grahaṇādiṣu kāleṣu snāpya liṅgaṃ phalaṃ tathā /
LiPur, 1, 2, 24.2 kṣubdhadhī ca vivādaś ca dadhīcopendrayos tathā //
LiPur, 1, 2, 26.1 pravṛttilakṣaṇaṃ jñānaṃ nivṛttyadhikṛtā tathā /
LiPur, 1, 2, 27.2 daurātmyaṃ kauśikasyātha surabherbandhanaṃ tathā //
LiPur, 1, 2, 28.2 snuṣāyāḥ preṣaṇaṃ caiva garbhasthasya vacas tathā //
LiPur, 1, 2, 32.1 nāndīśrāddhavidhānaṃ ca tathādhyayanalakṣaṇam /
LiPur, 1, 2, 32.2 pañcayajñaprabhāvaś ca pañcayajñavidhis tathā //
LiPur, 1, 2, 36.1 nānāvidhāni dānāni pretarājapuraṃ tathā /
LiPur, 1, 2, 44.1 nārasya ca tathotpattiḥ kapāle vaiṣṇavāddharāt /
LiPur, 1, 2, 47.2 erakasya tathotpattistomarasyodbhavas tathā //
LiPur, 1, 2, 47.2 erakasya tathotpattistomarasyodbhavas tathā //
LiPur, 1, 2, 52.1 viṣṇorvarāyudhāvāptis tathā rudrasya ceṣṭitam /
LiPur, 1, 2, 52.2 tathānyāni ca rudrasya caritāni sahasraśaḥ //
LiPur, 1, 2, 54.2 tapasāṃ lakṣaṇaṃ caiva dvijānāṃ vaibhavaṃ tathā //
LiPur, 1, 3, 5.1 saptadhācāṣṭadhā caiva tathaikādaśadhā punaḥ /
LiPur, 1, 3, 5.2 liṅgānyaliṅgasya tathā māyayā vitatāni tu //
LiPur, 1, 3, 10.2 viśuddho 'yaṃ tathā rudraḥ purāṇe śiva ucyate //
LiPur, 1, 3, 17.1 mahatastu tathā vṛttiḥ saṃkalpādhyavasāyikā /
LiPur, 1, 3, 20.2 sparśamātraṃ tathākāśāttasmādvāyur mahānmune //
LiPur, 1, 3, 22.1 āvṛṇoddhi tathākāśaṃ sparśamātraṃ dvijottamāḥ /
LiPur, 1, 3, 38.2 ekadaṇḍe tathā lokā ime kartā pitāmahaḥ //
LiPur, 1, 4, 6.2 triśatī dviśatī saṃdhyā tathā caikaśatī kramāt //
LiPur, 1, 4, 18.1 daśa caiva tathāhāni divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 4, 27.1 catvāriṃśatsahasrāṇi tathānyāni kṛtaṃ yugam /
LiPur, 1, 4, 27.2 tathā daśasahasrāṇāṃ varṣāṇāṃ śatasaṃkhyayā //
LiPur, 1, 4, 29.2 tathā śatasahasrāṇi varṣāṇāṃ trīṇi saṃkhyayā //
LiPur, 1, 4, 31.2 catvāriṃśattathā trīṇi niyutānīha saṃkhyayā //
LiPur, 1, 4, 34.2 saptaṣaṣṭistathānyāni niyutānyadhikāni tu //
LiPur, 1, 4, 36.1 caturyugasya ca tathā varṣasaṃkhyā prakīrtitā /
LiPur, 1, 4, 38.1 manvantareṣu vai saṃkhyā sāntareṣu yathātathā /
LiPur, 1, 4, 38.2 trīṇi koṭiśatānyāsan koṭyo dvinavatis tathā //
LiPur, 1, 4, 39.2 punastathāṣṭasāhasraṃ sarvatraiva samāsataḥ //
LiPur, 1, 4, 41.2 dviṣaṣṭiś ca tathā koṭyo niyutāni ca saptatiḥ //
LiPur, 1, 4, 44.1 savanānāṃ sahasraṃ tu trividhaṃ triguṇaṃ tathā /
LiPur, 1, 4, 44.2 brahmaṇastu tathā proktaḥ kālaḥ kālātmanaḥ prabho //
LiPur, 1, 4, 46.2 ṛṣabhaś ca tathā ṣaḍjo majjālīyaś ca madhyamaḥ //
LiPur, 1, 4, 48.1 manaḥ sudarśo bṛṃhaś ca tathā vai śvetalohitaḥ /
LiPur, 1, 5, 6.1 arvāksroto 'nugrahaś ca tathā bhūtādikaḥ punaḥ /
LiPur, 1, 5, 6.2 brahmaṇo mahatastvādyo dvitīyo bhautikas tathā //
LiPur, 1, 5, 9.1 purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā /
LiPur, 1, 5, 16.2 lebhe putradvayaṃ puṇyā tathā kanyādvayaṃ ca sā //
LiPur, 1, 5, 19.1 dakṣiṇāsahitaṃ yajñamākūtiḥ suṣuve tathā /
LiPur, 1, 5, 20.2 śraddhāṃ lakṣmīṃ dhṛtiṃ puṣṭiṃ tuṣṭiṃ medhāṃ kriyāṃ tathā //
LiPur, 1, 5, 21.2 khyātiṃ śāntiṃ ca sambhūtiṃ smṛtiṃ prītiṃ kṣamāṃ tathā //
LiPur, 1, 5, 26.2 vibhāvasus tathā svāhāṃ svadhāṃ vai pitaras tathā //
LiPur, 1, 5, 26.2 vibhāvasus tathā svāhāṃ svadhāṃ vai pitaras tathā //
LiPur, 1, 5, 29.1 tasyāścaivāṃśajāḥ sarvāḥ striyastribhuvane tathā /
LiPur, 1, 5, 29.2 ekādaśāvidhā rudrāstasya cāṃśodbhavās tathā //
LiPur, 1, 5, 37.2 apramādas tathā bodho buddherdharmasya tau sutau //
LiPur, 1, 5, 40.2 tuṣṭirjyeṣṭhā ca vai dṛṣṭiḥ kṛṣiścāpacitis tathā //
LiPur, 1, 5, 42.1 tathā kanakapītāṃ sa pīvarīṃ pṛthivīsamām /
LiPur, 1, 5, 42.2 prītyāṃ pulastyaś ca tathā janayāmāsa vai sutān //
LiPur, 1, 5, 44.2 sinīvālīṃ kuhūṃ caiva rākāṃ cānumatiṃ tathā //
LiPur, 1, 5, 45.1 smṛtiś ca suṣuve patnī muneścāṅgirasas tathā /
LiPur, 1, 5, 49.1 rajaḥ suhotro bāhuś ca savanaścānaghas tathā /
LiPur, 1, 6, 11.1 paścāddakṣaṃ vinindyaiṣā patiṃ lebhe bhavaṃ tathā /
LiPur, 1, 7, 9.1 vyāsāvatārāṇi tathā dvāparānte ca suvratāḥ /
LiPur, 1, 7, 9.2 yogācāryāvatārāṇi tathā tiṣye tu śūlinaḥ //
LiPur, 1, 7, 13.3 vyāsāṃś ca sāmprataṃ rudrāṃs tathā sarvāntareṣu vai //
LiPur, 1, 7, 14.1 vedānāṃ ca purāṇānāṃ tathā jñānapradarśakān /
LiPur, 1, 7, 17.1 tarakṣuścāruṇirdhīmāṃs tathā devaḥ kṛtaṃjayaḥ /
LiPur, 1, 7, 18.1 vācaśravā muniḥ sākṣāttathā śuṣmāyaṇiḥ śuciḥ /
LiPur, 1, 7, 21.2 avatārān pravakṣyāmi tathā sarvāntareṣu vai //
LiPur, 1, 7, 22.3 tathaiva cordhvakalpeṣu siddhānvaivasvatāntare //
LiPur, 1, 7, 23.3 uttamastāmasaścaiva raivatāścākṣuṣas tathā //
LiPur, 1, 7, 24.2 piśaṅgaścāpiśaṅgābhaḥ śabalo varṇakas tathā //
LiPur, 1, 7, 25.2 śvetaḥ pāṇḍus tathā raktastāmraḥ pītaśca kāpilaḥ //
LiPur, 1, 7, 26.1 kṛṣṇaḥ śyāmas tathā dhūmraḥ sudhūmraś ca dvijottamāḥ /
LiPur, 1, 7, 26.2 apiśaṅgaḥ piśaṅgaś ca trivarṇaḥ śabalas tathā //
LiPur, 1, 7, 29.2 samatīteṣu kalpeṣu tathā cānāgateṣu vai //
LiPur, 1, 7, 30.2 yogāvatārāṃś ca vibhoḥ śiṣyāṇāṃ saṃtatis tathā //
LiPur, 1, 7, 31.1 samprekṣya sarvakāleṣu tathāvarteṣu yoginām /
LiPur, 1, 7, 31.2 ādye śvetaḥ kalau rudraḥ sutāro madanas tathā //
LiPur, 1, 7, 34.2 jaṭāmālyaṭṭahāsaś ca dāruko lāṅgalī tathā //
LiPur, 1, 7, 38.2 dundubhiḥ śatarūpaś ca ṛcīkaḥ ketumāṃs tathā //
LiPur, 1, 7, 40.2 ṛbhuḥ sanatkumāraś ca sudhāmā virajās tathā //
LiPur, 1, 7, 41.1 śaṅkhapād vairajaścaiva meghaḥ sārasvatas tathā /
LiPur, 1, 7, 42.1 kapilaścāsuriścaiva tathā pañcaśikho muniḥ /
LiPur, 1, 7, 43.1 parāśaraś ca gargaś ca bhārgavaścāṅgirās tathā /
LiPur, 1, 7, 44.2 sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca //
LiPur, 1, 7, 45.1 sudhāmā kāśyapaścaiva vāsiṣṭho virajās tathā /
LiPur, 1, 7, 47.2 hiraṇyanābhaḥ kauśalyo logākṣiḥ kuthumis tathā //
LiPur, 1, 7, 48.2 plakṣo dālbhyāyaṇiścaiva ketumān gopanas tathā //
LiPur, 1, 8, 8.1 yamastu prathamaḥ prokto dvitīyo niyamas tathā /
LiPur, 1, 8, 17.2 sadārāṇāṃ gṛhasthānaṃ tathaiva ca vadāmi vaḥ //
LiPur, 1, 8, 21.2 kuṇapeṣu yathā cittaṃ tathā kuryādvicakṣaṇaḥ //
LiPur, 1, 8, 22.2 tathā kāryā ratau cāpi svadāre cānyataḥ kutaḥ //
LiPur, 1, 8, 30.2 niyamaḥ syādanīhā ca śaucaṃ tuṣṭistapas tathā //
LiPur, 1, 8, 31.1 japaḥ śivapraṇīdhānaṃ padmakādyaṃ tathāsanam /
LiPur, 1, 8, 32.1 bāhyaśaucena yuktaḥ saṃs tathā cābhyantaraṃ caret /
LiPur, 1, 8, 40.2 tathā śivapraṇīdhānaṃ manovākkāyakarmaṇā //
LiPur, 1, 8, 45.2 tridhā dvijairyamaḥ prokto mando madhyottamas tathā //
LiPur, 1, 8, 49.1 ānandodbhavayogārthaṃ nidrāghūrṇistathaiva ca /
LiPur, 1, 8, 52.2 tathā samīraṇo 'svastho durādharṣaś ca yoginām //
LiPur, 1, 8, 54.2 tathā paricayātsvāsthyaṃ samatvaṃ cādhigacchati //
LiPur, 1, 8, 56.2 saṃyuktasya tathā samyakprāṇāyāmena dhīmataḥ //
LiPur, 1, 8, 58.1 śāntiḥ praśāntirdīptiś ca prasādaś ca tathā kramāt /
LiPur, 1, 8, 79.1 agnyabhyāse jale vāpi śuṣkaparṇacaye tathā /
LiPur, 1, 8, 87.1 samajānus tathā dhīmānekajānurathāpivā /
LiPur, 1, 8, 88.2 pārṣṇibhyāṃ vṛṣaṇau rakṣaṃs tathā prajananaṃ punaḥ //
LiPur, 1, 8, 93.1 trikoṇaṃ ca tathāgneyaṃ saumyaṃ sauraṃ svaśaktibhiḥ /
LiPur, 1, 8, 93.2 sauraṃ saumya tathāgneyamatha vānukrameṇa tu //
LiPur, 1, 8, 98.1 kanakābhe tathāgārasaṃnibhe susite 'pi vā /
LiPur, 1, 9, 4.1 vyādhayo dhātuvaiṣamyāt karmajā doṣajās tathā /
LiPur, 1, 9, 8.2 duḥkhamādhyātmikaṃ proktaṃ tathā caivādhibhautikam //
LiPur, 1, 9, 25.2 ādye cāṣṭau dvitīye ca tathā ṣoḍaśarūpakam //
LiPur, 1, 9, 27.1 gandho rasas tathā rūpaṃ śabdaḥ sparśastathaiva ca /
LiPur, 1, 9, 27.1 gandho rasas tathā rūpaṃ śabdaḥ sparśastathaiva ca /
LiPur, 1, 9, 28.1 tathāṣṭacatvāriṃśacca ṣaṭpañcāśattathaiva ca /
LiPur, 1, 9, 28.1 tathāṣṭacatvāriṃśacca ṣaṭpañcāśattathaiva ca /
LiPur, 1, 9, 30.1 sthūlatā hrasvatā bālyaṃ vārdhakyaṃ yauvanaṃ tathā /
LiPur, 1, 9, 39.2 manogatitvaṃ bhūtānāmantarnivasanaṃ tathā //
LiPur, 1, 9, 47.1 sarvabhūtaprasādaś ca mṛtyukālajayas tathā /
LiPur, 1, 9, 48.1 akāraṇajagatsṛṣṭistathānugraha eva ca /
LiPur, 1, 10, 2.1 dayāvatāṃ dvijaśreṣṭhās tathā caiva tapasvinām /
LiPur, 1, 10, 6.2 sāmānyeṣu ca dravyeṣu tathā vaiśeṣikeṣu ca //
LiPur, 1, 10, 11.1 gṛhastho brahmacārī ca vānaprastho yatis tathā /
LiPur, 1, 10, 18.2 brahmacaryaṃ tathā maunaṃ nirāhāratvameva ca //
LiPur, 1, 10, 26.2 anudvigno hyaniṣṭeṣu tatheṣṭānnābhinandati //
LiPur, 1, 10, 33.2 cāndrāyaṇasahasraiś ca prājāpatyaśatais tathā //
LiPur, 1, 10, 36.1 na durlabhā na sandeho bhaktānāṃ kiṃ punas tathā /
LiPur, 1, 10, 36.2 brahmaviṣṇusurendrāṇāṃ tathānyeṣāmapi sthitiḥ //
LiPur, 1, 10, 37.2 bhavena ca tathā proktaṃ samprekṣyomāṃ pinākinā //
LiPur, 1, 10, 40.3 niśamya vacanaṃ tasyās tathā hyālokya pārvatīm //
LiPur, 1, 10, 45.1 sadyojātaṃ tathā rakte raktaṃ vāmaṃ pitāmahaḥ /
LiPur, 1, 10, 48.1 dṛśyaḥ pūjyas tathā devyā vaktumarhasi śaṅkara /
LiPur, 1, 11, 2.1 aghoraṃ ca tatheśānaṃ yathāvadvaktumarhasi /
LiPur, 1, 12, 5.2 tathā stuto mahādevo brahmaṇā parameśvaraḥ //
LiPur, 1, 13, 11.1 tathaināṃ putrakāmasya dhyāyataḥ parameṣṭhinaḥ /
LiPur, 1, 14, 8.2 tathā vai dhyāyamānasya brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 15, 3.1 brahmahatyādikān ghorāṃstathānyānapi pātakān /
LiPur, 1, 15, 3.2 hīnāṃścaiva mahābhāga tathaiva vividhānyapi //
LiPur, 1, 15, 4.1 upapātakamapyevaṃ tathā pāpāni suvrata /
LiPur, 1, 15, 5.1 kāyikāni sumiśrāṇi tathā prāsaṃgikāni ca /
LiPur, 1, 15, 11.2 asnātāśī sahasreṇa ajapī ca tathā dvijaḥ //
LiPur, 1, 15, 15.1 tathāpyayutamātreṇa pātakādvai pramucyate /
LiPur, 1, 15, 23.2 ghṛtena caruṇā caiva samidbhiś ca tilais tathā //
LiPur, 1, 15, 27.1 evaṃ kṛtvā kṛtaghno 'pi brahmahā bhrūṇahā tathā /
LiPur, 1, 15, 29.1 brahmasvahā tathā goghno mātṛhā pitṛhā tathā /
LiPur, 1, 15, 29.1 brahmasvahā tathā goghno mātṛhā pitṛhā tathā /
LiPur, 1, 15, 29.2 devapracyāvakaścaiva liṅgapradhvaṃsakas tathā //
LiPur, 1, 15, 30.1 tathānyāni ca pāpāni mānasāni dvijo yadi /
LiPur, 1, 15, 30.2 vācikāni tathānyāni kāyikāni sahasraśaḥ //
LiPur, 1, 16, 10.1 abhave ca bhave tubhyaṃ tathā nātibhave namaḥ /
LiPur, 1, 16, 24.1 śṛṇuṣvaitatparaṃ guhyamādisarge yathā tathā /
LiPur, 1, 16, 32.2 viṣṇorbhagavataścāpi tathānyeṣāmapi prabho //
LiPur, 1, 17, 3.1 kiṃ liṅgaṃ kas tathā liṅgī sūta vaktumihārhasi /
LiPur, 1, 17, 5.1 kiṃ liṅgaṃ kas tathā liṅgī so'pyāha ca pitāmahaḥ /
LiPur, 1, 17, 7.1 sthitikāle tadā pūrṇe tataḥ pratyāhṛte tathā /
LiPur, 1, 17, 31.2 ityuktavati tasmiṃś ca mayi cāpi vacas tathā //
LiPur, 1, 17, 46.1 tathaiva bhagavān viṣṇuḥ śrāntaḥ saṃtrastalocanaḥ /
LiPur, 1, 17, 53.1 śītāṃśumaṇḍalaprakhyaṃ makāraṃ madhyamaṃ tathā /
LiPur, 1, 17, 66.2 anekābdaṃ tathā cāpsu divyamaṇḍaṃ vyavasthitam //
LiPur, 1, 17, 76.2 okāraś ca tathaukāro dantapaṅktidvayaṃ kramāt //
LiPur, 1, 17, 78.2 ṭādipañcākṣaraṃ pādas tādipañcākṣaraṃ tathā //
LiPur, 1, 17, 86.2 kalāṣṭakasamāyuktaṃ suśvetaṃ śāntikaṃ tathā //
LiPur, 1, 17, 88.2 pañca mantrāṃs tathā labdhvā jajāpa bhagavān hariḥ //
LiPur, 1, 20, 18.2 yathā bhavāṃstathaivāhamādikartā prajāpatiḥ //
LiPur, 1, 20, 44.2 tathaiva dṛṣṭāḥ kārtsnyena mayā lokāstavodare //
LiPur, 1, 20, 86.1 sanakaḥ sanātanaścaiva tathaiva ca sanandanaḥ /
LiPur, 1, 20, 89.1 alpabhūtaṃ sukhaṃ svarge duḥkhāni narake tathā /
LiPur, 1, 21, 1.3 atītaiś ca bhaviṣyaiś ca vartamānaistathaiva ca //
LiPur, 1, 21, 76.1 daṃṣṭrākarālaṃ durdharṣamanaupamyaṃ mukhaṃ tathā /
LiPur, 1, 21, 77.2 auṣṇyamagnau tathā śaityam apsu śabdo 'mbare tathā //
LiPur, 1, 21, 77.2 auṣṇyamagnau tathā śaityam apsu śabdo 'mbare tathā //
LiPur, 1, 22, 23.2 athaikādaśa te rudrā rudanto 'bhyakramaṃs tathā //
LiPur, 1, 23, 25.2 viśvarūpā tathā ceyaṃ sāvitrī samudāhṛtā //
LiPur, 1, 23, 26.1 sarvarūpā tathā ceme saṃvṛttā mama putrakāḥ /
LiPur, 1, 23, 28.1 mokṣo dharmastathārthaś ca kāmaśceti catuṣṭayam /
LiPur, 1, 23, 29.1 bhūtagrāmāś ca catvāra āśramāś ca tathaiva ca /
LiPur, 1, 23, 31.1 bhūrloko 'tha bhuvarlokaḥ svarlokaś ca mahas tathā /
LiPur, 1, 23, 33.2 svarloko vai tṛtīyaś ca caturthastu mahas tathā //
LiPur, 1, 23, 35.2 skāndamaumaṃ tathā sthānaṃ sarvasiddhisamanvitam //
LiPur, 1, 23, 42.2 dṛṣṭā punastathaivaiṣā sāvitrī lokabhāvinī //
LiPur, 1, 23, 50.2 tasya dehi paraṃ sthānaṃ tathāstviti ca so'bravīt //
LiPur, 1, 24, 19.2 prāpya yogaṃ tathā dhyānaṃ sthāpya brahma ca bhūtale //
LiPur, 1, 24, 37.2 tatrāpi mama te putrā bhaviṣyanti yuge tathā //
LiPur, 1, 24, 41.2 kapilaścāsuriścaiva tathā pañcaśikho muniḥ //
LiPur, 1, 24, 46.1 dhyānamārgaṃ samāsādya gamiṣyanti tathaiva te /
LiPur, 1, 24, 52.2 tadāpyahaṃ bhaviṣyāmi gaṅgādvāre kalau tathā //
LiPur, 1, 24, 58.1 sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca /
LiPur, 1, 24, 61.2 sudhāmā kāśyapaścaiva vāsiṣṭho virajāstathā //
LiPur, 1, 24, 93.1 hiraṇyanābhaḥ kauśalyo lokākṣī kuthumis tathā /
LiPur, 1, 24, 102.1 plakṣo dārbhāyaṇiścaiva ketumān gautamas tathā /
LiPur, 1, 24, 106.1 bhallavī madhupiṅgaś ca śvetaketuḥ kuśas tathā /
LiPur, 1, 25, 13.1 mṛcchakṛttilapuṣpaṃ ca snānārthaṃ bhasitaṃ tathā /
LiPur, 1, 25, 18.1 sarvapāpaviśuddhyarthamāvāhya varuṇaṃ tathā /
LiPur, 1, 25, 22.1 śṛṅgeṇa parṇapuṭakaiḥ pālāśaiḥ kṣālitais tathā /
LiPur, 1, 25, 23.2 taratsamandīvargādyais tathā śāntidvayena ca //
LiPur, 1, 26, 5.2 kṛtāñjalipuṭo bhūtvā prārthayedbhāskaraṃ tathā //
LiPur, 1, 26, 6.1 udutyaṃ ca tathā citraṃ jātavedasameva ca /
LiPur, 1, 26, 7.1 tathā saurāṇi sūktāni ṛgyajuḥsāmajāni ca /
LiPur, 1, 26, 14.2 tathaivaṃ muniśārdūla brahmayajñaṃ yajed dvijaḥ //
LiPur, 1, 26, 15.1 devayajñaṃ ca mānuṣyaṃ bhūtayajñaṃ tathaiva ca /
LiPur, 1, 26, 23.2 prācyāmudīcyāṃ ca tathā prāgudīcyām athāpi vā //
LiPur, 1, 26, 26.1 spṛśedatharvavedānāṃ netre cāṅgirasāṃ tathā /
LiPur, 1, 26, 27.1 aṣṭādaśapurāṇānāṃ brahmādyānāṃ tathaiva ca /
LiPur, 1, 26, 27.2 tathā copapurāṇānāṃ saurādīnāṃ yathākramam //
LiPur, 1, 26, 28.1 puṇyānāmitihāsānāṃ śaivādīnāṃ tathaiva ca /
LiPur, 1, 26, 36.1 jyotiragnis tathā sāyaṃ samyak cānudite mṛṣā /
LiPur, 1, 26, 40.2 puṇyaiścaiva tathā mantrairṛgyajuḥsāmasaṃbhavaiḥ //
LiPur, 1, 27, 7.1 nyagrodhabīje nyagrodhas tathā sūtre tu śobhane /
LiPur, 1, 27, 10.1 tathā hyācamanīyārthaṃ kalpitaṃ pātrameva ca /
LiPur, 1, 27, 14.1 evaṃ sarveṣu pātreṣu dāpayeccandanaṃ tathā /
LiPur, 1, 27, 23.1 gandhapuṣpais tathā dhūpairvividhaiḥ pūjya śaṅkaram /
LiPur, 1, 27, 25.2 laghimā dakṣiṇaṃ caiva mahimā paścimaṃ tathā //
LiPur, 1, 27, 26.1 prāptistathottaraṃ patraṃ prākāmyaṃ pāvakasya tu /
LiPur, 1, 27, 27.1 sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate /
LiPur, 1, 27, 27.2 somasyādhas tathā sūryastasyādhaḥ pāvakaḥ svayam //
LiPur, 1, 27, 33.2 ājyena madhunā caiva tathā cekṣurasena ca //
LiPur, 1, 27, 37.2 suvarṇakalaśenātha tathā vai rājatena vā //
LiPur, 1, 27, 40.2 pavamānena mantrajñāḥ tathā vāmīyakena ca //
LiPur, 1, 27, 43.1 vāruṇena ca jyeṣṭhena tathā vedavratena ca /
LiPur, 1, 27, 43.2 tathāntareṇa puṇyena sūktena puruṣeṇa ca //
LiPur, 1, 27, 45.1 virūpākṣeṇa skandena śatargbhiḥ śivais tathā /
LiPur, 1, 27, 46.2 vastraṃ śivopavītaṃ ca tathā hyācamanīyakam //
LiPur, 1, 27, 47.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ krameṇa tu /
LiPur, 1, 27, 48.1 mukuṭaṃ ca śubhaṃ channaṃ tathā vai bhūṣaṇāni ca /
LiPur, 1, 28, 1.3 guṇatrayaṃ ca hṛdaye tathā cātmatrayaṃ kramāt //
LiPur, 1, 28, 4.1 tasmāddhyeyaṃ tathā dhyānaṃ yajamānaḥ prayojanam /
LiPur, 1, 28, 8.1 mahāṃs tathā tvahaṅkāraṃ tanmātraṃ pañcakaṃ punaḥ /
LiPur, 1, 28, 8.2 karmendriyāṇi pañcaiva tathā buddhīndriyāṇi ca //
LiPur, 1, 28, 11.2 na jāyante tathā somaṃ vinā nāsti jagattrayam //
LiPur, 1, 28, 12.3 tathā kārayitā caiva kurvato 'lpātmanas tathā //
LiPur, 1, 28, 12.3 tathā kārayitā caiva kurvato 'lpātmanas tathā //
LiPur, 1, 28, 16.2 tejasā vāriṇā caiva yajamānaṃ tathā vinā //
LiPur, 1, 28, 19.2 na bhetavyaṃ tathā tasmājjñātvānandaṃ pinākinaḥ //
LiPur, 1, 28, 25.2 aindrī cendre tathā saumyā some nārāyaṇe tathā //
LiPur, 1, 28, 25.2 aindrī cendre tathā saumyā some nārāyaṇe tathā //
LiPur, 1, 28, 30.1 ābhyantarārcakāḥ pūjyā namaskārādibhis tathā /
LiPur, 1, 28, 32.2 tasmātsevyā namaskāryāḥ sadā brahmavidas tathā //
LiPur, 1, 29, 17.2 śākhāvicitrān viṭapānprasiddhānmadānvitā bandhujanāṃstathānyāḥ //
LiPur, 1, 29, 28.1 garbhavāso vasūnāṃ ca śāpena vihitas tathā /
LiPur, 1, 29, 33.1 dharmaścaiva tathā śapto māṇḍavyena mahātmanā /
LiPur, 1, 29, 52.2 parīkṣituṃ tathā śraddhāṃ tayoḥ sākṣād dvijottamāḥ //
LiPur, 1, 29, 64.2 tasmāttathā pūjanīyāḥ sarve hyatithayaḥ sadā //
LiPur, 1, 31, 12.2 samanābhaṃ tathāṣṭāsraṃ ṣoḍaśāsram athāpi vā //
LiPur, 1, 31, 15.1 sauvarṇaṃ rājataṃ śailaṃ kṛtvā tāmramayaṃ tathā /
LiPur, 1, 31, 17.2 kalaśaṃ sthāpayettasya vedimadhye tathā dvijāḥ //
LiPur, 1, 31, 25.1 dantolūkhalinastvanye aśmakuṭṭās tathā pare /
LiPur, 1, 31, 32.1 adbhir vividhamālyaiś ca dhūpairgandhaistathaiva ca /
LiPur, 1, 31, 33.1 munayaste tathā vāgbhir īśvaraṃ cedam abruvan /
LiPur, 1, 32, 6.1 ṛṣīṇāṃ ca vasiṣṭhas tvaṃ devānāṃ vāsavas tathā /
LiPur, 1, 32, 8.2 tvāmeva tatra paśyāmo brahmaṇā kathitaṃ tathā //
LiPur, 1, 33, 20.2 bhṛgvaṅgirā vasiṣṭhaś ca viśvāmitrastathaiva ca //
LiPur, 1, 34, 13.1 nagnā eva hi jāyante devatā munayas tathā /
LiPur, 1, 34, 21.1 icchā kāmāvasāyitvaṃ tathā prākāmyameva ca /
LiPur, 1, 34, 22.1 indrādayas tathā devāḥ kāmikavratamāsthitāḥ /
LiPur, 1, 34, 30.1 nārāyaṇaṃ tathā loke rudrabhaktyā na saṃśayaḥ /
LiPur, 1, 35, 5.2 tasmādindro hyayaṃ vahniryamaś ca nirṛtis tathā //
LiPur, 1, 35, 8.2 śrutvā tathā mataṃ tasya kṣupasya munisattamaḥ //
LiPur, 1, 35, 20.1 sarvabhūteṣu sarvatra triguṇe prakṛtau tathā /
LiPur, 1, 35, 20.2 indriyeṣu tathānyeṣu deveṣu ca gaṇeṣu ca //
LiPur, 1, 35, 23.2 taṃ devamamṛtaṃ rudraṃ karmaṇā tapasā tathā //
LiPur, 1, 36, 9.1 mahāṃs tathā ca bhūtādistanmātrāṇīndriyāṇi ca /
LiPur, 1, 36, 25.2 yathā hitaṃ tathā kartuṃ tvamarhasi janārdana //
LiPur, 1, 36, 32.2 śrutvā vākyaṃ kṣupaḥ prāha tathāstviti janārdanam /
LiPur, 1, 36, 50.2 brahmāstrādyaistathānyairhi prayatnaṃ kartumarhasi //
LiPur, 1, 36, 63.2 brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te //
LiPur, 1, 37, 22.1 mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ /
LiPur, 1, 38, 4.1 māmāhur ṛṣayaḥ prekṣya pradhānaṃ prakṛtiṃ tathā /
LiPur, 1, 38, 10.2 mukhyaṃ ca tairyagyonyaṃ ca daivikaṃ mānuṣaṃ tathā //
LiPur, 1, 38, 11.2 purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā //
LiPur, 1, 39, 12.1 triśatī dviśatī saṃdhyā tathā caikaśatī mune /
LiPur, 1, 39, 12.2 saṃdhyāṃśakaṃ tathāpyevaṃ kalpeṣvevaṃ yuge yuge //
LiPur, 1, 39, 17.2 viśokāḥ sattvabahulā ekāntabahulās tathā //
LiPur, 1, 39, 21.2 sakṛd eva tathā vṛṣṭyā saṃyukte pṛthivītale //
LiPur, 1, 39, 55.1 vedaśākhāpraṇayanaṃ dharmāṇāṃ saṃkaras tathā /
LiPur, 1, 39, 55.2 varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca //
LiPur, 1, 39, 56.1 dvāpare tu pravartante rāgo lobho madas tathā /
LiPur, 1, 39, 61.2 brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā //
LiPur, 1, 39, 63.2 skāndaṃ tathā ca brahmāṇḍaṃ teṣāṃ bhedaḥ prakathyate //
LiPur, 1, 39, 66.2 avṛṣṭirmaraṇaṃ caiva tathā vyādhyādyupadravāḥ //
LiPur, 1, 40, 15.2 puṣpaiś ca vāsitaiścaiva tathānyair maṅgalaiḥ śubhaiḥ //
LiPur, 1, 40, 35.2 caurāścorasvahartāro harturhartā tathāparaḥ //
LiPur, 1, 40, 43.1 upadravāṃstathānyonyaṃ sādhayanti tadā prajāḥ /
LiPur, 1, 40, 69.2 saritsāgarakūpāṃste sevante parvatāṃs tathā //
LiPur, 1, 40, 82.2 tathā kārtayugānāṃ tu kalijeṣviha saṃbhavaḥ //
LiPur, 1, 40, 90.1 tathā cānyeṣu bhavati punastadvai yathākramam /
LiPur, 1, 40, 90.2 sarge sarge yathā bhedā utpadyante tathaiva tu //
LiPur, 1, 40, 91.1 pañcaviṃśatparimitā na nyūnā nādhikās tathā /
LiPur, 1, 40, 91.2 tathā kalpā yugaiḥ sārdhaṃ bhavanti saha lakṣaṇaiḥ //
LiPur, 1, 40, 93.2 tathā tu saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ //
LiPur, 1, 40, 99.1 yugasvabhāvaś ca tathā vidhatte vai tadā prabhuḥ /
LiPur, 1, 41, 2.1 evaṃ parārdhe viprendra dviguṇe tu tathā gate /
LiPur, 1, 41, 5.1 mahānapi tathā vyaktaṃ prāpya līno 'bhavaddvija /
LiPur, 1, 41, 12.2 viśveśvarastu viśvātmā cāstraṃ pāśupataṃ tathā //
LiPur, 1, 41, 13.1 tasmādbrahmā mahādevyāścāṃśajaś ca haris tathā /
LiPur, 1, 41, 36.1 kṣitirvāyuḥ pumānaṃbhaḥ suṣiraṃ sarvagaṃ tathā /
LiPur, 1, 41, 46.1 balavikariṇīṃ devīṃ balapramathinīṃ tathā /
LiPur, 1, 41, 47.1 tathānyā bahavaḥ sṛṣṭās tayā nāryaḥ sahasraśaḥ /
LiPur, 1, 42, 22.2 viśvedevās tathā rudrā vasavaś ca mahābalāḥ //
LiPur, 1, 42, 23.2 aditiś ca ditiścaiva śraddhā lajjā dhṛtis tathā //
LiPur, 1, 42, 24.1 nandā bhadrā ca surabhī suśīlā sumanās tathā /
LiPur, 1, 42, 24.2 vṛṣendraś ca mahātejā dharmo dharmātmajas tathā //
LiPur, 1, 42, 25.1 āvṛtya māṃ tathāliṅgya tuṣṭuvurmunisattama /
LiPur, 1, 43, 5.2 upadiṣṭā hi tenaiva ṛkśākhā yajuṣas tathā //
LiPur, 1, 43, 15.1 pitā vigatasaṃjñaś ca tathā caiva pitāmahaḥ /
LiPur, 1, 43, 44.1 māṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaiḥ prabhākaraḥ /
LiPur, 1, 43, 52.1 sarvalokādhipatyaṃ ca gaṇeśatvaṃ tathaiva ca /
LiPur, 1, 44, 4.2 mukhāḍambaravādyāni vādayantastathaiva ca //
LiPur, 1, 44, 5.2 vimāneṣu tathārūḍhā hemacitreṣu vai gaṇāḥ //
LiPur, 1, 44, 24.1 kalaśānāṃ sahasraṃ tu sauvarṇaṃ rājataṃ tathā /
LiPur, 1, 44, 25.1 vāsoyugaṃ tathā divyaṃ gandhaṃ divyaṃ tathaiva ca /
LiPur, 1, 44, 25.1 vāsoyugaṃ tathā divyaṃ gandhaṃ divyaṃ tathaiva ca /
LiPur, 1, 44, 30.1 sambhārāṇi tathānyāni vividhāni bahūnyapi /
LiPur, 1, 44, 31.1 tato devāś ca sendrāś ca nārāyaṇamukhās tathā /
LiPur, 1, 44, 35.1 tato viṣṇustataḥ śakro lokapālāstathaiva ca /
LiPur, 1, 44, 42.1 labdho hāraś ca paramo devyāḥ kaṇṭhagatas tathā /
LiPur, 1, 44, 42.2 vṛṣendraś ca sito nāgaḥ siṃhaḥ siṃhadhvajas tathā //
LiPur, 1, 44, 44.1 sānvayaṃ ca gṛhītveśas tathā saṃbandhibāndhavaiḥ /
LiPur, 1, 45, 2.2 bhūrbhuvaḥ svarmahaścaiva janaḥ sākṣāttapas tathā /
LiPur, 1, 45, 3.1 tārakāgrahasomārkā dhruvaḥ saptarṣayas tathā /
LiPur, 1, 45, 3.2 vaimānikāstathānye ca tiṣṭhantyasya prasādataḥ //
LiPur, 1, 45, 10.2 prāsādaiś ca vicitraiś ca bhavasyāyatanais tathā //
LiPur, 1, 45, 16.1 suvarṇena muniśreṣṭhās tathā vāsukinā śubham /
LiPur, 1, 45, 16.2 rasātalamiti khyātaṃ tathānyaiś ca niṣevitam //
LiPur, 1, 45, 18.2 pūrvadevaiḥ samākīrṇaṃ sutalaṃ ca tathāparaiḥ //
LiPur, 1, 45, 19.1 vitalaṃ dānavādyaiś ca tārakāgnimukhais tathā /
LiPur, 1, 45, 21.1 śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ /
LiPur, 1, 45, 21.2 tathānyair vividhair vīraistalaṃ caiva suśobhitam //
LiPur, 1, 46, 1.2 saptadvīpā tathā pṛthvī nadīparvatasaṃkulā /
LiPur, 1, 46, 2.1 jambūḥ plakṣaḥ śālmaliś ca kuśaḥ krauñcastathaiva ca /
LiPur, 1, 46, 11.2 vālakhilyāś ca siddhāś ca mitrāvaruṇakau tathā //
LiPur, 1, 46, 13.1 āsamudrāyatāḥ kecidgirayo gahvarais tathā /
LiPur, 1, 46, 38.2 śvetaś ca haritaścaiva jīmūto rohitas tathā //
LiPur, 1, 46, 39.1 vaidyuto mānasaścaiva suprabhaḥ saptamas tathā /
LiPur, 1, 46, 43.2 ānandaś ca śivaścaiva kṣemakaś ca dhruvas tathā //
LiPur, 1, 47, 16.1 rudrakṣetre mṛtāścaiva jaṅgamāḥ sthāvarās tathā /
LiPur, 1, 48, 17.1 nairṛte kṛṣṇavarṇā ca tathā śuddhavatī śubhā /
LiPur, 1, 48, 19.1 brahmaviṣṇumaheśānāṃ tathānyeṣāṃ niketanam /
LiPur, 1, 48, 20.2 tathānyairvividhākārair bhūtasaṃghaiś caturvidhaiḥ //
LiPur, 1, 49, 3.1 nīlastathottare meroḥ śvetastasyottare punaḥ /
LiPur, 1, 49, 23.2 yathā pūrvau tathā yāmyāvetau paścimataḥ śritau //
LiPur, 1, 49, 37.2 mahāsarāṃsi ca tathā catvāri munipuṅgavāḥ //
LiPur, 1, 49, 39.1 sitodaṃ paścimasaro mahābhadraṃ tathottaram /
LiPur, 1, 49, 42.2 mahānīlo'tha rucakaḥ sabindurdarduras tathā //
LiPur, 1, 49, 43.2 ityete parvatavarā hyanye ca girayas tathā //
LiPur, 1, 49, 50.2 kumudo madhumāṃścaiva hyañjano mukuṭas tathā //
LiPur, 1, 49, 60.2 tathā tālavane proktam indropendroragātmanām //
LiPur, 1, 49, 61.1 uduṃbare kardamasya tathānyeṣāṃ mahātmanām /
LiPur, 1, 49, 62.1 nāgānāṃ siddhasaṃghānāṃ tathā niṃbavane sthitiḥ /
LiPur, 1, 49, 62.2 sūryasya kiṃśukavane tathā rudragaṇasya ca //
LiPur, 1, 50, 7.2 gajaśaile tu durgādyāḥ sumedhe vasavas tathā //
LiPur, 1, 50, 8.1 ādityāś ca tathā rudrāḥ kṛtāvāsāstathāśvinau /
LiPur, 1, 50, 8.1 ādityāś ca tathā rudrāḥ kṛtāvāsāstathāśvinau /
LiPur, 1, 50, 16.2 kuberasya ca somasya tathānyeṣāṃ mahātmanām //
LiPur, 1, 51, 2.1 tathānyairmaṇimukhyaiś ca nirmite nirmale śubhe /
LiPur, 1, 51, 16.1 aśūnyam amarair nityaṃ mahāpariṣadais tathā /
LiPur, 1, 51, 20.2 nivāsaḥ koṭiyakṣāṇāṃ tathānyeṣāṃ mahātmanām //
LiPur, 1, 51, 24.1 tathā kumudaṣaṇḍaiś ca mahāpadmair alaṃkṛtā /
LiPur, 1, 52, 6.1 parivartatyaharaho yathā somastathaiva sā /
LiPur, 1, 52, 6.2 catvāryaśītiś ca tathā sahasrāṇāṃ samucchritaḥ //
LiPur, 1, 52, 15.2 tathā ramaṇake jīvā nyagrodhaphalabhojanāḥ //
LiPur, 1, 52, 27.1 indradvīpe tathā kecittathaiva ca kaseruke /
LiPur, 1, 52, 27.1 indradvīpe tathā kecittathaiva ca kaseruke /
LiPur, 1, 52, 28.1 nāgadvīpaṃ tathā saumyaṃ gāndharvaṃ vāruṇaṃ gatāḥ /
LiPur, 1, 52, 42.2 na kṣudhā na klamaścāpi na jano mṛtyumāṃs tathā //
LiPur, 1, 53, 19.1 tathaiva kesarītyukto yato vāyuḥ prajāyate /
LiPur, 1, 53, 37.1 āvahaḥ pravahaścaiva tataścānuvahas tathā /
LiPur, 1, 53, 38.2 balāhakās tathā bhānuścandro nakṣatrarāśayaḥ //
LiPur, 1, 53, 40.2 rathaḥ ṣoḍaśasāhasro bhāskarasya tathopari //
LiPur, 1, 53, 42.1 janaloko maharlokāttathā koṭidvayaṃ dvijāḥ /
LiPur, 1, 53, 48.1 sarvagatvāt pradhānasya tiryag ūrdhvam adhas tathā /
LiPur, 1, 53, 49.2 aṇḍeṣu cāṇḍabāhyeṣu tathāṇḍāvaraṇeṣu ca //
LiPur, 1, 53, 56.2 vāyustṛṇaṃ cālayituṃ tathānye svānsvānprabhāvān sakalāmarendrāḥ //
LiPur, 1, 54, 8.2 tathā saṃyamanīṃ prāpya sukhāṃ caiva vibhāṃ khagaḥ //
LiPur, 1, 54, 12.2 pañcāśacca tathānyāni sahasrāṇyadhikāni tu //
LiPur, 1, 54, 17.2 dakṣiṇaprakrame devas tathā śīghraṃ pravartate //
LiPur, 1, 54, 20.2 tathodagayane sūryaḥ sarpate mandavikramaḥ //
LiPur, 1, 54, 21.2 sa ratho dhiṣṭhito bhānorādityairmunibhis tathā //
LiPur, 1, 54, 26.2 mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā //
LiPur, 1, 54, 34.2 bhūrbhuvaḥ svas tathā hyāpo hyannaṃ cāmṛtameva ca //
LiPur, 1, 54, 51.1 jīvakāś ca tathā kṣīṇā vidyuddhvanivivarjitāḥ /
LiPur, 1, 54, 64.1 satyaṃ ṛtaṃ tathā vāyuraṃbaraṃ khacaraś ca saḥ /
LiPur, 1, 55, 15.1 tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu /
LiPur, 1, 55, 16.1 devāścaiva tathā nityaṃ munayaś ca divāniśam /
LiPur, 1, 55, 17.1 saratho'dhiṣṭhito devairādityairmunibhis tathā /
LiPur, 1, 55, 22.2 nabhonabhasyau viprendrā iṣaścorjastathaiva ca //
LiPur, 1, 55, 23.1 sahaḥsahasyau ca tathā tapasyaś ca tapaḥ punaḥ /
LiPur, 1, 55, 24.1 vāsantikas tathā graiṣmaḥ śubho vai vārṣikas tathā /
LiPur, 1, 55, 24.1 vāsantikas tathā graiṣmaḥ śubho vai vārṣikas tathā /
LiPur, 1, 55, 25.2 vivasvāṃścaiva pūṣā ca parjanyo'ṃśur bhagas tathā //
LiPur, 1, 55, 27.1 bhāradvājo gautamaś ca kaśyapaś ca kratus tathā /
LiPur, 1, 55, 28.1 takṣakaś ca tathā nāga elāpatras tathā dvijāḥ /
LiPur, 1, 55, 28.1 takṣakaś ca tathā nāga elāpatras tathā dvijāḥ /
LiPur, 1, 55, 28.2 śaṅkhapālas tathā cānyastvairāvata iti smṛtaḥ //
LiPur, 1, 55, 29.1 dhanañjayo mahāpadmas tathā karkoṭakaḥ smṛtaḥ /
LiPur, 1, 55, 29.2 kambalo 'śvataraścaiva tumbururnāradas tathā //
LiPur, 1, 55, 33.1 anumlocā ghṛtācī ca viśvācī corvaśī tathā /
LiPur, 1, 55, 35.1 varuṇaś ca tathaivānyaḥ suṣeṇaḥ senajicchubhaḥ /
LiPur, 1, 55, 35.2 tārkṣyaścāriṣṭanemiś ca kṣatajit satyajittathā //
LiPur, 1, 55, 36.1 rakṣohetiḥ prahetiś ca pauruṣeyo vadhas tathā /
LiPur, 1, 55, 37.1 brahmopetaś ca rakṣendro yajñopetastathaiva ca /
LiPur, 1, 55, 47.1 kṛtasthalāpsarāścaiva tathā vai puñjikasthalā /
LiPur, 1, 55, 53.1 elāpatras tathā sarpaḥ śaṅkhapālaś ca tāvubhau /
LiPur, 1, 55, 54.2 yātudhānās tathā sarpo vyāghraścaiva tu tāvubhau //
LiPur, 1, 55, 59.2 bhujaṅgaś ca mahāpadmaḥ sarpaḥ karkoṭakas tathā //
LiPur, 1, 55, 60.2 urvaśī pūrvacittiś ca tathaivāpsarasāvubhe //
LiPur, 1, 55, 63.1 tvaṣṭā viṣṇurjamadagnirviśvāmitrastathaiva ca /
LiPur, 1, 55, 63.2 kādraveyau tathā nāgau kambalāśvatarāvubhau //
LiPur, 1, 55, 64.1 dhṛtarāṣṭraḥ sagandharvaḥ sūryavarcāstathaiva ca /
LiPur, 1, 55, 65.2 brahmopetas tathā rakṣo yajñopetaś ca yaḥ smṛtaḥ //
LiPur, 1, 55, 71.1 tathā tapatyasau sūryasteṣāmiddhastu tejasā /
LiPur, 1, 55, 72.2 grāmaṇyaś ca tathā yakṣā yātudhānāś ca mukhyataḥ //
LiPur, 1, 56, 11.2 trayastriṃśacchatāścaiva trayastriṃśattathaiva ca //
LiPur, 1, 57, 4.2 svarbhānorbhāskarāreś ca tathā cāṣṭahayaḥ smṛtaḥ //
LiPur, 1, 57, 8.1 nakṣatrasūryāś ca tathā grahatārāgaṇaiḥ saha /
LiPur, 1, 57, 14.2 pādahīnau vakrasaurī tathāyāmapramāṇataḥ //
LiPur, 1, 58, 3.2 ādityānāṃ tathā viṣṇuṃ vasūnāṃ pāvakaṃ tathā //
LiPur, 1, 58, 3.2 ādityānāṃ tathā viṣṇuṃ vasūnāṃ pāvakaṃ tathā //
LiPur, 1, 58, 8.2 viṣṇuṃ māyāvināṃ caiva svātmānaṃ jagatāṃ tathā //
LiPur, 1, 58, 14.1 abhyaṣiñcatsudharmāṇaṃ tathā śaṅkhapadaṃ diśām /
LiPur, 1, 59, 17.2 uttare caiva bhūmyardhe tathā hyagniś ca dakṣiṇe //
LiPur, 1, 59, 23.1 nādeyīścaiva sāmudrīḥ kūpāścaiva tathā ghanāḥ /
LiPur, 1, 59, 25.1 bhajanāścaiva mālyāś ca ketanāḥ patanās tathā /
LiPur, 1, 59, 27.2 śuklāś ca kakubhāścaiva gāvo viśvabhṛtas tathā //
LiPur, 1, 59, 36.1 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśuḥ saptabhis tathā /
LiPur, 1, 59, 38.1 aryamā daśabhir yāti parjanyo navabhis tathā /
LiPur, 1, 60, 20.1 suṣumno harikeśaś ca viśvakarmā tathaiva ca /
LiPur, 1, 61, 9.2 sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca //
LiPur, 1, 61, 11.1 śanaiścaraṃ tathā sthānaṃ devaścāpi śanaiścaraḥ /
LiPur, 1, 61, 47.2 tathā svanāmadheyeṣu dākṣāyaṇyaḥ samutthitāḥ //
LiPur, 1, 61, 52.1 nakṣatrāṇāṃ śraviṣṭhā syādayanānāṃ tathottaram /
LiPur, 1, 61, 53.2 pakṣāṇāṃ śuklapakṣastu tithīnāṃ pratipattathā //
LiPur, 1, 61, 54.2 muhūrtānāṃ tathaivādirmuhūrto rudradaivataḥ //
LiPur, 1, 62, 4.1 tasya bhāryādvayam abhūt sunītiḥ surucis tathā /
LiPur, 1, 62, 42.3 sa yāti dhruvasālokyaṃ dhruvatvaṃ tasya tattathā //
LiPur, 1, 63, 10.2 te'pi tenaiva mārgeṇa jagmurbhrātṛgatiṃ tathā //
LiPur, 1, 63, 16.2 marutvatyāṃ marutvanto vasostu vasavas tathā //
LiPur, 1, 63, 27.2 hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca //
LiPur, 1, 63, 30.2 śyenī śyenāṃs tathā bhāsī kuraṅgāṃś ca vyajījanat //
LiPur, 1, 63, 33.1 saudāminīṃ tathā kanyāṃ sarvalokabhayaṅkarīm /
LiPur, 1, 63, 37.1 śaṅkhalomā ca nahuṣo vāmanaḥ phaṇitas tathā /
LiPur, 1, 63, 39.2 munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā //
LiPur, 1, 63, 40.1 tathā kiṃnaragandharvānariṣṭājanayadbahūn /
LiPur, 1, 63, 63.2 mahodaraṃ prahastaṃ ca mahāpārśvaṃ kharaṃ tathā //
LiPur, 1, 63, 64.1 kumbhīnasīṃ tathā kanyāṃ balāyāḥ śṛṇuta prajāḥ /
LiPur, 1, 63, 67.1 bhūtāḥ piśācāḥ sarpāś ca sūkarā hastinas tathā /
LiPur, 1, 63, 67.2 vānarāḥ kiṃnarāścaiva ye ca kiṃpuruṣās tathā //
LiPur, 1, 63, 69.2 bhadrābhadrā ca jaladā mandā nandā tathaiva ca //
LiPur, 1, 63, 70.2 tathā tāmarasā caiva varakrīḍā ca vai daśa //
LiPur, 1, 63, 78.2 kāśyapo nāradaścaiva parvatānuddhatas tathā //
LiPur, 1, 63, 87.2 śvetaḥ kṛṣṇaś ca gauraś ca śyāmo dhūmrastathāruṇaḥ //
LiPur, 1, 63, 92.1 ekārṣeyās tathā cānye vāsiṣṭhā nāma viśrutāḥ /
LiPur, 1, 64, 38.1 tathāpi bhartṛrahitā dīnā nārī bhavediha /
LiPur, 1, 64, 54.1 sukhaṃ ca duḥkhamabhavadadṛśyantyāstathā dvijāḥ /
LiPur, 1, 64, 54.2 dṛṣṭvā putraṃ patiṃ smṛtvārundhatyā munestathā //
LiPur, 1, 64, 72.2 tathāpi śṛṇu lokasya kṣayaṃ kartuṃ na cārhasi //
LiPur, 1, 64, 77.1 nīlarudraṃ ca śākteyastathā rudraṃ ca śobhanam /
LiPur, 1, 64, 77.2 vāmīyaṃ pavamānaṃ ca pañcabrahma tathaiva ca //
LiPur, 1, 64, 97.1 tadā haraṃ praṇamyāśu devadevamumāṃ tathā /
LiPur, 1, 64, 109.1 rākṣasā nāparādhyanti pitus te vihitaṃ tathā /
LiPur, 1, 65, 10.2 pitṝṇāmādhipatyaṃ tu śāpamokṣaṃ tathaiva ca //
LiPur, 1, 65, 26.2 utkalaś ca gayaścaiva vinatāśvastathaiva ca //
LiPur, 1, 65, 33.1 tataḥ pṛthurmuniśreṣṭhā viśvakaḥ pārthivas tathā /
LiPur, 1, 65, 68.1 uṣṇīṣī ca suvaktraś ca udagro vinatas tathā /
LiPur, 1, 65, 76.2 dakṣahā paricārī ca prahaso madhyamas tathā //
LiPur, 1, 65, 83.2 mekhalākṛtirūpaś ca jalācāraḥ stutas tathā //
LiPur, 1, 65, 84.1 vīṇī ca paṇavī tālī nālī kalikaṭus tathā /
LiPur, 1, 65, 98.2 caturmukho mahāliṅgaścāruliṅgastathaiva ca //
LiPur, 1, 65, 105.1 nīlas tathāṅgaluptaś ca śobhano naravigrahaḥ /
LiPur, 1, 65, 113.2 yajuḥ pādabhujo guhyaḥ prakāśaujāstathaiva ca //
LiPur, 1, 65, 125.1 ahirbudhnyo nirṛtiś ca cekitāno halī tathā /
LiPur, 1, 65, 126.1 dhanvantarirdhūmaketuḥ sūryo vaiśravaṇas tathā /
LiPur, 1, 65, 132.1 prāṇeśo bandhakī vṛkṣo nakulaś cādrikas tathā /
LiPur, 1, 65, 138.1 hiraṇyabāhuś ca tathā guhāvāsaḥ praveśanaḥ /
LiPur, 1, 65, 163.2 ijyo hastī tathā vyāghro devasiṃho maharṣabhaḥ //
LiPur, 1, 65, 164.1 vibudhāgryaḥ suraḥ śreṣṭhaḥ svargadevastathottamaḥ /
LiPur, 1, 65, 174.1 mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā /
LiPur, 1, 66, 1.2 tridhanvā devadevasya prasādāttaṇḍinas tathā /
LiPur, 1, 66, 15.1 dve bhārye sagarasyāpi prabhā bhānumatī tathā /
LiPur, 1, 66, 16.2 ekā ṣaṣṭisahasrāṇi sutamekaṃ parā tathā //
LiPur, 1, 67, 4.1 yadunāhamavajñātas tathā turvasunāpi ca /
LiPur, 1, 68, 8.2 kṛtavīryaḥ kṛtāgniś ca kṛtavarmā tathaiva ca //
LiPur, 1, 68, 11.2 śūraś ca śūrasenaś ca dhṛṣṭaḥ kṛṣṇastathaiva ca //
LiPur, 1, 68, 17.1 vītihotrāś ca haryātā bhojāścāvantayas tathā /
LiPur, 1, 68, 17.2 śūrasenāstu vikhyātās tālajaṅghāstathaiva ca //
LiPur, 1, 68, 18.1 śūraś ca śūrasenaś ca vṛṣaḥ kṛṣṇastathaiva ca /
LiPur, 1, 69, 6.2 yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt //
LiPur, 1, 69, 24.1 tathetyuvāca tasyā vai pitā kāmamapūrayat /
LiPur, 1, 69, 26.2 upamanyus tathā māṅgur vṛtastu janamejayaḥ //
LiPur, 1, 69, 27.1 girirakṣastathopekṣaḥ śatrughno yo'rimardanaḥ /
LiPur, 1, 69, 27.2 dharmabhṛd vṛṣṭadharmā ca godhano'tha varas tathā //
LiPur, 1, 69, 40.2 vṛṣadevopadevā ca tathānyā devarakṣitā //
LiPur, 1, 69, 41.1 śrīdevā śāntidevā ca sahadevā tathāparā /
LiPur, 1, 69, 64.1 tasya kṛṣṇasya tanayāḥ pradyumnapramukhās tathā /
LiPur, 1, 69, 66.2 ṣoḍaśastrīsahasrāṇi śatamekaṃ tathādhikam //
LiPur, 1, 69, 78.1 tathā jāṃbavatī caiva sāṃbaṃ bhāryā hareḥ sutam /
LiPur, 1, 69, 80.2 tathā duṣṭakṣitīśānāṃ līlayaiva raṇājire //
LiPur, 1, 69, 89.2 revatī ca tathā devī balabhadreṇa dhīmatā //
LiPur, 1, 69, 91.1 rāmasya ca tathānyeṣāṃ vṛṣṇīnāmapi suvrataḥ /
LiPur, 1, 70, 18.1 budhyate puruṣaścātra sarvān bhāvān hitaṃ tathā /
LiPur, 1, 70, 23.1 vartamānavyatītāni tathaivānāgatānyapi /
LiPur, 1, 70, 44.1 rūpaṃ tathaiva viśataḥ śabdasparśaguṇāvubhau /
LiPur, 1, 70, 74.2 tathā tamasi sattve ca rajasyanusṛtaṃ jagat //
LiPur, 1, 70, 75.1 upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tathā /
LiPur, 1, 70, 87.1 saṃsiddhaḥ kāryakāraṇe tathā vai samavartata /
LiPur, 1, 70, 139.2 tasyābhidhyāyataḥ sargaṃ tathā vai buddhipūrvakam //
LiPur, 1, 70, 158.2 viparyayeṇa śaktyā ca siddhyā tuṣṭyā tathaiva ca //
LiPur, 1, 70, 174.2 yathotpannastathaiveha kumāraḥ sa ihocyate //
LiPur, 1, 70, 179.1 āpo'gniṃ pṛthivīṃ vāyumantarikṣaṃ divaṃ tathā /
LiPur, 1, 70, 179.2 samudrāṃś ca nadīścaiva tathā śailavanaspatīn //
LiPur, 1, 70, 180.1 oṣadhīnāṃ tathātmāno vallīnāṃ vṛkṣavīrudhām /
LiPur, 1, 70, 188.1 śiraso'ṅgirasaścaiva śrotrādatriṃ tathāsṛjat /
LiPur, 1, 70, 188.2 pulastyaṃ ca tathodānādvyānācca pulahaṃ punaḥ //
LiPur, 1, 70, 212.1 tasmāddevā surāḥ sarve ṛṣayo mānavās tathā /
LiPur, 1, 70, 239.2 uṣṭrānaśvatarāṃścaiva tathānyāścaiva jātayaḥ //
LiPur, 1, 70, 245.1 yajūṃṣi traiṣṭubhaṃ chandastomaṃ pañcadaśaṃ tathā /
LiPur, 1, 70, 245.2 bṛhatsāma tathokthyaṃ ca dakṣiṇādasṛjanmukhāt //
LiPur, 1, 70, 246.1 sāmāni jagatīchandastomaṃ saptadaśaṃ tathā /
LiPur, 1, 70, 277.2 devī nāma tathākūtiḥ prasūtiścaiva te ubhe //
LiPur, 1, 70, 285.2 śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā //
LiPur, 1, 70, 288.1 satī khyātyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
LiPur, 1, 70, 288.2 saṃnatiścānasūyā ca ūrjā svāhā svadhā tathā //
LiPur, 1, 70, 289.1 tās tathā pratyapadyanta punaranye maharṣayaḥ /
LiPur, 1, 70, 290.1 pulastyo'trir vasiṣṭhaś ca pitaro 'gnistathaiva ca /
LiPur, 1, 70, 292.1 kratave saṃnatiṃ nāma anasūyāṃ tathātraye /
LiPur, 1, 70, 295.2 puṣṭyā lobhaḥ sutaścāpi medhāputraḥ śrutas tathā //
LiPur, 1, 70, 311.2 adhyāpino 'dhyāyinaś ca japato yuñjatas tathā //
LiPur, 1, 70, 323.2 brahmaṇā samanujñāte tathā sarvamabhūtkila //
LiPur, 1, 70, 329.1 kāryārthaṃ dakṣiṇaṃ tasyāḥ śuklaṃ vāmaṃ tathāsitam /
LiPur, 1, 70, 330.1 sā tathoktā dvidhābhūtā śuklā kṛṣṇā ca vai dvijāḥ /
LiPur, 1, 70, 332.1 aparṇā caikaparṇā ca tathā caivaikapāṭalā /
LiPur, 1, 70, 344.1 āryakagrahabhūtaiś ca pūtanāmātṛbhis tathā /
LiPur, 1, 71, 7.1 yathā śrutaṃ tathā prāha vyāsād viśvārthasūcakāt /
LiPur, 1, 71, 16.1 tathā varṣasahasreṣu sameṣyāmaḥ parasparam /
LiPur, 1, 71, 22.1 hairaṇye rājate caiva kṛṣṇāyasamaye tathā /
LiPur, 1, 71, 35.2 praśāntaiḥ kupitaiścaiva kubjair vāmanakais tathā //
LiPur, 1, 71, 55.2 tathāpi yajamānena raudreṇopasadā prabhum /
LiPur, 1, 71, 78.2 dharmās tathā praṇaśyantu śrautasmārtā na saṃśayaḥ //
LiPur, 1, 71, 86.1 bhartā eva na saṃdehas tathāpy āsahamāyayā /
LiPur, 1, 71, 89.2 tathāpi bhartṝn svāṃs tyaktvā babhūvuḥ svairavṛttayaḥ //
LiPur, 1, 71, 94.2 tyakte maheśvare daityaistyakte liṅgārcane tathā //
LiPur, 1, 71, 123.1 nūpuraiśchannavāraiś ca tathā hy udarabandhanaiḥ /
LiPur, 1, 71, 124.2 hārair vārijarāgādimaṇicitrais tathāṅgadaiḥ //
LiPur, 1, 71, 134.1 tataḥ sa nandī saha ṣaṇmukhena tathā ca sārdhaṃ girirājaputryā /
LiPur, 1, 71, 142.2 śūlī mālī tathā hālī kuṇḍalī valayī gadī //
LiPur, 1, 71, 162.2 atha te brahmaṇā sārdhaṃ tathā vai viśvakarmaṇā //
LiPur, 1, 72, 3.2 dakṣiṇaṃ dvādaśāraṃ hi ṣoḍaśāraṃ tathottaram //
LiPur, 1, 72, 11.2 īṣādaṇḍastathāvyaktaṃ buddhistasyaiva naḍvalaḥ //
LiPur, 1, 72, 12.1 koṇas tathā hyahaṅkāro bhūtāni ca balaṃ smṛtam /
LiPur, 1, 72, 15.1 mantrā ghaṇṭāḥ smṛtāsteṣāṃ varṇāḥ pādāstathāśramāḥ /
LiPur, 1, 72, 16.1 diśaḥ pādā rathasyāsya tathā copadiśaś ca ha /
LiPur, 1, 72, 19.1 āvahādyās tathā sapta sopānaṃ haimamuttamam /
LiPur, 1, 72, 23.2 kālarātryā tathaiveha tathendradhanuṣā punaḥ //
LiPur, 1, 72, 23.2 kālarātryā tathaiveha tathendradhanuṣā punaḥ //
LiPur, 1, 72, 26.1 evaṃ kṛtvā rathaṃ divyaṃ kārmukaṃ ca śaraṃ tathā /
LiPur, 1, 72, 35.1 pṛthakpaśutvaṃ devānāṃ tathānyeṣāṃ surottamāḥ /
LiPur, 1, 72, 42.1 tatheti cābruvandevāḥ śive lokanamaskṛte /
LiPur, 1, 72, 60.2 apāmpatis tatheśāno bhavaṃ cānu samāgatāḥ //
LiPur, 1, 72, 64.2 devanāthagaṇavṛndasaṃvṛto vāraṇena ca tathāgnisaṃbhavaḥ //
LiPur, 1, 72, 73.1 tathendrapadmodbhavaviṣṇumukhyāḥ surā gaṇeśāś ca gaṇeśamīśam /
LiPur, 1, 72, 74.3 puratrayaṃ ca viprendrāḥ prāṇadatsarvatas tathā //
LiPur, 1, 72, 76.2 somavallī savarṇaś ca somapaḥ senakas tathā //
LiPur, 1, 72, 77.1 somadhṛk sūryavācaś ca sūryapeṣaṇakas tathā /
LiPur, 1, 72, 78.2 indraś cendrajayaścaiva mahābhīr bhīmakas tathā //
LiPur, 1, 72, 80.1 dviśikhas triśikhaścaiva tathā pañcaśikho dvijāḥ /
LiPur, 1, 72, 81.1 pippalāyatanaścaiva tathā hyaṅgārakāśanaḥ /
LiPur, 1, 72, 85.1 trayastriṃśatsurāścaiva trayaś ca triśatās tathā /
LiPur, 1, 72, 97.2 vyavasthitaśceti tathānyathā ced āḍambareṇāsya phalaṃ kimanyat //
LiPur, 1, 72, 99.2 tripuraraṅgatalopari saṃsthitaḥ suragaṇo 'nujagāma svayaṃ tathā //
LiPur, 1, 72, 107.1 tathāpi devā dharmiṣṭhāḥ pūrvadevāś ca pāpinaḥ /
LiPur, 1, 72, 135.2 punaraṣṭaprakāśāya tathāṣṭāṣṭakamūrtaye //
LiPur, 1, 72, 161.1 ādyantaśūnyāya ca saṃsthitāya tathā tv aśūnyāya ca liṅgine ca /
LiPur, 1, 72, 165.2 tathāpi bhaktyā vilapantamīśa pitāmahaṃ māṃ bhagavankṣamasva //
LiPur, 1, 72, 180.2 mānasairvācikaiḥ pāpais tathā vai kāyikaiḥ punaḥ //
LiPur, 1, 73, 13.2 dvidhā nyasya tathauṃkāraṃ prāṇāyāmaparāyaṇaḥ //
LiPur, 1, 73, 15.2 tanmātrāṇi ca bhūtāni tathā buddhīndriyāṇi ca //
LiPur, 1, 73, 16.1 karmendriyāṇi saṃśodhya puruṣaṃ yugalaṃ tathā /
LiPur, 1, 73, 17.1 vāyurbhasmeti ca vyoma tathāmbhaḥ pṛthivī tathā /
LiPur, 1, 73, 17.1 vāyurbhasmeti ca vyoma tathāmbhaḥ pṛthivī tathā /
LiPur, 1, 74, 3.1 viśvedevās tathā raupyaṃ vasavaḥ kāntikaṃ śubham /
LiPur, 1, 74, 4.2 mauktikaṃ somarāḍ dhīmāṃs tathā liṅgamanuttamam //
LiPur, 1, 74, 7.2 nīlādyāś ca tathā rudrāḥ śuddhaṃ bhasmamayaṃ śubham //
LiPur, 1, 74, 19.2 mūle brahmā tathā madhye viṣṇustribhuvaneśvaraḥ //
LiPur, 1, 74, 29.2 śakyate naiva viprendrās tasmād vai sthāpayet tathā //
LiPur, 1, 75, 11.2 vāyavo ghrāṇajāstasya gatiḥ śrautaṃ smṛtis tathā //
LiPur, 1, 75, 26.2 tathāpi bahulā dṛṣṭā jātivyaktivibhedataḥ //
LiPur, 1, 75, 29.1 evamāhustathānye ca sarve vedārthatattvagāḥ /
LiPur, 1, 75, 34.1 yathā śivas tathā devī yathā devī tathā śivaḥ /
LiPur, 1, 75, 34.1 yathā śivas tathā devī yathā devī tathā śivaḥ /
LiPur, 1, 75, 37.2 ūcus tathā taṃ ca śivaṃ tathānye saṃsāriṇaṃ vedavido vadanti //
LiPur, 1, 75, 37.2 ūcus tathā taṃ ca śivaṃ tathānye saṃsāriṇaṃ vedavido vadanti //
LiPur, 1, 76, 6.2 prājāpatyaṃ mahātejā janalokaṃ mahas tathā //
LiPur, 1, 76, 10.1 pañcaviṃśatikaṃ sākṣātpuruṣaṃ hṛdayāttathā /
LiPur, 1, 76, 12.1 pṛthivīṃ pādamūlāttu guhyadeśājjalaṃ tathā /
LiPur, 1, 76, 12.2 nābhideśāt tathā vahniṃ hṛdayādbhāskaraṃ tathā //
LiPur, 1, 76, 12.2 nābhideśāt tathā vahniṃ hṛdayādbhāskaraṃ tathā //
LiPur, 1, 76, 13.1 kaṇṭhātsomaṃ tathātmānaṃ bhrūmadhyānmastakāddivam /
LiPur, 1, 76, 32.1 puṇḍarīkājinaṃ dorbhyāṃ bibhrantaṃ kambukaṃ tathā /
LiPur, 1, 76, 57.2 vināyakaṃ tathā skandaṃ jyeṣṭhaṃ durgāṃ suśobhanām //
LiPur, 1, 76, 58.1 bhāskaraṃ ca tathā somaṃ brahmāṇīṃ ca maheśvarīm /
LiPur, 1, 76, 58.2 kaumārīṃ vaiṣṇavīṃ devīṃ vārāhīṃ varadāṃ tathā //
LiPur, 1, 76, 61.1 vyomni kuryāt tathā liṅgaṃ brahmāṇaṃ haṃsarūpiṇam /
LiPur, 1, 76, 63.2 kṣetrasaṃrakṣakaṃ devaṃ tathā pāśupataṃ prabhum //
LiPur, 1, 77, 4.1 tathāpi bhaktāḥ parameśvarasya kṛtveṣṭaloṣṭairapi rudralokam /
LiPur, 1, 77, 7.1 kesaraṃ nāgaraṃ vāpi drāviḍaṃ vā tathāparam /
LiPur, 1, 77, 24.2 jīrṇaṃ vā patitaṃ vāpi khaṇḍitaṃ sphuṭitaṃ tathā //
LiPur, 1, 77, 34.2 svāyaṃbhuvasya mānaṃ hi tathā bāṇasya suvratāḥ //
LiPur, 1, 77, 38.2 vārāṇasyāṃ tathāpyevamavimukte viśeṣataḥ //
LiPur, 1, 77, 40.1 prabhāse puṣkare 'vantyāṃ tathā caivāmareśvare /
LiPur, 1, 77, 42.1 śālaṅke vā tyajetprāṇāṃs tathā vai jambukeśvare /
LiPur, 1, 77, 44.2 ārṣe vāpi muniśreṣṭhās tathā svāyaṃbhuve'pi vā //
LiPur, 1, 77, 45.1 svayaṃbhūte tathā deve nātra kāryā vicāraṇā /
LiPur, 1, 77, 56.2 astaṃ gate tathā cārke snātvā gacchecchivaṃ padam //
LiPur, 1, 77, 62.2 tathopapātakaiścaiva pāpaiścaivānupātakaiḥ //
LiPur, 1, 77, 68.1 muktāphalamayaiścūrṇairindranīlamayais tathā /
LiPur, 1, 77, 69.1 tathā mārakataiścaiva sauvarṇai rājatais tathā /
LiPur, 1, 77, 69.1 tathā mārakataiścaiva sauvarṇai rājatais tathā /
LiPur, 1, 77, 71.2 pañcabhiśca tathā ṣaḍbhir aṣṭābhiśceṣṭadaṃ param //
LiPur, 1, 77, 72.1 punaraṣṭābhir īśānaṃ daśāre daśabhis tathā /
LiPur, 1, 77, 74.2 dvādaśāraṃ tathālikhya maṇḍalaṃ padam uttamam //
LiPur, 1, 77, 75.1 ratnacūrṇādibhiścūrṇais tathā dvādaśamūrtibhiḥ /
LiPur, 1, 77, 78.1 agratastu tamomūrtiṃ madhye devīṃ tathāṃbikām /
LiPur, 1, 77, 79.1 karmendriyāṇi pañcaiva tathā buddhīndriyāṇi ca /
LiPur, 1, 77, 84.1 sitairvikasitaiḥ padmai raktair nīlotpalais tathā /
LiPur, 1, 77, 86.1 pañcāśaddīpamālābhir dhūpaiḥ pañcavidhais tathā /
LiPur, 1, 77, 87.1 tattadvarṇais tathā cūrṇaiḥ śvetacūrṇairathāpi vā /
LiPur, 1, 77, 91.1 āsanaṃ ca tathā daṇḍamuṣṇīṣaṃ vastrameva ca /
LiPur, 1, 77, 92.1 mahācaruṃ nivedyaivaṃ kṛṣṇaṃ gomithunaṃ tathā /
LiPur, 1, 78, 5.1 saṃmārjane tathā nṝṇāṃ mārjane ca viśeṣataḥ /
LiPur, 1, 78, 20.2 na hantavyāḥ sadā martyaiḥ śivavacchaṅkayā tathā //
LiPur, 1, 78, 22.2 tathāpi tena vadhyāś ca nṛpairanyaiś ca jantubhiḥ //
LiPur, 1, 79, 3.3 tathāpi śraddhayā dṛśyaḥ pūjyaḥ saṃbhāṣya eva ca //
LiPur, 1, 79, 6.2 gānaśīlaś ca gāndharvaṃ nṛtyaśīlastathaiva ca //
LiPur, 1, 79, 7.1 khyātiśīlas tathā cāndraṃ strīṣu sakto narādhamaḥ /
LiPur, 1, 79, 10.2 jalaiḥ pūtaistathā pīṭhe devamāvāhya bhaktitaḥ //
LiPur, 1, 79, 13.2 snāpayeddivyatoyaiś ca ghṛtena payasā tathā //
LiPur, 1, 79, 15.2 bilvapatrairakhaṇḍaiś ca padmairnānāvidhais tathā //
LiPur, 1, 79, 29.2 āyasaṃ tāmrajaṃ vāpi raupyaṃ sauvarṇikaṃ tathā //
LiPur, 1, 79, 32.2 āvāhanaṃ susānnidhyaṃ sthāpanaṃ pūjanaṃ tathā //
LiPur, 1, 80, 3.2 garuḍasya tathā skandhamāruhya puruṣottamaḥ //
LiPur, 1, 80, 8.1 kvacidaśeṣasuradrumasaṃkulaṃ kurabakaiḥ priyakaistilakais tathā /
LiPur, 1, 80, 8.2 bahukadambatamālalatāvṛtaṃ girivaraṃ śikharairvividhais tathā //
LiPur, 1, 80, 21.2 caturthaṃ pañcamaṃ caiva ṣaṣṭhaṃ ca saptamaṃ tathā //
LiPur, 1, 80, 24.1 sphāṭikair maṇḍapaiḥ śubhrairjāṃbūnadamayais tathā /
LiPur, 1, 80, 25.2 anekaiḥ sarvatobhadraiḥ sarvaratnamayais tathā //
LiPur, 1, 80, 28.1 gaṇeśāyatanair divyaiḥ padmarāgamayais tathā /
LiPur, 1, 80, 30.2 śobhitābhiś ca vāpībhir divyāmṛtajalais tathā //
LiPur, 1, 80, 33.1 praphullāṃbujavṛndādyais tathā dvijavarairapi /
LiPur, 1, 80, 33.2 rudrastrīgaṇasaṃkīrṇair jalakrīḍāratais tathā //
LiPur, 1, 80, 38.2 viśālajaghanā yakṣā gandharvāpsarasas tathā //
LiPur, 1, 80, 41.2 valayairnūpurairhāraiśchatraiścitraistathāṃśukaiḥ //
LiPur, 1, 81, 3.2 devairdaityais tathā siddhairgandharvaiḥ siddhacāraṇaiḥ //
LiPur, 1, 81, 8.2 devairanuṣṭhitaṃ pūrvaṃ brahmaṇā viṣṇunā tathā //
LiPur, 1, 81, 16.2 sitāgarūdbhavaṃ viprās tathā kṛṣṇāgarūdbhavam //
LiPur, 1, 81, 17.1 tathā gugguludhūpaṃ ca saugandhikamanuttamam /
LiPur, 1, 81, 19.2 vaiśākhe vajraliṅgaṃ ca jyeṣṭhe mārakataṃ tathā //
LiPur, 1, 81, 21.2 pravālenaiva kārtikyāṃ tathā vai mārgaśīrṣake //
LiPur, 1, 81, 33.2 saugandhikaṃ tathā dhūpaṃ sarvakāmārthasādhakam //
LiPur, 1, 81, 34.1 śvetāgarūdbhavaṃ caiva tathā kṛṣṇāgarūdbhavam /
LiPur, 1, 81, 43.2 upahāre tathā tuṣṭirvyañjane pavanaḥ svayam //
LiPur, 1, 82, 14.2 ekaparṇāgrajā saumyā tathā vai caikapāṭalā //
LiPur, 1, 82, 38.2 bhavaḥ śarvastatheśāno rudraḥ paśupatis tathā //
LiPur, 1, 82, 38.2 bhavaḥ śarvastatheśāno rudraḥ paśupatis tathā //
LiPur, 1, 82, 43.1 ādityaś ca tathā sūryaś cāṃśumāṃś ca divākaraḥ /
LiPur, 1, 82, 44.1 gaganaṃ sparśanaṃ tejo rasaś ca pṛthivī tathā /
LiPur, 1, 82, 44.2 candraḥ sūryastathātmā ca tanavaḥ śivabhāṣitāḥ //
LiPur, 1, 82, 47.2 nabhasvānsparśano vāyuranilo mārutas tathā //
LiPur, 1, 82, 54.1 anantaḥ kulikaścaiva vāsukistakṣakastathā /
LiPur, 1, 82, 65.2 kāśyapo nāradaścaiva dadhīcaścyavanas tathā //
LiPur, 1, 82, 66.1 upamanyustathānye ca ṛṣayaḥ śivabhāvitāḥ /
LiPur, 1, 82, 67.1 pitaraḥ pitāmahāś ca tathaiva prapitāmahāḥ /
LiPur, 1, 82, 67.2 agniṣvāttā barhiṣadas tathā mātāmahādayaḥ //
LiPur, 1, 82, 69.2 devānāṃ mātaraś caiva gaṇānāṃ mātaras tathā //
LiPur, 1, 82, 72.1 tathānyāḥ sarvalokeṣu divyāścāpsarasas tathā /
LiPur, 1, 82, 72.1 tathānyāḥ sarvalokeṣu divyāścāpsarasas tathā /
LiPur, 1, 82, 74.1 śukraḥ śanaiścaraścaiva rāhuḥ ketustathaiva ca /
LiPur, 1, 82, 75.1 meṣo vṛṣo'tha mithunas tathā karkaṭakaḥ śubhaḥ /
LiPur, 1, 82, 75.2 siṃhaś ca kanyā vipulā tulā vai vṛścikas tathā //
LiPur, 1, 82, 76.1 dhanuś ca makaraścaiva kuṃbho mīnastathaiva ca /
LiPur, 1, 82, 77.2 aśvinī bharaṇī caiva kṛttikā rohiṇī tathā //
LiPur, 1, 82, 78.2 maghā vai pūrvaphālgunya uttarāphālgunī tathā //
LiPur, 1, 82, 79.1 hastacitrā tathā svātī viśākhā cānurādhikā /
LiPur, 1, 82, 79.2 jyeṣṭhā mūlaṃ mahābhāgā pūrvāṣāḍhā tathaiva ca //
LiPur, 1, 82, 80.2 śatabhiṣak pūrvabhadrā tathā proṣṭhapadā tathā //
LiPur, 1, 82, 80.2 śatabhiṣak pūrvabhadrā tathā proṣṭhapadā tathā //
LiPur, 1, 82, 96.1 brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā /
LiPur, 1, 82, 96.2 vārāhī caiva māhendrī cāmuṇḍāgneyikā tathā //
LiPur, 1, 82, 119.2 duṣṭaḥ pāpasamācāro mātṛhā pitṛhā tathā //
LiPur, 1, 83, 11.1 devairbhuktaṃ tu pūrvāhṇe madhyāhne ṛṣibhis tathā /
LiPur, 1, 83, 18.1 tathā gomithunaṃ caiva kapilaṃ vinivedayet /
LiPur, 1, 83, 29.2 vaiśākhe ca tathā māse kṛtvā vai naktabhojanam //
LiPur, 1, 83, 46.1 kārtike ca tathā māse kṛtvā vai naktabhojanam /
LiPur, 1, 84, 35.2 kṛtāñjalipuṭenaiva brahmaṇā viṣṇunā tathā //
LiPur, 1, 84, 53.2 gandhamālyais tathā dhūpaiścitraiścāpi suśobhitam //
LiPur, 1, 84, 54.1 vicitrairnṛtyageyaiś ca śaṅkhavīṇādibhis tathā /
LiPur, 1, 84, 69.1 lokapālais tathā siddhaiḥ saṃvṛtaṃ sthāpya yatnataḥ /
LiPur, 1, 85, 17.1 jñātvā prayogaṃ vidhinā ca siddhiṃ labdhvā tathā pañcamukho mahātmā /
LiPur, 1, 85, 44.1 tvadīyaṃ praṇavaṃ kiṃcin madīyaṃ praṇavaṃ tathā /
LiPur, 1, 85, 68.1 aṅgulīnāṃ ca sarveṣāṃ tathā cādyantaparvasu /
LiPur, 1, 85, 70.2 mūrdhni vaktre ca kaṇṭhe ca hṛdaye guhyake tathā //
LiPur, 1, 85, 71.1 pādayor ubhayoścaiva guhye ca hṛdaye tathā /
LiPur, 1, 85, 75.2 śikhā makāra ākhyātaḥ śikāraḥ kavacaṃ tathā //
LiPur, 1, 85, 79.1 gale madhye tathāṅguṣṭhe tarjanyādyāṅgulīṣu ca /
LiPur, 1, 85, 103.2 tathā cānte japedbījaṃ śatamaṣṭottaraṃ śubham //
LiPur, 1, 85, 138.2 kvaciccāpi na kurvīta vācā ca manasā tathā //
LiPur, 1, 85, 143.2 parṇapṛṣṭhe na bhuñjīyādrātrau dīpaṃ vinā tathā //
LiPur, 1, 85, 146.2 vāmahastena śayyāyāṃ tathaivānyaṃkareṇa vā //
LiPur, 1, 85, 147.2 staṃbhadīpamanuṣyāṇāmanyeṣāṃ prāṇināṃ tathā //
LiPur, 1, 85, 160.1 ete jyotīṃṣi proktāni vidvadbhir brāhmaṇais tathā /
LiPur, 1, 85, 161.2 raktabhūmyāṃ ca khaṭvāyāṃ na japejjāpakas tathā //
LiPur, 1, 85, 164.2 yathā śivas tathā vidyā yathā vidyā tathā guruḥ //
LiPur, 1, 85, 164.2 yathā śivas tathā vidyā yathā vidyā tathā guruḥ //
LiPur, 1, 85, 171.1 tathaiva gurusaṃparkātpāpaṃ tyajati mānavaḥ /
LiPur, 1, 85, 172.1 tathā pāpaṃ vilīyeta ācāryasya samīpataḥ /
LiPur, 1, 85, 173.2 brahmā haris tathā rudro devāś ca munayas tathā //
LiPur, 1, 85, 173.2 brahmā haris tathā rudro devāś ca munayas tathā //
LiPur, 1, 85, 177.2 cittenaiva ca vittena tathā vācā ca suvratāḥ //
LiPur, 1, 85, 188.2 dūrvāṅkurāstilā vāṇī guḍūcī ghuṭikā tathā //
LiPur, 1, 85, 195.1 bhakṣyaṃ cānyattathā peyaṃ viṣamapyamṛtaṃ bhavet /
LiPur, 1, 86, 25.2 arthānām arjane'pyevaṃ pālane ca vyaye tathā //
LiPur, 1, 86, 26.2 gāndharve ca tathā cāndre saumyaloke dvijottamāḥ //
LiPur, 1, 86, 27.1 prājāpatye tathā brāhme prākṛte pauruṣe tathā /
LiPur, 1, 86, 27.1 prājāpatye tathā brāhme prākṛte pauruṣe tathā /
LiPur, 1, 86, 28.2 tasmādaṣṭaguṇaṃ bhogaṃ tathā ṣoḍaśadhā sthitam //
LiPur, 1, 86, 30.1 tathāṣṭacatvāriṃśacca ṣaṭpañcāśatprakārataḥ /
LiPur, 1, 86, 31.1 pārthivaṃ ca tathāpyaṃ ca taijasaṃ ca vicārataḥ /
LiPur, 1, 86, 31.2 vāyavyaṃ ca tathā vyaumamānasaṃ ca yathākramam //
LiPur, 1, 86, 33.2 ādau madhye tathā cānte sarvalokeṣu sarvadā //
LiPur, 1, 86, 46.2 āśramairna ca devaiś ca yajñaiḥ sāṃkhyairvratais tathā //
LiPur, 1, 86, 47.2 na labhante tathātmānaṃ labhante jñāninaḥ svayam //
LiPur, 1, 86, 51.1 dve vidye veditavye hi parā caivāparā tathā /
LiPur, 1, 86, 52.1 sāmavedastathātharvo vedaḥ sarvārthasādhakaḥ /
LiPur, 1, 86, 60.2 matto nānyaditīkṣeta manovākpāṇibhis tathā //
LiPur, 1, 86, 73.2 buddhīndriyāṇi viprendrās tathā karmendriyāṇi ca //
LiPur, 1, 86, 75.2 rasitavyaṃ muniśreṣṭhāḥ sparśitavyaṃ tathaiva ca //
LiPur, 1, 86, 76.2 tathā cetayitavyaṃ ca vaktavyaṃ munipuṅgavāḥ //
LiPur, 1, 86, 78.1 ādityo'pi diśaścaiva pṛthivī varuṇas tathā /
LiPur, 1, 86, 78.2 vāyuścandras tathā brahmā rudraḥ kṣetrajña eva ca //
LiPur, 1, 86, 79.1 agnirindras tathā viṣṇurmitro devaḥ prajāpatiḥ /
LiPur, 1, 86, 83.1 vairambhaś ca tathā mukhyo hyantaryāmaḥ prabhañjanaḥ /
LiPur, 1, 86, 83.2 kūrmakaś ca tathā śyenaḥ śvetaḥ kṛṣṇas tathānilaḥ //
LiPur, 1, 86, 83.2 kūrmakaś ca tathā śyenaḥ śvetaḥ kṛṣṇas tathānilaḥ //
LiPur, 1, 86, 84.2 yaścakṣuḥṣvatha draṣṭavye tathāditye ca suvratāḥ //
LiPur, 1, 86, 97.1 nāntaḥprajño bahiḥprajño na cobhayagatas tathā /
LiPur, 1, 86, 110.1 mokṣahetus tathā jñānaṃ muktaḥ svātmanyavasthitaḥ /
LiPur, 1, 86, 111.1 krodho harṣas tathā lobho moho dambho dvijottamāḥ /
LiPur, 1, 86, 116.1 sahajāgantukaṃ pāpamasthivāgudbhavaṃ tathā /
LiPur, 1, 86, 119.1 jñānaṃ yathā tathā dhyānaṃ tasmāddhyānaṃ samabhyaset /
LiPur, 1, 86, 119.2 dhyānaṃ nirviṣayaṃ proktam ādau saviṣayaṃ tathā //
LiPur, 1, 86, 120.1 ṣaṭprakāraṃ samabhyasya catuḥṣaḍdaśabhis tathā /
LiPur, 1, 86, 120.2 tathā dvādaśadhā caiva punaḥ ṣoḍaśadhā kramāt //
LiPur, 1, 86, 125.2 na budhyati tathā dhyātā sthāpya cittaṃ dvijottamāḥ //
LiPur, 1, 86, 129.2 rudra eva tathā vahnau ugro vāyau vyavasthitaḥ //
LiPur, 1, 86, 133.2 tathaiva viprā vijñānaṃ sparśākhyaṃ vāyusaṃbhavam //
LiPur, 1, 86, 138.2 mahāṃstathābhimānaś ca tanmātrāṇīndriyāṇi ca //
LiPur, 1, 87, 7.1 dhṛtireṣā mayā niṣṭhā jñānaśaktiḥ kriyā tathā /
LiPur, 1, 87, 7.2 icchākhyā ca tathā hyājñā dve vidye na ca saṃśayaḥ //
LiPur, 1, 87, 19.2 satyalokas tathāṇḍānāṃ koṭikoṭiśatāni ca //
LiPur, 1, 87, 20.1 vigrahaṃ devadevasya tathāṇḍāvaraṇāṣṭakam /
LiPur, 1, 87, 21.2 tathānyeṣu ca lokeṣu vasanti ca carācarāḥ //
LiPur, 1, 87, 23.1 viśvaṃ bhūtaṃ tathā jātaṃ bahudhā rudra eva saḥ /
LiPur, 1, 88, 4.2 smarec ca tat tathā madhye devyā devam umāpatim //
LiPur, 1, 88, 6.1 śaktayaś ca tathā sarvā guṇāṣṭakasamanvitāḥ /
LiPur, 1, 88, 13.2 tathā sarvamayaṃ caiva ātmasthā khyātireva ca //
LiPur, 1, 88, 16.1 aṇimādyaṃ tathāvyaktaṃ sarvatraiva pratiṣṭhitam /
LiPur, 1, 88, 20.1 prākāmān viṣayān bhuṅkte tathāpratihataḥ kvacit /
LiPur, 1, 88, 23.1 śabdaḥ sparśo raso gandho rūpaṃ caiva manas tathā /
LiPur, 1, 88, 25.2 kriyate vā na sarvatra tathā vikriyate na ca //
LiPur, 1, 88, 32.2 tathā sukṛtakarmā tu phalaṃ svarge samaśnute //
LiPur, 1, 88, 59.1 asipatravanaṃ caiva śālmalicchedanaṃ tathā /
LiPur, 1, 88, 60.2 tathā chinnāś ca bhinnāśca yātanāsthānam āgatāḥ //
LiPur, 1, 88, 76.2 tathā samārabhedyogaṃ yathātmānaṃ sa paśyati //
LiPur, 1, 88, 79.1 tathāntaḥ saṃsthitaṃ devaṃ svaśaktyā parimaṇḍitam /
LiPur, 1, 88, 79.2 aṣṭadhā cāṣṭadhā caiva tathā cāṣṭavidhena ca //
LiPur, 1, 88, 83.1 apānāya dvitīyā ca vyānāyeti tathā parā /
LiPur, 1, 89, 13.2 tathā yuktaṃ caredbhaikṣyaṃ satāṃ dharmam adūṣayan //
LiPur, 1, 89, 28.2 atīndriyaṃ jñānamidaṃ tathā śivaṃ prāhus tathā jñānaviśuddhabuddhayaḥ //
LiPur, 1, 89, 28.2 atīndriyaṃ jñānamidaṃ tathā śivaṃ prāhus tathā jñānaviśuddhabuddhayaḥ //
LiPur, 1, 89, 29.1 samāhito brahmaparo 'pramādī śucis tathaikāntaratir jitendriyaḥ /
LiPur, 1, 89, 39.2 yatīnāmāsanaṃ vastraṃ daṇḍādyaṃ pāduke tathā //
LiPur, 1, 89, 42.2 mahāpātakaśuddhyarthaṃ tathaiva ca yathāvidhi //
LiPur, 1, 89, 52.1 saśaivālaṃ tathānyairvā doṣairduṣṭaṃ vivarjayet /
LiPur, 1, 89, 61.2 uṣṇena vāriṇā śuddhis tathā sruksruvayorapi //
LiPur, 1, 89, 62.1 tathaiva yajñapātrāṇāṃ muśalolūkhalasya ca /
LiPur, 1, 89, 66.1 ullekhanenāñjanena tathā saṃmārjanena ca /
LiPur, 1, 89, 72.1 suptvā bhuktvā ca vai viprāḥ kṣuttvā pītvā ca vai tathā /
LiPur, 1, 89, 74.2 sūkaraṃ caiva kākādi śvānamuṣṭraṃ kharaṃ tathā //
LiPur, 1, 89, 79.2 tathā saṃnihitānāṃ ca yajñārthaṃ dīkṣitasya ca //
LiPur, 1, 89, 96.1 mahāvīte suvīte ca jaṃbūdvīpe tathāṣṭasu /
LiPur, 1, 89, 98.1 maithunātkāmato viprāstathaiva paruṣādibhiḥ /
LiPur, 1, 89, 99.2 akālakṛṣṭā vidhvastāḥ punarutpāditās tathā //
LiPur, 1, 89, 100.2 prathame 'hani cāṇḍālī yathā varjyā tathāṅganā //
LiPur, 1, 89, 103.1 pañcarātraṃ tathāspṛśyā rajasā vartate yadi /
LiPur, 1, 89, 103.2 sā viṃśaddivasādūrdhvaṃ rajasā pūrvavattathā //
LiPur, 1, 89, 104.1 snānaṃ śaucaṃ tathā gānaṃ rodanaṃ hasanaṃ tathā /
LiPur, 1, 89, 104.1 snānaṃ śaucaṃ tathā gānaṃ rodanaṃ hasanaṃ tathā /
LiPur, 1, 89, 105.1 divāsvapnaṃ viśeṣeṇa tathā vai dantadhāvanam /
LiPur, 1, 89, 113.2 puṃsastrāṇānvitaṃ putraṃ tathābhūtaṃ prasūyate //
LiPur, 1, 89, 115.2 ekādaśyāṃ tathā nārīṃ janayetsaiva pūrvavat //
LiPur, 1, 90, 6.2 vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca //
LiPur, 1, 90, 10.1 tathāpi na ca kartavyaṃ prasaṃgo hyeṣa dāruṇaḥ /
LiPur, 1, 90, 10.2 ahorātropavāsaś ca prāṇāyāmaśataṃ tathā //
LiPur, 1, 90, 12.2 hiṃsā hyeṣā parā sṛṣṭā stainyaṃ vai kathitaṃ tathā //
LiPur, 1, 90, 19.1 trirātramupavāsāś ca prāṇāyāmaśataṃ tathā /
LiPur, 1, 90, 20.2 ekānnaṃ madhumāṃsaṃ vā aśṛtānnaṃ tathaiva ca //
LiPur, 1, 91, 4.1 vamenmūtraṃ purīṣaṃ ca suvarṇaṃ rajataṃ tathā /
LiPur, 1, 91, 11.2 aśiraskaṃ tathā paśyen māsād ūrdhvaṃ na jīvati //
LiPur, 1, 91, 40.1 prāgudakpravaṇe deśe tathā yuñjīta śāstravit /
LiPur, 1, 91, 40.2 kāmaṃ vitarkaṃ prītiṃ ca sukhaduḥkhe ubhe tathā //
LiPur, 1, 91, 41.2 ghrāṇe ca rasane nityaṃ cakṣuṣī sparśane tathā //
LiPur, 1, 91, 45.1 tathauṃkāramayo yogī akṣare tvakṣarī bhavet /
LiPur, 1, 91, 49.1 tathauṃkāramayo yogī tvakṣarī tvakṣarī bhavet /
LiPur, 1, 91, 62.1 na tathā tapasogreṇa na yajñairbhūridakṣiṇaiḥ /
LiPur, 1, 91, 67.1 ṛco yajūṃṣi sāmāni vedopaniṣadas tathā /
LiPur, 1, 91, 69.2 namaskāreṇa rudrasya tathā pāpaṃ praṇaśyati //
LiPur, 1, 91, 71.2 daśavistārakaṃ brahma tathā ca brahmavistaraiḥ //
LiPur, 1, 92, 43.1 yathā mokṣamavāpnoti anyatra na tathā kvacit /
LiPur, 1, 92, 61.1 devarājastathā śakro ye'pi cānye divaukasaḥ /
LiPur, 1, 92, 69.1 kapilāhradam ityevaṃ tathā vai brahmaṇā kṛtam /
LiPur, 1, 92, 72.1 gacchopaśamam īśeti upaśāntaḥ śivas tathā /
LiPur, 1, 92, 110.2 māheśvarā mahātmānas tathā vai niyatavratāḥ //
LiPur, 1, 92, 122.2 tasmād etan mahat kṣetraṃ brahmādyaiḥ sevitaṃ tathā //
LiPur, 1, 92, 123.2 pratimāsaṃ tathāṣṭamyāṃ pratimāsaṃ caturdaśīm //
LiPur, 1, 92, 128.1 saṃnihatya kurukṣetraṃ sārdhaṃ tīrthaśatais tathā /
LiPur, 1, 92, 129.2 kṣetrāṇi sarvato devi devatā ṛṣayas tathā //
LiPur, 1, 92, 135.1 madhyameśvarasaṃjñaṃ ca tathā pāśupateśvaram /
LiPur, 1, 92, 135.2 śaṅkukarṇeśvaraṃ caiva gokarṇau ca tathā hyubhau //
LiPur, 1, 92, 136.2 sthāneśvaraṃ tathaikāgraṃ kāleśvaram ajeśvaram //
LiPur, 1, 92, 137.1 bhairaveśvaram īśānaṃ tathauṃkārakasaṃjñitam /
LiPur, 1, 92, 152.1 gocarmeśvaram īśānaṃ tathendreśvaram adbhutam /
LiPur, 1, 92, 163.2 tathā hārapure devi tava hāre nipātite //
LiPur, 1, 92, 172.2 saṃmārjya śatayajñānāṃ snānena prayutaṃ tathā //
LiPur, 1, 92, 179.2 sa bhṛtyaputradāraiś ca tathā saṃbandhibāndhavaiḥ //
LiPur, 1, 92, 182.1 japitvaivaṃ mahābījaṃ tathā pañcākṣarasya vai /
LiPur, 1, 92, 183.2 tathaiva mama sāyujyaṃ labhate nātra saṃśayaḥ //
LiPur, 1, 93, 2.3 andhakānugrahaṃ caiva mandare śoṣaṇaṃ tathā //
LiPur, 1, 94, 8.1 bhūtvā yajñavarāho 'sau yathā liṅgodbhave tathā /
LiPur, 1, 94, 14.1 tathaikadaṃṣṭrāgramukhāgrakoṭibhāgaikabhāgārdhatamena viṣṇo /
LiPur, 1, 94, 31.1 brahmaṇaś ca tathānyeṣāṃ devānāmapi līlayā /
LiPur, 1, 95, 8.1 vāyuḥ somastatheśānaḥ pāvako mama yaḥ samaḥ /
LiPur, 1, 95, 58.3 vijñāpitas tathā devaḥ prahasanprāha tān surān //
LiPur, 1, 95, 60.1 jagāma bhagavān brahmā tathānye ca surottamāḥ /
LiPur, 1, 96, 104.2 kadācit saṃdihen nāsmāṃs tvaccintāstamayā tathā //
LiPur, 1, 97, 8.2 ahameva bhavatvaṃ ca brahmatvaṃ vaiṣṇavaṃ tathā //
LiPur, 1, 97, 10.2 daityairetaistathānyaiś ca rathanāgaturaṅgamaiḥ //
LiPur, 1, 97, 12.1 avadhyatvam api śrutvā tathānyair bhaganetrahā /
LiPur, 1, 98, 7.1 tasya tadvacanaṃ śrutvā tathābhūtāḥ surottamāḥ /
LiPur, 1, 98, 12.1 vāyavyaiś ca tathāgneyair aiśānair vārṣikaiḥ śubhaiḥ /
LiPur, 1, 98, 12.2 saurai raudrais tathā bhīmaiḥ kampanair jṛmbhaṇair dṛḍhaiḥ //
LiPur, 1, 98, 193.2 tathāstviti tathā prāha padmayonerjanārdanam //
LiPur, 1, 98, 193.2 tathāstviti tathā prāha padmayonerjanārdanam //
LiPur, 1, 99, 6.1 vacanādvo mahābhāgāḥ praṇamyomāṃ tathā bhavam /
LiPur, 1, 100, 7.1 yajñavāṭas tathā tasya gaṅgādvārasamīpataḥ /
LiPur, 1, 100, 16.1 vyaṣṭambhayad adīnātmā tathānyeṣāṃ divaukasām /
LiPur, 1, 100, 17.2 tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā //
LiPur, 1, 100, 38.1 sarasvatyāś ca nāsāgraṃ devamātustathaiva ca /
LiPur, 1, 100, 45.1 dakṣasya ca munīndrasya tathānyeṣāṃ maheśvaraḥ /
LiPur, 1, 100, 45.2 vāgīśyāścaiva nāsāgraṃ devamātustathaiva ca //
LiPur, 1, 101, 6.2 tṛtīyā ca varārohā tathā caivaikapāṭalā //
LiPur, 1, 101, 10.1 pitāmahas tathā caiṣāṃ tāro nāma mahābalaḥ /
LiPur, 1, 101, 25.1 jāne vo'rtiṃ surendrāṇāṃ tathāpi śṛṇu sāṃpratam /
LiPur, 1, 101, 31.2 bṛhaspatis tathā sendrair devair devaṃ praṇamya tam //
LiPur, 1, 102, 19.1 vāyuḥ somastatheśāno rudrāś ca munayas tathā /
LiPur, 1, 102, 19.1 vāyuḥ somastatheśāno rudrāś ca munayas tathā /
LiPur, 1, 102, 19.2 aśvinau dvādaśādityā gandharvā garuḍas tathā //
LiPur, 1, 102, 20.1 yakṣāḥ siddhāstathā sādhyā daityāḥ kiṃpuruṣoragāḥ /
LiPur, 1, 102, 21.2 trayastriṃśacca devānāṃ trayaś ca triśataṃ tathā //
LiPur, 1, 102, 22.1 trayaś ca trisahasraṃ ca tathānye bahavaḥ surā /
LiPur, 1, 102, 25.2 sitātapatraṃ ratnāṃśumiśritaṃ cāvahattathā //
LiPur, 1, 102, 31.1 sa bāhurudyamastasya tathaiva samupasthitaḥ /
LiPur, 1, 102, 32.1 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ tathā /
LiPur, 1, 102, 32.2 vahniḥ śaktiṃ tathā kṣeptuṃ na śaśāka tathā sthitaḥ //
LiPur, 1, 102, 32.2 vahniḥ śaktiṃ tathā kṣeptuṃ na śaśāka tathā sthitaḥ //
LiPur, 1, 102, 34.2 īśānaś ca tathā śūlaṃ tīvramudyamya saṃsthitaḥ //
LiPur, 1, 102, 35.1 rudrāś ca śūlamādityā muśalaṃ vasavas tathā /
LiPur, 1, 102, 36.1 stambhitā devadevena tathānye ca divaukasaḥ /
LiPur, 1, 102, 39.1 balaṃ tejaś ca yogaṃ ca tathaivāstambhayad vibhuḥ /
LiPur, 1, 102, 51.1 tatra te stambhitāstena tathaiva surasattamāḥ /
LiPur, 1, 102, 54.2 sabrahmakāḥ sasādhyāś ca sanārāyaṇakās tathā //
LiPur, 1, 103, 4.2 pulomā surasā caiva siṃhikā vinatā tathā //
LiPur, 1, 103, 6.2 rākā kuhūḥ sinīvālī devī anumatī tathā //
LiPur, 1, 103, 7.1 dharaṇī dhāraṇī celā śacī nārāyaṇī tathā /
LiPur, 1, 103, 7.2 etāścānyāś ca devānāṃ mātaraḥ patnayas tathā //
LiPur, 1, 103, 9.1 sāgarā girayo meghā māsāḥ saṃvatsarās tathā /
LiPur, 1, 103, 9.2 vedā mantrās tathā yajñāḥ stomā dharmāś ca sarvaśaḥ //
LiPur, 1, 103, 14.2 ṣaḍbhiḥ sarvāntakaḥ śrīmān tathaiva vikṛtānanaḥ //
LiPur, 1, 103, 16.2 koṭikoṭibhir eveha gaṇḍakaḥ kuṃbhakas tathā //
LiPur, 1, 103, 17.2 pippalaś ca sahasreṇa saṃnādaś ca tathā dvijāḥ //
LiPur, 1, 103, 18.1 āveṣṭanas tathāṣṭābhiḥ saptabhiścandratāpanaḥ /
LiPur, 1, 103, 19.1 kuṇḍī dvādaśabhir vīras tathā parvatakaḥ śubhaḥ /
LiPur, 1, 103, 20.2 ādityamūrdhā koṭyā ca tathā caiva dhanāvahaḥ //
LiPur, 1, 103, 21.1 saṃnāmaś ca śatenaiva kumudaḥ koṭibhis tathā /
LiPur, 1, 103, 23.1 nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca /
LiPur, 1, 103, 24.2 tatrājagmus tathā devāste sarve śaṅkaraṃ bhavam //
LiPur, 1, 103, 26.2 pañcākṣaḥ śatamanyuś ca meghamanyus tathaiva ca //
LiPur, 1, 103, 27.1 kāṣṭhakūṭaś catuḥṣaṣṭyā sukeśo vṛṣabhas tathā /
LiPur, 1, 103, 28.2 saṃvartakas tathā caitro lakulīśaḥ svayaṃ prabhuḥ //
LiPur, 1, 103, 29.1 lokāntakaś ca dīptāsyas tathā daityāntakaḥ prabhuḥ /
LiPur, 1, 103, 29.2 mṛtyuhṛt kālahā kālo mṛtyuñjayakaras tathā //
LiPur, 1, 103, 30.2 devo bhṛṅgī riṭiḥ śrīmān devadevapriyas tathā //
LiPur, 1, 103, 43.1 tathāpi tasmai dātavyā vacanācca girermama /
LiPur, 1, 103, 47.2 abhyukṣad ātmano mūrdhni brahmaṇaś ca gires tathā //
LiPur, 1, 103, 63.2 tataḥ pādyaṃ tayor dattvā śaṃbhorācamanaṃ tathā //
LiPur, 1, 103, 64.1 madhuparkaṃ tathā gāṃ ca praṇamya ca punaḥ śivam /
LiPur, 1, 104, 3.2 tāmasāś ca tathā cānye rājasāś ca tathā bhuvi //
LiPur, 1, 104, 3.2 tāmasāś ca tathā cānye rājasāś ca tathā bhuvi //
LiPur, 1, 105, 10.1 daduḥ puṣpavarṣaṃ hi siddhā munīndrās tathā khecarā devasaṃghāstadānīm /
LiPur, 1, 105, 25.2 devairapi tathānyaiś ca labdhavyaṃ nāsti kutracit //
LiPur, 1, 106, 3.2 brahmāṇaṃ ca tatheśānaṃ kumāraṃ viṣṇumeva ca //
LiPur, 1, 106, 14.1 tāṃ ca jñātvā tathābhūtāṃ tṛtīyenekṣaṇena vai /
LiPur, 1, 106, 17.1 tathaiva jātaṃ nayanaṃ lalāṭe sitāṃśulekhā ca śirasyudagrā /
LiPur, 1, 106, 18.2 siddhendrasiddhāś ca tathā piśācā jajñire punaḥ //
LiPur, 1, 107, 49.2 kālāgnisadṛśaṃ cedaṃ niyogānnandinas tathā //
LiPur, 1, 107, 52.1 phalārṇavaṃ ca bālasya bhakṣyabhojyārṇavaṃ tathā /
LiPur, 1, 107, 52.2 apūpagirayaścaiva tathātiṣṭhan samantataḥ //
LiPur, 1, 107, 55.1 mayā putrīkṛto'syadya dattaḥ kṣīrodadhis tathā /
LiPur, 1, 107, 56.1 ājyodanārṇavaścaiva phalalehyārṇavas tathā /
LiPur, 1, 108, 6.2 naṣṭameva malaṃ sarvaṃ kāyajaṃ karmmajaṃ tathā //
LiPur, 2, 1, 17.1 teṣām api tathānnādyaṃ padmākṣaḥ pradadau svayam /
LiPur, 2, 1, 24.2 śṛṇudhvaṃ ca tathā yūyaṃ kuśasthalajanā api //
LiPur, 2, 1, 27.1 sārasvatastathā citraścitramālyastathā śiśuḥ /
LiPur, 2, 1, 27.1 sārasvatastathā citraścitramālyastathā śiśuḥ /
LiPur, 2, 1, 28.1 śravakāste tathā procuḥ pārthivaṃ viṣṇutatparāḥ /
LiPur, 2, 1, 38.2 mālaveti tathā kecit padmākṣeti tathāpare //
LiPur, 2, 1, 38.2 mālaveti tathā kecit padmākṣeti tathāpare //
LiPur, 2, 1, 75.1 divyamālyaistathā śubhraiḥ pūjito munisattamaḥ /
LiPur, 2, 2, 6.1 śrotavyaṃ ca sadā nityaṃ śrotavyo'sau haristathā /
LiPur, 2, 2, 7.1 gānanṛtyādikaṃ caiva viṣṇvākhyānāṃ kathāṃ tathā /
LiPur, 2, 2, 7.2 jātismṛtiṃ ca medhāṃ ca tathaivoparame smṛtim //
LiPur, 2, 3, 9.2 gandharvāḥ kinnarā yakṣāstathā cāpsarasāṃ gaṇāḥ //
LiPur, 2, 3, 25.1 gavāṃ koṭyarbude caiva suvarṇasya tathaiva ca /
LiPur, 2, 3, 25.2 vāsasāṃ rathahastināṃ kanyāśvānāṃ tathaiva ca //
LiPur, 2, 3, 37.2 kṣudhārtaśca tathā khinno yamamāha suduḥkhitaḥ //
LiPur, 2, 3, 60.2 strīsaṃgame tathā gīte dyūte vyākhyānasaṃgame /
LiPur, 2, 3, 60.3 vyavahāre tathāhāre tvarthānāṃ ca samāgame //
LiPur, 2, 3, 61.1 āye vyaye tathā nityaṃ tyaktalajjastu vai bhavet /
LiPur, 2, 3, 63.2 svāṅgaṃ nirīkṣamāṇena paraṃ samprekṣatā tathā //
LiPur, 2, 3, 64.1 saṃghaṭṭe ca tathotthāne kaṭisthānaṃ na śasyate /
LiPur, 2, 3, 64.2 hāso roṣastathā kampas tathānyatra smṛtiḥ punaḥ //
LiPur, 2, 3, 64.2 hāso roṣastathā kampas tathānyatra smṛtiḥ punaḥ //
LiPur, 2, 3, 66.1 kṣudhārtena bhayārtena tṛṣṇārtena tathaiva ca /
LiPur, 2, 3, 67.4 aśikṣayattathā gītaṃ divyaṃ varṣasahasrakam //
LiPur, 2, 3, 70.1 tato gandharvasaṃghāśca kinnarāṇāṃ tathaiva ca /
LiPur, 2, 3, 81.1 tuṃbarośca samaṃ caiva tathātiśayasaṃyutam /
LiPur, 2, 3, 82.2 tato muniḥ praṇamyainaṃ tathātiśayasaṃyutam //
LiPur, 2, 3, 85.1 vāyavyaṃ ca tatheśānaṃ saṃsadaṃ prāpya dharmavit /
LiPur, 2, 3, 96.2 vīṇāgānasamāyoge tathetyuktvā ca sā harim //
LiPur, 2, 3, 99.1 tathetyuktvā satyabhāmāṃ praṇipatyajagau muniḥ /
LiPur, 2, 3, 106.1 etatte prārthitaṃ prāptaṃ mama loke tathaiva ca /
LiPur, 2, 4, 6.1 kaṃpaḥ svedas tathākṣeṣu dṛśyante jalabindavaḥ /
LiPur, 2, 4, 8.2 praṇāmādi karotyevaṃ vāsudeve yathā tathā //
LiPur, 2, 4, 9.2 rūkṣākṣarāṇi śṛṇvanvai tathā bhāgavateritaḥ //
LiPur, 2, 5, 10.1 gandhādipeṣaṇaṃ caiva dhūpadravyādikaṃ tathā /
LiPur, 2, 5, 10.2 bhūmerālepanādīni haviṣāṃ pacanaṃ tathā //
LiPur, 2, 5, 17.2 tathetyuktvā dadau tasyai phalam ekaṃ janārdanaḥ //
LiPur, 2, 5, 40.2 tathā bhavāmyahaṃ viṣṇo tava deva janārdana //
LiPur, 2, 5, 44.1 ṛṣiśāpādikaṃ duḥkhaṃ śatrurogādikaṃ tathā /
LiPur, 2, 5, 49.1 nāmaghoṣo hareścaiva yajñaghoṣastathaiva ca /
LiPur, 2, 5, 60.1 parvato hi tathā prāha rājānaṃ rahasi prabhuḥ /
LiPur, 2, 5, 63.2 tathetyuktvā tato bhūyaḥ śvo yāsyāva iti sma ha //
LiPur, 2, 5, 71.2 ityāhāvāṃ nṛpastatra tathetyuktvāhamāgataḥ //
LiPur, 2, 5, 73.2 tathā kuru jagannātha mama cedicchasi priyam //
LiPur, 2, 5, 74.1 tathetyuktvā sa govindaḥ prahasya madhusūdanaḥ /
LiPur, 2, 5, 75.2 manyamānaḥ kṛtātmānaṃ tathāyodhyāṃ jagāma saḥ //
LiPur, 2, 5, 77.2 golāṅgūlamukhaṃ yadvanmukhaṃ bhāti tathā kuru //
LiPur, 2, 5, 79.1 tvayā me saṃvidaṃ tatra tathetyuktvā jagāma saḥ /
LiPur, 2, 5, 82.2 divyairgandhaistathā dhūpai ratnaiśca vividhaistathā //
LiPur, 2, 5, 82.2 divyairgandhaistathā dhūpai ratnaiśca vividhaistathā //
LiPur, 2, 5, 93.2 vīkṣamāṇā muniśreṣṭhau nāradaṃ parvataṃ tathā //
LiPur, 2, 5, 94.1 śākhāmṛgānanaṃ dṛṣṭvā nāradaṃ parvataṃ tathā /
LiPur, 2, 5, 97.1 muniśreṣṭhaṃ na paśyāmi nāradaṃ parvataṃ tathā /
LiPur, 2, 5, 110.2 prāptamityeva manasā cintāmāpedivāṃstathā //
LiPur, 2, 5, 111.1 tato rājā praṇamyāsau nāradaṃ parvataṃ tathā /
LiPur, 2, 5, 118.2 śrīmatī sā samutpannā sā gatā ca tathā harim //
LiPur, 2, 5, 121.1 tathetyuktvā ca sā devī prahasantī cakāra ha /
LiPur, 2, 5, 127.1 parvato 'pi tathā prāha tasyāpyevaṃ jagāda saḥ /
LiPur, 2, 5, 131.2 tāṃ tathā nāhamaicchaṃ vai bhavadbhyāṃ viditaṃ hi tat //
LiPur, 2, 5, 143.1 aṃbarīṣaśca madbhaktastathaitau munisattamau /
LiPur, 2, 5, 143.2 anayorasya ca tathā hitaṃ kāryaṃ mayādhunā //
LiPur, 2, 5, 154.1 mānārthamaṃbarīṣasya tathaiva munisiṃhayoḥ /
LiPur, 2, 5, 155.1 munayaśca tathā sarve bhṛgvādyā munisattamāḥ /
LiPur, 2, 6, 4.1 śriyaṃ padmāṃ tathā śreṣṭhāṃ bhāgamekamakārayat /
LiPur, 2, 6, 7.1 aśubhā sā tathotpannā jyeṣṭhā iti ca vai śrutam /
LiPur, 2, 6, 10.1 vedaghoṣastathā viprā homadhūmastathaiva ca /
LiPur, 2, 6, 10.1 vedaghoṣastathā viprā homadhūmastathaiva ca /
LiPur, 2, 6, 16.1 praviśāmi tathā kutra kuto na praviśāmyaham /
LiPur, 2, 6, 23.1 vakṣyanti satataṃ hṛṣṭā brāhmaṇāḥ kṣatriyāstathā /
LiPur, 2, 6, 54.2 bhikṣubiṃbaṃ ca vai yasya gṛhe kṣapaṇakaṃ tathā //
LiPur, 2, 6, 61.2 teṣāṃ gṛhe tathā kṣetra āvāse vā sadānayā //
LiPur, 2, 6, 75.2 duḥsahaśca tathoktāni sthānāni ca samīyivān //
LiPur, 2, 7, 6.2 svapannārāyaṇaṃ devaṃ gacchannārāyaṇaṃ tathā //
LiPur, 2, 7, 11.1 gṛhe kṣetre tathāvāse tanau vasati suvratāḥ /
LiPur, 2, 7, 17.1 putramekaṃ tathotpādya saṃskāraiśca yathākramam /
LiPur, 2, 7, 19.2 pitā tasya tathā cānyāṃ pariṇīya yathāvidhi //
LiPur, 2, 7, 20.1 putrānutpādayāmāsa tathaiva vidhipūrvakam /
LiPur, 2, 7, 27.2 tuṣṭuvuśca tathā viprā brahmādyāśca tathā dvijāḥ //
LiPur, 2, 7, 27.2 tuṣṭuvuśca tathā viprā brahmādyāśca tathā dvijāḥ //
LiPur, 2, 8, 3.1 tathā śivatarāyeti divyaḥ pañcākṣaraḥ śubhaḥ /
LiPur, 2, 8, 7.1 mayaskarāya rudrāya tathā śivatarāya ca /
LiPur, 2, 8, 11.2 tapasā paramaiśvaryaṃ balaṃ caiva tathādbhutam //
LiPur, 2, 8, 17.1 mātuḥ pitustathāriṣṭaṃ sa saṃjātastathātmanaḥ /
LiPur, 2, 8, 17.1 mātuḥ pitustathāriṣṭaṃ sa saṃjātastathātmanaḥ /
LiPur, 2, 8, 23.2 tathā cacāra durbuddhistyaktvā dharmagatiṃ parām //
LiPur, 2, 8, 31.1 uddhṛtā ca tathā mātā pitā śyālāśca suvratāḥ /
LiPur, 2, 8, 33.1 tasmād aṣṭākṣarānmantrāt tathā vai dvādaśākṣarāt /
LiPur, 2, 9, 2.1 patitena ca vipreṇa dhaundhumūkena vai tathā /
LiPur, 2, 9, 33.2 tathaivābhiniveśaṃ ca mithyājñānaṃ vivekinaḥ //
LiPur, 2, 9, 35.2 andhatāmisrabhedāśca tathāṣṭādaśadhā smṛtāḥ //
LiPur, 2, 9, 38.1 tathaivābhiniveśena saṃbandho na kadācana /
LiPur, 2, 9, 43.2 tathaiva bhogasaṃskārairbhagavānantakāntakaḥ //
LiPur, 2, 10, 26.1 bhuktamāhārajātaṃ yat pacate dehināṃ tathā /
LiPur, 2, 10, 35.1 ādityā vasavo rudrā aśvinau marutastathā /
LiPur, 2, 10, 40.2 parāścaiva parārdhāśca kālabhedāstathāpare //
LiPur, 2, 10, 44.2 brahmāṇḍāni ca śeṣāṇi tathā sāvaraṇāni ca //
LiPur, 2, 11, 22.2 tathā vikṛtayastasyā dehabaddhavibhūtayaḥ //
LiPur, 2, 11, 23.2 jīvāḥ sarve tathā śarvo dvandvasattvamupāgataḥ //
LiPur, 2, 11, 24.2 śarīriṇastathā sarve śaṅkarāṃśā vyavasthitāḥ //
LiPur, 2, 11, 39.1 kṛtvā pāpasahasrāṇi hatvā vipraśataṃ tathā /
LiPur, 2, 12, 5.2 tadvibhūtistathā sarve devāstṛpyanti sarvadāḥ //
LiPur, 2, 12, 6.2 tathā tasyārcayā devās tathā syus tadvibhūtayaḥ //
LiPur, 2, 12, 6.2 tathā tasyārcayā devās tathā syus tadvibhūtayaḥ //
LiPur, 2, 13, 18.2 dīkṣā patnī budhairuktā saṃtānākhyaḥ sutastathā //
LiPur, 2, 15, 6.1 kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ tathā /
LiPur, 2, 15, 14.1 prāhuḥ kṣetrajñaśabdena bhoktāraṃ puruṣaṃ tathā /
LiPur, 2, 15, 25.1 vadantyavyaktaśabdena prakṛtiḥ ca parāṃ tathā /
LiPur, 2, 16, 21.2 pramātā ca pramāṇaṃ ca prameyaṃ pramitistathā //
LiPur, 2, 16, 23.2 īśvaraṃ jagatāmāhurnimittaṃ kāraṇaṃ tathā //
LiPur, 2, 17, 16.1 atharvaṇo'haṃ mantro'haṃ tathā cāṅgirasāṃ varaḥ /
LiPur, 2, 17, 18.2 bahiścāhaṃ tathā cāntaḥ purastādahamavyayaḥ //
LiPur, 2, 17, 21.2 āyuṣāyustathā satyaṃ satyena surasattamāḥ //
LiPur, 2, 17, 24.1 sanārāyaṇakā devāḥ sendrāśca munayastathā /
LiPur, 2, 17, 24.2 tathordhvabāhavo devā rudraṃ stunvanti śaṃkaram //
LiPur, 2, 18, 1.3 skandaścāpi tathā cendro bhuvanāni caturdaśa /
LiPur, 2, 18, 2.1 bhūtāni ca tathā sūryaḥ somaścāṣṭau grahāstathā /
LiPur, 2, 18, 2.1 bhūtāni ca tathā sūryaḥ somaścāṣṭau grahāstathā /
LiPur, 2, 18, 4.1 tvamādau ca tathā bhūto bhūrbhuvaḥ svastathaiva ca /
LiPur, 2, 18, 4.1 tvamādau ca tathā bhūto bhūrbhuvaḥ svastathaiva ca /
LiPur, 2, 18, 5.2 śāntiśca tvaṃ tathā puṣṭistuṣṭiścāpyahutaṃ hutam //
LiPur, 2, 18, 6.1 viśvaṃ caiva tathāviśvaṃ dattaṃ vādattam īśvaram /
LiPur, 2, 18, 12.1 śiraścottarataścaiva pādau dakṣiṇatastathā /
LiPur, 2, 18, 17.1 tathānye ca tato 'nanto rudraḥ paramakāraṇam /
LiPur, 2, 18, 19.2 skandate 'sya yataḥ śukraṃ tathā śukram apaiti ca //
LiPur, 2, 18, 48.1 śrotraṃ jihvā tataḥ prāṇastato buddhistathaiva ca /
LiPur, 2, 18, 48.2 śiraḥ pāṇistathā pārśvaṃ pṛṣṭhodaramanantaram //
LiPur, 2, 18, 49.1 jaṅghe śiśnam upasthaṃ ca pāyurmeḍhraṃ tathaiva ca /
LiPur, 2, 18, 49.2 tvacā māṃsaṃ ca rudhiraṃ medo 'sthīni tathaiva ca //
LiPur, 2, 18, 50.1 śabdaḥ sparśaṃ ca rūpaṃ ca raso gandhastathaiva ca /
LiPur, 2, 18, 50.2 bhūtāni caiva śudhyantāṃ dehe medādayastathā //
LiPur, 2, 18, 53.2 brāhmaṇānāṃ hitaṃ proktaṃ kṣatriyāṇāṃ tathaiva ca //
LiPur, 2, 18, 59.2 rerekāro na kartavyas tuṃtuṃkārastathaiva ca //
LiPur, 2, 18, 62.1 pūjā karma kriyā tasya dānaṃ snānaṃ tathaiva ca /
LiPur, 2, 19, 19.1 vairāgyaiśvaryasaṃyukte prabhūte vimale tathā /
LiPur, 2, 19, 26.1 kṛtāñjalipuṭāḥ sarve munayo devatāstathā /
LiPur, 2, 19, 29.2 umāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrikāmapi //
LiPur, 2, 19, 32.1 indrādidevāṃśca tatheśvarāṃśca nārāyaṇaṃ padmajamādidevam /
LiPur, 2, 19, 32.2 prāgādyadhordhvaṃ ca yathākrameṇa vajrādipadmaṃ ca tathā smarāmi //
LiPur, 2, 19, 34.1 rathaṃ ca saptāśvamanūruvīraṃ gaṇaṃ tathā saptavidhaṃ krameṇa /
LiPur, 2, 19, 35.1 hutvā tilādyair vividhais tathāgnau punaḥ samāpyaiva tathaiva sarvam /
LiPur, 2, 19, 35.1 hutvā tilādyair vividhais tathāgnau punaḥ samāpyaiva tathaiva sarvam /
LiPur, 2, 19, 36.2 padmaṃ ca savye varadaṃ ca vāme kare tathā bhūṣitabhūṣaṇāni //
LiPur, 2, 20, 49.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhāvataḥ /
LiPur, 2, 20, 51.2 tatheśatvamiti proktaṃ sarvatattvārthabodhakam //
LiPur, 2, 21, 6.1 vāmā jyeṣṭhā ca raudrī ca kālī vikaraṇī tathā /
LiPur, 2, 21, 16.2 śāntāya śāntadaityāya namaścandramase tathā //
LiPur, 2, 21, 24.2 ā ī ū e tathā aṃbānukrameṇātmarūpiṇam //
LiPur, 2, 21, 31.1 lokapālāṃstathāstreṇa pūrvādyānpūjayet pṛthak /
LiPur, 2, 21, 49.2 tattvatrayaprabhedena caturbhiruta vā tathā //
LiPur, 2, 21, 56.1 bhūtāni brahmabhirvāpi maunī bījādibhistathā /
LiPur, 2, 21, 67.1 pūjāsamprokṣaṇaṃ viddhi tāḍanaṃ haraṇaṃ tathā /
LiPur, 2, 21, 68.1 arcanā ca tathā garbhadhāraṇaṃ jananaṃ punaḥ /
LiPur, 2, 21, 69.1 uttamādyaṃ tathāntyena yonibījena suvrata /
LiPur, 2, 21, 76.2 vahneśca dīkṣāṃ kurvīta dīkṣitaśca tathācaret //
LiPur, 2, 22, 2.2 dvitīyena tathābhyukṣya tṛtīyena ca śodhayet //
LiPur, 2, 22, 16.1 vauṣaḍantaṃ tathā mūlaṃ navākṣaram anuttamam /
LiPur, 2, 22, 16.2 karaśākhāṃ tathāṅguṣṭhamadhyamānāmikāṃ nyaset //
LiPur, 2, 22, 31.1 baddhvā padmāsanaṃ tīrthe tathā tīrthaṃ samarcayet /
LiPur, 2, 22, 36.1 pūrvoktenāṃbunā sārdhaṃ jalabhāṇḍe tathaiva ca /
LiPur, 2, 22, 51.1 āgneyyāṃ ca tathaiśānyāṃ nairṛtyāṃ vāyugocare /
LiPur, 2, 22, 59.1 śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ prakīrtitam /
LiPur, 2, 22, 63.1 grāmaṇyo yātudhānāśca tathā yakṣāśca mukhyataḥ /
LiPur, 2, 22, 65.2 āvāhane ca pūjānte teṣāmudvāsane tathā //
LiPur, 2, 22, 68.1 ekahastapramāṇena nitye naimittike tathā /
LiPur, 2, 22, 76.1 aṅgānāṃ ca tathaikaikaṃ saṃhitābhiḥ pṛthak punaḥ /
LiPur, 2, 23, 9.1 nīlābhaṃ dakṣiṇaṃ vaktramatiraktaṃ tathottaram /
LiPur, 2, 23, 13.2 śaktibhūtāni ca tathā hṛdayādīni suvrata //
LiPur, 2, 24, 24.1 pañcamantrasahitena yathāpūrvamātmano dehanirmāṇaṃ tathā devasyāpi vahneścaivamupadeśaḥ //
LiPur, 2, 25, 13.2 adhomukhāni sarvāṇi dravyāṇi ca tathottare //
LiPur, 2, 25, 19.1 bhasmamiśrāṃstathāṅgārān grāhayecchakalena vai /
LiPur, 2, 25, 38.1 vedimadhye tathā kṛtvā pādaṃ kuryācca dvyaṅgulam /
LiPur, 2, 25, 96.2 āvāhanaṃ tathā nyāsaṃ yathā deve tathārcanam //
LiPur, 2, 25, 96.2 āvāhanaṃ tathā nyāsaṃ yathā deve tathārcanam //
LiPur, 2, 25, 100.1 cakṣuṣī cājyabhāgau tu cāgnaye ca tathottare /
LiPur, 2, 25, 101.2 akṣi vai dakṣiṇaṃ caiva cottaraṃ cottaraṃ tathā //
LiPur, 2, 25, 103.1 caruṇā ca yathāvaddhi samidbhiśca tathā smṛtam /
LiPur, 2, 26, 8.2 mārgaśuddhistathā dvāri pūjāṃ vāstvadhipasya ca //
LiPur, 2, 26, 19.2 śarāsanaṃ pāśupataṃ tathāstraṃ daṇḍaṃ ca khaṭvāṅgamathāpare ca //
LiPur, 2, 26, 20.1 tantrīṃ ca ghaṇṭāṃ vipulaṃ ca śūlaṃ tathāpare ḍāmarukaṃ ca divyam /
LiPur, 2, 27, 14.1 prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ /
LiPur, 2, 27, 16.2 prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ //
LiPur, 2, 27, 17.2 prāgādyāḥ paṅktayaḥ sapta dakṣiṇādyāstathā punaḥ //
LiPur, 2, 27, 26.2 vāmā jyeṣṭhā tathā raudrī kālī vikaraṇī tathā //
LiPur, 2, 27, 26.2 vāmā jyeṣṭhā tathā raudrī kālī vikaraṇī tathā //
LiPur, 2, 27, 29.2 balāya ca tathā sarvabhūtasya damanāya ca //
LiPur, 2, 27, 44.2 avaguṇṭhya tathābhyukṣya kuśopari yathāvidhi //
LiPur, 2, 27, 61.2 sumatiṃ sumatyāyīṃ ca gopāṃ gopāyikāṃ tathā //
LiPur, 2, 27, 70.1 aindrī hautāśanī yāmyā nairṛtī vāruṇī tathā /
LiPur, 2, 27, 71.2 hariṇī ca suvarṇā ca kāñcanī hāṭakī tathā //
LiPur, 2, 27, 74.1 vajraṃ śaktiṃ ca daṇḍaṃ ca khaḍgaṃ pāśaṃ dhvajaṃ tathā /
LiPur, 2, 27, 79.1 kṣamā ca śikharā devī ṛturatnā śilā tathā /
LiPur, 2, 27, 82.2 tamohatā prabhāmoghā tejinī dahanī tathā //
LiPur, 2, 27, 85.2 dhārā vāridharā caiva vahnikī nāśakī tathā //
LiPur, 2, 27, 96.1 bhadrahā viśvahārī ca himā yogeśvarī tathā /
LiPur, 2, 27, 99.1 prāṇarūpī tathā haṃsaḥ svātmaśaktiḥ pitāmahaḥ /
LiPur, 2, 27, 100.1 keśavo bhagavān rudraścandramā bhāskarastathā /
LiPur, 2, 27, 100.2 mahātmā ca tathā hyātmā hyantarātmā maheśvaraḥ //
LiPur, 2, 27, 102.2 śrīkaṇṭho'ntaśca sūkṣmaśca trimūrtiḥ śaśakastathā //
LiPur, 2, 27, 103.1 amareśaḥ sthitīśaśca dārataśca tathāṣṭamaḥ /
LiPur, 2, 27, 105.1 krodhīśaśca tathā caṇḍaḥ pracaṇḍaḥ śiva eva ca /
LiPur, 2, 27, 105.2 ekarudrastathā kūrmaścaikanetraścaturmukhaḥ //
LiPur, 2, 27, 107.1 ajeśaḥ kṣemarudraśca somo 'ṃśo lāṅgalī tathā /
LiPur, 2, 27, 108.2 kāma īśastathā śveto bhṛguḥ ṣoḍaśa vai smṛtāḥ //
LiPur, 2, 27, 112.2 mahādhvāṅkṣo mahānando daṇḍī gopālakastathā //
LiPur, 2, 27, 116.1 vatsaputro mahāputro grāmadeśādhipastathā /
LiPur, 2, 27, 120.2 aśvīrudraśca someśaś cottamodumbarastathā //
LiPur, 2, 28, 17.2 kṛtvā vediṃ tathā madhye navahastapramāṇataḥ //
LiPur, 2, 28, 27.2 dvyaṅgulena vihīnaṃ tu suvṛttaṃ nirvraṇaṃ tathā //
LiPur, 2, 28, 37.1 tulāmadhye vitānena tulayā lambake tathā /
LiPur, 2, 28, 40.2 catustālaṃ ca kartavyo vistāro madhyamastathā //
LiPur, 2, 28, 57.2 bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūrbhuvaḥ svastathaiva ca /
LiPur, 2, 28, 59.9 gāyatryā ca pradhānasya samiddhomastathaiva ca /
LiPur, 2, 28, 59.10 caruṇā ca tathājyasya śakrādīnāṃ ca homayet //
LiPur, 2, 28, 65.2 uṣāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrimeva ca //
LiPur, 2, 28, 67.2 prabhūtaṃ vātha kartavyaṃ vimalaṃ dakṣiṇe tathā //
LiPur, 2, 28, 70.2 bhārgavaṃ ca tathā mandaṃ rāhuṃ ketuṃ tathaiva ca //
LiPur, 2, 28, 70.2 bhārgavaṃ ca tathā mandaṃ rāhuṃ ketuṃ tathaiva ca //
LiPur, 2, 28, 85.2 prāsādaṃ maṇḍapaṃ caiva prākāraṃ bhūṣaṇaṃ tathā //
LiPur, 2, 29, 11.2 alaṃkṛtya tathā hutvā śivāya vinivedayet //
LiPur, 2, 33, 6.2 śākhāṣṭakasya mānaṃ ca vistāraṃ cordhvatastathā //
LiPur, 2, 34, 4.1 saptaviprānsamabhyarcya kanyāmekāṃ tathottare /
LiPur, 2, 38, 7.2 gāvo mamāgrato nityaṃ gāvo naḥ pṛṣṭhatastathā //
LiPur, 2, 44, 4.2 śivāya haraye svāhā svadhā vauṣaḍ vaṣaṭ tathā //
LiPur, 2, 45, 65.1 punaḥ paśupateḥ patnīṃ tathā paśupatiṃ kramāt /
LiPur, 2, 45, 89.2 mucyante karmaṇānena mātṛtaḥ pitṛtastathā //
LiPur, 2, 46, 6.1 tathānyeṣāṃ ca devānāṃ gaṇānāmapi vā punaḥ /
LiPur, 2, 46, 8.2 gurubhaktiṃ tathā kartuṃ samartho romaharṣaṇaḥ //
LiPur, 2, 46, 15.2 tathānye ca śivaṃ sthāpya liṅgamūrtiṃ maheśvaram //
LiPur, 2, 46, 17.1 lakṣmīrdhṛtiḥ smṛtiḥ prajñā dharā durgā śacī tathā /
LiPur, 2, 46, 18.1 naigameśaśca bhagavāṃllokapālā grahāstathā /
LiPur, 2, 47, 31.1 brahmajajñānamantreṇa brahmabhāgaṃ prabhostathā /
LiPur, 2, 47, 35.2 brahmāṇaṃ skandakuṃbhe vā īśakumbhe hariṃ tathā //
LiPur, 2, 47, 47.1 navāhaṃ vāpi saptāham ekāhaṃ ca tryahaṃ tathā /
LiPur, 2, 47, 48.2 abhyantare tathā bāhye vahnau nityaṃ samarcayet //
LiPur, 2, 47, 49.2 tena devagaṇā rudrā ṛṣayo 'psarasastathā //
LiPur, 2, 48, 32.1 rāmo rāmaśca kṛṣṇaśca bauddhaḥ kalkī tathaiva ca /
LiPur, 2, 48, 32.2 tathānyāni na devasya hareḥ śāpodbhavāni ca //
LiPur, 2, 48, 45.2 śreṣṭhāṃ durgāṃ tathā caṇḍīṃ gāyatryā vai yathāvidhi //
LiPur, 2, 49, 3.1 tathāgnipūjāṃ vai kuryādyathā pūjā tathaiva ca /
LiPur, 2, 49, 3.1 tathāgnipūjāṃ vai kuryādyathā pūjā tathaiva ca /
LiPur, 2, 50, 2.1 tvayā na viditaṃ nāsti laukikaṃ vaidikaṃ tathā /
LiPur, 2, 50, 37.1 aṣṭamyantaṃ tathāṅgāramaṇḍalasthānavarjitaḥ /
LiPur, 2, 50, 38.2 mantreṇānena cādāya nṛkapāle nakhaṃ tathā //
LiPur, 2, 50, 39.1 keśaṃ nṛṇāṃ tathāṅgāraṃ tuṣaṃ kañcukameva ca /
LiPur, 2, 50, 41.1 tathā kṛṣṇamṛgāṇāṃ ca biḍālasya ca pūrvavat /
LiPur, 2, 51, 2.3 anayā secayedvajraṃ nṛpāṇāṃ sādhayettathā //
LiPur, 2, 51, 6.2 devī śakropakārārthaṃ sākṣādvajreśvarī tathā //
LiPur, 2, 52, 3.1 uccāṭanaṃ stambhanaṃ ca mohanaṃ tāḍanaṃ tathā /
LiPur, 2, 52, 3.2 utsādanaṃ tathā chedaṃ māraṇaṃ pratibandhanam //
LiPur, 2, 52, 6.1 pratikāryaṃ tathā bāhyaṃ kṛtvā vaśyādikāṃ kriyām /
LiPur, 2, 53, 3.2 dūrvayā ghṛtagokṣīramiśrayā madhunā tathā //
LiPur, 2, 54, 3.1 kamalena sahasreṇa tathā nīlotpalena vā /
LiPur, 2, 54, 20.1 tathā somasya sūryasya vahneragnitrayasya ca /
LiPur, 2, 54, 21.2 vāti dūrāt tathā tasya gandhaḥ śaṃbhormahātmanaḥ //
LiPur, 2, 54, 27.1 taṃ puṣṭivardhanaṃ devaṃ ghṛtena payasā tathā /
LiPur, 2, 54, 30.2 tathaiva kālaḥ samprāpto manunā tena yatnataḥ //
LiPur, 2, 54, 32.2 prasādaśīlaḥ prītaśca tathā mantro 'pi suvratāḥ //
LiPur, 2, 54, 34.2 śivadhyānānna saṃdeho yathā rudrastathā svayam //
LiPur, 2, 55, 22.2 nindito vyādhito 'lpāyus tathā caiva prajāyate //
Matsyapurāṇa
MPur, 2, 23.2 varṇāśramavibhāgaṃ ca tatheṣṭāpūrtasaṃjñitam //
MPur, 4, 9.2 gāyatrī brahmaṇaḥpārśvaṃ tathaiva na vimuñcati //
MPur, 4, 11.1 tathāpi lajjāvanataḥ prajāpatir abhūtpurā /
MPur, 4, 16.1 tasmādanaparādho'haṃ tvayā śaptastathā vibho /
MPur, 4, 25.1 ratirmanastapo buddhir mahān diksambhramas tathā /
MPur, 4, 35.2 apasyatim apasyantaṃ kīrtimantaṃ dhruvaṃ tathā //
MPur, 4, 50.2 ajījanat somakanyā nadīṃ candravatīṃ tathā //
MPur, 4, 52.2 valīmukhāḥ śaṅkukarṇāḥ karṇaprāvaraṇās tathā //
MPur, 4, 53.1 aśvaṛkṣamukhāḥ kecitkecit siṃhānanāstathā /
MPur, 4, 53.2 śvasūkaramukhāḥ kecitkeciduṣṭramukhās tathā //
MPur, 5, 3.2 yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ //
MPur, 5, 12.2 vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastathā //
MPur, 5, 17.2 marutvatyāṃ marutvanto vasos tu vasavastathā //
MPur, 5, 25.1 śivā manojavaṃ putramavijñātagatiṃ tathā /
MPur, 6, 1.2 aditirditirdanuścaiva ariṣṭā surasā tathā //
MPur, 6, 7.1 utpadyante pralīyante kalpe kalpe tathaiva ca /
MPur, 6, 8.1 hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca /
MPur, 6, 11.1 dhṛtarāṣṭras tathā sūryaścandraścandrāṃśutāpanaḥ /
MPur, 6, 14.1 hiraṇyākṣasya putro 'bhūd ulūkaḥ śakunistathā /
MPur, 6, 14.2 bhūtasaṃtāpanaś caiva mahānābhastathaiva ca //
MPur, 6, 17.1 dvimūrdhā śakuniścaiva tathā śaṅkuśirodharaḥ /
MPur, 6, 17.2 ayomukhaḥ śambaraś ca kapiśo nāmatastathā //
MPur, 6, 18.1 mārīcir meghavāṃścaiva irā garbhaśirās tathā /
MPur, 6, 19.1 indrajit saptajiccaiva vajranābhastathaiva ca /
MPur, 6, 19.2 ekacakro mahābāhur vajrākṣas tārakas tathā //
MPur, 6, 21.2 upadānavī mayasyāsīt tathā mandodarī kuhūḥ //
MPur, 6, 27.1 ilvalo namuciścaiva śvasṛpaś cājanas tathā /
MPur, 6, 27.2 narakaḥ kālanābhaśca saramāṇas tathaiva ca //
MPur, 6, 31.2 śyenī śyenāṃstathā bhāsī kurarānapyajījanat //
MPur, 6, 34.2 saudāmanī tathā kanyā yeyaṃ nabhasi viśrutā //
MPur, 6, 41.1 śaṅkuromā ca bahulo vāmanaḥ pāṇinastathā /
MPur, 6, 45.1 munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā /
MPur, 6, 45.2 tathā kiṃnaragandharvān ariṣṭājanayad bahūn //
MPur, 7, 41.2 varjayetkalahaṃ lokairgātrabhaṅgaṃ tathaiva ca //
MPur, 7, 48.2 svastyastu te gamiṣyāmi tathetyuktastayā punaḥ //
MPur, 7, 50.1 atha bhītastathendro'pi diteḥ pārśvamupāgamat /
MPur, 9, 11.1 auttamīyaṃ pravakṣyāmi tathā manvantaraṃ śubham /
MPur, 9, 12.1 īṣa ūrjaśca tarjaś ca śuciḥ śukrastathaiva ca /
MPur, 9, 12.2 madhuś ca mādhavaścaiva nabhasyo'tha nabhāstathā //
MPur, 9, 15.2 kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca //
MPur, 9, 16.1 tathaiva jalpadhīmānau munayaḥ sapta tāmase /
MPur, 9, 17.1 akalmaṣas tathā dhanvī tapomūlastapodhanaḥ /
MPur, 9, 20.2 devāścābhūtarajasastathā prakṛtayaḥ śubhāḥ //
MPur, 9, 27.1 atriś caiva vasiṣṭhaśca kaśyapo gautamastathā /
MPur, 9, 27.2 bharadvājastathā yogī viśvāmitraḥ pratāpavān //
MPur, 9, 31.2 sāvarṇyasya pravakṣyāmi manorbhāvi tathāntaram //
MPur, 9, 32.1 aśvatthāmā śaradvāṃśca kauśiko gālavastathā /
MPur, 9, 34.2 raucyādayastathānye 'pi manavaḥ saṃprakīrtitāḥ //
MPur, 9, 36.2 ṛtaśca ṛtadhāmā ca viṣvakseno manus tathā //
MPur, 10, 15.1 tathaiva sābravīd bhūmir dudoha sa narādhipaḥ /
MPur, 10, 18.2 devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājataṃ tathā //
MPur, 10, 24.2 vatsaṃ caitrarathaṃ kṛtvā gandhānpadmadale tathā //
MPur, 11, 2.3 tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā //
MPur, 11, 3.2 prabhā prabhātaṃ suṣuve tvāṣṭrī saṃjñā tathā manum //
MPur, 11, 7.2 tathetyuktvā tu sā devamagamat kvāpi suvratā //
MPur, 11, 10.2 chāyā svaputre 'bhyadhikaṃ snehaṃ cakre manau tathā //
MPur, 11, 28.2 tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram //
MPur, 11, 66.2 sarvabhogamaye gehe yathendrabhavane tathā //
MPur, 12, 8.1 tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam /
MPur, 12, 11.1 tathetyuktāstataste tu jagmur vaivasvatātmajāḥ /
MPur, 12, 15.2 ikṣvākur arkavaṃśasya tathaivoktastapodhanāḥ //
MPur, 12, 27.2 caturdaśottaraṃ cānyacchatamasya tathābhavat //
MPur, 12, 39.2 dve bhārye sagarasyāpi prabhā bhānumatī tathā //
MPur, 12, 41.1 ekā ṣaṣṭisahasrāṇi sutamekaṃ tathāparā /
MPur, 12, 48.2 raghor abhūddilīpastu dilīpādajakastathā //
MPur, 13, 25.1 tathāpi yeṣu sthāneṣu draṣṭavyā siddhimīpsubhiḥ /
MPur, 13, 26.3 mānase kumudā nāma viśvakāyā tathāmbare //
MPur, 13, 28.1 kānyakubje tathā gaurī rambhā malayaparvate /
MPur, 13, 30.2 śrīśaile mādhavī nāma bhadrā bhadreśvare tathā //
MPur, 13, 33.1 māyāpuryāṃ kumārī tu saṃtāne lalitā tathā /
MPur, 13, 38.2 citrakūṭe tathā sītā vindhye vindhyādhivāsinī //
MPur, 13, 46.2 bhīmā devī himādrau tu puṣṭirviśveśvare tathā //
MPur, 13, 47.2 śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā //
MPur, 13, 48.2 veṇāyāmamṛtā nāma badaryāmurvaśī tathā //
MPur, 13, 51.1 devaloke tathendrāṇī brahmāsyeṣu sarasvatī /
MPur, 13, 62.1 tathānye devadaityāśca brāhmaṇāḥ kṣatriyāstathā /
MPur, 13, 62.1 tathānye devadaityāśca brāhmaṇāḥ kṣatriyāstathā /
MPur, 14, 17.2 vicitravīryastanayastathā citrāṅgado nṛpaḥ //
MPur, 14, 19.1 nāmnā satyavatī loke pitṛloke tathāṣṭakā /
MPur, 15, 23.2 yā patnī nahuṣasyāsīd yayāterjananī tathā //
MPur, 15, 38.1 na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā /
MPur, 16, 1.3 śrāddhakālaṃ ca vividhaṃ śrāddhabhedaṃ tathaiva ca //
MPur, 16, 18.2 vāyubhūtā nu gacchanti tathāsīnānupāsate //
MPur, 16, 39.1 tathaiva ca tataḥ kuryātpunaḥ pratyavanejanam /
MPur, 16, 40.2 ekāgnereka eva syānnirvāpo darvikā tathā //
MPur, 17, 5.2 tathā manvantarādau ca deyaṃ śrāddhaṃ vijānatā //
MPur, 17, 6.1 aśvayukchuklanavamī dvādaśī kārttike tathā /
MPur, 17, 6.2 tṛtīyā caitramāsasya tathā bhādrapadasya ca //
MPur, 17, 7.1 phālgunasya hy amāvāsyā pauṣasyaikādaśī tathā /
MPur, 17, 8.1 śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇimā /
MPur, 17, 11.1 vaiśākhyāmuparāgeṣu tathotsavamahālaye /
MPur, 17, 13.2 dvau daive trīṃstathā pitrya ekaikamubhayatra vā //
MPur, 17, 19.2 pātraṃ vanaspatimayaṃ tathā parṇamayaṃ punaḥ //
MPur, 17, 20.1 jalajaṃ vātha kurvīta tathā sāgarasambhavam /
MPur, 17, 22.2 tathārghyapiṇḍabhojyādau pitṝṇāṃ rājataṃ matam //
MPur, 17, 25.2 uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn //
MPur, 17, 32.1 ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā /
MPur, 17, 32.2 sapta pārṣatamāṃsena tathāṣṭāv eṇajena tu //
MPur, 17, 39.1 tathaiva śāntikādhyāyaṃ madhubrāhmaṇameva ca /
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 17, 45.1 tṛptāñjñātvodakaṃ dadyātsakṛdviprakare tathā /
MPur, 17, 54.1 gotraṃ tathā vardhatāṃ nastathetyuktaśca taiḥ punaḥ /
MPur, 17, 54.1 gotraṃ tathā vardhatāṃ nastathetyuktaśca taiḥ punaḥ /
MPur, 17, 66.2 tato mātāmahā rājanviśve devāstathaiva ca //
MPur, 18, 4.2 tathāsthisaṃcayād ūrdhvamaṅgasparśo vidhīyate //
MPur, 18, 7.1 tasmānnidheyamākāśe daśarātraṃ payastathā /
MPur, 18, 19.1 tadvatsaṃkalpya caturaḥ piṇḍānpiṇḍapradastathā /
MPur, 19, 3.3 prapitāmahāṃstathādityānityevaṃ vaidikī śrutiḥ //
MPur, 19, 8.2 pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣam //
MPur, 19, 9.1 danujatve tathā māyā pretatve rudhirodakam /
MPur, 20, 9.1 tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu /
MPur, 20, 24.1 mantriputrau tathā cobhau kaṇḍarīkasubālakau /
MPur, 20, 32.1 bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi /
MPur, 21, 9.1 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 21, 28.2 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 21, 37.2 tatheti prāha rājā tu punastāmabhinandayan //
MPur, 22, 7.1 tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā /
MPur, 22, 10.1 daśāśvamedhikaṃ puṇyaṃ gaṅgādvāraṃ tathaiva /
MPur, 22, 11.1 tathā mitrapadaṃ nāma tataḥ kedāramuttamam /
MPur, 22, 13.2 tathā yajñavarāhastu devadevaśca śūlabhṛt //
MPur, 22, 19.1 tathā ca sarayūḥ puṇyā sarvadevanamaskṛtā /
MPur, 22, 20.2 nadī veṇumatī puṇyā parā vetravatī tathā //
MPur, 22, 23.1 tathā rudrasaraḥ puṇyaṃ saro mānasameva ca /
MPur, 22, 23.2 mandākinī tathācchodā vipāśātha sarasvatī /
MPur, 22, 23.4 kṣiprā nadī mahākālastathā kālañjaraṃ śubham //
MPur, 22, 27.1 sambhedaś caṇḍavegāyāstathaivāmarakaṇṭakam /
MPur, 22, 29.1 śrāddhe dāne tathā home svādhyāye jalasaṃnidhau /
MPur, 22, 29.2 kāyāvarohaṇaṃ nāma tathā carmaṇvatī nadī //
MPur, 22, 31.2 tathā pāpaharaṃ nāma puṇyātha tapatī nadī //
MPur, 22, 32.1 mūlatāpī payoṣṇī ca payoṣṇīsaṃgamastathā /
MPur, 22, 33.1 tathā veṇā nadī puṇyā mahāśālaṃ tathaiva ca /
MPur, 22, 33.1 tathā veṇā nadī puṇyā mahāśālaṃ tathaiva ca /
MPur, 22, 34.1 śatarudrā śatāhvā ca tathā viśvapadaṃ param /
MPur, 22, 35.1 kālikā ca nadī puṇyā vitastā ca nadī tathā /
MPur, 22, 36.2 droṇī vāṭanadī dhārāsaritkṣīranadī tathā //
MPur, 22, 37.1 gokarṇaṃ gajakarṇaṃ ca tathā ca puruṣottamaḥ /
MPur, 22, 37.2 dvārakā kṛṣṇatīrthaṃ ca tathārbudasarasvatī //
MPur, 22, 38.1 nadī maṇimatī nāma tathā ca girikarṇikā /
MPur, 22, 38.2 dhūtapāpaṃ tathā tīrthaṃ samudro dakṣiṇastathā //
MPur, 22, 38.2 dhūtapāpaṃ tathā tīrthaṃ samudro dakṣiṇastathā //
MPur, 22, 40.2 tathā mandodarītīrthaṃ tīrthaṃ campā nadī śubhā //
MPur, 22, 41.1 tathā sāmalanāthaśca mahāśālanadī tathā /
MPur, 22, 41.1 tathā sāmalanāthaśca mahāśālanadī tathā /
MPur, 22, 41.2 cakravākaṃ carmakoṭaṃ tathā janmeśvaraṃ mahat //
MPur, 22, 43.1 mahendraṃ ca tathā puṇyamatha śrīraṅgasaṃjñitam /
MPur, 22, 44.2 tuṅgabhadrā nadī puṇyā tathā bhīmarathī sarit //
MPur, 22, 48.2 tathā matsyanadī puṇyā śivadhāraṃ tathaiva ca //
MPur, 22, 48.2 tathā matsyanadī puṇyā śivadhāraṃ tathaiva ca //
MPur, 22, 51.2 sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalī nadī //
MPur, 22, 52.1 rāmādhivāsastatrāpi tathā saumitrisaṃgamaḥ /
MPur, 22, 52.2 indrakīlaṃ mahānādaṃ tathā ca priyamelakam //
MPur, 22, 54.2 bāhudā ca nadīpuṇyā tathā siddhavanaṃ śubham //
MPur, 22, 56.1 tathaiva pitṛtīrthaṃ tu yatra godāvarī nadī /
MPur, 22, 58.2 śrāddhāgnikāryadāneṣu tathā koṭiśatādhikam //
MPur, 22, 59.1 tathā sahasraliṅgaṃ ca rāghaveśvaramuttamam /
MPur, 22, 61.1 tīrthaṃ tu puṣkaraṃ nāma śālagrāmaṃ tathaiva ca /
MPur, 22, 62.1 tīrthaṃ sārasvataṃ nāma svāmitīrthaṃ tathaiva ca /
MPur, 22, 62.2 malaṃdarā nadī puṇyā kauśikī candrikā tathā //
MPur, 22, 63.2 kāverī cottarā puṇyā tathā jālaṃdharo giriḥ //
MPur, 22, 64.2 lohadaṇḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca //
MPur, 22, 64.2 lohadaṇḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca //
MPur, 22, 65.1 vindhyayogaśca gaṅgāyāstathā nadītaṭaṃ śubham /
MPur, 22, 65.2 kubjābhraṃ tu tathā tīrthamurvaśīpulinaṃ tathā //
MPur, 22, 65.2 kubjābhraṃ tu tathā tīrthamurvaśīpulinaṃ tathā //
MPur, 22, 66.1 saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam /
MPur, 22, 67.1 aṭṭahāsaṃ tathā tīrthaṃ gautameśvarameva ca /
MPur, 22, 67.2 tathā vasiṣṭhatīrthaṃ nu hārītaṃ tu tataḥ param //
MPur, 22, 68.1 brahmāvartaṃ kuśāvartaṃ hayatīrthaṃ tathaiva ca /
MPur, 22, 68.2 piṇḍārakaṃ ca vikhyātaṃ śaṅkhoddhāraṃ tathaiva ca //
MPur, 22, 69.2 tathā ca dharaṇītīrthaṃ rāmatīrthaṃ tathaiva ca //
MPur, 22, 69.2 tathā ca dharaṇītīrthaṃ rāmatīrthaṃ tathaiva ca //
MPur, 22, 70.2 tīrthaṃ vedaśiro nāma tathaivaughavatī nadī //
MPur, 22, 71.1 tīrthaṃ vasupradaṃ nāma chāgalāṇḍaṃ tathaiva ca /
MPur, 22, 72.1 tathāca badarītīrthaṃ gaṇatīrthaṃ tathaiva ca /
MPur, 22, 72.1 tathāca badarītīrthaṃ gaṇatīrthaṃ tathaiva ca /
MPur, 22, 72.2 jayantaṃ vijayaṃ caiva śakratīrthaṃ tathaiva ca //
MPur, 22, 73.1 śrīpateśca tathā tīrthaṃ tīrthaṃ raivatakaṃ tathā /
MPur, 22, 73.1 śrīpateśca tathā tīrthaṃ tīrthaṃ raivatakaṃ tathā /
MPur, 22, 73.2 tathaiva śāradātīrthaṃ bhadrakāleśvaraṃ tathā //
MPur, 22, 73.2 tathaiva śāradātīrthaṃ bhadrakāleśvaraṃ tathā //
MPur, 22, 75.1 tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā /
MPur, 22, 76.1 nakuleśasya tīrthaṃ ca kardamālaṃ tathaiva ca /
MPur, 22, 76.2 diṇḍipuṇyakaraṃ tadvatpuṇḍarīkapuraṃ tathā //
MPur, 22, 85.1 madhyāhnaḥ khaḍgapātraṃ ca tathā nepālakambalaḥ /
MPur, 22, 88.1 viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā /
MPur, 22, 93.1 śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ /
MPur, 23, 11.1 ṛṣibhirdevagandharvairoṣadhībhistathaiva ca /
MPur, 23, 15.1 viṃśatiṃ ca tathā sapta dakṣaḥ prācetaso dadau /
MPur, 23, 20.1 tathetyuktaḥ sa ājahre rājasūyaṃ tu viṣṇunā /
MPur, 23, 28.1 tathāpyarājata vidhurdaśadhā bhāvayandiśaḥ /
MPur, 23, 39.1 vetālayakṣoragakiṃnarāṇāṃ padmena caikena tathārbudena /
MPur, 23, 40.2 jagmurbhayaṃ sapta tathaiva lokāścacāla bhūr dvīpasamudragarbhā //
MPur, 23, 43.1 patanti śastrāṇi tathojjvalāni svarbhūmipātālamatho dahanti /
MPur, 23, 47.2 tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ /
MPur, 24, 25.1 tathā śakro'pi samare ā caivaṃ vinirjitaḥ /
MPur, 24, 34.2 āyuṣo nahuṣaḥ putrau vṛddhaśarmā tathaiva ca //
MPur, 24, 40.2 nāsuraiḥ pratipannaṃ tatpratipannaṃ suraistathā //
MPur, 24, 54.1 tathā druhyumanuṃ pūruṃ śarmiṣṭhājanayatsutān /
MPur, 25, 20.2 tathetyuktvā tu sa prāyādbṛhaspatisutaḥ kacaḥ //
MPur, 25, 25.2 kacastu taṃ tathetyuktvā pratijagrāha tadvratam /
MPur, 25, 60.3 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena //
MPur, 25, 60.3 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena //
MPur, 26, 3.2 tathā mānyaśca pūjyaśca mama bhūyo bṛhaspatiḥ //
MPur, 26, 6.3 tathā tvamanavadyāṅgi pūjanīyatamā matā //
MPur, 26, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktumarhasi //
MPur, 26, 20.1 tasmādbhavatyā yaḥ kāmo na tathā sambhaviṣyati /
MPur, 26, 21.1 phaliṣyati na vidyā tvadvacaśceti tattathā /
MPur, 27, 3.2 tathetyuktvopacakrāma so 'paśyadvipine striyaḥ //
MPur, 31, 9.1 yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam /
MPur, 31, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MPur, 32, 39.2 rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā /
MPur, 32, 41.2 āyuṣmānkīrtimāṃścaiva bahvapatyas tathaiva ca //
MPur, 33, 10.2 tathaiva pratipatsyāmi pāpmānaṃ jarayā saha //
MPur, 34, 17.2 śarmiṣṭhāyāḥ suto druhyus tathānuḥ pūrureva ca //
MPur, 34, 22.1 yadunāhamavajñātastathā turvasunāpi vā /
MPur, 36, 1.3 pūjitastridaśaiḥ sādhyairmarudbhirvasubhistathā //
MPur, 36, 6.1 akrodhanaḥ krodhanebhyo viśiṣṭastathā titikṣur atitikṣor viśiṣṭaḥ /
MPur, 36, 6.2 amānuṣebhyo mānuṣaśca pradhāno vidvāṃstathaivāviduṣaḥ pradhānaḥ //
MPur, 36, 10.1 sadbhiḥ purastādabhipūjitaḥ syātsadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MPur, 38, 9.2 dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā //
MPur, 38, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MPur, 38, 18.1 tathāvasaṃ nandane kāmarūpī saṃvatsarāṇāmayutaṃ śatānām /
MPur, 39, 2.3 tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ //
MPur, 39, 6.2 yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MPur, 39, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām /
MPur, 39, 20.1 catuṣpadā dvipadāḥ pakṣiṇaśca tathābhūtā garbhabhūtā bhavanti /
MPur, 40, 7.1 daśaiva pūrvāndaśa cāparāṃstu jñātīṃstathātmānamathaikaviṃśam /
MPur, 40, 11.3 tathāsya vasato'raṇye grāmo bhavati pṛṣṭhataḥ //
MPur, 41, 4.2 asāvanīśaḥ sa tathaiva rājaṃstadārjavaṃ sa samādhistadāryam //
MPur, 42, 9.3 tathādya loke na rame'nyadatte tasmācchibe nābhinandāmi vācam //
MPur, 42, 12.1 alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha /
MPur, 42, 25.1 satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu /
MPur, 43, 2.2 ratnairgobhiḥ suvarṇaiśca vāsobhirvividhaistathā //
MPur, 43, 8.2 haihayaśca hayaścaiva tathā veṇuhayaśca yaḥ //
MPur, 43, 13.1 kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca /
MPur, 43, 23.1 tasya yajñe jagau gāthāṃ gandharvo nāradastathā /
MPur, 43, 46.1 śūrasenaśca śūraśca dhṛṣṭaḥ kroṣṭustathaiva ca /
MPur, 43, 48.2 vītihotrāśca śāryāto bhojāścāvantayastathā //
MPur, 43, 49.1 kuṇḍikerāśca vikrāntāstālajaṅghās tathaiva ca /
MPur, 44, 10.1 grāmāṃstathāśramāṃścaiva ghoṣāṇi nagarāṇi ca /
MPur, 44, 44.1 madhurnāma mahātejā madhoḥ puravasas tathā /
MPur, 44, 58.1 yathaiva śṛṇumo dūrād apaśyāmas tathāntikāt /
MPur, 44, 60.2 rūpavānsumahātejāḥ śrutavīryadharastathā //
MPur, 44, 75.2 teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā //
MPur, 45, 7.2 ṛkṣaḥ prasenaṃ ca tathā ṛkṣaṃ caiva prasenajit //
MPur, 45, 21.2 tathā padmāvatī caiva tāśca kṛṣṇāya so 'dadāt //
MPur, 45, 30.1 dharmabhṛddharmavarmāṇau dhṛṣṭamānastathaiva ca /
MPur, 45, 33.1 vṛṣṭinemiḥ sudharmā ca tathā śaryātireva ca /
MPur, 45, 33.2 abhūmir varjabhūmiśca śramiṣṭhaḥ śravaṇastathā //
MPur, 46, 4.2 rājādhidevī ca tathā pañcaitā vīramātaraḥ //
MPur, 46, 13.2 udāsī bhadrasenaśca ṛṣivāsastathaiva ca /
MPur, 46, 27.3 virājaśca dhanuścaiva śyāmaśca sṛñjayastathā //
MPur, 47, 9.3 brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā //
MPur, 47, 12.1 naṣṭe dharme tathā jajñe viṣṇurvṛṣṇikule prabhuḥ /
MPur, 47, 13.1 rukmiṇī satyabhāmā ca satyā nāgnajitī tathā /
MPur, 47, 13.2 subhāmā ca tathā śaibyā gāndhārī lakṣmaṇā tathā //
MPur, 47, 13.2 subhāmā ca tathā śaibyā gāndhārī lakṣmaṇā tathā //
MPur, 47, 14.1 mitravindā ca kālindī devī jāmbavatī tathā /
MPur, 47, 14.2 suśīlā ca tathā mādrī kauśalyā vijayā tathā /
MPur, 47, 14.2 suśīlā ca tathā mādrī kauśalyā vijayā tathā /
MPur, 47, 16.3 cāruhāsaṃ kaniṣṭhaṃ ca kanyāṃ cārumatīṃ tathā //
MPur, 47, 21.1 aśītiśca sahasrāṇi vāsudevasutāstathā /
MPur, 47, 21.2 lakṣamekaṃ tathā proktaṃ putrāṇāṃ ca dvijottamāḥ //
MPur, 47, 30.2 saptarṣayaḥ kuberaśca yakṣo māṇicarastathā /
MPur, 47, 30.3 śālakir nāradaścaiva siddho dhanvantaristathā //
MPur, 47, 31.1 ādidevastathā viṣṇur ebhistu saha daivataḥ /
MPur, 47, 44.1 ṣaṣṭho hy āḍībakākhyastu saptamastraipurastathā /
MPur, 47, 45.2 prathito dvādaśasteṣāṃ ghoraḥ kolāhalastathā //
MPur, 47, 56.1 dvisaptati tathānyāni niyutānyadhikāni ca /
MPur, 47, 83.1 tatheti samanujñāpya śukrastu bhṛgunandanaḥ /
MPur, 47, 90.2 nivṛtte ca tathā śukre yotsyāmo daṃśitāyudhāḥ //
MPur, 47, 126.3 tathā tiryaksthitaścaiva tuṣṭuve nīlalohitam //
MPur, 47, 158.1 tvaṣṭre dhātre tathā kartre cakṣuḥśrotramayāya ca /
MPur, 47, 190.1 śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntāste tadābhavan /
MPur, 47, 230.1 evaṃ kṛtābhisaṃdhī tau śaṇḍāmarkau surāstathā /
MPur, 47, 231.1 śaṇḍāmarkaparityaktā dānavā hy abalāstathā /
MPur, 47, 243.2 jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ //
MPur, 47, 245.2 vedavyāsastathā jajñe jātūkarṇyapuraḥsaraḥ //
MPur, 47, 257.2 pranaṣṭāśramadharmāśca naṣṭavarṇāśramāstathā //
MPur, 47, 263.2 turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ //
MPur, 48, 4.2 varūthāttu tathāṇḍīraḥ saṃdhānastasya cātmajaḥ //
MPur, 48, 5.1 pāṇḍyaśca keralaścaiva colaḥ karṇastathaiva ca /
MPur, 48, 6.1 druhyostu tanayau śūrau setuḥ ketustathaiva ca /
MPur, 48, 10.2 sabhānaraścākṣuṣaśca parameṣus tathaiva ca //
MPur, 48, 19.2 pṛthudarbhaḥ suvīraśca kekayo bhadrakastathā //
MPur, 48, 20.1 teṣāṃ janapadāḥ sphītāḥ kekayā bhadrakāstathā /
MPur, 48, 20.2 sauvīrāścaiva paurāśca nṛgasya kekayāstathā //
MPur, 48, 21.1 suvratasya tathāmbaṣṭhā kṛśasya vṛṣalā purī /
MPur, 48, 25.1 aṅgaṃ sa janayāmāsa vaṅgaṃ suhmaṃ tathaiva ca /
MPur, 48, 25.2 puṇḍraṃ kaliṅgaṃ ca tathā bāleyaṃ kṣetramucyate /
MPur, 48, 27.2 traikālyadarśanaṃ caiva prādhānyaṃ prasave tathā //
MPur, 48, 29.1 teṣāṃ ca pañca dāyādā vaṅgāṅgāḥ suhmakāstathā /
MPur, 48, 29.2 puṇḍrāḥ kaliṅgāśca tathā aṅgasya tu nibodhata //
MPur, 48, 37.1 evamuktastathā samyagbṛhattejā bṛhaspatiḥ /
MPur, 48, 49.3 bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca //
MPur, 48, 49.3 bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca //
MPur, 48, 50.2 kāryākārye na vāgamyāgamanaṃ ca tathaiva ca //
MPur, 48, 61.1 evamukto'tha devarṣistathāstvityuktavān prabhuḥ /
MPur, 48, 68.2 tāṃ sa dīrghatamā devīṃ tathā kṛtavatīṃ tadā //
MPur, 48, 77.3 aṅgastathā kaliṅgaśca puṇḍraḥ suhmastathaiva ca //
MPur, 48, 77.3 aṅgastathā kaliṅgaśca puṇḍraḥ suhmastathaiva ca //
MPur, 48, 78.2 ityete dīrghatamasā balerdattāḥ sutāstathā //
MPur, 48, 82.1 bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi /
MPur, 48, 89.2 samāgamo vaḥ kathitaḥ saṃtatiścobhayostathā //
MPur, 48, 103.1 karṇasya vṛṣasenastu pṛthusenastathātmajaḥ /
MPur, 49, 2.1 prācītvatasya tanayo manasyuśca tathābhavat /
MPur, 49, 10.2 ṛṣyantamatha duṣyantaṃ pravīram anadhaṃ tathā //
MPur, 49, 43.2 ajamīḍho dvimīḍhaśca purumīḍhastathaiva ca //
MPur, 49, 50.2 rucirāśvaśca kāvyaśca rājā dṛḍharathastathā //
MPur, 49, 66.3 tathetyuktastato rājā yamena yuyudhe ciram //
MPur, 50, 3.1 mudgalaśca jayaścaiva rājā bṛhadiṣustathā /
MPur, 50, 48.2 mādrī kuntī tathā caiva pāṇḍorbhārye babhūvatuḥ //
MPur, 50, 70.1 kṛtayugapramāṇaṃ ca tretādvāparayostathā /
MPur, 50, 72.3 bhāvyaṃ kaliyugaṃ caiva tathā manvantarāṇi ca //
MPur, 50, 73.2 ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā //
MPur, 50, 74.1 aiḍekṣvākvanvaye caiva paurave cānvaye tathā /
MPur, 50, 75.2 kṣatrāḥ pāraśavāḥ śūdrāstathānye ye bahiścarāḥ //
MPur, 50, 76.1 andhāḥ śakāḥ pulindāśca cūlikā yavanāstathā /
MPur, 51, 6.2 eteṣāṃ putrapautrāśca catvāriṃśattathaiva ca //
MPur, 51, 13.1 kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā /
MPur, 51, 14.1 vipāśāṃ kauśikīṃ caiva śatadruṃ sarayūṃ tathā /
MPur, 51, 14.2 sītāṃ manasvinīṃ caiva hrādinīṃ pāvanāṃ tathā //
MPur, 52, 9.1 anasūyā tathā loke śaucamantarbahirdvijāḥ /
MPur, 52, 10.2 tathāspṛhā paradravye parastrīṣu ca sarvadā //
MPur, 52, 17.1 dvāviṃśatistathāṣṭau ca ye saṃskārāḥ prakīrtitāḥ /
MPur, 52, 21.3 lokapālādhipāścaiva pitaro mātarastathā //
MPur, 53, 10.1 tathāṣṭādaśadhā kṛtvā bhūrloke 'sminprakāśyate /
MPur, 53, 32.1 caturdaśa sahasrāṇi tathā pañca śatāni ca /
MPur, 54, 10.1 pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau /
MPur, 54, 11.2 tathārcayedbhādrapadādvaye ca pārśve namaḥ keśiniṣūdanāya //
MPur, 54, 12.2 ṛkṣe'nurādhāsu ca mādhavāya namastathoraḥsthalameva pūjyam //
MPur, 54, 22.2 śayyāṃ tathopaskarabhājanādiyuktāṃ pradadyāddvijapuṃgavāya //
MPur, 54, 25.2 tathā surūpatārogyaṃ keśave bhaktimuttamām //
MPur, 55, 8.1 tathānurādhāsu namo'bhipūjyamūrudvayaṃ caiva sahasrabhānoḥ /
MPur, 55, 11.2 nakhāni pūjyāni tathāśvinīṣu namo'stu saptāśvadhuraṃdharāya //
MPur, 55, 26.2 kāntyā dhṛtyā śriyā ratyā tathā me santu siddhayaḥ //
MPur, 55, 27.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 56, 4.1 pūjayecchrāvaṇe śarvaṃ nabhasye tryambakaṃ tathā /
MPur, 56, 4.2 haramāśvayuje māsi tatheśānaṃ ca kārttike //
MPur, 57, 9.2 tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṅkāya namo'bhipūjyā //
MPur, 57, 11.2 netradvayaṃ padmanibhaṃ tathendorindīvaraśyāmakarāya śaureḥ //
MPur, 57, 21.2 savastrabhājanāṃ dhenuṃ tathā śaṅkhaṃ ca śobhanam //
MPur, 57, 24.2 bhuktirmuktistathā bhaktistvayi candrāstu me sadā //
MPur, 58, 7.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 58, 11.1 śubhāstatrāṣṭa hotāro dvārapālāstathāṣṭa vai /
MPur, 58, 17.1 tathāṅgulyaḥ pavitrāṇi vāsāṃsi vividhāni ca /
MPur, 58, 25.1 vināyakaṃ ca vinyasya kamalāmambikāṃ tathā /
MPur, 58, 31.1 juhuyādvāruṇairmantrairājyaṃ ca samidhastathā /
MPur, 58, 32.1 grahebhyo vidhivaddhutvā tathendrāyeśvarāya ca /
MPur, 58, 36.2 gavāṃ vrataṃ ca kāṇvaṃ ca rakṣoghnaṃ vayasastathā /
MPur, 58, 37.1 atharvaṇaścottarataḥ śāntikaṃ pauṣṭikaṃ tathā /
MPur, 58, 38.3 mṛdamādāya kumbheṣu prakṣipeccatvarāttathā //
MPur, 58, 50.1 tataḥ sahasraṃ viprāṇāmathavāṣṭaśataṃ tathā /
MPur, 58, 51.1 kūpavāpīṣu sarvāsu tathā puṣkarīṣu ca /
MPur, 58, 51.2 eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva ca //
MPur, 59, 3.2 pādapānāṃ vidhiṃ vakṣye tathaivodyānabhūmiṣu /
MPur, 59, 12.2 ṛgyajuḥsāmamantraiśca vāruṇairabhitastathā /
MPur, 59, 14.2 vāsobhiḥ śayanīyaiśca tathopaskarapādukaiḥ /
MPur, 59, 15.1 homaśca sarṣapaiḥ kāryo yavaiḥ kṛṣṇatilaistathā /
MPur, 59, 15.2 palāśasamidhaḥ śastāścaturthe'hni tathotsavaḥ /
MPur, 60, 1.2 tathaivānyatpravakṣyāmi sarvakāmaphalapradam /
MPur, 60, 9.1 vikāravacca gokṣīraṃ kusumbhaṃ kuṅkumaṃ tathā /
MPur, 60, 17.1 pratimāṃ pañcagavyena tathā gandhodakena tu /
MPur, 60, 19.3 saṃkīrtya harikeśāya tathorū varade namaḥ //
MPur, 60, 26.1 śarvāya purahantāraṃ vāsavyai tu tathālakān /
MPur, 60, 28.1 rasarājaṃ ca lavaṇaṃ kustumburu tathāṣṭakam /
MPur, 60, 30.1 punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ /
MPur, 60, 37.1 vāsudevī tathā gaurī maṅgalā kamalā satī /
MPur, 61, 46.1 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇam atyāyatabāhudaṇḍam /
MPur, 62, 4.2 śṛṇuṣvāvahitā devi tathaivānantapuṇyakṛt /
MPur, 62, 6.1 gorocanaṃ sagomūtramuṣṇaṃ gośakṛtaṃ tathā /
MPur, 62, 11.1 varadāyai namaḥ pādau tathā gulphau namaḥ śriyai /
MPur, 62, 11.2 aśokāyai namo jaṅghe pārvatyai jānunī tathā //
MPur, 62, 12.1 ūrū maṅgalakāriṇyai vāmadevyai tathā kaṭim /
MPur, 62, 14.1 gauryai namastathā nāsāmutpalāyai ca locane /
MPur, 62, 14.2 tuṣṭyai lalāṭamalakānkātyāyanyai śirastathā //
MPur, 62, 21.2 tathopadeṣṭāramapi pūjayedyatnato gurum /
MPur, 62, 29.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 63, 3.1 snāpayenmadhunā devīṃ tathaivekṣurasena ca /
MPur, 63, 4.2 jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ //
MPur, 63, 4.2 jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ //
MPur, 63, 5.1 madālasāyai tu kaṭimamalāyai tathodaram /
MPur, 63, 6.2 bhūlalāṭaṃ ca rudrāṇyai śaṃkarāyai tathālakān //
MPur, 63, 7.1 mukuṭaṃ viśvavāsinyai śiraḥ kāntyai tathārcayet /
MPur, 63, 9.2 hṛdayaṃ manmathādhiṣṇyai pāṭalāyai tathodaram //
MPur, 63, 10.1 kaṭiṃ suratavāsinyai tathoruṃ campakapriye /
MPur, 63, 13.1 jalapūritaṃ tathā kumbhaṃ śuklāmbarayugadvayam /
MPur, 63, 15.2 tailaṃ rājiṃ tathā caitre varjyaṃ ca madhu mādhave //
MPur, 63, 16.2 śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā //
MPur, 63, 28.2 vidhavā yā tathā nārī sāpi tatphalamāpnuyāt /
MPur, 64, 1.2 tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm /
MPur, 64, 6.1 mādhavyai ca tathā nābhimatha śambhorbhavāya ca /
MPur, 64, 17.1 piṣṭodakaṃ tathā vāri kuṣṭhacūrṇānvitaṃ punaḥ /
MPur, 65, 3.1 sā tathā kṛttikopetā viśeṣeṇa supūjitā /
MPur, 65, 4.3 akṣataistu narāḥ snātā viṣṇordattvā tathākṣatān //
MPur, 65, 5.1 vipreṣu dattvā tāneva tathā saktūn susaṃkṛtān /
MPur, 66, 1.3 tathaiva janasaubhāgyamatividyāsu kauśalam //
MPur, 66, 2.1 abhedaścāpi dampatyostathā bandhujanena ca /
MPur, 66, 7.2 tvāṃ parityajya saṃtiṣṭhettathā bhava varapradā //
MPur, 66, 8.2 na vihīnaṃ tvayā devi tathā me santu siddhayaḥ //
MPur, 66, 11.2 tathaiva taṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam /
MPur, 66, 12.1 saṃdhyāyāṃ ca tathā maunametatkurvansamācaret /
MPur, 66, 15.1 tathopadeṣṭāramapi bhaktyā sampūjayedgurum /
MPur, 67, 7.2 rājadantaṃ sakumudaṃ tathaivośīraguggulam /
MPur, 68, 2.3 rogadaurgatyarūpeṇa tathaiveṣṭavadhena ca //
MPur, 68, 9.1 jātamātraṃ ca tasyāpi yāvatputraśataṃ tathā /
MPur, 68, 18.1 hotavyāḥ samidhaścātra tathaivārkapalāśayoḥ /
MPur, 68, 19.1 vyāhṛtībhistathājyena tathaivāṣṭaśataṃ punaḥ /
MPur, 68, 19.1 vyāhṛtībhistathājyena tathaivāṣṭaśataṃ punaḥ /
MPur, 69, 22.1 tathaiva viṣṇumabhyarcya nabho nārāyaṇeti ca /
MPur, 69, 27.2 gandhairmālyaistathā dhūpairbhakṣyairnānāvidhairapi //
MPur, 69, 31.2 rātriṃ ca sakalāṃ sthitvā snānaṃ ca payasā tathā //
MPur, 69, 39.1 tathaiva viṣṇoḥ śirasi kṣīradhārāṃ prapātayet /
MPur, 69, 50.1 kṛtvā vai brāhmaṇān sarvānannairnānāvidhaistathā /
MPur, 69, 52.2 yathāntaraṃ na paśyāmi tathā me svasti cāyuṣaḥ //
MPur, 69, 62.1 idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu /
MPur, 70, 28.3 bhaktimatyo varārohāstathā devakuleṣu ca //
MPur, 70, 36.1 nābhiṃ saukhyasamudrāya vāmāya ca tathodaram /
MPur, 70, 41.3 gandhairmaulyaistathā dhūpair naivedyena ca kāminī //
MPur, 70, 51.2 dadyādetena mantreṇa tathaikāṃ gāṃ payasvinīm //
MPur, 70, 52.2 tathaiva sarvakāmāptirastu viṣṇo sadā mama //
MPur, 70, 53.2 tathā mamāpi deveśa śarīre sve kuru prabho //
MPur, 70, 54.1 tathā ca kāñcanaṃ devaṃ pratigṛhṇandvijottamaḥ /
MPur, 71, 8.2 tathā kalatrasambandho deva mā me viyujyatām //
MPur, 71, 9.2 śayyā mamāpy aśūnyāstu tathaiva madhusūdana //
MPur, 71, 14.2 tathābharaṇadhānyaiśca yathāśaktyā samanvitām //
MPur, 72, 3.2 kathamārogyamaiśvaryaṃ matirdharme gatistathā /
MPur, 72, 8.2 tattathā hasitaṃ tasya papraccha surasūdanaḥ //
MPur, 72, 29.1 tathāstamita āditye gomayenānulepayet /
MPur, 72, 32.2 gandhamālyādikaṃ sarvaṃ tathaiva vinivedayet //
MPur, 72, 34.1 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇamatyāyatabāhudaṇḍam /
MPur, 72, 45.2 tatheti sampūjya sa pippalādaṃ vākyaṃ cakārādbhutavīryakarmā /
MPur, 73, 1.3 yātrārambhe'vasāne ca tathā śukrodaye tviha //
MPur, 74, 3.1 śarkarāsaptamīṃ puṇyāṃ tathā kamalasaptamīm /
MPur, 75, 4.2 tathā viśokatā me'stu tvadbhaktiḥ pratijanma ca //
MPur, 76, 10.2 tathānantaphalāvāptirastu me saptajanmasu //
MPur, 77, 10.1 sarvopaskarasaṃyuktaṃ tathaikāṃ gāṃ payasvinīm /
MPur, 79, 6.2 dakṣiṇe tadvadarkāya tathāryamṇe ca nairṛte //
MPur, 80, 9.1 tāmrapātre tilaprasthaṃ sauvarṇaṃ vṛṣabhaṃ tathā /
MPur, 81, 2.3 tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam //
MPur, 81, 25.2 tathā surūpatārogyam aśokaścāstu me sadā //
MPur, 81, 26.2 tathā viśokatā me'stu bhaktiragryā ca keśave //
MPur, 82, 18.1 prathamā guḍadhenuḥ syād ghṛtadhenus tathāparā /
MPur, 82, 19.1 kṣīradhenuśca vikhyātā madhudhenustathā parā /
MPur, 82, 19.2 saptamī śarkarādhenurdadhidhenustathāṣṭamī /
MPur, 82, 21.1 navanītena ratnaiśca tathānye tu maharṣayaḥ /
MPur, 83, 6.1 saptamo ghṛtaśailaśca ratnaśailastathāṣṭamaḥ /
MPur, 83, 16.2 tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu //
MPur, 83, 18.1 raupyānmahendrapramukhāṃs tathāṣṭau saṃsthāpya lokādhipatīn krameṇa /
MPur, 83, 23.2 ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasaras tathāgre //
MPur, 83, 37.2 nava sapta tathāṣṭau vā pañca dadyād aśaktimān //
MPur, 85, 6.2 tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ //
MPur, 92, 33.1 tatheti satkṛtya sa dharmamūrtirvaco vasiṣṭhasya dadau ca sarvān /
MPur, 93, 2.3 vṛddhyāyuḥ puṣṭikāmo vā tathaivābhicaranpunaḥ /
MPur, 93, 10.1 sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ /
MPur, 93, 13.1 bhāskarasyeśvaraṃ vidyādumāṃ ca śaśinastathā /
MPur, 93, 13.2 skandamaṅgārakasyāpi budhasya ca tathā harim //
MPur, 93, 14.2 śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca //
MPur, 93, 16.2 vināyakaṃ tathā durgāṃ vāyurākāśameva ca /
MPur, 93, 16.3 āvāhayedvyāhṛtibhistathaivāśvikumārakau //
MPur, 93, 17.2 somaśukrau tathā śveto budhajīvau ca piṅgalau /
MPur, 93, 17.3 mandarāhū tathā kṛṣṇau dhūmraṃ ketugaṇaṃ viduḥ //
MPur, 93, 25.1 sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā /
MPur, 93, 38.2 āpo hi ṣṭhetyumāyāstu syoneti svāminastathā //
MPur, 93, 40.1 tathā yamasya cāyaṃ gauriti homaḥ prakīrtitaḥ /
MPur, 93, 51.2 vāsudevo jagannāthastathā saṃkarṣaṇo vibhuḥ /
MPur, 93, 52.1 ākhaṇḍalo'gnirbhagavānyamo vai nirṛtistathā /
MPur, 93, 52.2 varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ /
MPur, 93, 60.1 sūryāya kapilāṃ dhenuṃ śaṅkhaṃ dadyāttathendave /
MPur, 93, 75.2 tathā ratnāni yacchantu ratnadānena me surāḥ //
MPur, 93, 84.1 nirvighnārthaṃ muniśreṣṭha tathodvegādbhuteṣu ca /
MPur, 93, 92.2 āhutībhiḥ prayatnena dakṣiṇābhistathaiva ca //
MPur, 93, 97.2 daśāṅgulocchritā bhittiḥ sthaṇḍile syāttathopari /
MPur, 93, 101.1 audumbarīṃ tathārdrāṃ ca ṛjvīṃ koṭaravarjitām /
MPur, 93, 118.1 bhraṣṭarājyastathā rājyaṃ śrīkāmaḥ śriyamāpnuyāt /
MPur, 93, 120.2 homamantrāsta evoktāḥ khāne dāne tathaiva ca /
MPur, 93, 127.2 vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ //
MPur, 93, 128.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 93, 129.1 yajurvidaṃ tathā yāmye paścime sāmavedinam /
MPur, 93, 133.2 jyeṣṭhamāsa tathā śāntiṃ chandogaḥ paścime japet //
MPur, 93, 134.1 śāntisūktaṃ ca sauraṃ ca tathā śākunakaṃ śubham /
MPur, 93, 140.1 vaśyakarmābhicārādi tathaivoccāṭanādikam /
MPur, 93, 142.1 vṛttaṃ voccāṭane kuṇḍaṃ tathā ca vaśyakarmaṇi /
MPur, 93, 152.1 durmitriyās tasmai santu tathā huṃphaḍitīti ca /
MPur, 93, 154.2 vidveṣaṇaṃ tathā kurvannetadeva samācaret //
MPur, 94, 6.2 bāṇabāṇāsanadharaḥ kartavyo'rkasutas tathā //
MPur, 95, 1.2 bhagavanbhūtabhavyeśa tathānyadapi yacchrutam /
MPur, 95, 11.2 stanau tatpuruṣāyeti tatheśānāya codaram //
MPur, 95, 24.1 mandāramālatībhiśca tathā dhattūrakairapi /
MPur, 95, 25.1 arkapuṣpaiḥ kadambaiśca śatapattryā tathotpalaiḥ /
MPur, 96, 5.1 kūṣmāṇḍaṃ mātuliṅgaṃ ca vārtākaṃ panasaṃ tathā /
MPur, 96, 9.2 piṇḍārakāśmaryaphalaṃ tathā sūraṇakandakam //
MPur, 96, 14.2 tathā sarvaphalatyāgavratādbhaktiḥ śive'stu me //
MPur, 96, 16.2 tathānantaphalāvāptirastu janmani janmani //
MPur, 96, 17.2 tathā mamāstu viśvātmā śaṃkaraḥ śaṃkaraḥ sadā //
MPur, 96, 19.2 tathodakumbhasaṃyuktau śivadharmau ca kāñcanau //
MPur, 97, 6.2 divākaraṃ tathāgneye vivasvantamataḥ param //
MPur, 97, 7.2 mahendramanile tadvadādityaṃ ca tathottare //
MPur, 97, 13.3 puruṣaṃ ca yathāśaktyā kārayeddvibhujaṃ tathā //
MPur, 99, 13.2 tathā māmuddharāśeṣaduḥkhasaṃsārakardamāt //
MPur, 99, 14.2 dattātreyaṃ tathā vyāsamutpalena samanvitam /
MPur, 102, 7.1 vidyādharī supraśāntā tathā viśvaprasādinī /
MPur, 102, 14.1 devā yakṣāstathā nāgā gandharvāpsaraso'surāḥ /
MPur, 102, 15.1 vāyvādhārā jalādhārās tathaivākāśagāminaḥ /
MPur, 102, 15.2 nirādhārāśca ye jīvā ye tu dharmaratāstathā //
MPur, 102, 17.1 manuṣyāṃstarpayedbhaktyā brahmaputrānṛṣīṃstathā /
MPur, 102, 18.1 kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā /
MPur, 102, 20.2 agniṣvāttāstathā saumyā haviṣmantastathoṣmapāḥ //
MPur, 102, 20.2 agniṣvāttāstathā saumyā haviṣmantastathoṣmapāḥ //
MPur, 102, 21.1 sukālino barhiṣadastathānye vājyapāḥ punaḥ /
MPur, 102, 24.1 pitrādīnnāmagotreṇa tathā mātāmahānapi /
MPur, 105, 21.2 putrāndārāṃstathā bhṛtyāngaurekā prati tārayet //
MPur, 106, 1.3 tathā tathā pramucye'haṃ sarvapāpairna saṃśayaḥ //
MPur, 106, 1.3 tathā tathā pramucye'haṃ sarvapāpairna saṃśayaḥ //
MPur, 106, 6.1 yastu putrāṃstathā bālānsnāpayet pāyayettathā /
MPur, 106, 6.1 yastu putrāṃstathā bālānsnāpayet pāyayettathā /
MPur, 106, 6.2 yathātmanā tathā sarvaṃ dānaṃ vipreṣu dāpayet //
MPur, 106, 16.2 sanatkumārapramukhāstathaiva paramarṣayaḥ //
MPur, 106, 17.1 aṅgiraḥpramukhāścaiva tathā brahmarṣayaḥ pare /
MPur, 106, 17.2 tathā nāgāḥ suparṇāśca siddhāśca khecarāśca ye //
MPur, 106, 22.1 na devavacanāttāta na lokavacanāttathā /
MPur, 106, 23.1 daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathā parāḥ /
MPur, 107, 7.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathāpagāḥ /
MPur, 107, 12.2 rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ //
MPur, 109, 15.1 tathā sarveṣu lokeṣu prayāgaṃ pūjayedbudhaḥ /
MPur, 109, 17.3 yathā puṇyatamaṃ cāsti tathaiva kathitaṃ mayā //
MPur, 110, 3.1 daśa tīrthasahasrāṇi triṃśatkoṭyastathā parāḥ /
MPur, 110, 10.1 yajante kratubhir devāstathā cakradharā nṛpāḥ /
MPur, 110, 11.2 daśa tīrthasahasrāṇi tisraḥ koṭyastathā parāḥ //
MPur, 110, 18.2 pitarastāritāḥ sarve tathaiva ca pitāmahāḥ //
MPur, 111, 2.3 brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ //
MPur, 112, 16.1 daśa tīrthasahasrāṇi tisraḥ koṭyastathāpagāḥ /
MPur, 112, 20.1 tathā tvamapi devarṣe prayāgābhimukho bhava /
MPur, 112, 21.3 nārado'pi jagāmāśu prayāgābhimukhastathā //
MPur, 113, 2.1 mahābhūmipramāṇaṃ ca lokālokastathaiva ca /
MPur, 113, 2.2 paryāptiṃ parimāṇaṃ ca gatiścandrārkayostathā //
MPur, 113, 20.2 vedyardhaṃ dakṣiṇaṃ meroruttarārdhaṃ tathottaram //
MPur, 113, 26.1 varṣāṇāṃ parvatānāṃ ca yathābhedaṃ tathottaram /
MPur, 113, 47.1 tathā bhadrakadambastu parvate gandhamādane /
MPur, 113, 47.2 jambūvṛkṣastathāśvattho vipule'tha vaṭaḥ param //
MPur, 114, 8.2 nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ //
MPur, 114, 21.1 śatadruścandrabhāgā ca yamunā sarayūstathā /
MPur, 114, 22.2 kauśikī tu tṛtīyā ca niścalā gaṇḍakī tathā //
MPur, 114, 23.3 parṇāśā narmadā caiva kāverī mahatī tathā //
MPur, 114, 25.2 mandākinī daśārṇā ca citrakūṭā tathaiva ca /
MPur, 114, 25.3 tamasā pippalī śyenī tathā citrotpalāpi ca //
MPur, 114, 26.1 vimalā cañcalā caiva tathā ca dhūtavāhinī /
MPur, 114, 28.1 toyā caiva mahāgaurī durgamā tu śilā tathā /
MPur, 114, 31.2 tāmraparṇī tathā mūlī śaravā vimalā tathā /
MPur, 114, 31.2 tāmraparṇī tathā mūlī śaravā vimalā tathā /
MPur, 114, 38.2 rāmapriyārthaṃ svargīyā vṛkṣā divyāstathauṣadhīḥ //
MPur, 114, 46.2 pāṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca //
MPur, 114, 48.1 kārūṣāśca sahaiṣīkā āṭavyāḥ śabarāstathā /
MPur, 114, 49.2 tathā taittirikāścaiva sarve kāraskarāstathā //
MPur, 114, 49.2 tathā taittirikāścaiva sarve kāraskarāstathā //
MPur, 114, 50.2 bhārukacchāḥ samāheyāḥ saha sārasvataistathā //
MPur, 114, 53.1 stośalāḥ kosalāścaiva traipurā vaidiśāstathā /
MPur, 114, 55.2 nirāhārāḥ sarvagāśca kupathā apathāstathā //
MPur, 114, 59.2 yacca kimpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca /
MPur, 114, 60.1 jambūkhaṇḍasya vistāraṃ tathānyeṣāṃ vidāṃvara /
MPur, 114, 61.2 uvāca ṛṣibhirdṛṣṭaṃ purāṇābhimataṃ tathā //
MPur, 115, 2.2 kṛṣṇājinapradānaṃ ca vṛṣotsargastathaiva ca //
MPur, 115, 13.2 upoṣitas tathābhyaṅgādrūpahīno vyajāyata //
MPur, 116, 17.2 tathāpakṛṣṭasaṃbhrāntabhramarastanitākulāḥ //
MPur, 116, 18.2 tapovanāśca ṛṣayastathā devāḥ sahāpsarāḥ //
MPur, 117, 8.4 upagītaṃ tathā mukhyaiḥ kiṃnarāṇāṃ gaṇaiḥ kvacit //
MPur, 117, 10.1 suptotthitābhiḥ śayyābhiḥ kusumānāṃ tathā kvacit /
MPur, 118, 3.2 nyagrodhaiśca tathāśvatthaiḥ śirīṣaiḥ śiṃśapadrumaiḥ //
MPur, 118, 5.1 mahānimbaistathā nimbairnirguṇḍībhirharidrumaiḥ /
MPur, 118, 5.2 devadārumahāvṛkṣaistathā kāleyakadrumaiḥ //
MPur, 118, 6.2 mātāmrariṣṭakākṣoṭair abdakaiśca tathārjunaiḥ //
MPur, 118, 8.2 tantumālair dhavairbhavyaiḥ kāśmīrīparṇibhistathā //
MPur, 118, 11.1 raktāśokais tathāśokair ākallair avicārakaiḥ /
MPur, 118, 11.2 mucukundaistathā kundairāṭarūṣaparūṣakaiḥ //
MPur, 118, 13.1 suvarṇacāruvasanair drumaśreṣṭhais tathāsanaiḥ /
MPur, 118, 14.1 pītayūthikayā caiva śvetayūthikayā tathā /
MPur, 118, 15.2 tathā supuṣpāvaraṇaiścavyakaiḥ kāmivallabhaiḥ //
MPur, 118, 21.1 tathā guggulavṛkṣaiśca hintāladhavalekṣubhiḥ /
MPur, 118, 22.2 tintiḍīkaistathā lodhrairviḍaṅgaiḥ kṣīrikādrumaiḥ //
MPur, 118, 23.1 aśmantakaistathā kālairjambīraiḥ śvaitakadrumaiḥ /
MPur, 118, 38.1 udayādityasaṃkāśaiḥ sūryacandranibhaistathā /
MPur, 118, 39.2 pañcavarṇaiḥ samākīrṇair bahuvarṇaistathaiva ca //
MPur, 118, 40.2 tathā vahniśikhākārairgajavaktrotpalaiḥ śubhaiḥ //
MPur, 118, 46.1 dadṛśe ca tathā tatra nānārūpān patatriṇaḥ /
MPur, 118, 47.1 tathā kādambakānhaṃsānkoyaṣṭīn khañjarīṭakān /
MPur, 118, 47.2 kurarānkālakūṭāṃśca khaṭvāṅgān lubdhakāṃs tathā //
MPur, 118, 48.1 gokṣveḍakāṃstathā kumbhāndhārtarāṣṭrāñśukānbakān /
MPur, 118, 51.1 kapiñjalānkalaviṅkāṃstathā kuṅkumacūḍakān /
MPur, 118, 52.1 mañjulītakadātyūhān bhāradvājāṃstathā caṣān /
MPur, 118, 55.2 tathā mattāṃśca mātaṃgān mahiṣān gavayān vṛṣān /
MPur, 118, 55.3 camarān sṛmarāṃścaiva tathā gaurakharānapi //
MPur, 118, 56.1 urabhrāṃśca tathā meṣānsāraṅgānatha kūkurān /
MPur, 118, 60.1 tatprasādātprabhāyuktaṃ sthāvarairjaṅgamaistathā /
MPur, 119, 6.1 tathāpi divasākāraṃ prakāśaṃ tadaharniśam /
MPur, 119, 9.1 vajrakesarajālāni sugandhīni tathā yutam /
MPur, 119, 10.1 karṇikāśca tathā teṣāṃ jātarūpasya pārthiva /
MPur, 119, 13.2 puṣparāgāṇi sarvāṇi tathā karkoṭakāni ca //
MPur, 119, 14.1 tutthakasya tu khaṇḍāni tathā śeṣasya bhāgaśaḥ /
MPur, 119, 16.1 suroragavalakṣāṇāṃ sphaṭikasya tathaiva ca /
MPur, 119, 17.1 vaiḍūryasaugandhikayostathā rājamaṇernṛpa /
MPur, 119, 17.2 vajrasyaiva ca mukhyasya tathā brahmamaṇerapi //
MPur, 119, 20.1 pramāṇena tathā sā ca dve ca rājandhanuḥśate /
MPur, 119, 20.2 caturasrā tathā ramyā tapasā nirmitātriṇā //
MPur, 119, 22.1 tathā puṣkariṇī ramyā tasminrājañśilātale /
MPur, 119, 29.2 phaṇīndrasaṃniviṣṭo'ṅghrirdvitīyaśca tathānagha //
MPur, 119, 33.1 tṛtīyaṃ tu bhujaṃ tasya caturthaṃ tu tathā śṛṇu /
MPur, 119, 35.1 bhūṣitaṃ ca tathā devamaṅgadairaṅgulīyakaiḥ /
MPur, 119, 42.1 nānāvidhaistathā puṣpaiḥ phalamūlaiḥ sagorasaiḥ /
MPur, 120, 2.1 kṛtvā puṣpoccayaṃ bhūri granthayitvā tathā srajaḥ /
MPur, 120, 24.2 śṛṇvatī kāntavacanamadhikā tu tathā babhau //
MPur, 120, 29.2 tathā viditvā mugdhatvādbabhūva vrīḍitā bhṛśam //
MPur, 120, 31.1 āpānagoṣṭhīṣu tathā tāsāṃ sa narapuṃgavaḥ /
MPur, 120, 48.1 kṛtadevārcano rājā tathā hutahutāśanaḥ /
MPur, 121, 73.2 candrakāntastathā droṇaḥ sumahāṃśca śiloccayaḥ //
MPur, 121, 74.2 cakro badhirakaścaiva tathā nāradaparvataḥ //
MPur, 122, 20.1 dvināmānyeva varṣāṇi yathaiva girayastathā /
MPur, 122, 32.2 ikṣuśca pañcamī jñeyā tathaiva ca punaḥ kuhūḥ //
MPur, 122, 36.1 tāsāṃ tu nāmadheyāni parimāṇaṃ tathaiva ca /
MPur, 122, 39.2 avasarpiṇī na teṣvasti ta tathaivotsarpiṇī punaḥ //
MPur, 122, 40.2 tretāyugasamaḥ kālastathā tatra pravartate //
MPur, 122, 46.2 anyaiśca vividhākārai ramyairjanapadaistathā //
MPur, 122, 51.1 ratnākarāstathā nadyasteṣāṃ nāmāni me śṛṇu /
MPur, 122, 51.2 dvināmānaśca te sarve śākadvīpe yathā tathā //
MPur, 122, 56.2 viśalyakaraṇī caiva mṛtasaṃjīvanī tathā //
MPur, 122, 66.1 veṇumaṇḍalakaṃ caiva tathaiva parikīrtitam /
MPur, 122, 78.1 tataḥ paraṃ pravakṣyāmi krauñcadvīpaṃ yathā tathā /
MPur, 122, 86.1 andhakārakadeśāttu munideśastathā paraḥ /
MPur, 122, 99.2 na graho na ca candro'sti īrṣyāsūyā bhayaṃ tathā //
MPur, 122, 102.2 sukhamāyuśca rūpaṃ ca dharmaiśvaryaṃ tathaiva ca //
MPur, 123, 22.1 na tatra vadhyavadhakau nerṣyāsūyā bhayaṃ tathā /
MPur, 123, 23.1 satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca /
MPur, 123, 26.2 sargastu dhātakīkhaṇḍe mahāvīte tathaiva ca //
MPur, 123, 32.2 tathā sa tu samudro'pi vardhate śaśinodaye //
MPur, 123, 34.1 kṣayavṛddhī samudrasya śaśivṛddhikṣaye tathā /
MPur, 123, 51.1 daśādhikaṃ tathākāśaṃ vāyorbhūtānyadhārayat /
MPur, 123, 57.1 tathā hyāloka ākāśe paricchinnāni sarvaśaḥ /
MPur, 123, 58.2 tathā hyāloka ākāśe bhedāstvantargatāgatāḥ //
MPur, 124, 14.1 tathā śatasahasrāṇāmekonanavatiṃ punaḥ /
MPur, 124, 16.1 tathā śatasahasrāṇām ekonāśītir ucyate /
MPur, 124, 18.1 tathā śatasahasrāṇāṃ saptatriṃśādhikāstu tāḥ /
MPur, 124, 42.2 pañcāśacca sahasrāṇi tathānyānyadhikāni ca //
MPur, 124, 46.2 tathā śatasahasrāṇi catvāriṃśacca pañca ca //
MPur, 124, 49.2 tathā śatasahasrāṇi viṃśatyekādhikāni tu //
MPur, 124, 52.1 sthānaṃ jaradgavaṃ madhye tathairāvatamuttamam /
MPur, 124, 58.2 hastaścitrā tathā svātī hyajavīthiriti smṛtā //
MPur, 124, 59.1 jyeṣṭhā viśākhā maitraṃ ca mṛgavīthī tathocyate /
MPur, 124, 61.2 śatāni trīṇi cānyāni trayastriṃśattathaiva ca //
MPur, 124, 67.2 yojanānāṃ sahasrāṇi daśa cāṣṭau tathā smṛtam //
MPur, 124, 69.2 kulālacakraparyanto yathā candro ravistathā //
MPur, 124, 70.1 dakṣiṇe cakravatsūryastathā śīghraṃ nivartate /
MPur, 124, 73.1 udagyāne tathā sūryaḥ sarpate mandavikramaḥ /
MPur, 124, 75.2 mṛtpiṇḍa iva madhyastho bhramate'sau dhruvastathā //
MPur, 124, 105.1 tathā kāmakṛteneha sevanādviṣayasya ca /
MPur, 125, 2.3 avyūhenaiva sarvāṇi tathā cāsaṃkareṇa vā //
MPur, 125, 8.1 teṣāṃ bhedaśca yogaśca tathā kālasya niścayaḥ /
MPur, 125, 8.2 astodayāstathotpātā ayane dakṣiṇottare //
MPur, 125, 11.1 vṛṣṭisargastathā teṣāṃ dhārāsāraḥ prakīrtitaḥ /
MPur, 125, 28.1 varṣaṃ gharmaṃ himaṃ rātriṃ saṃdhye caiva dinaṃ tathā /
MPur, 125, 47.1 gāyatrī caiva triṣṭupca jagatyanuṣṭuptathaiva ca /
MPur, 125, 50.1 tathā saṃyogabhāgena siddho vai bhāskaro rathaḥ /
MPur, 125, 58.1 tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu /
MPur, 126, 10.2 elāpattrastathā sarpaḥ śaṅkhapālaśca pannagaḥ //
MPur, 126, 12.1 yātudhānastathā hetirvyāghraścaiva tu tāvubhau /
MPur, 126, 14.1 citrasenaśca gandharvastathā vā suruciśca yaḥ /
MPur, 126, 18.1 bhujaṃgaśca mahāpadmaḥ sarpaḥ karkoṭakastathā /
MPur, 126, 21.2 tvaṣṭā viṣṇurjamadagnirviśvāmitrastathaiva ca //
MPur, 126, 22.1 kādraveyau tathā nāgau kambalāśvatarāvubhau /
MPur, 126, 24.1 brahmopetaśca vai rakṣo yajñopetastathaiva ca /
MPur, 126, 29.2 tathā tapatyasau sūryasteṣāmiddhastu tejasā //
MPur, 126, 37.2 sarve'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ //
MPur, 126, 47.2 vīthyāśrayāṇi carati nakṣatrāṇi tathā śaśī //
MPur, 126, 48.1 hrāsavṛddhī tathaivāsya raśmayaḥ sūryavatsmṛtāḥ /
MPur, 126, 52.2 aṃśumān saptadhātuśca haṃso vyomamṛgastathā //
MPur, 126, 60.2 pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam //
MPur, 126, 71.1 saumyāḥ sutapaso jñeyāḥ saumyā barhiṣadastathā /
MPur, 126, 73.1 amāvāsyāṃ tathā tasya antarā pūryate paraḥ /
MPur, 127, 15.2 tathā devagṛhāṇi syuruhyante vātaraṃhasā /
MPur, 127, 17.2 tathā bhramanti jyotīṃṣi vātabaddhāni sarvaśaḥ //
MPur, 128, 2.3 yathā devagṛhāṇi syuḥ sūryācandramasostathā //
MPur, 128, 12.1 prākāśyaṃ ca tathauṣṇyaṃ ca sauryāgneye tu tejasī /
MPur, 128, 13.1 uttare caiva bhūmyardhe tathā hyasmiṃstu dakṣiṇe /
MPur, 128, 19.2 candanāścaiva medhyāśca ketanāś cetanāstathā //
MPur, 128, 21.1 etā madhyāstathānyāśca hlādinyo himasarjanāḥ /
MPur, 128, 40.2 sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca //
MPur, 128, 42.1 śanaiścaro'viśatsthānamevaṃ śānaiścaraṃ tathā /
MPur, 128, 52.2 sahasrāṃśutviṣaḥ sthānam ammayaṃ taijasaṃ tathā //
MPur, 128, 74.1 śanaiścarāttathā cordhvaṃ jñeyaṃ saptarṣimaṇḍalam /
MPur, 128, 80.1 dvīpānāmudadhīnāṃ ca parvatānāṃ tathaiva ca /
MPur, 129, 2.3 devenaikeṣuṇā dagdhaṃ tathā no vada mānada //
MPur, 129, 7.2 hemante jalaśayyāsu grīṣme pañcatape tathā //
MPur, 129, 8.1 varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ /
MPur, 129, 18.2 so'haṃ tapaḥprabhāvena tava bhaktyā tathaiva ca //
MPur, 129, 30.1 devaistathā vidhātavyaṃ mayā mativicāraṇam /
MPur, 130, 5.1 ārāmāśca sabhāścātra udyānānyatra vā tathā /
MPur, 130, 28.2 babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ //
MPur, 131, 11.2 vrajati sma sukhaṃ kālaḥ svargasthānāṃ yathā tathā //
MPur, 131, 12.1 śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā /
MPur, 131, 17.1 athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca /
MPur, 131, 29.1 ulūkaṃ rucirā nārī nagnārūḍhā kharaṃ tathā /
MPur, 131, 36.1 kalahaṃ varjayantaśca arjayantas tathārjavam /
MPur, 131, 43.2 bhakṣayanti ca śeranta ucchiṣṭāḥ saṃvṛtāstathā //
MPur, 131, 48.1 vaibhrājaṃ nandanaṃ caiva tathā caitrarathaṃ vanam /
MPur, 132, 7.1 putrāṇāṃ nāmadheyāni kalatrāṇāṃ tathaiva ca /
MPur, 133, 16.1 digvāsasā tathoktāste sapitāmahakāḥ surāḥ /
MPur, 133, 16.2 tathetyuktvā mahādevaṃ cakruste rathamuttamam //
MPur, 133, 21.1 śanaiścarastathā cātra sarve te devasattamāḥ /
MPur, 133, 23.2 vitastā ca vipāśā ca yamunā gaṇḍakī tathā //
MPur, 133, 24.1 sarasvatī devikā ca tathā ca sarayūrapi /
MPur, 133, 27.2 tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā //
MPur, 133, 31.1 ṛgvedaḥ sāmavedaśca yajurvedastathā paraḥ /
MPur, 133, 34.2 upadravāḥ pratīkārāḥ paśubandheṣṭayastathā //
MPur, 133, 36.2 sinīvālī kuhū rākā tathā cānumatiḥ śubhā /
MPur, 134, 2.2 jayatsu vipreṣu tathā garjatsu turageṣu ca //
MPur, 134, 11.2 vinā ca vāyunā ketuḥ patate ca tathā bhuvi //
MPur, 134, 21.2 vaināśikāni dṛśyante dānavānāṃ tathaiva ca //
MPur, 134, 28.1 aṭṭālakeṣu ca tathā tiṣṭhadhvaṃ śastrapāṇayaḥ /
MPur, 134, 30.1 namogatāstathā śūrā devatā viditā hi vaḥ /
MPur, 134, 31.1 iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi /
MPur, 135, 37.1 tathā vṛkṣaśilāvajraśūlapaṭṭiparaśvadhaiḥ /
MPur, 135, 42.2 dṛḍhāhatāḥ patan pūrvaṃ dānavāḥ pramathāstathā //
MPur, 135, 44.1 anāhatāśca viyati devadundubhayastathā /
MPur, 135, 61.2 virejurbhujagā mantrairvāryamāṇā yathā tathā //
MPur, 135, 70.1 yamo gadāstro varuṇaśca bhāskarastathā kumāro'marakoṭisaṃyutaḥ /
MPur, 135, 72.2 yathā ca siṃhairvijaneṣu gokulaṃ tathā balaṃ tattridaśair abhidrutam //
MPur, 136, 14.1 utpalaiḥ kumudaiḥ padmairvṛtāṃ kādambakaistathā /
MPur, 136, 39.1 paraśvadhaiḥ paṭṭiśaiśca khaḍgaiśca parighaistathā /
MPur, 136, 46.2 āsphoṭya siṃhanādaṃ ca kṛtvādhāvaṃstathāsurāḥ //
MPur, 137, 3.1 mṛtaprāyāstathā daityā daivatairvikṛtānanāḥ /
MPur, 137, 5.2 toṣayitvā tathā yuddhe pramathānamaraiḥ saha //
MPur, 138, 20.2 ambare'mbhasi ca tathā yuddhaṃ cakrurjalecarāḥ //
MPur, 138, 21.1 yathā bhramanti pramathāḥ sadaityāstathā bhramante timayaḥ sanakrāḥ /
MPur, 138, 21.2 yathaiva chindanti parasparaṃ tu tathaiva krandanti vibhinnadehāḥ //
MPur, 138, 24.1 tathottaraṃ so'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ /
MPur, 138, 42.1 tataḥprabhṛti cāśvānāṃ stanā dantā gavāṃ tathā /
MPur, 139, 10.2 tathā kurmo yathā rudro na mokṣyati pure śaram //
MPur, 139, 17.2 tathāvagāḍhe nabhasi candro'trinayanodbhavaḥ /
MPur, 140, 53.2 tridhā iva hutāśaśca somo nārāyaṇastathā //
MPur, 140, 54.2 duṣputradoṣāddahyante kulānyūrdhvaṃ yathā tathā //
MPur, 140, 67.2 tathā strīvaktrapadmāni cādahattripure'nalaḥ //
MPur, 140, 68.2 tathaiva so'gnistripurāṅganānāṃ dadāha vaktrekṣaṇapaṅkajāni //
MPur, 140, 72.2 vitrāsayāmāsa timīnsanakrāṃstimiṅgilāṃstatkvathitāṃstathānyān //
MPur, 141, 4.1 somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā /
MPur, 141, 4.2 saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca //
MPur, 141, 13.2 saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca //
MPur, 141, 31.1 tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ /
MPur, 141, 31.2 paurṇamāsyāstu yo bhedo granthayaḥ saṃdhayastathā //
MPur, 141, 51.1 anumatiśca rākā ca sinīvālī kuhūstathā /
MPur, 141, 63.2 devaiste pitṛbhiḥ sārdhamūṣmapaiḥ somapaistathā /
MPur, 141, 76.2 tathā śrāddheṣu dṛṣṭānto mantraḥ prāpayate tu tam //
MPur, 141, 80.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
MPur, 142, 11.3 tathaiva saha saṃkhyāto divya eṣa vidhiḥ smṛtaḥ //
MPur, 142, 12.1 trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca /
MPur, 142, 22.3 dve śate ca tathānye ca saṃdhyāsaṃdhyāṃśayoḥ smṛte //
MPur, 142, 25.1 prayutaṃ tu tathā pūrṇaṃ dve cānye niyute punaḥ /
MPur, 142, 27.2 dvātriṃśacca tathānyāni sahasrāṇi tu saṃkhyayā /
MPur, 142, 30.2 ekatriṃśattathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ //
MPur, 142, 31.1 tathā śatasahasrāṇi daśa cānyāni bhāgaśaḥ /
MPur, 142, 39.2 ṛṣivaṃśaprasaṅgena vyākulatvāttathā kramāt //
MPur, 142, 43.1 satyena brahmacaryeṇa śrutena tapasā tathā /
MPur, 142, 55.1 varṇāśramavyavasthānameṣāṃ brahmā tathākarot /
MPur, 142, 55.2 saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā //
MPur, 142, 56.1 saṃhitāśca tathā mantrā ṛṣibhir brahmaṇaḥ sutaiḥ /
MPur, 142, 57.2 viśvasṛḍbhis tathā sārdhaṃ devendreṇa mahaujasā /
MPur, 142, 63.1 cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā /
MPur, 143, 5.3 tathā viśvabhugindrastu yajñaṃ prāvartayatprabhuḥ //
MPur, 143, 7.1 yajñakarmaṇyavartanta karmaṇyagre tathartvijaḥ /
MPur, 143, 9.1 ālabdheṣu ca madhye tu tathā paśugaṇeṣu vai /
MPur, 143, 11.1 adhvaryupraiṣakāle tu vyutthitā ṛṣayastathā /
MPur, 143, 21.2 tathaite bhāvitā mantrā hiṃsāliṅgā maharṣibhiḥ //
MPur, 143, 23.2 tathā pravartatāṃ yajño hyanyathā mānṛtaṃ vacaḥ //
MPur, 143, 38.2 sudhāmā virajāścaiva śaṅkhapādrājasastathā //
MPur, 144, 5.1 tathā rajastamo bhūyaḥ pravṛtte dvāpare punaḥ /
MPur, 144, 6.2 varṇānāṃ dvāpare dharmāḥ saṃkīryante tathāśramāḥ //
MPur, 144, 13.2 brāhmaṇaṃ kalpasūtrāṇi bhāṣyavidyāstathaiva ca //
MPur, 144, 16.2 tathaivātharvaṇāṃ sāmnāṃ vikalpaiḥ svasya saṃkṣayaiḥ //
MPur, 144, 18.2 adṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ //
MPur, 144, 24.1 dvāpareṣvabhivartante matibhedāstathā nṛṇām /
MPur, 144, 26.1 vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā /
MPur, 144, 26.2 varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca //
MPur, 144, 28.2 tathaiva saṃdhyā pādena aṃśastasyāṃ pratiṣṭhitaḥ //
MPur, 144, 33.2 garbhastho mriyate kaścidyauvanasthastathā paraḥ //
MPur, 144, 36.2 hiṃsā mānastatherṣyā ca krodho 'sūyākṣamādhṛtiḥ //
MPur, 144, 38.1 nādhīyate tathā vedānna yajante dvijātayaḥ /
MPur, 144, 38.2 utsīdanti tathā caiva vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ //
MPur, 144, 40.2 kāṣāyiṇaśca niṣkacchāstathā kāpālinaśca ha //
MPur, 144, 41.1 ye cānye devavratinastathā ye dharmadūṣakāḥ /
MPur, 144, 44.1 upahatya tathānyonyaṃ sādhayanti tadā prajāḥ /
MPur, 144, 45.2 bhrūṇahatyā prajānāṃ na tathā hyevaṃ pravartate //
MPur, 144, 47.2 utsīdante tathā yajñāḥ kevalaṃ dharmahetavaḥ //
MPur, 144, 55.2 udīcyānmadhyadeśāṃśca pārvatīyāṃstathaiva ca //
MPur, 144, 56.1 prācyānpratīcyāṃśca tathā vindhyapṛṣṭhāparāntikān /
MPur, 144, 56.2 tathaiva dākṣiṇātyāṃśca draviḍānsiṃhalaiḥ saha //
MPur, 144, 58.1 lampakān āndhrakāṃścāpi corajātīṃstathaiva ca /
MPur, 144, 78.2 tathā kaliyugasyānte śūdrībhūtāḥ prajāstathā //
MPur, 144, 78.2 tathā kaliyugasyānte śūdrībhūtāḥ prajāstathā //
MPur, 144, 80.1 atha dīrgheṇa kālena pakṣiṇaḥ paśavastathā /
MPur, 144, 82.2 phalamūlāśanāḥ sarve aniketāstathaiva ca //
MPur, 144, 88.2 evaṃ kṛtasya saṃtānaḥ kaleścaiva kṣayastathā //
MPur, 144, 89.1 vicāraṇāttu nirvedaḥ sāmyāvasthātmanā tathā /
MPur, 144, 93.1 utpannāḥ kaliśiṣṭeṣu prajāḥ kārtayugāstathā /
MPur, 144, 104.2 sarge sarge yathā bhedā hyutpadyante tathaiva ca //
MPur, 145, 5.1 tathaivāyuḥ parikrāntaṃ yugadharmeṣu sarvaśaḥ /
MPur, 145, 8.1 navāṅgulapramāṇena niṣpannena tathāṣṭakam /
MPur, 145, 16.1 tathā nātiśayaścaiva mānuṣaḥ kāya ucyate /
MPur, 145, 21.1 sāmānyeṣu ca dharmeṣu tathā vaiśiṣikeṣu ca /
MPur, 145, 24.1 tapasaśca tathāraṇye sādhurvaikhānasaḥ smṛtaḥ /
MPur, 145, 43.1 paśūnāṃ dravyahaviṣāmṛksāmayajuṣāṃ tathā /
MPur, 145, 47.1 maithunasyāsamācāro jalpanāccintanāttathā /
MPur, 145, 56.2 tathaiva cāturhotrasya cāturvarṇyasya caiva hi //
MPur, 145, 58.1 vidhistotraṃ tathā hautraṃ pūrvavatsampravartate /
MPur, 145, 58.2 dravyastotraṃ guṇastotraṃ karmastotraṃ tathaiva ca //
MPur, 145, 59.1 tathaivābhijanastotraṃ stotramevaṃ caturvidham /
MPur, 145, 64.2 tathā ṛṣīṇāṃ vakṣyāmi ārṣasyeha samudbhavam //
MPur, 145, 67.1 pravartate tathā te tu yathā matsyodakāvubhau /
MPur, 145, 67.3 kāryakāraṇabhāvena tathā tasya pravartate //
MPur, 145, 71.2 tathā pravṛttāḥ kṣetrajñāḥ kālenaikena kāraṇāt //
MPur, 145, 72.2 tathā nivṛtto hyavyaktaḥ khadyota iva saṃjvalan //
MPur, 145, 76.2 puri śete yataḥ pūrvaṃ kṣetrajñānaṃ tathāpi ca //
MPur, 145, 87.2 avyaktātmā mahātmā vāhaṃkārātmā tathaiva ca //
MPur, 145, 91.2 kāvyo bṛhaspatiścaiva kaśyapaścyavanastathā //
MPur, 145, 92.1 utathyo vāmadevaśca agastyaḥ kauśikastathā /
MPur, 145, 95.2 śṛṅgī ca śaṅkhapāc caiva rājā vaiśravaṇastathā //
MPur, 145, 98.1 ūrṣo'tha jamadagniśca vedaḥ sārasvatastathā /
MPur, 145, 100.2 kṛtavācastathā gargaḥ smṛtisaṃkṛtireva ca //
MPur, 145, 101.1 guruvītaśca māndhātā ambarīṣastathaiva ca /
MPur, 145, 103.1 utathyaśca śaradvāṃśca tathā vājiśravā api /
MPur, 145, 103.2 apasyauṣaḥ sucittiśca vāmadevastathaiva ca //
MPur, 145, 107.0 karṇakaśca ṛṣiḥ siddhastathā pūrvātithiśca yaḥ //
MPur, 145, 109.2 ṣaṣṭhastu mitrāvaruṇaḥ sattamaḥ kuṇḍinastathā //
MPur, 145, 110.2 viśvāmitraśca gādheyo devarātastathā balaḥ //
MPur, 145, 111.1 tathā vidvānmadhucchandā ṛṣiścānyo'ghamarṣaṇaḥ /
MPur, 145, 113.2 agastyo'tha dṛḍhadyumna indrabāhustathaiva ca //
MPur, 146, 17.1 dve vai bāhukaputrāya dve vai cāṅgirase tathā /
MPur, 146, 18.1 aditirditirdanurviśvā hyariṣṭā surasā tathā /
MPur, 146, 27.2 varṣāṇāṃ lapsyase putramityuktā sā tathākarot //
MPur, 146, 40.1 ityuktaḥ sa tathovāca tāṃ patnīmatiduḥkhitām /
MPur, 147, 8.1 tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ /
MPur, 147, 24.2 ājagmurhṛṣitāstatra tathā cāsurayoṣitaḥ //
MPur, 148, 25.1 uttīrṇaṃ tapasastaṃ tu daityaṃ daityeśvarāstathā /
MPur, 148, 38.2 senānīr daityarājasya tathā cakre balānvitaḥ //
MPur, 148, 42.2 mahiṣaḥ kuñjaro meghaḥ kālanemirnimistathā //
MPur, 148, 48.1 anekākāravinyāsāścānyeṣāṃ tu dhvajāstathā /
MPur, 148, 66.1 sāma bhedastathā dānaṃ daṇḍaścāṅgacatuṣṭayam /
MPur, 150, 37.1 abhidrutastathā ghorairgrasanaḥ krodhamūrchitaḥ /
MPur, 150, 108.1 dhanāni ratnāni ca mūrtimanti tathā nidhānāni śarīriṇaśca /
MPur, 150, 145.2 śītena naṣṭaśrutayo bhraṣṭavākpāṭavāstathā //
MPur, 150, 185.2 vibhujā bhinnamūrdhānastathā chinnorujānavaḥ //
MPur, 151, 7.2 śumbhaḥ śūlena tīkṣṇena prāsena grasanastathā //
MPur, 153, 9.1 tathaivādyeha magnānāṃ bhava viṣṇo surāśrayaḥ /
MPur, 153, 19.2 ajeśaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo dhruvastathā //
MPur, 153, 178.2 dhanadaṃ caiva saptatyā varuṇaṃ ca tathāṣṭabhiḥ //
MPur, 153, 180.1 tathā ca mātaliṃ daityo vivyādha tribhirāśugaiḥ /
MPur, 153, 186.1 śarairagnikalpaiścakārāśu daityastathā rākṣasānbhītabhītāndiśāsu /
MPur, 154, 18.3 na rājate tathā śakra mlānavaktraśiroruhā //
MPur, 154, 31.1 piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ /
MPur, 154, 67.2 vighnastvayā vidhātavyo yathā tābhyāṃ tathā śṛṇu //
MPur, 154, 85.1 ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ /
MPur, 154, 107.2 himaśailo'bhavalloke tathā sarvaiścarācaraiḥ //
MPur, 154, 117.1 vetsi caitatsamastaṃ tvaṃ tathāpi paricodakaḥ /
MPur, 154, 125.3 pṛthutvaṃ manasā tulyaṃ kandarāṇāṃ tathācala //
MPur, 154, 127.2 na ca lakṣmīstathā svarge kutrādhikatayā sthitā //
MPur, 154, 194.2 tathā vidheyaṃ vidhivattvayā śailendrasattama /
MPur, 154, 202.1 tathāpi vastunyekasminnājñā me sampradīyatām /
MPur, 154, 203.1 tathā ca nārado vākyaṃ kṛtaṃ sarvamiti prabho /
MPur, 154, 313.2 tathetyuktvā tu śailendraṃ siddhasaṃghātasevitam //
MPur, 154, 320.1 gauravādhīnatāṃ prāptāḥ papracchustāṃ punastathā /
MPur, 154, 335.2 nātho yajñabhujāmasti tathendraḥ pākaśāsanaḥ //
MPur, 154, 337.1 tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ /
MPur, 154, 400.1 athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet /
MPur, 154, 485.1 varaḥ paśupatiḥ sākṣātkanyā viśvāraṇistathā /
MPur, 154, 536.2 gaṇeśāṃstāṃstathā dṛṣṭvā devī provāca śaṃkaram //
MPur, 154, 583.1 vyajṛmbhata tathā loke kramād vaibhāvaraṃ tamaḥ /
MPur, 155, 2.1 candrātapena saṃpṛktā rucirāmbarayā tathā /
MPur, 155, 18.2 tathā duravagāhyebhyo hṛdayebhyastavāśayaḥ //
MPur, 155, 23.1 tathā bahu kimuktena alaṃ vācā śrameṇa te /
MPur, 156, 7.2 ityuktā sā tathetyuktvā jagāma svagiriṃ śubham //
MPur, 158, 22.2 madhye kṣāmāṃ tathākṣīṇalāvaṇyāmṛtavarṣiṇīm //
MPur, 159, 7.1 gandhamālyaiḥ śubhairdhūpaistathā krīḍanakairapi /
MPur, 159, 22.1 evamuktastathetyuktvā sarvāmarapadānugaḥ /
MPur, 160, 8.1 duṣprekṣyo bhāskaro bālastathāhaṃ durjayaḥ śiśuḥ /
MPur, 160, 21.1 tathā parairmahābhallairmayūraṃ guhavāhanam /
MPur, 161, 1.3 narasiṃhasya māhātmyaṃ tathā pāpavināśanam //
MPur, 161, 6.1 ādityairvasubhiḥ sādhyairmarudbhirdaivataistathā /
MPur, 161, 7.1 digbhiś caiva vidigbhiś ca nadībhiḥ sāgaraistathā /
MPur, 161, 8.1 devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā /
MPur, 161, 28.1 tadādityāśca sādhyāśca viśve ca vasavastathā /
MPur, 161, 32.3 tathaiva tridivaṃ devāḥ pratipadyata māciram //
MPur, 161, 37.1 narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ tathā /
MPur, 161, 42.2 avatānaistathā gulmairmañjarīśatadhāribhiḥ //
MPur, 161, 58.1 tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ /
MPur, 161, 61.2 āmalakyastathā jambūlakucāḥ śailavālukāḥ //
MPur, 161, 63.1 mandārakundalaktāśca pataṅgāḥ kuṭajāstathā /
MPur, 161, 64.2 saptaparṇāśca bilvāśca madhupairāvṛtāstathā //
MPur, 161, 75.2 cārukeśī ghṛtācī ca menakā corvaśī tathā //
MPur, 161, 77.2 upāsate diteḥ putrāḥ sarve labdhavarāstathā //
MPur, 161, 80.1 ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā /
MPur, 162, 9.2 sthāvarāṇi ca sarvāṇi jaṅgamāni tathaiva ca //
MPur, 162, 10.2 vimānaśatasaṃkīrṇā tathaiva bhavataḥ sabhā //
MPur, 162, 11.2 dṛśyante nārasiṃhe'smiṃstathedamakhilaṃ jagat //
MPur, 162, 13.2 krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve //
MPur, 162, 19.2 kālacakraṃ tathāghoraṃ viṣṇucakraṃ tathā param //
MPur, 162, 19.2 kālacakraṃ tathāghoraṃ viṣṇucakraṃ tathā param //
MPur, 162, 20.1 paitāmahaṃ tathātyugraṃ trailokyadahanaṃ mahat /
MPur, 162, 21.1 raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā /
MPur, 162, 21.1 raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā /
MPur, 162, 22.2 tathāpratihatāṃ śaktiṃ krauñcamastraṃ tathaiva ca //
MPur, 162, 22.2 tathāpratihatāṃ śaktiṃ krauñcamastraṃ tathaiva ca //
MPur, 162, 23.1 astraṃ brahmaśiraścaiva somāstraṃ śiśiraṃ tathā /
MPur, 162, 24.2 saṃvartanaṃ mohanaṃ ca tathā māyādharaṃ param //
MPur, 162, 26.1 astraṃ hayaśiraścaiva brāhmamastraṃ tathaiva ca /
MPur, 162, 26.2 nārāyaṇāstramaindraṃ ca sārpamastraṃ tathādbhutam //
MPur, 162, 27.1 paiśācamastramajitaṃ śoṣadaṃ śāmanaṃ tathā /
MPur, 162, 31.1 prāsaiḥ pāśaiśca khaḍgaiśca gadābhirmusalaistathā /
MPur, 163, 2.1 bālasūryamukhāścānye dhūmaketumukhāstathā /
MPur, 163, 2.2 ardhacandrārdhavaktrāśca agnidīptamukhāstathā //
MPur, 163, 3.2 siṃhāsyā lelihānāśca kākagṛdhramukhāstathā //
MPur, 163, 4.1 dvijihvakā vakraśīrṣāstatholkāmukhasaṃsthitāḥ /
MPur, 163, 22.2 āvṛtya sarvato vyoma diśaścopadiśastathā //
MPur, 163, 33.1 tathā parivahaḥ śrīmānutpātabhayaśaṃsinaḥ /
MPur, 163, 36.2 kṛṣṇaṃ kabandhaṃ ca tathā lakṣyate sumahaddivi //
MPur, 163, 45.1 phalaiḥ phalānyajāyanta puṣpaiḥ puṣpaṃ tathaiva ca /
MPur, 163, 60.2 nadī bhāgīrathī caiva sarayūḥ kauśikī tathā //
MPur, 163, 61.2 suveṇā ca mahābhāgā nadī godāvarī tathā //
MPur, 163, 62.1 carmaṇvatī ca sindhuśca tathā nadanadīpatiḥ /
MPur, 163, 63.1 narmadā śubhatoyā ca tathā vetravatī nadī /
MPur, 163, 63.2 gomatī gokulākīrṇā tathā pūrvasarasvatī //
MPur, 163, 66.2 māgadhāśca mahāgrāmā muṇḍāḥ śuṅgāstathaiva ca //
MPur, 163, 72.1 surāṣṭrāśca sabāhlīkāḥ śūrābhīrāstathaiva ca /
MPur, 163, 73.1 tathaivauṇḍrāśca pauṇḍrāśca vāmacūḍāḥ sakeralāḥ /
MPur, 163, 80.1 tathā bhogavatī cāpi daityendreṇābhikampitā /
MPur, 163, 84.2 hemagarbho mahāśailastathā hemasakho giriḥ //
MPur, 163, 87.2 uśīrabinduśca giriścandraprasthastathādrirāṭ //
MPur, 163, 88.1 prajāpatigiriścaiva tathā puṣkaraparvataḥ /
MPur, 163, 88.2 devābhraparvataścaiva tathā vai reṇuko giriḥ //
MPur, 163, 89.2 ete cānye ca girayo deśā janapadāstathā //
MPur, 163, 91.2 gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ //
MPur, 165, 13.1 brāhmaṇyabhāvasya tatastathautsukyaṃ viśīryate /
MPur, 165, 14.1 tathā varṣasahasraṃ tu varṣāṇāṃ dve śate api /
MPur, 165, 22.3 tiryagyonigatānāṃ ca sattvānāṃ kṛmiṇāṃ tathā //
MPur, 166, 18.2 dagdhvā saṃplāvya ca tathā svapityekaḥ sanātanaḥ //
MPur, 167, 6.2 asmādeva purā bhūtā yajñebhyaḥ śrūyatāṃ tathā //
MPur, 167, 25.2 tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ //
MPur, 167, 26.2 tathaiva tu punar bhūyo vijānansvapnadarśanam //
MPur, 167, 27.1 sa tathaiva yathāpūrvaṃ yo dharāmaṭate purā /
MPur, 167, 32.1 tathaivaikārṇavajale nīhāreṇāvṛtāmbare /
MPur, 167, 34.1 sa cintayaṃstathaikānte sthitvā salilasaṃnidhau /
MPur, 167, 35.2 plavaṃstathārtim agamadbhayātsaṃtrastalocanaḥ //
MPur, 167, 41.3 tathaiva bhagavānbhūyo babhāṣe madhusūdanaḥ //
MPur, 167, 59.2 ahaṃ purāṇaḥ paramaṃ tathaivāhaṃ parāyaṇam //
MPur, 169, 5.2 kailāsaṃ muñjavantaṃ ca tathānyaṃ gandhamādanam //
MPur, 169, 18.1 vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ /
MPur, 171, 10.2 ya eṣa kapilo brahma nārāyaṇamayastathā /
MPur, 171, 41.1 prakṛṣṭāśca tathā māyāḥ surabhyāḥ paśavo'kṣarāḥ /
MPur, 171, 41.2 ajāścaiva tu haṃsāśca tathaivāmṛtamuttamam //
MPur, 171, 42.2 dharmāllakṣmīstathā kāmaṃ sādhyā sādhyānvyajāyata //
MPur, 171, 43.1 bhavaṃ ca prabhavaṃ caiva hīśaṃ cāsurahaṃ tathā /
MPur, 171, 47.2 saptamaṃ ca tathā vāyumaṣṭamaṃ nirṛtiṃ vasum //
MPur, 171, 49.2 cākṣuṣastu manuścaiva tathā madhumahoragau //
MPur, 171, 53.1 virājaṃ caiva vācaṃ ca viśvāvasumatiṃ tathā /
MPur, 171, 53.2 aśvamitraṃ citraraśmiṃ tathā niṣadhanaṃ nṛpa //
MPur, 171, 54.2 bṛhantaṃ vai bṛhadrūpaṃ tathā vai pūtanānugam //
MPur, 171, 62.1 catuṣpadāni sattvāni tathā gāvastu saurabhāḥ /
MPur, 171, 68.2 kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā //
MPur, 171, 69.1 yajñā vedāstathā kāmāstapāṃsi vividhāni ca /
MPur, 173, 27.1 āsphoṭayanto bahavaḥ kṣveḍantaśca tathā pare /
MPur, 176, 8.1 oṣadhīśaḥ kriyāyonir haraśekharabhāktathā /
Meghadūta
Megh, Pūrvameghaḥ, 17.2 na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ //
Megh, Uttarameghaḥ, 28.1 savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te /
Megh, Uttarameghaḥ, 30.1 pādān indor amṛtaśiśirāñjalamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva /
Narasiṃhapurāṇa
NarasiṃPur, 1, 23.2 tathā vidyādharādīnāṃ sṛṣṭir ādau kathaṃ bhavet //
NarasiṃPur, 1, 29.1 tathāpi narasiṃhasya prasādād eva te 'dhunā /
NarasiṃPur, 1, 30.2 purāṇaṃ narasiṃhasya pravakṣyāmi yathātathā //
NarasiṃPur, 1, 32.1 tathaiva līyate cānte harau jyotiḥsvarūpiṇi /
NarasiṃPur, 1, 32.2 yathaiva devaḥ sṛjati tathā vakṣyāmi tacchṛṇu //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 15.1 tathānumānavirodhaḥ dṛṣṭaṃ hi puruṣaguṇavyavasthānāt sukhaduḥkhavyavasthānam //
Nāradasmṛti
NāSmṛ, 1, 1, 9.1 aṣṭāṅgo 'ṣṭādaśapadaḥ śataśākhas tathaiva ca /
NāSmṛ, 1, 1, 9.2 triyonir dvyabhiyogaś ca dvidvāro dvigatis tathā //
NāSmṛ, 1, 1, 14.1 dharmasyārthasya yaśaso lokapaktes tathaiva ca /
NāSmṛ, 1, 1, 17.1 vetanasyānapākarma tathaivāsvāmivikrayaḥ /
NāSmṛ, 1, 1, 18.1 samayasyānapākarma vivādaḥ kṣetrajas tathā /
NāSmṛ, 1, 1, 19.1 vākpāruṣyaṃ tathaivoktaṃ daṇḍapāruṣyam eva ca /
NāSmṛ, 1, 1, 32.2 kakṣe śoṇitaleśena tathā dharmapadaṃ nayet //
NāSmṛ, 1, 1, 42.1 sthānāsedhaḥ kālakṛtaḥ pravāsāt karmaṇas tathā /
NāSmṛ, 1, 1, 45.2 abhiyuktas tathānyena rājakāryodyatas tathā //
NāSmṛ, 1, 1, 45.2 abhiyuktas tathānyena rājakāryodyatas tathā //
NāSmṛ, 1, 1, 54.2 nirṇiktavyavahārāṇāṃ pramāṇam aphalaṃ tathā //
NāSmṛ, 1, 2, 28.1 kriyāpi dvividhā proktā mānuṣī daivikī tathā /
NāSmṛ, 1, 3, 15.2 prāḍvivākas tathā śalyam uddhared vyavahārataḥ //
NāSmṛ, 2, 1, 13.1 na strī patikṛtaṃ dadyād ṛṇaṃ putrakṛtaṃ tathā /
NāSmṛ, 2, 1, 18.2 so 'syā dadyād ṛṇaṃ bhartur utsṛjed vā tathaiva tām //
NāSmṛ, 2, 1, 25.1 tathā dāsakṛtaṃ kāryam akṛtaṃ paricakṣate /
NāSmṛ, 2, 1, 28.1 trayaḥ svatantrā loke 'smin rājācāryas tathaiva ca /
NāSmṛ, 2, 1, 35.1 yad bālaḥ kurute kāryam asvatantras tathaiva ca /
NāSmṛ, 2, 1, 38.1 kule jyeṣṭhas tathā śreṣṭhaḥ prakṛtisthaś ca yo bhavet /
NāSmṛ, 2, 1, 48.2 pratigraheṇa yallabdhaṃ yājyataḥ śiṣyatas tathā //
NāSmṛ, 2, 1, 59.2 udaśvitkeśapiṇyākaśākādyauṣadhayas tathā //
NāSmṛ, 2, 1, 62.1 aśaktau bheṣajasyārthe yajñahetos tathaiva ca /
NāSmṛ, 2, 1, 80.1 tathārūḍhavivādasya pretasya vyavahāriṇaḥ /
NāSmṛ, 2, 1, 87.1 kāyikā kālikā caiva kāritā ca tathā smṛtā /
NāSmṛ, 2, 1, 91.1 dviguṇaṃ triguṇaṃ caiva tathānyasmiṃś caturguṇam /
NāSmṛ, 2, 1, 91.2 tathāṣṭaguṇam anyasmin deśe deśe 'vatiṣṭhate //
NāSmṛ, 2, 1, 94.1 anyeṣāṃ caiva sarveṣām iṣṭakānāṃ tathaiva ca /
NāSmṛ, 2, 1, 104.1 upasthānāya dānāya pratyayāya tathaiva ca /
NāSmṛ, 2, 1, 105.2 pratibhūs tad ṛṇaṃ dadyād anupasthāpayaṃs tathā //
NāSmṛ, 2, 1, 108.2 kṛtakālopaneyaś ca yāvaddeyodyatas tathā //
NāSmṛ, 2, 1, 109.1 sa punar dvividhaḥ prokto gopyo bhogyas tathaiva ca /
NāSmṛ, 2, 1, 109.2 pratidānaṃ tathaivāsya lābhahānir viparyaye //
NāSmṛ, 2, 1, 115.1 lekhyaṃ tu dvividhaṃ jñeyaṃ svahastānyakṛtaṃ tathā /
NāSmṛ, 2, 1, 117.2 tad apramāṇakaraṇaṃ bhītopadhikṛtaṃ tathā //
NāSmṛ, 2, 1, 119.1 ādhir yo dvividhaḥ prokto jaṅgamaḥ sthāvaras tathā /
NāSmṛ, 2, 1, 141.1 stenāḥ sāhasikāś caṇḍāḥ kitavā vadhakās tathā /
NāSmṛ, 2, 1, 150.2 ā pañcamāt tathā siddhir yadṛcchopagatasya tu //
NāSmṛ, 2, 1, 151.1 ā tṛtīyāt tathā varṣāt siddhir gūḍhasya sākṣiṇaḥ /
NāSmṛ, 2, 1, 156.2 tathā kuṭhārapāṇiś ca vanachettā prakīrtitaḥ //
NāSmṛ, 2, 1, 177.1 bhidyate mukhavarṇo 'sya lalāṭaṃ svidyate tathā /
NāSmṛ, 2, 1, 215.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
NāSmṛ, 2, 1, 222.1 saptarṣayas tathendrāya puṣkarārthe samāgatāḥ /
NāSmṛ, 2, 2, 3.1 sa punar dvividhaḥ proktaḥ sākṣimān itaras tathā /
NāSmṛ, 2, 2, 3.2 pratidānaṃ tathaivāsya pratyayaḥ syād viparyaye //
NāSmṛ, 2, 2, 7.2 śilpiṣūpanidhau nyāse pratinyāse tathaiva ca //
NāSmṛ, 2, 3, 3.2 kṣayavyayau tathā vṛddhis tasya tatra tathāvidhāḥ //
NāSmṛ, 2, 4, 8.2 tathotkocaparīhāsavyatyāsacchalayogataḥ //
NāSmṛ, 2, 4, 11.2 adattādāyako daṇḍyas tathādeyasya dāyakaḥ //
NāSmṛ, 2, 5, 8.2 tadvṛttir gurudāreṣu guruputre tathaiva ca //
NāSmṛ, 2, 5, 22.1 artheṣv adhikṛto yaḥ syāt kuṭumbasya tathopari /
NāSmṛ, 2, 5, 24.1 gṛhajātas tathā krīto labdho dāyād upāgataḥ /
NāSmṛ, 2, 5, 26.1 bhaktadāsaś ca vijñeyas tathaiva vaḍavābhṛtaḥ /
NāSmṛ, 2, 5, 39.1 adhanās traya evoktā bhāryā dāsas tathā sutaḥ /
NāSmṛ, 2, 6, 16.1 ajāvike tathāruddhe vṛkaiḥ pāle tv anāyati /
NāSmṛ, 2, 7, 5.2 dadyād daṇḍaṃ tathā rājñe vidhir asvāmivikraye //
NāSmṛ, 2, 7, 8.1 svam apy arthaṃ tathā naṣṭaṃ labdhvā rājñe nivedayet /
NāSmṛ, 2, 8, 2.1 loke 'smin dvividhaṃ dravyaṃ jaṅgamaṃ sthāvaraṃ tathā /
NāSmṛ, 2, 8, 8.1 tathānyahaste vikrīya yo 'nyasmai samprayacchati /
NāSmṛ, 2, 9, 16.2 vṛddhikṣayau tu jānīyāt paṇyānām āgamaṃ tathā //
NāSmṛ, 2, 10, 2.2 saṃrakṣet samayaṃ rājā durge janapade tathā //
NāSmṛ, 2, 10, 3.2 yac caiṣāṃ vṛttyupādānam anumanyeta tat tathā //
NāSmṛ, 2, 11, 5.2 kedārārāmamārgaiś ca purāṇaiḥ setubhis tathā //
NāSmṛ, 2, 11, 12.2 vivādavidhir ākhyātas tathā grāmāntareṣu ca //
NāSmṛ, 2, 11, 15.1 setus tu dvividho jñeyaḥ kheyo bandhyas tathaiva ca /
NāSmṛ, 2, 11, 28.1 māṣaṃ gāṃ dāpayed daṇḍaṃ dvau māṣau mahiṣīṃ tathā /
NāSmṛ, 2, 11, 30.2 pratyakṣacārakāṇāṃ tu cauradaṇḍaḥ smṛtas tathā //
NāSmṛ, 2, 12, 5.2 śūdrāyāḥ prātilomyena tathānye patayas trayaḥ //
NāSmṛ, 2, 12, 7.2 avivāhyāḥ sagotrāḥ syuḥ samānapravarās tathā //
NāSmṛ, 2, 12, 12.1 nisargapaṇḍo vadhriś ca pakṣapaṇḍas tathaiva ca /
NāSmṛ, 2, 12, 12.2 abhiśāpād guro rogād devakrodhāt tathaiva ca //
NāSmṛ, 2, 12, 13.2 ākṣipto moghabījaś ca śālīno 'nyapatis tathā //
NāSmṛ, 2, 12, 20.2 mātāmaho mātulaś ca sakulyā bāndhavās tathā //
NāSmṛ, 2, 12, 38.2 brāhmas tu prathamas teṣāṃ prājāpatyas tathaiva ca //
NāSmṛ, 2, 12, 39.1 ārṣaś caivātha daivaś ca gāndharvaś cāsuras tathā /
NāSmṛ, 2, 12, 43.1 prasahya haraṇād ukto vivāho rākṣasas tathā /
NāSmṛ, 2, 12, 65.1 striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marśayet tathā /
NāSmṛ, 2, 12, 66.1 bhakṣair vā yadi vā bhojyair vastrair mālyais tathaiva ca /
NāSmṛ, 2, 12, 70.2 uttamāyāṃ vadhas tv eva sarvasvaharaṇaṃ tathā //
NāSmṛ, 2, 12, 80.1 sa ca tāṃ pratipadyeta tathaiva putrajanmataḥ /
NāSmṛ, 2, 12, 84.1 tathāniyukto bhāryāyāṃ yavīyāñ jyāyaso vrajet /
NāSmṛ, 2, 12, 92.1 strīdhanabhraṣṭasarvasvāṃ garbhavisraṃsinīṃ tathā /
NāSmṛ, 2, 12, 93.1 anarthaśīlāṃ satataṃ tathaivāpriyavādinīm /
NāSmṛ, 2, 12, 104.1 anantaraḥ smṛtaḥ putraḥ putra ekāntaras tathā /
NāSmṛ, 2, 12, 104.2 dvyantaraś cānulomyena tathaiva pratilomataḥ //
NāSmṛ, 2, 12, 110.2 ambaṣṭhograu tathā putrāv evaṃ kṣatriyavaiśyayoḥ //
NāSmṛ, 2, 12, 113.1 sūtaś ca māgadhaś caiva putrāv āyogavas tathā /
NāSmṛ, 2, 12, 115.2 kṣattāraṃ kṣatriyā śūdrāt putram ekāntaraṃ tathā //
NāSmṛ, 2, 13, 8.1 adhyagnyadhyāvahanikaṃ bhartṛdāyas tathaiva ca /
NāSmṛ, 2, 13, 13.2 samāṃśabhājaḥ śeṣāḥ syur aprattā bhaginī tathā //
NāSmṛ, 2, 13, 18.1 jātā ye tv aniyuktāyām ekena bahubhis tathā /
NāSmṛ, 2, 13, 22.2 rikthād ardhāṃśam ādadyur bījikṣetrikayos tathā //
NāSmṛ, 2, 13, 43.2 kānīnaś ca sahoḍhaś ca gūḍhotpannas tathaiva ca //
NāSmṛ, 2, 13, 44.1 paunarbhavo 'paviddhaś ca labdhaḥ krītaḥ kṛtas tathā /
NāSmṛ, 2, 14, 2.1 tat punas trividhaṃ jñeyaṃ prathamaṃ madhyamaṃ tathā /
NāSmṛ, 2, 14, 14.1 vāsaḥ kauśeyavarjaṃ ca govarjaṃ paśavas tathā /
NāSmṛ, 2, 14, 17.2 śaṅkā tv asajjanaikārthyād anāyavyayatas tathā //
NāSmṛ, 2, 18, 1.2 rājñām ājñāpratīghātas tatkarmakaraṇaṃ tathā //
NāSmṛ, 2, 18, 2.1 purapradānaṃ saṃbhedaḥ prakṛtīnāṃ tathaiva ca /
NāSmṛ, 2, 18, 4.1 varṇasaṃkaradoṣaś ca tadvṛttiniyamas tathā /
NāSmṛ, 2, 18, 5.2 upāyaiḥ śāstravihitaiś caturbhiḥ prakṛtais tathā //
NāSmṛ, 2, 18, 17.1 satām anugraho nityam asatāṃ nigrahas tathā /
NāSmṛ, 2, 18, 18.2 na lipyate tathā rājā daṇḍaṃ daṇḍyeṣu pātayan //
NāSmṛ, 2, 18, 36.1 nadīṣv avetanas tāraḥ pūrvam uttaraṇaṃ tathā /
NāSmṛ, 2, 18, 51.2 hiraṇyaṃ sarpir āditya āpo rājā tathāṣṭamaḥ //
NāSmṛ, 2, 18, 52.2 pradakṣiṇaṃ ca kurvīta tathā hy āyur na hīyate //
NāSmṛ, 2, 19, 9.1 tathaivānye praṇihitāḥ śraddheyāś citravādinaḥ /
NāSmṛ, 2, 19, 10.2 tathā cauryāpadeśaiś ca kuryus teṣāṃ samāgamam //
NāSmṛ, 2, 19, 14.1 svadeśaghātino ye syus tathā panthāvarodhinaḥ /
NāSmṛ, 2, 19, 15.2 bhayopadhābhiś citrābhir brūyus tathā yathākṛtam //
NāSmṛ, 2, 19, 20.1 caurāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
NāSmṛ, 2, 19, 20.2 āvāsadā deśikadās tathaivottaradāyakāḥ //
NāSmṛ, 2, 19, 22.2 abhyāghāteṣu madhyasthā yathā caurās tathaiva te //
NāSmṛ, 2, 19, 29.1 kāṣṭhakāṇḍatṛṇādīnāṃ mṛnmayānāṃ tathaiva ca /
NāSmṛ, 2, 19, 30.2 gorasekṣuvikārāṇāṃ tathā lavaṇatailayoḥ //
NāSmṛ, 2, 19, 42.2 stene nipātayed daṇḍaṃ na yathā prathame tathā //
NāSmṛ, 2, 19, 44.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
NāSmṛ, 2, 19, 61.1 kākaṇyādis tv arthadaṇḍaḥ sarvasvāntas tathaiva ca /
NāSmṛ, 2, 19, 61.2 śārīras tv avarodhādir jīvitāntas tathaiva ca //
NāSmṛ, 2, 20, 14.1 vyavahārābhiśasto 'yaṃ mānuṣas tulyate tathā /
NāSmṛ, 2, 20, 34.1 bhagnaṃ ca dāritaṃ caiva dhūpitaṃ miśritaṃ tathā /
Nāṭyaśāstra
NāṭŚ, 1, 7.1 bhavadbhiḥ śucibhirbhūtvā tathāvahitamānasaiḥ /
NāṭŚ, 1, 23.2 ete 'sya grahaṇe śaktāḥ prayoge dhāraṇe tathā //
NāṭŚ, 1, 26.1 śāṇḍilyaṃ caiva vātsyaṃ ca kohalaṃ dattilaṃ tathā /
NāṭŚ, 1, 26.2 jaṭilāmbaṣṭakau caiva taṇḍum agniśikhaṃ tathā //
NāṭŚ, 1, 27.1 saindhavaṃ sapulomānaṃ śāḍvaliṃ vipulaṃ tathā /
NāṭŚ, 1, 27.2 kapiñjaliṃ vādiraṃ ca yamadhūmrāyaṇau tathā //
NāṭŚ, 1, 28.1 jambudhvajaṃ kākajaṅghaṃ svarṇakaṃ tāpasaṃ tathā /
NāṭŚ, 1, 29.1 kautsaṃ tāṇḍāyaniṃ caiva piṅgalaṃ citrakaṃ tathā /
NāṭŚ, 1, 41.1 bhāratīṃ sātvatīṃ caiva vṛttim ārabhaṭīṃ tathā /
NāṭŚ, 1, 48.2 sudatīṃ sundarīṃ caiva vidagdhāṃ vipulāṃ tathā //
NāṭŚ, 1, 49.1 sumālāṃ saṃtatiṃ caiva sunandāṃ sumukhīṃ tathā /
NāṭŚ, 1, 61.1 viṣṇuḥ siṃhāsanaṃ caiva kubero mukuṭaṃ tathā /
NāṭŚ, 1, 63.1 aṃśāṃśair bhāṣitaṃ bhāvān rasān rūpaṃ balaṃ tathā /
NāṭŚ, 1, 67.1 tathā vidhvaṃsanaṃ dṛṣṭvā sūtradhārasya devarāṭ /
NāṭŚ, 1, 84.2 lokapālāstathā dikṣu vidikṣvapi ca mārutāḥ //
NāṭŚ, 1, 87.1 dhāraṇīṣvatha bhūtāni śālāsvapsarasastathā /
NāṭŚ, 1, 93.1 śiraḥparvasthito brahmā dvitīye śaṅkarastathā /
NāṭŚ, 1, 104.2 yathā devāstathā daityāstvattaḥ sarve vinirgatāḥ //
NāṭŚ, 2, 8.2 teṣāṃ trīṇi pramāṇāni jyeṣṭhaṃ madhyaṃ tathāvaram //
NāṭŚ, 2, 10.2 kanīyastu tathā veśma hastā dvātriṃśadiṣyate //
NāṭŚ, 2, 16.1 aṇū rajaśca vālaśca likṣā yūkā yavastathā /
NāṭŚ, 2, 16.2 aṅgulaṃ ca tathā hasto daṇḍaścaiva prakīrtitaḥ //
NāṭŚ, 2, 18.1 yūkāstvaṣṭau yavo jñeyo yavāstvaṣṭau tathāṅgulam /
NāṭŚ, 2, 18.2 aṅgulāni tathā hastaścaturviṃśatirucyate //
NāṭŚ, 2, 41.2 utsāryāṇi tvaniṣṭāni pāṣaṇḍyāśramiṇastathā //
NāṭŚ, 2, 46.1 madhuparkastathā rājñe kartṛbhyaśca guḍaudanam /
NāṭŚ, 2, 59.2 acalaṃ cāpyakampyaṃ ca tathaivāvalitaṃ punaḥ //
NāṭŚ, 2, 64.1 kartṝnapi tathā sarvānkṛsarāṃ lavaṇottarām /
NāṭŚ, 2, 66.1 jayāvaho narendrasya tathā tvamacalo bhava /
NāṭŚ, 2, 69.2 tasyāṃ mālyaṃ ca dhūpaṃ ca gandhaṃ vastraṃ tathaiva ca //
NāṭŚ, 2, 70.1 nānāvarṇāni deyāni tathā bhūtapriyo baliḥ /
NāṭŚ, 2, 76.2 kūrmapṛṣṭhaṃ na kartavyaṃ matsyapṛṣṭhaṃ tathaiva ca //
NāṭŚ, 2, 78.1 vaiḍūryaṃ dakṣiṇe pārśve sphaṭikaṃ paścime tathā /
NāṭŚ, 2, 88.2 citrakarmaṇi cālekhyāḥ puruṣāḥ strījanāstathā //
NāṭŚ, 2, 104.2 vikṛṣṭe tūnnataṃ kāryaṃ caturaśre samaṃ tathā //
NāṭŚ, 3, 2.1 tato 'dhivāsayedveśma raṅgapīṭhaṃ tathaiva ca /
NāṭŚ, 3, 4.2 jagatpitāmahaṃ caiva viṣṇumindraṃ guhaṃ tathā //
NāṭŚ, 3, 5.2 somaṃ sūryaṃ ca maruto lokapālāṃstathāśvinau //
NāṭŚ, 3, 6.1 mitramagniṃ surānvarṇān rudrānkālaṃ kaliṃ tathā /
NāṭŚ, 3, 6.2 mṛtyuṃ ca niyatiṃ caiva kāladaṇḍaṃ tathaiva ca //
NāṭŚ, 3, 8.2 asurānnāṭyavighnāṃśca tathānyān daityarākṣasān //
NāṭŚ, 3, 9.1 tathā nāṭyakumārīśca mahāgrāmaṇyameva ca /
NāṭŚ, 3, 9.2 yakṣāṃśca guhyakāṃścaiva bhūtasaṅghāṃstathaiva ca //
NāṭŚ, 3, 26.2 viśvedevāḥ sagandharvā rudrāḥ sarpagaṇāstathā //
NāṭŚ, 3, 29.1 vāyavyāyāṃ diśi tathā sapta vāyūnniveśayet /
NāṭŚ, 3, 30.1 uttarasyāṃ diśi tathā dhanadaṃ saṃniveśayet /
NāṭŚ, 3, 30.2 nāṭyasya mātṝśca tathā yakṣānatha saguhyakān //
NāṭŚ, 3, 31.1 tathaivottarapūrvāyāṃ nandyādyāṃśca gaṇeśvarān /
NāṭŚ, 3, 39.1 yamamitrau ca saṃpūjyāvapūpairmodakaistathā /
NāṭŚ, 3, 43.1 matsyaiśca piṣṭabhakṣyaiśca sāgarānsaritastathā /
NāṭŚ, 3, 70.1 tathā kṛtāntaḥ kālaśca sarvaprāṇivadheśvarau /
NāṭŚ, 3, 86.1 abhidyotya sahātodyairnṛpatiṃ nartakīstathā /
NāṭŚ, 3, 94.1 śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavaistathā /
NāṭŚ, 3, 96.2 purasyābālavṛddhasya tathā jānapadasya ca //
NāṭŚ, 3, 97.1 duriṣṭastu tathā raṅgo daivatairduradhiṣṭhitaḥ /
NāṭŚ, 3, 97.2 nāṭyavidhvaṃsanaṃ kuryānnṛpasya ca tathāśubham //
NāṭŚ, 3, 101.1 na tathā pradahatyagniḥ prabhañjanasamīritaḥ /
NāṭŚ, 4, 2.2 etadutsāhajananaṃ suraprītikaraṃ tathā //
NāṭŚ, 4, 10.2 tathā tripuradāhaśca ḍimasaṃjñaḥ prayojitaḥ //
NāṭŚ, 4, 19.2 sthirahasto 'ṅgahārastu tathā paryastakaḥ smṛtaḥ //
NāṭŚ, 4, 20.1 sūcividdhastathā caiva hyapaviddhastathaiva ca /
NāṭŚ, 4, 20.1 sūcividdhastathā caiva hyapaviddhastathaiva ca /
NāṭŚ, 4, 20.2 ākṣiptako 'tha vijñeyastathā codghaṭṭitaḥ smṛtaḥ //
NāṭŚ, 4, 21.1 viṣkambhaścaiva samproktastathā caivāparājitaḥ /
NāṭŚ, 4, 21.2 viṣkambhāpasṛtaścaiva mattākrīḍastathaiva ca //
NāṭŚ, 4, 22.2 vṛścikāpasṛtaḥ prokto bhramaraśca tathāparaḥ //
NāṭŚ, 4, 23.1 mattaskhalitakaścaiva madādvilasitastathā /
NāṭŚ, 4, 23.2 gatimaṇḍalako jñeyaḥ paricchinnastathaiva ca //
NāṭŚ, 4, 24.1 parivṛttacito 'tha syāttathā vaiśākharecitaḥ /
NāṭŚ, 4, 24.2 parāvṛtto 'tha vijñeyastathā caivāpyalātakaḥ //
NāṭŚ, 4, 25.1 pārśvacchedo 'tha samprokto vidyudbhrāntastathaiva ca /
NāṭŚ, 4, 25.2 ūrūdvṛttastathā caiva syādālīḍhastathaiva ca //
NāṭŚ, 4, 25.2 ūrūdvṛttastathā caiva syādālīḍhastathaiva ca //
NāṭŚ, 4, 26.1 recitaścāpi vijñeyastathaivācchuritaḥ smṛtaḥ /
NāṭŚ, 4, 26.2 ākṣiptarecitaścaiva saṃbhrāntaśca tathāparaḥ //
NāṭŚ, 4, 27.1 apasarpastu vijñeyastathā cārdhanikuṭṭakaḥ /
NāṭŚ, 4, 30.1 tānyataḥ sampravakṣyāmi nāmataḥ karmatastathā /
NāṭŚ, 4, 33.1 ṣaḍbhirvā saptabhirvāpi aṣṭabhirnavabhistathā /
NāṭŚ, 4, 36.1 tathaivārdhanikuṭṭaṃ ca kaṭicchinnaṃ tathaiva ca /
NāṭŚ, 4, 36.1 tathaivārdhanikuṭṭaṃ ca kaṭicchinnaṃ tathaiva ca /
NāṭŚ, 4, 37.2 dikṣvastikamalātaṃ ca tathaiva ca kaṭīsamam //
NāṭŚ, 4, 38.1 ākṣiptarecitaṃ caiva vikṣiptākṣiptakaṃ tathā /
NāṭŚ, 4, 38.2 ardhasvastikam uddiṣṭamañcitaṃ ca tathāparam //
NāṭŚ, 4, 39.1 bhujaṅgatrāsitaṃ proktamūrdhvajānu tathaiva ca /
NāṭŚ, 4, 40.1 syād recakanikkuṭṭaṃ ca tathā pādāpaviddhakam /
NāṭŚ, 4, 40.2 valitaṃ ghūrṇitaṃ caiva lalitaṃ ca tathāparam //
NāṭŚ, 4, 56.1 nṛtye yuddhe niyuddhe ca tathā gatiparikrame /
NāṭŚ, 4, 59.2 yāni sthānāni yāścāryo nṛtyahastāstathaiva ca //
NāṭŚ, 4, 62.1 tathā ca saṃnataṃ pārśvaṃ talapuṣpapuṭaṃ bhavet /
NāṭŚ, 4, 69.1 tathā ca maṇḍalaṃ sthānaṃ maṇḍalasvastikaṃ tu tat /
NāṭŚ, 4, 74.1 nikuñcitaṃ tathā vakṣo vakṣassvastikameva tat /
NāṭŚ, 4, 83.1 vakṣaḥsthāne tathā vāmamardhasvastikamādiśet /
NāṭŚ, 4, 91.2 apaviddho bhaveddhastaḥ sūcīpādastathaiva ca //
NāṭŚ, 4, 92.1 tathā trikaṃ vivṛttaṃ ca valitaṃ nāma tadbhavet /
NāṭŚ, 4, 97.1 nūpuraśca tathā pādaḥ karaṇe nūpure nyaset /
NāṭŚ, 4, 98.2 ākṣiptaḥ svastikaḥ pādaḥ karau codveṣṭitau tathā //
NāṭŚ, 4, 107.2 bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā //
NāṭŚ, 4, 109.2 hastau tu svastikau pārśve tathā pādo nikuṭṭitaḥ //
NāṭŚ, 4, 122.1 recitau ca tathā hastau vivṛtte karaṇe dvijāḥ /
NāṭŚ, 4, 129.1 dolāpādastathā caiva gajakrīḍitakaṃ bhavet /
NāṭŚ, 4, 136.1 saṃnatau ca tathā hastau saṃnataṃ tadudāhṛtam /
NāṭŚ, 4, 140.2 vṛścikaṃ caraṇaṃ kṛtvā recitau ca tathā karau //
NāṭŚ, 4, 141.1 tathā trikaṃ vivṛttaṃ ca mayūralalitaṃ bhavet /
NāṭŚ, 4, 142.1 recitau ca tathā hastau tatsarpitamudāhṛtam /
NāṭŚ, 4, 146.1 baddhā cārī tathā caiva nitambe karaṇe bhavet /
NāṭŚ, 4, 148.2 ekastu recito hasto latākhyastu tathā paraḥ //
NāṭŚ, 4, 150.2 pṛṣṭhaprasarpitaḥ pādastathā hastau nikuñcitau //
NāṭŚ, 4, 151.1 punastathaiva kartavyau siṃhākarṣitake dvijāḥ /
NāṭŚ, 4, 153.1 ānataṃ ca tathā gātraṃ tathopasṛtakaṃ bhavet /
NāṭŚ, 4, 153.1 ānataṃ ca tathā gātraṃ tathopasṛtakaṃ bhavet /
NāṭŚ, 4, 159.1 jaṅghāñcitā tathodvṛttā hyūrūdvṛttaṃ tu tadbhavet /
NāṭŚ, 4, 162.1 ūruścaiva tathāviddhaḥ saṃbhrāntaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 167.1 recitau ca tathā hastau syātāṃ nāgāpasarpite /
NāṭŚ, 4, 172.2 cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca //
NāṭŚ, 4, 175.2 pratyālīḍhaṃ tataḥ kuryāt tathaiva ca nikuṭṭakam //
NāṭŚ, 4, 178.1 ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca /
NāṭŚ, 4, 178.2 nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca //
NāṭŚ, 4, 180.1 āvartitaṃ tataḥ kuryāttathaiva ca nikuṭṭakam /
NāṭŚ, 4, 180.2 ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca //
NāṭŚ, 6, 10.2 siddhiḥ svarāstathātodyaṃ gānaṃ raṅgaśca saṅgrahaḥ //
NāṭŚ, 6, 17.1 ratihāsaśca śokaśca krodhotsāhau bhayaṃ tathā /
NāṭŚ, 6, 18.1 nirvedaglāniśaṅkākhyāstathāsūyā madaḥ śramaḥ /
NāṭŚ, 6, 19.1 vrīḍā capalatā harṣa āvego jaḍatā tathā /
NāṭŚ, 6, 20.2 matirvyādhistathonmādastathā maraṇameva ca //
NāṭŚ, 6, 20.2 matirvyādhistathonmādastathā maraṇameva ca //
NāṭŚ, 6, 23.1 āṅgiko vācikaścaiva hyāhāryaḥ sāttvikastathā /
NāṭŚ, 6, 24.2 bhāratī sātvatī caiva kaiśikyārabhaṭī tathā //
NāṭŚ, 6, 25.2 āvantī dākṣiṇātyā ca tathā caivauḍhramāgadhī //
NāṭŚ, 6, 32.5 nānāvyañjanauṣadhidravyasaṃyogādrasaniṣpattiḥ tathā nānābhāvopagamādrasaniṣpattiḥ /
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
NāṭŚ, 6, 71.1 etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 30.1 tathā brāhmaṇagrahaṇāt strīpratiṣedhād indriyajayopadeśāc ca uktaṃ hi /
PABh zu PāśupSūtra, 1, 1, 30.2 bādhiryam āndhyam aghratvaṃ mūkatā jaḍatā tathā /
PABh zu PāśupSūtra, 1, 1, 33.1 tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 35.1 tathā bhajanacodanaprasādaśivatvalipsopadeśād duḥkhāntārthinaḥ śiṣyasyehopasadanapravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 37.1 tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ //
PABh zu PāśupSūtra, 1, 1, 39.1 tathā śiṣṭaprāmāṇyāt kāmitvād ajātatvāc ca manuṣyarūpī bhagavān brāhmaṇakāyam āsthāya kāyāvataraṇe avatīrṇa iti //
PABh zu PāśupSūtra, 1, 1, 40.1 tathā padbhyām ujjayinīṃ prāptaḥ /
PABh zu PāśupSūtra, 1, 1, 42.8 tathā pālayatīti prabhuśaktiḥ /
PABh zu PāśupSūtra, 1, 6, 3.0 tathā brahmacāriṇo 'pi daṇḍakamaṇḍalumauñjīmekhalāyajñopavītakṛṣṇājinādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 4.0 tathā vānaprasthasyāpi karīracīravalkalakūrcajaṭādhāraṇādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 5.0 tathā bhikṣos tridaṇḍamuṇḍakamaṇḍalukāṣāyavāsojalapavitrasthalapavitrādi liṅgam //
PABh zu PāśupSūtra, 1, 9, 67.0 tathā prāṇanirmocanaṃ nāma vastraśikyabhasmādhārabhaikṣyabhājanādīni muhurmuhur vivecayitavyāni //
PABh zu PāśupSūtra, 1, 9, 87.0 tathā brahmacaryaṃ ca tantre siddham //
PABh zu PāśupSūtra, 1, 9, 104.1 ato janma ato duḥkhamato mṛtyubhayaṃ tathā /
PABh zu PāśupSūtra, 1, 9, 114.2 tathendriyanirodhena svātmajyotiḥ prakāśate //
PABh zu PāśupSūtra, 1, 9, 118.0 tathā satyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 124.0 tathā vāksatyamapi tantre siddham //
PABh zu PāśupSūtra, 1, 9, 137.0 tathā asaṃvyavahārastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 153.0 tathā asteyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 173.1 mṛdamāpastathā yānaṃ pattraṃ puṣpaṃ phalānyapi /
PABh zu PāśupSūtra, 1, 9, 212.0 tathā guruśuśrūṣā tantre siddhā //
PABh zu PāśupSūtra, 1, 9, 236.0 tathā śaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 261.0 tathopasparśanaprāṇāyāmajapyaiḥ akaluṣamatirbhavatīti bhāvaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 265.2 pratigrahe tathārambhe indriyāṇāṃ ca gocare //
PABh zu PāśupSūtra, 1, 9, 267.2 tathā tathāsya sidhyanti sarvārthā nātra saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 267.2 tathā tathāsya sidhyanti sarvārthā nātra saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 269.0 tathātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 274.0 tathā āhāralāghavaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 285.1 tathaiva ca gṛhasthasya nirāśo bhikṣuko vrajet /
PABh zu PāśupSūtra, 1, 9, 296.2 tathānnapānaṃ vidhipūrvamāgataṃ dvijātipātrāntaritaṃ na duṣyati //
PABh zu PāśupSūtra, 1, 9, 298.0 tathotsṛṣṭaṃ yathālabdhaṃ ca tatraivāvasaraprāptatvāt pratitantrasiddhāntasiddhaṃ sūtrato 'rthanirdeśaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 1, 9, 300.0 tathā apramādastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 16, 7.0 tathā viṃśatimātraś caturviṃśatimātras triṃśanmātro vā //
PABh zu PāśupSūtra, 1, 18, 21.0 athāpi kaluṣam utpannaṃ pradhvastaṃ syāt tathāpi tadarthaṃ na kartavyāni //
PABh zu PāśupSūtra, 1, 21, 12.0 tathā śravaṇam ity atrāpi nastrikaṃ cintyante //
PABh zu PāśupSūtra, 1, 21, 18.0 tathā mananam ity atrāpi ca nastrikaṃ cintyate //
PABh zu PāśupSūtra, 1, 21, 24.0 tathā vijñānam ity atrāpi nastrikaṃ cintyante //
PABh zu PāśupSūtra, 1, 25, 11.0 atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate //
PABh zu PāśupSūtra, 2, 4, 5.2 nānāvidhaiḥ kṛtairyasmād bhayaiśca vividhaistathā /
PABh zu PāśupSūtra, 2, 5, 15.0 tathā ātmatvād vyāpakaṃ puruṣatattvaṃ vyāpyaṃ pradhānādicaturviṃśakam //
PABh zu PāśupSūtra, 2, 5, 16.0 tathā vyāpakaṃ pradhānaṃ vyāpyaṃ buddhyāditrayoviṃśakam //
PABh zu PāśupSūtra, 2, 5, 18.0 tathā vyāpako bhavatyahaṃkāraḥ vyāpyānyekādaśendriyāṇi daśavidhaṃ ca kāryam //
PABh zu PāśupSūtra, 2, 5, 20.0 tathā vyāpakāni pañcabhūtasūkṣmāṇi śabdādīni vyāpyāni ākāśādīni pañcamahābhūtāni //
PABh zu PāśupSūtra, 2, 5, 21.0 tathā vyāpakamākāśaṃ vyāpyaṃ vāyvādibhūtacatuṣkam //
PABh zu PāśupSūtra, 2, 5, 22.1 tathā vyāpako bhavati vāyuḥ vyāpyaṃ tejaḥprabhṛti bhūtatrayam //
PABh zu PāśupSūtra, 2, 5, 23.0 tathā vyāpakaṃ bhavati tejaḥ vyāpyam abādidvayam //
PABh zu PāśupSūtra, 2, 5, 24.0 tathā vyāpikā bhavantyāpaḥ vyāpyā pṛthivī //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 2, 5, 28.0 tathārṇavadevādisthānaśarīrendriyaviṣayādisaṃniveśena sukhaduḥkhasaṃnipātena ceśvarasya //
PABh zu PāśupSūtra, 2, 5, 31.0 tathā pradhānasya mānasasaṃkalpālocanagamanādibhiḥ karaṇagrāmasya viṣayāṇāṃ ca grahaṇam //
PABh zu PāśupSūtra, 2, 5, 32.0 tathā dhṛtisaṃgrahapaktivyūhāvakāśadānādibhir dharmaiḥ pṛthivyādīnāṃ grahaṇamiti pradhānavādino manyante //
PABh zu PāśupSūtra, 2, 6, 25.0 tathā coktaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 2, 12, 12.0 tathā caryāntareṇa tapasā yogaprāptiryathā bhavati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 20.0 tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti //
PABh zu PāśupSūtra, 2, 13, 6.1 tathā dvivacane'pi bhavati /
PABh zu PāśupSūtra, 2, 13, 7.0 tathā bahuvacane'pi bhavati //
PABh zu PāśupSūtra, 2, 13, 8.3 tuṣyanti ca pṛthak sarve te manuṣyāstathā tathā //
PABh zu PāśupSūtra, 2, 13, 8.3 tuṣyanti ca pṛthak sarve te manuṣyāstathā tathā //
PABh zu PāśupSūtra, 2, 15, 10.0 tathā kuyajanāny agniṣṭomādīni //
PABh zu PāśupSūtra, 2, 16, 5.0 tathātitāpebhyo 'titapo niṣpadyate tathā dānayajanābhyām apīti //
PABh zu PāśupSūtra, 2, 16, 5.0 tathātitāpebhyo 'titapo niṣpadyate tathā dānayajanābhyām apīti //
PABh zu PāśupSūtra, 2, 20, 12.1 gacchaṃs tiṣṭhan śayāno vā jāgrac caiva svapaṃstathā /
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
PABh zu PāśupSūtra, 2, 21, 6.0 nanu koryakalavan niradhikāras tathā vakṣyāmo vistaraśaś cāsmin brahmaṇi kāraṇaśaktiṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 21, 7.0 śaktiṃ ca jñātvā yathā sādhako'ṣṭabhir namaskārairātmānaṃ dadāti tathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 23, 9.0 tathā brāhmaṇaśūdragomṛgasarvabhūtakṛtānnādivacanāt tathā mānuṣapaśumṛgapakṣisarīsṛpasthāvarādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 2, 23, 9.0 tathā brāhmaṇaśūdragomṛgasarvabhūtakṛtānnādivacanāt tathā mānuṣapaśumṛgapakṣisarīsṛpasthāvarādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 2, 23, 10.0 tathā yogeśvarā deveṣvantarbhūtāḥ //
PABh zu PāśupSūtra, 2, 23, 13.0 tathā nārakās tiryakṣv antarbhūtāḥ //
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 2, 27, 2.0 tathā caitādṛśamanasaḥ pratiṣedhādatra kāryakaraṇarahito niṣkalo bhagavān amana ityucyate //
PABh zu PāśupSūtra, 3, 6, 6.0 tathā duḥkhalakṣaṇāḥ śirorogadantarogākṣirogādyāḥ //
PABh zu PāśupSūtra, 4, 1, 15.0 tatra tāvad īśvarasyaikaikaśaḥ parimiteṣu teṣveva vibhutvād aparimiteṣu tathā parimitāparimiteṣvartheṣu abhivyaktāsya śaktiḥ //
PABh zu PāśupSūtra, 4, 1, 18.1 tathā rudraḥ samudro hi ananto bhāskaro nabhaḥ /
PABh zu PāśupSūtra, 4, 1, 20.1 tathā ca vedavit paṅktimātmavit punate dvijaḥ /
PABh zu PāśupSūtra, 4, 2, 4.0 sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti //
PABh zu PāśupSūtra, 4, 7.1, 11.0 tathā ṣaḍrasaṃ madhurāmlalavaṇatiktakaṭukaṣāyam iti //
PABh zu PāśupSūtra, 4, 9, 6.0 tathā brāhmaṇānāmapi gṛhasthādīnāṃ pūjyatvāt tatkṛtamānaśca //
PABh zu PāśupSūtra, 4, 9, 8.1 tathā vittaṃ bandhuryaśaḥ karma vidyā bhavati pañcamī /
PABh zu PāśupSūtra, 4, 13, 12.0 āha nirākāṅkṣānirdeśāt saṃdeho yathā yathā varṇitaṃ tathā tathā ca vyākhyātam //
PABh zu PāśupSūtra, 4, 13, 12.0 āha nirākāṅkṣānirdeśāt saṃdeho yathā yathā varṇitaṃ tathā tathā ca vyākhyātam //
PABh zu PāśupSūtra, 4, 20, 10.0 yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate //
PABh zu PāśupSūtra, 4, 22, 6.0 yathā grāmāya tattvaṃ jñātumicchati tathā puruṣāya tattvaṃ jñātumicchati //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
PABh zu PāśupSūtra, 5, 7, 8.0 tathā manaḥ pravartate manojavī mano'mana iti saṃkalpavikalpavṛttinānātvaṃ ca siddham //
PABh zu PāśupSūtra, 5, 7, 10.0 tathā buddhīndriyāṇāṃ śrotraṃ vyākhyātam //
PABh zu PāśupSūtra, 5, 7, 12.0 tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 14.1 tathā māṃsalavaṇopadeśāj jihvā tanmukhe māṃsapeśyāṃ saṃniviṣṭā rasajñānajananasamarthā siddhā //
PABh zu PāśupSūtra, 5, 7, 15.0 tathā prāṇāyāmopadeśād ghrāṇaṃ pramukhe uccairubhayathā dvir adhiṣṭhāne saṃniviṣṭaṃ gandhagrahaṇasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 17.0 tathā karmendriyāṇi //
PABh zu PāśupSūtra, 5, 7, 19.0 tathā mūtrapurīṣadarśanapratiṣedhāt pāyvindriyaṃ guhyapradeśe saṃniviṣṭam utsargakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 20.0 tathā strīpratiṣedhād upasthendriyaṃ trivalīguhyapradeśasaṃniviṣṭam ānandakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 21.0 tathā api tatkarmopadeśāt hastendriyam uccairubhayathā dvir adhiṣṭhāne bhujāntardeśe saṃniviṣṭam ādānakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 22.0 tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 27.2 ādānād grahaṇāt tyāgād raṅgaṇād gamanāt tathā /
PABh zu PāśupSūtra, 5, 17, 11.0 yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti //
PABh zu PāśupSūtra, 5, 18, 2.0 tathā mṛgo'pi godravyaval lokādiprasiddhaḥ kṛṣṇamṛgādīnām anyatamaḥ //
PABh zu PāśupSūtra, 5, 21, 28.0 guṇaguṇinorapi tathā yugapadbhāvaḥ //
PABh zu PāśupSūtra, 5, 25, 10.0 tathā loke'pi santi vaktāro hṛdayaṃ te jñāsyati //
PABh zu PāśupSūtra, 5, 26, 5.0 tathā kṛtsnaṃ kāryaṃ vidyādyamīśata ityataḥ ṛṣiḥ //
PABh zu PāśupSūtra, 5, 26, 6.0 tathā vipra ityetadapi bhagavato nāma //
PABh zu PāśupSūtra, 5, 26, 11.0 tathā mahān ityabhyadhikatve //
PABh zu PāśupSūtra, 5, 27, 6.0 āha atha yathāyaṃ bālavan niṣkalastathā kiṃ samānapuruṣaḥ //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 8.0 tathehāpi śmaśāne vasatyarthaḥ vasan dharmātmā //
PABh zu PāśupSūtra, 5, 29, 10.0 tathottaratra ṛṣir iti vasatyarthaḥ balamapramādaḥ prasāda upāyaḥ duḥkhāpohaḥ śuddhiḥ guṇāvāptiśca lābha iti //
PABh zu PāśupSūtra, 5, 29, 14.1 vāso dhyānam akhilakaraṇanirodhastathā smṛtiścaiva /
PABh zu PāśupSūtra, 5, 29, 15.1 vāsārtho lokaśca śūnyāgāraṃ tathā śmaśānaṃ ca /
PABh zu PāśupSūtra, 5, 34, 7.0 tathā yasyātmavṛttir adhyayanadhyānasmaraṇādi ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 8.0 tathā yata ātmā chettavyaḥ chettāraṃ chedakaraṇaṃ chedaprayojanaṃ chedyaṃ chittiṃ yasmin chinne chinnaṃ bhavati tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 19.2 kāmaḥ krodhastathā lobho bhayaṃ svapnaśca pañcamaḥ /
PABh zu PāśupSūtra, 5, 34, 20.0 tathā arjanarakṣaṇakṣayasaṅgahiṃsādayo doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 35.0 tathā 'nyaḥ katham //
PABh zu PāśupSūtra, 5, 34, 47.3 kleśayanti yathā ghorās tathāhi viṣayā naram //
PABh zu PāśupSūtra, 5, 34, 51.0 tathā anyaḥ katham //
PABh zu PāśupSūtra, 5, 34, 64.0 tathānyaḥ katham iti //
PABh zu PāśupSūtra, 5, 34, 79.0 tathānyaḥ katham iti //
PABh zu PāśupSūtra, 5, 34, 95.0 tathā sūtrādinimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 98.0 tathā rūpanimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 101.0 tathā rasanimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 105.1 tathā gandhanimittaṃ tāvad bhūtavadhaḥ kriyate /
PABh zu PāśupSūtra, 5, 37, 16.0 tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā //
PABh zu PāśupSūtra, 5, 37, 16.0 tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā //
PABh zu PāśupSūtra, 5, 38, 2.0 tathā yogavyāsaṅgakare 'dharme nivṛtte doṣādiviśliṣṭo nistīrṇakāntāravad avasthito rudre sthitacittaḥ kṣemī ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 3.0 tathā sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇāsu kriyāsu vinivṛttāsu rudre sthitacitto niṣkriyaḥ san ityabhidhīyate //
PABh zu PāśupSūtra, 5, 39, 13.0 tathā vartamānena māheśvaramaiśvaryaṃ prāptamevetyuktam //
PABh zu PāśupSūtra, 5, 39, 22.0 tathā śārīramapi śirorogadantarogākṣirogajvarapratimatsyātisārakāsaśvāsodarāmayādinimittotpannaṃ duḥkham //
PABh zu PāśupSūtra, 5, 39, 23.0 tathānyadapi pañcavidhaṃ duḥkhaṃ bhavati //
PABh zu PāśupSūtra, 5, 39, 30.0 tathā janmaduḥkhamapi //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 47.0 tathā jarāduḥkhamapi //
PABh zu PāśupSūtra, 5, 39, 54.0 tathā mṛtyuduḥkhamapi //
PABh zu PāśupSūtra, 5, 39, 63.0 tathānyadapi pañcavidhaṃ duḥkhaṃ bhavati //
PABh zu PāśupSūtra, 5, 39, 65.0 tathānyadapi trividhaṃ duḥkhaṃ bhavati //
PABh zu PāśupSūtra, 5, 40, 6.0 athāśaktas tathāpyasya śaktivyāghātaḥ pācakavad akarmāpekṣatvaṃ cocyate //
PABh zu PāśupSūtra, 5, 40, 7.0 atra yathā nityo duḥkhāntastathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 40, 8.0 yathā ca kāṅkṣato lipsataś ca sādhakādhikāranivṛttistathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 46, 18.0 tathā paśuriti kāryapadārthasyoddeśaḥ //
PABh zu PāśupSūtra, 5, 46, 35.1 tathā puruṣaḥ kāraṇamanyatra iha śāstre paśutvāt kāryatvena vyākhyātaḥ //
PABh zu PāśupSūtra, 5, 46, 36.0 tathā karmamadhyatvāt kālaḥ svabhāvaḥ upasaṃhāravat //
PABh zu PāśupSūtra, 5, 46, 41.0 tathā yogamiti yogapadārthasyoddeśaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 9.0 sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 22.0 tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 22.0 tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 17.0 tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 2.1 teṣāṃ samāsādīnāṃ svarūpaṃ yady api śrīmatācāryeṇa bhāṣyāvasāne prakaṭitaṃ tathāpi leśatas tadbhāṣyavivaraṇārtham asmābhir apy ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 70.1 tathāyatanavāsitvam api caryānugrāhakam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 95.1 tathā ca sūtraṃ bhūyas tapaś caret iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 98.1 tathā śrīmadbhāṣyakṛtāpi jñāpakam uktam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 104.1 tathā cānyatrāpy uktam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 106.0 tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā yogāntarbhūtā iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 122.0 tathāhi śāstrāntare duḥkhanivṛttir eva duḥkhāntaḥ iha tu paramaiśvaryaprāptiś ca //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 123.1 tathānyatrābhūtvā bhāvi kāryam iha tu nityaṃ paśvādi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 124.0 tathānyatrāsvatantraṃ pradhānādi kāraṇam iha tu svatantro bhagavān eva //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 125.0 tathānyatra kaivalyābhyudayaphalo yogaḥ iha tu paramaduḥkhāntaphalaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 126.0 tathānyatrāvartakaḥ svargādiphalo vidhir iha tv anāvartako rudrasamīpādiphala iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 4.0 yadyapyāyatanasūtre pratiṣedhaḥ śrūyate tathāpi deśaprastāve gururabhipreta evācāryo loka ityādi jñāpakābhyanujñānāt //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 9.0 tathotthānapratyutthānādikā gurau paricaryā kriyetyuktā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 80.0 yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ sarvāvasthāsu yathāśaktyā dhyānaṃ kartavyaṃ mṛtyukālasyāniścitatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 101.0 sadārudrasmṛtis tathā iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 24.0 tathā ca satkāryavicāre prapañcitametad iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 30.0 tathāhi kaivalyagatānāmanyamalābhāve 'pi paśutvādeva punaḥ saṃsārāpattiriti //
Saṃvitsiddhi
SaṃSi, 1, 6.2 dvitīyena tathā spṛṣṭvā svasthās tiṣṭhanty abādhitāḥ //
SaṃSi, 1, 21.1 tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ /
SaṃSi, 1, 26.1 tathā /
SaṃSi, 1, 27.1 tathā /
SaṃSi, 1, 34.2 vyavahārās tu lupyeraṃstathā syād brahmadhīr api //
SaṃSi, 1, 38.1 sadasattvaṃ tathaikasya viruddhatvād asambhavi /
SaṃSi, 1, 49.3 ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā /
SaṃSi, 1, 62.1 uttarasminn api tathā viśiṣṭam api cid yadi /
SaṃSi, 1, 99.1 tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate /
SaṃSi, 1, 122.3 tadāśrayaśca saṃsārī tathaiko naika eva vā //
SaṃSi, 1, 130.2 tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ //
SaṃSi, 1, 137.1 tathaiva nityasiddhātmasvarūpānavabodhataḥ /
SaṃSi, 1, 137.2 saṃsāriṇas tathābhāvo vyajyate brahmavidyayā //
SaṃSi, 1, 150.2 pratyakṣaṃ tekṣyante tathānyebhyo jīvebhyo na pṛthak katham //
SaṃSi, 1, 153.2 anusandhānamekatve tathā sarvatra te bhavet //
SaṃSi, 1, 169.2 tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate //
SaṃSi, 1, 187.1 tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate /
SaṃSi, 1, 190.2 brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ //
SaṃSi, 1, 191.2 yad yathā kiṃcid ucyeta tatsarvasya tathā bhavet //
SaṃSi, 1, 202.1 tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam /
Suśrutasaṃhitā
Su, Sū., 2, 9.2 kṛṣṇe 'ṣṭamī tannidhane 'hanī dve śukle tathāpy evam ahar dvisaṃdhyam /
Su, Sū., 3, 4.1 vedotpattiḥ śiṣyanayas tathādhyayanadānikaḥ /
Su, Sū., 3, 8.1 viniścayaḥ śastravidhau pranaṣṭajñānikas tathā /
Su, Sū., 3, 9.1 pañcendriyaṃ tathā chāyā svabhāvādvaikṛtaṃ tathā /
Su, Sū., 3, 9.1 pañcendriyaṃ tathā chāyā svabhāvādvaikṛtaṃ tathā /
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 5, 20.1 kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca /
Su, Sū., 5, 23.1 pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā /
Su, Sū., 5, 24.1 agnī rakṣatu te jihvāṃ prāṇān vāyus tathaiva ca /
Su, Sū., 5, 25.2 balamindro balapatirmanurmanye matiṃ tathā //
Su, Sū., 5, 28.1 retas tv āpyāyayantv āpo romāṇy oṣadhayas tathā /
Su, Sū., 6, 35.2 tathā sarāṃsyamburuhair bhānti haṃsāṃsaghaṭṭitaiḥ //
Su, Sū., 7, 16.1 etāni dehe sarvasmin dehasyāvayave tathā /
Su, Sū., 10, 7.2 mithyādṛṣṭā vikārā hi durākhyātāstathaiva ca /
Su, Sū., 10, 7.3 tathā duṣparimṛṣṭāś ca mohayeyuścikitsakam //
Su, Sū., 11, 11.9 sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta /
Su, Sū., 11, 24.1 kaṭukastatra bhūyiṣṭho lavaṇo 'nurasastathā /
Su, Sū., 11, 29.1 tathā marmasirāsnāyusaṃdhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣv akṣṇoś ca na dadyādanyatra vartmarogāt //
Su, Sū., 12, 12.3 vyādhiṃ tathartuṃ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma //
Su, Sū., 12, 18.1 tulyavīrye ubhe hyete rasato dravyatastathā /
Su, Sū., 12, 20.1 pluṣṭasyāgnipratapanaṃ kāryamuṣṇaṃ tathauṣadham /
Su, Sū., 12, 27.2 madhūcchiṣṭaṃ samadhukaṃ rodhraṃ sarjarasaṃ tathā //
Su, Sū., 12, 31.2 tathaiva ca rasān sarvān śrutiścāsyopahanyate //
Su, Sū., 12, 39.1 tathātitejasā dagdhe siddhirnāsti kathaṃcana /
Su, Sū., 12, 39.3 snehābhyaṅgaparīṣekaiḥ pradehaiśca tathā bhiṣak //
Su, Sū., 14, 9.1 visratā dravatā rāgaḥ spandanaṃ laghutā tathā /
Su, Sū., 14, 33.2 samyagvisrāvite liṅgaṃ prasādo manasastathā //
Su, Sū., 14, 39.2 saṃdhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā //
Su, Sū., 14, 40.2 tathā saṃpācayedbhasma dāhaḥ saṃkocayet sirāḥ //
Su, Sū., 15, 37.1 vailakṣaṇyāccharīrāṇām asthāyitvāttathaiva ca /
Su, Sū., 16, 26.2 yo yathā suviśiṣṭaḥ syāttaṃ tathā viniyojayet //
Su, Sū., 18, 9.1 marmadeśeṣu ye rogā guhyeṣvapi tathā nṝṇām /
Su, Sū., 18, 36.2 yathā ca badhyate bandhastathā vakṣyāmyaśeṣataḥ //
Su, Sū., 18, 38.1 prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca /
Su, Sū., 18, 39.1 viṣamaṃ ca vraṇaṃ kuryāt stambhayet srāvayettathā /
Su, Sū., 18, 42.2 buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā //
Su, Sū., 18, 44.1 ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ /
Su, Sū., 18, 44.2 sandhyasthikoṣṭhaprāptāśca sirāsnāyugatāstathā //
Su, Sū., 18, 45.1 tathāvagāḍhagambhīrāḥ sarvato viṣamasthitāḥ /
Su, Sū., 19, 10.1 divāsvapnād vraṇe kaṇḍūrgātrāṇāṃ gauravaṃ tathā /
Su, Sū., 19, 12.1 sthānāsanaṃ caṅkramaṇaṃ divāsvapnaṃ tathaiva ca /
Su, Sū., 19, 19.1 madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca vīryataḥ /
Su, Sū., 20, 6.1 tathā brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś caikāntataḥ pathyatamāḥ //
Su, Sū., 21, 8.2 dhārayanti jagaddehaṃ kaphapittānilāstathā //
Su, Sū., 21, 11.1 pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca /
Su, Sū., 21, 13.1 mādhuryāt picchilatvāc ca prakleditvāttathaiva ca /
Su, Sū., 21, 39.2 śeṣadoṣāvirodhena saṃnipāte tathaiva ca //
Su, Sū., 23, 9.1 sādhyā yāpyatvamāyānti yāpyāścāsādhyatāṃ tathā /
Su, Sū., 25, 8.2 vastistathāśmarīhetor medojā ye ca kecana //
Su, Sū., 25, 10.1 arśāṃsi maṇḍalaṃ māṃsakandī māṃsonnatistathā /
Su, Sū., 25, 35.1 māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva /
Su, Sū., 25, 46.1 karmaṇā kaścidekena dvābhyāṃ kaścit tribhistathā /
Su, Sū., 27, 23.3 tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet //
Su, Sū., 28, 3.2 khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām //
Su, Sū., 28, 4.1 tāni saukṣmyāt pramādādvā tathaivāśu vyatikramāt /
Su, Sū., 28, 6.2 tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ //
Su, Sū., 28, 19.1 yeṣu cāpyavabhāseran prāsādākṛtayastathā /
Su, Sū., 29, 13.1 nakhair nakhāntaraṃ vāpi kareṇa caraṇaṃ tathā /
Su, Sū., 29, 22.1 raktapittātisāreṣu prameheṣu tathaiva ca /
Su, Sū., 29, 29.2 apraśānto 'nalo vājī haṃsaścāṣaḥ śikhī tathā //
Su, Sū., 29, 39.1 pātraṃ neṣṭaṃ tathāṅgāratailakardamapūritam /
Su, Sū., 29, 40.2 neṣyante patitāntasthadīnāndharipavastathā //
Su, Sū., 29, 42.2 vidradhyudaragulmeṣu bhedaśabdastathaiva ca //
Su, Sū., 29, 44.1 tathaivākruṣṭahākaṣṭam ākrandaruditasvanāḥ /
Su, Sū., 29, 45.1 pratiṣiddhaṃ tathā bhagnaṃ kṣutaṃ skhalitamāhatam /
Su, Sū., 29, 46.1 praveśe 'pyetaduddeśādavekṣyaṃ ca tathāture /
Su, Sū., 29, 49.1 bhāṇḍānāṃ saṃkarasthānāṃ sthānāt saṃcaraṇaṃ tathā /
Su, Sū., 29, 49.2 nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamastathā //
Su, Sū., 29, 51.1 pramṛjyādvā dhunīyādvā karau pṛṣṭhaṃ śirastathā /
Su, Sū., 29, 55.1 suhṛdo yāṃśca paśyanti vyādhito vā svayaṃ tathā /
Su, Sū., 29, 58.1 pariṣvajeran yaṃ vāpi pretāḥ pravrajitāstathā /
Su, Sū., 29, 59.2 paṅkapradigdhagātro vā pranṛtyet prahasettathā //
Su, Sū., 29, 63.2 yaḥ paśyeddevatānāṃ ca prakampamavanestathā //
Su, Sū., 29, 67.1 yathāsvaṃ prakṛtisvapno vismṛto vihatastathā /
Su, Sū., 29, 72.1 dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā /
Su, Sū., 29, 72.2 japeccāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā //
Su, Sū., 29, 74.2 devatāyatane caiva vasedrātritrayaṃ tathā /
Su, Sū., 30, 14.2 dvandvānyuṣṇahimādīni kālāvasthā diśastathā //
Su, Sū., 31, 5.1 yasyādharauṣṭhaḥ patitaḥ kṣiptaścordhvaṃ tathottaraḥ /
Su, Sū., 31, 28.1 kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitaistathā /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 4.2 aśmarī mūḍhagarbhaś ca tathaivodaramaṣṭamam //
Su, Sū., 34, 5.2 dūṣayantyarayastacca jānīyācchodhayettathā /
Su, Sū., 35, 10.2 tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam //
Su, Sū., 35, 15.2 madhyamaṃ madhyamair āyurvittaṃ hīnaistathāvaram //
Su, Sū., 35, 25.2 karotyagnistathā mando vikārān kaphasaṃbhavān //
Su, Sū., 35, 44.1 na tathā balavantaḥ syurjalajā vā sthalāhṛtāḥ /
Su, Sū., 35, 46.2 saṃpattau bhiṣagādīnāṃ balasattvāyuṣāṃ tathā //
Su, Sū., 37, 4.1 dūrvā ca nalamūlaṃ ca madhukaṃ candanaṃ tathā /
Su, Sū., 37, 5.2 vidhirviṣaghno viṣaje pittaghno 'pi hitastathā //
Su, Sū., 37, 23.1 somāmṛtāśvagandhāsu kākolyādau gaṇe tathā /
Su, Sū., 37, 29.1 tvakṣu nyagrodhavargasya triphalāyāstathaiva ca /
Su, Sū., 38, 30.2 ānāhodaraviḍbhedī tathodāvartanāśanaḥ //
Su, Sū., 38, 36.2 jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā //
Su, Sū., 38, 42.2 viṣopaśamano dāhaṃ nihantyābhyantaraṃ tathā //
Su, Sū., 38, 55.2 yonidoṣaharaḥ stanyaśodhanaḥ pācanastathā //
Su, Sū., 38, 63.2 pipāsāviṣahṛdrogapāṇḍumehaharas tathā //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 41, 12.2 guṇā ya uktā dravyeṣu śarīreṣv api te tathā /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 44, 24.1 trivṛdbhāgāstrayaḥ proktāstriphalā tatsamā tathā /
Su, Sū., 44, 54.2 vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā //
Su, Sū., 44, 55.2 ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṃ tathā //
Su, Sū., 44, 65.1 harītakī bhadradāru kuṣṭhaṃ pūgaphalaṃ tathā /
Su, Sū., 44, 66.1 nīlinīphalacūrṇaṃ ca nāgarābhayayostathā /
Su, Sū., 44, 77.1 yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet /
Su, Sū., 44, 90.1 ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu /
Su, Sū., 44, 91.1 kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam /
Su, Sū., 45, 28.2 bhramaklamaparīteṣu tamake vamathau tathā //
Su, Sū., 45, 42.2 madyapānātsamudbhūte roge pittotthite tathā //
Su, Sū., 45, 46.1 mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā /
Su, Sū., 45, 47.1 gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat /
Su, Sū., 45, 51.1 jīvanīyaṃ tathā vātapittaghnaṃ paramaṃ smṛtam /
Su, Sū., 45, 60.1 rātryāḥ somaguṇatvācca vyāyāmābhāvatastathā /
Su, Sū., 45, 83.1 svādvamlam atyamlakamandajātaṃ tathā śṛtakṣīrabhavaṃ saraśca /
Su, Sū., 45, 83.2 asāramevaṃ dadhi saptadhāsmin varge smṛtā mastuguṇāstathaiva //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 118.1 kṛmighnam iṅgudītailam īṣattiktaṃ tathā laghu /
Su, Sū., 45, 145.1 tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavācca /
Su, Sū., 45, 145.2 uṣṇair virudhyeta viśeṣataśca tathāntarīkṣeṇa jalena cāpi //
Su, Sū., 45, 151.2 avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukastathā //
Su, Sū., 45, 163.1 yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā /
Su, Sū., 45, 163.1 yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā /
Su, Sū., 45, 163.2 snehagauravaśaityāni saratvaṃ ca tathā tathā //
Su, Sū., 45, 163.2 snehagauravaśaityāni saratvaṃ ca tathā tathā //
Su, Sū., 45, 165.2 tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ //
Su, Sū., 45, 165.2 tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ //
Su, Sū., 45, 172.1 mārdvīkamavidāhitvānmadhurānvayatastathā /
Su, Sū., 45, 202.2 tathā paryuṣitaṃ cāpi vidyādanilakopanam //
Su, Sū., 45, 213.2 grahaṇyarśovikāraghnaṃ bhedi sauvīrakaṃ tathā //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 25.1 madhūlī madhurā śītā snigdhā nandīmukhī tathā /
Su, Sū., 46, 28.2 baddhamūtrapurīṣāśca pittaśleṣmaharāstathā //
Su, Sū., 46, 36.1 māṣaiḥ samānaṃ phalam ātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva /
Su, Sū., 46, 39.1 īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarastathoṣṇaḥ /
Su, Sū., 46, 40.2 tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye //
Su, Sū., 46, 64.1 laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ /
Su, Sū., 46, 100.1 tathā camaramāṃsaṃ tu snigdhaṃ madhurakāsajit /
Su, Sū., 46, 116.3 muralo bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā //
Su, Sū., 46, 130.2 tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi //
Su, Sū., 46, 135.2 jalajānūpajā grāmyāḥ kravyādaikaśaphāstathā //
Su, Sū., 46, 158.2 garadoṣaharaṃ nīpaṃ prācīnāmalakaṃ tathā //
Su, Sū., 46, 196.1 āruṣkaraṃ tauvarakaṃ kaṣāyaṃ kaṭupāki tathaiva ca /
Su, Sū., 46, 196.3 kuṣṭhagulmodarārśoghnaṃ kaṭupāki tathaiva ca //
Su, Sū., 46, 212.1 pittaghnānyanilaṃ kuryustathā mandakaphāni ca /
Su, Sū., 46, 243.1 puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ /
Su, Sū., 46, 276.2 saṃgrāhi śītalaṃ cāpi laghu doṣāpahaṃ tathā /
Su, Sū., 46, 289.1 yathāvṛkṣaṃ vijānīyāt puṣpaṃ vṛkṣocitaṃ tathā /
Su, Sū., 46, 311.1 svādupākarasānāhū raktapittaharāṃstathā /
Su, Sū., 46, 338.1 śarkarekṣuvikāreṣu pāne madhvāsavau tathā /
Su, Sū., 46, 376.1 khaḍakāmbalikau hṛdyau tathā vātakaphe hitau /
Su, Sū., 46, 419.3 tathāmlayoge madhureṇa tṛptāsteṣāṃ yatheṣṭaṃ pravadanti pathyam //
Su, Sū., 46, 423.2 ṛte bhallātakasnehāt snehāttauvarakāttathā //
Su, Sū., 46, 425.1 dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca /
Su, Sū., 46, 431.1 hitaṃ śoṇitapittibhyaḥ kṣīramikṣurasastathā /
Su, Sū., 46, 443.2 tathā saṃskāramātrānnakālāṃścāpyuttarottaram //
Su, Sū., 46, 478.1 aśāntam upadagdhaṃ ca tathā svādu na lakṣyate /
Su, Sū., 46, 480.2 na tathā svādayedanyattasmāt prakṣālyamantarā //
Su, Sū., 46, 489.2 aśucyannaṃ tathā bhuktam atihāsyaṃ ca vāmayet //
Su, Sū., 46, 507.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Sū., 46, 516.1 snehamārdavakṛtsnigdho balavarṇakarastathā /
Su, Sū., 46, 519.1 laghustadviparītaḥ syāllekhano ropaṇastathā /
Su, Sū., 46, 524.1 āśukārī tathāśutvāddhāvatyambhasi tailavat /
Su, Nid., 1, 6.1 svātantryānnityabhāvācca sarvagatvāttathaiva ca /
Su, Nid., 1, 11.2 bhinno 'nilastathā hyeko nāmasthānakriyāmayaiḥ //
Su, Nid., 1, 26.2 tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān //
Su, Nid., 1, 27.2 snāyuprāptaḥ stambhakampau śūlamākṣepaṇaṃ tathā //
Su, Nid., 1, 29.1 tathā majjagate ruk ca na kadācit praśāmyati /
Su, Nid., 1, 30.1 hastapādaśirodhātūṃstathā saṃcarati kramāt /
Su, Nid., 1, 39.2 liṅgaṃ kaphāvṛte vyāne ceṣṭāstambhastathaiva ca //
Su, Nid., 1, 41.2 avyavāye tathā sthūle vātaraktaṃ prakupyati //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 2, 20.1 pittaśoṇitajaṃ raukṣyaṃ kṛṣṇatvaṃ ślakṣṇatā tathā /
Su, Nid., 3, 24.1 ghaṭo yathā tathā viddhi bastirmūtreṇa pūryate /
Su, Nid., 3, 26.1 kālāntareṇa paṅkaḥ syādaśmarīsaṃbhavastathā /
Su, Nid., 3, 28.1 mūtrāghātāḥ pramehāśca śukradoṣāstathaiva ca /
Su, Nid., 5, 25.1 daurgandhyam upadehaśca pūyo 'tha krimayastathā /
Su, Nid., 5, 27.2 śukrasthānagate liṅgaṃ prāguktāni tathaiva ca //
Su, Nid., 7, 4.1 pṛthak samastair api ceha doṣaiḥ plīhodaraṃ baddhagudaṃ tathaiva /
Su, Nid., 8, 9.2 patatyakāle 'pi yathā tathā syādgarbhavicyutiḥ //
Su, Nid., 8, 11.2 nīloddhatasirā hanti sā garbhaṃ sa ca tāṃ tathā //
Su, Nid., 9, 6.1 pṛthagdoṣaiḥ samastaiśca kṣatenāpyasṛjā tathā /
Su, Nid., 9, 17.2 gude bastimukhe nābhyāṃ kukṣau vaṅkṣaṇayostathā //
Su, Nid., 9, 18.1 vṛkkayor yakṛti plīhni hṛdaye klomni vā tathā /
Su, Nid., 9, 20.2 nābhyāṃ hikkā tathāṭopaḥ kukṣau mārutakopanam //
Su, Nid., 9, 26.1 strīṇāmapaprajātānāṃ prajātānāṃ tathāhitaiḥ /
Su, Nid., 11, 11.1 taṃ granthibhistvāmalakāsthimātrair matsyāṇḍajālapratimaistathānyaiḥ /
Su, Nid., 11, 22.1 vātaḥ kaphaścaiva gale pravṛddhau manye tu saṃsṛtya tathaiva medaḥ /
Su, Nid., 11, 24.2 vairasyamāsyasya ca tasya jantor bhavettathā tālugalapraśoṣaḥ //
Su, Nid., 11, 26.1 mādhuryamāsyasya ca tasya jantor bhavettathā tālugalapralepaḥ /
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 13, 23.1 tad evākṣatarogākhyaṃ tathopanakhamityapi /
Su, Nid., 13, 26.2 prāpya māṃsasirāsnāyu śleṣmā medastathānilaḥ //
Su, Nid., 13, 48.2 mardanāt pīḍanāccāti tathaivāpyabhighātataḥ /
Su, Nid., 15, 12.2 bhinnaṃ kapālaṃ kaṭyāṃ tu sandhimuktaṃ tathā cyutam /
Su, Nid., 16, 8.1 sakṛt kṛṣṇau sakṛt pītau sakṛcchvetau tathaiva ca /
Su, Nid., 16, 47.1 gale 'nilaḥ pittakaphau ca mūrchitau pṛthak samastāśca tathaiva śoṇitam /
Su, Śār., 1, 11.2 svabhāvamīśvaraṃ kālaṃ yadṛcchāṃ niyatiṃ tathā /
Su, Śār., 1, 14.1 yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir ukto bhautikāni cendriyāṇyāyurvede varṇyante tathendriyārthaḥ //
Su, Śār., 2, 6.3 kriyāviśeṣair matimāṃstathā cottaravastibhiḥ //
Su, Śār., 2, 12.1 śukramicchanti kecit tu tailakṣaudranibhaṃ tathā /
Su, Śār., 2, 14.2 durgandhipūyasaṃkāśe majjatulye tathārtave //
Su, Śār., 2, 23.2 tathāpyatra vidhātavyaṃ vidhānaṃ naṣṭaraktavat //
Su, Śār., 2, 36.3 visarpatyārtavaṃ nāryāstathā puṃsāṃ samāgame //
Su, Śār., 2, 44.1 āsekyaś ca sugandhī ca kumbhīkaścerṣyakastathā /
Su, Śār., 3, 9.2 ṛtau vyatīte nāryāstu yoniḥ saṃvriyate tathā //
Su, Śār., 3, 14.1 stanayoḥ kṛṣṇamukhatā romarājyudgamastathā /
Su, Śār., 3, 21.2 prajāyeta sutasyārtistasmiṃstasmiṃstathendriye //
Su, Śār., 3, 25.2 gavāṃ māṃse tu balinaṃ sarvakleśasahaṃ tathā //
Su, Śār., 3, 29.2 yathā tathā daivayogāddaurhṛdaṃ janayeddhṛdi //
Su, Śār., 4, 6.3 tathā dhāturhi māṃseṣu chidyamāneṣu dṛśyate //
Su, Śār., 4, 9.3 bhūmau paṅkodakasthāni tathā māṃse sirādayaḥ //
Su, Śār., 4, 15.3 sandhayaḥ sādhu vartante saṃśliṣṭāḥ śleṣmaṇā tathā //
Su, Śār., 4, 17.2 yakṛtsamantāt koṣṭhaṃ ca tathāntrāṇi samāśritā /
Su, Śār., 4, 21.3 śarīreṣu tathā śukraṃ nṛṇāṃ vidyādbhiṣagvaraḥ //
Su, Śār., 4, 23.1 kṛtsnadehāśritaṃ śukraṃ prasannamanasastathā /
Su, Śār., 4, 29.1 anupraviśya piśitaṃ peśīrvibhajate tathā /
Su, Śār., 4, 45.1 rasair bileśayānāṃ ca viṣkirāṇāṃ tathaiva ca /
Su, Śār., 4, 46.2 nidrānāśe tu kurvīta tathānyānyapi buddhimān //
Su, Śār., 4, 55.2 tathā guru śiro 'tyarthaṃ gauravaṃ tadvinirdiśet //
Su, Śār., 4, 59.2 ūrdhvaṃ tiryagadhastācca srotāṃsyapi yathā tathā //
Su, Śār., 4, 67.1 vātikāścājagomāyuśaśākhūṣṭraśunāṃ tathā /
Su, Śār., 4, 89.2 tīkṣṇamāyāsinaṃ bhīruṃ caṇḍaṃ māyānvitaṃ tathā //
Su, Śār., 4, 92.2 ucchiṣṭāhāratā taikṣṇyaṃ sāhasapriyatā tathā //
Su, Śār., 4, 98.1 ityete trividhāḥ kāyāḥ proktā vai tāmasāstathā /
Su, Śār., 5, 21.3 asthisāraistathā dehā dhriyante dehināṃ dhruvam //
Su, Śār., 5, 23.1 māṃsānyatra nibaddhāni sirābhiḥ snāyubhistathā /
Su, Śār., 5, 30.3 pratānavatyo vṛttāś ca pṛthvyaś ca śuṣirāstathā //
Su, Śār., 5, 32.2 pārśvorasi tathā pṛthulāś ca śirasyatha //
Su, Śār., 5, 35.2 vyāpāditāstathā hanyuryathā snāyuḥ śarīriṇam //
Su, Śār., 5, 36.1 yaḥ snāyūḥ pravijānāti bāhyāścābhyantarāstathā /
Su, Śār., 6, 13.1 aṃsāṃsaphalakāpāṅgā nīle manye phaṇau tathā /
Su, Śār., 6, 13.2 vaikalyakaraṇānyāhurāvartau dvau tathaiva ca //
Su, Śār., 6, 18.3 snāyvasthimāṃsāni tathaiva sandhīn saṃtarpya dehaṃ pratipālayanti //
Su, Śār., 7, 16.1 na hi vātaṃ sirāḥ kāścin na pittaṃ kevalaṃ tathā /
Su, Śār., 8, 12.2 tathā sirāsu viddhāsu duṣṭamagre pravartate //
Su, Śār., 8, 13.2 na vahanti sirā viddhāstathānutthitayantritāḥ //
Su, Śār., 8, 22.1 snehādibhiḥ kriyāyogair na tathā lepanairapi /
Su, Śār., 8, 25.2 sirāviṣāṇatumbaistu jalaukābhiḥ padaistathā /
Su, Śār., 9, 10.3 dhamanīnāṃ tathā khāni raso yair upacīyate //
Su, Śār., 10, 32.2 dhātryāstu gurubhir bhojyair viṣamair doṣalaistathā /
Su, Śār., 10, 43.1 pānābhyañjanayor yojyaṃ śītāmbūdvejanaṃ tathā /
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 1, 16.1 prahlādane śodhane ca śophasya haraṇe tathā /
Su, Cik., 1, 21.1 rujāvatāṃ dāruṇānāṃ kaṭhinānāṃ tathaiva ca /
Su, Cik., 1, 27.2 vedanopaśamārthāya tathā pākaśamāya ca //
Su, Cik., 1, 29.2 saviṣe ca viśeṣeṇa jalaukobhiḥ padaistathā //
Su, Cik., 1, 30.1 vedanāyāḥ praśāntyarthaṃ pākasyāprāptaye tathā /
Su, Cik., 1, 34.1 snāyukothādiṣu tathā chedanaṃ prāptam ucyate /
Su, Cik., 1, 34.2 antaḥpūyeṣvavaktreṣu tathaivotsaṅgavatsv api //
Su, Cik., 1, 47.2 na cābhimukhamālimpettathā doṣaḥ prasicyate //
Su, Cik., 1, 52.1 vātaghnavarge 'mlagaṇe kākolyādigaṇe tathā /
Su, Cik., 1, 57.2 utsannamāṃsānasnigdhānalpasrāvān vraṇāṃstathā //
Su, Cik., 1, 64.1 avedanānāṃ śuddhānāṃ gambhīrāṇāṃ tathaiva ca /
Su, Cik., 1, 66.1 sa mādhuryāttathauṣṇyācca snehāccānilanāśanaḥ /
Su, Cik., 1, 70.1 pakvaṃ bhinatti bhinnaṃ ca śodhayedropayettathā /
Su, Cik., 1, 75.2 eṣa āgamasiddhatvāttathaiva phaladarśanāt //
Su, Cik., 1, 81.2 pariśuṣkālpamāṃsānāṃ gambhīrāṇāṃ tathaiva ca //
Su, Cik., 1, 86.3 dhavapriyaṅgvaśokānāṃ rohiṇyāś ca tvacastathā //
Su, Cik., 1, 88.2 tathaiva khalu duḥśodhyāñśodhayet kṣārakarmaṇā //
Su, Cik., 1, 100.1 tathā samudramaṇḍūkīmaṇicūrṇaṃ ca dāpayet /
Su, Cik., 1, 106.1 tailaṃ bhallātakasyātha snuhīkṣīraṃ tathaiva ca /
Su, Cik., 1, 110.2 tathaivārtavadoṣe ca bastirapyuttaro hitaḥ //
Su, Cik., 1, 114.1 patrāṇi kṣīravṛkṣāṇāmaudakāni tathaiva ca /
Su, Cik., 1, 120.2 surasādirhitastatra dhāvane pūraṇe tathā //
Su, Cik., 1, 130.1 kṣatoṣmaṇo nigrahārthaṃ saṃdhānārthaṃ tathaiva ca /
Su, Cik., 1, 133.2 rakṣāvidhānair uddiṣṭair yamaiḥ saniyamaistathā //
Su, Cik., 2, 5.1 āyatāścaturasrāśca tryasrā maṇḍalinastathā /
Su, Cik., 2, 5.2 ardhacandrapratīkāśā viśālāḥ kuṭilāstathā //
Su, Cik., 2, 6.1 śarāvanimnamadhyāś ca yavamadhyāstathāpare /
Su, Cik., 2, 9.2 chinnaṃ bhinnaṃ tathā viddhaṃ kṣataṃ piccitam eva ca //
Su, Cik., 2, 10.1 ghṛṣṭamāhustathā ṣaṣṭhaṃ teṣāṃ vakṣyāmi lakṣaṇam /
Su, Cik., 2, 23.2 chinne bhinne tathā viddhe kṣate vāsṛgatisravet //
Su, Cik., 2, 24.2 snehapānaṃ hitaṃ tatra tatseko vihitastathā //
Su, Cik., 2, 27.2 tatroṣmaṇo nigrahārthaṃ tathā dāhaprapākayoḥ //
Su, Cik., 2, 59.2 bhavatyantaḥpraveśastu yathā nirdhunuyus tathā //
Su, Cik., 2, 60.1 tathāntrāṇi viśantyantaḥ svāṃ kalāṃ pīḍayanti ca /
Su, Cik., 2, 65.1 śallakyarjunayoś cāpi vidāryāḥ kṣīriṇāṃ tathā /
Su, Cik., 2, 78.2 ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā //
Su, Cik., 2, 87.1 viśoṣaṇaṃ tathāhāraḥ śoṇitasya ca mokṣaṇam /
Su, Cik., 2, 92.2 ghṛtaṃ vā yadi vā prāptaṃ kalkāḥ saṃśodhanāstathā //
Su, Cik., 3, 18.2 āñchanaiḥ pīḍanaiś caiva saṃkṣepairbandhanaistathā //
Su, Cik., 3, 32.1 kaurparaṃ tu tathā sandhimaṅguṣṭhenānumārjayet /
Su, Cik., 3, 36.2 tathonnataṃ pīḍayecca badhnīyādgāḍham eva ca //
Su, Cik., 3, 49.1 yathā na calanaṃ tasya bhagnasya kriyate tathā /
Su, Cik., 3, 50.1 śroṇyāṃ vā pṛṣṭhavaṃśe vā vakṣasyakṣakayostathā /
Su, Cik., 3, 57.2 kākolyādiṃ sayaṣṭyāhvaṃ mañjiṣṭhāṃ sārivāṃ tathā //
Su, Cik., 3, 60.1 elāmaṃśumatīṃ patraṃ jīvakaṃ tagaraṃ tathā /
Su, Cik., 3, 60.2 rodhraṃ prapauṇḍarīkaṃ ca tathā kālānusāriṇam //
Su, Cik., 3, 63.1 ākṣepake pakṣaghāte tāluśoṣe tathārdite /
Su, Cik., 3, 64.2 pathyaṃ pāne tathābhyaṅge nasye bastiṣu bhojane //
Su, Cik., 3, 69.1 bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak /
Su, Cik., 4, 18.2 skandhavakṣastrikaprāptaṃ vāyuṃ manyāgataṃ tathā //
Su, Cik., 4, 21.2 snehasvedastathābhyaṅgo bastiḥ snehavirecanam //
Su, Cik., 4, 24.1 sukhoṣṇāśca parīṣekāstathā saṃvāhanāni ca /
Su, Cik., 4, 25.2 nivātātapayuktāni tathā garbhagṛhāṇi ca //
Su, Cik., 4, 26.1 mṛdvī śayyāgnisaṃtāpo brahmacaryaṃ tathaiva ca /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 36.1 hṛdrogamaruciṃ gulmaṃ tathābhyantaravidradhim /
Su, Cik., 6, 19.3 tathaivārśāṃsi sarvāṇi vṛkṣakāruṣkarau hataḥ //
Su, Cik., 6, 20.2 kṣārāgnī nātivartante tathā dṛśyā gudodbhavāḥ //
Su, Cik., 7, 5.1 pāṣāṇabhedo vasuko vaśirāśmantakau tathā /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 7, 38.2 mūtrasekaṃ mūtravahaṃ yonirbastistathāṣṭamaḥ //
Su, Cik., 8, 11.1 sarvataḥ srāvamārgāṃstu dahedvaidyastathāgninā /
Su, Cik., 8, 13.2 vṛkṣādanīmathairaṇḍaṃ bilvādiṃ ca gaṇaṃ tathā //
Su, Cik., 8, 16.1 āturaṃ svedayettena tathā sidhyati kurvataḥ /
Su, Cik., 8, 36.3 uṣṇodake 'vagāhyo vā tathā śāmyati vedanā //
Su, Cik., 8, 52.1 śodhanaṃ ropaṇaṃ caiva savarṇakaraṇaṃ tathā /
Su, Cik., 9, 30.1 dve loharajasaḥ prasthe triphalātryāḍhakaṃ tathā /
Su, Cik., 9, 33.1 doṣadhātvāśritaṃ pānādabhyaṅgāttvaggataṃ tathā /
Su, Cik., 9, 35.2 dārvīnidigdhikābhyāṃ tu pṛthagdaśapalaṃ tathā //
Su, Cik., 9, 59.2 kuṣṭhaṃ kṛmighnaṃ mañjiṣṭhā lāṅgalī citrakaṃ tathā //
Su, Cik., 9, 60.1 mālatī kaṭutumbī ca gandhāhvā mūlakaṃ tathā /
Su, Cik., 9, 60.2 saindhavaṃ karavīraśca gṛhadhūmaṃ viṣaṃ tathā //
Su, Cik., 9, 71.2 tathā hantyupayuktastu khadiraḥ kuṣṭhamojasā //
Su, Cik., 13, 8.1 yathā tathā prayoge 'pi śreṣṭhe śreṣṭhaguṇāḥ smṛtāḥ /
Su, Cik., 13, 9.1 kaṭupākyuṣṇavīryaṃ ca śoṣaṇaṃ chedanaṃ tathā /
Su, Cik., 13, 16.2 śarkarāṃ cirasambhūtāṃ bhinatti ca tathāśmarīm //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 19.2 āsthāpane caiva virecane ca pāne tathāhāravidhikriyāsu /
Su, Cik., 15, 22.1 kvāthaṃ caiṣāṃ tathā kalkaṃ cūrṇaṃ vā snehavarjitam /
Su, Cik., 15, 23.1 tathā tejovatīṃ cāpi pāyayet pūrvavadbhiṣak /
Su, Cik., 15, 30.1 yavakolakulatthānāṃ kvāthasya payasastathā /
Su, Cik., 15, 31.2 tathāguruṃ sarjarasaṃ saralaṃ devadāru ca //
Su, Cik., 15, 36.1 vātakṣīṇe marmahate mathite 'bhihate tathā /
Su, Cik., 15, 43.2 śataṃ śataṃ tathotkarṣo droṇe droṇe prakīrtitaḥ //
Su, Cik., 16, 6.1 veśavāraiḥ sakṛśaraiḥ payobhiḥ pāyasaistathā /
Su, Cik., 16, 11.1 pākyaiḥ śītakaṣāyair vā kṣīrair ikṣurasaistathā /
Su, Cik., 16, 17.1 sumanāyāśca patrāṇi paṭolāriṣṭayostathā /
Su, Cik., 16, 21.1 nāḍyo gambhīrikā yāśca sadyaśchinnāstathaiva ca /
Su, Cik., 16, 24.1 hareddoṣānabhīkṣṇaṃ cāpyalābvāsṛk tathaiva ca /
Su, Cik., 16, 30.2 kāryamāsthāpanaṃ kṣipraṃ tathaivāpyanuvāsanam //
Su, Cik., 16, 38.2 nopagacched yathā pākaṃ prayateta tathā bhiṣak //
Su, Cik., 16, 41.2 dhāvet tiktakaṣāyeṇa tiktaṃ sarpistathā hitam //
Su, Cik., 17, 3.2 sādhyeṣu tatpathyagaṇair vidadhyādghṛtāni sekāṃś ca tathopadehān //
Su, Cik., 17, 4.2 vātātmake coṣṇagaṇāḥ prayojyāḥ sekeṣu lepeṣu tathā śṛteṣu //
Su, Cik., 17, 5.2 taccopayojyaṃ bhiṣajā pradehe seke ghṛte cāpi tathaiva taile //
Su, Cik., 17, 10.2 tatharṣabhe padmakasārivāsu kākolimedākumudotpaleṣu //
Su, Cik., 17, 11.2 kalkīkṛtāsūdakamatra dattvā nyagrodhavargasya tathā sthirādeḥ //
Su, Cik., 17, 13.1 visphoṭaduṣṭavraṇaśīrṣarogān pākaṃ tathāsyasya nihanti pānāt /
Su, Cik., 17, 30.2 sūcīṃ nidadhyādgatyante tathonnamyāśu nirharet //
Su, Cik., 17, 36.1 vārāhikandaś ca tathā pradeyo nāḍīṣu tailena ca miśrayitvā //
Su, Cik., 17, 38.1 tathā ca gomāṃsamasīṃ hitāya koṣṭhāśritasyādarato diśanti /
Su, Cik., 17, 47.2 āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta //
Su, Cik., 18, 6.1 svedopanāhān vividhāṃśca kuryāttathā prasiddhānaparāṃśca lepān /
Su, Cik., 19, 37.1 na yāti ca yathā pākaṃ prayateta tathā bhiṣak /
Su, Cik., 19, 39.1 karavīrasya patrāṇi jātyāragvadhayostathā /
Su, Cik., 19, 41.1 hareṇukaile ca tathā sūkṣmacūrṇāni kārayet /
Su, Cik., 19, 54.2 traivṛtaṃ copayuñjīta śasto dāhastathāgninā //
Su, Cik., 19, 63.2 kadambapuṣpīṃ mandārīṃ lambāṃ śukanasāṃ tathā //
Su, Cik., 19, 65.1 madanācca phalāt kvāthaṃ śukākhyasvarasaṃ tathā /
Su, Cik., 19, 68.1 dravantīṃ trivṛtāṃ dantīṃ nīlīṃ śyāmāṃ tathaiva ca /
Su, Cik., 20, 5.1 andhālajīṃ yavaprakhyāṃ panasīṃ kacchapīṃ tathā /
Su, Cik., 20, 7.2 irivellīṃ gandhanāmnīṃ kakṣāṃ visphoṭakāṃstathā //
Su, Cik., 20, 44.2 cakratailaṃ tathā yojyaṃ vātaghnadravyasaṃyutam //
Su, Cik., 20, 51.1 ārevatasya mūlaiśca dantīmūlaistathaiva ca /
Su, Cik., 20, 55.1 kālānusārī sūkṣmailā candanāguruṇī tathā /
Su, Cik., 21, 4.2 tathā cānupaśāmyantīṃ kaphagranthivaduddharet //
Su, Cik., 22, 8.1 tryūṣaṇaṃ svarjikākṣāro yavakṣāro viḍaṃ tathā /
Su, Cik., 22, 19.1 saṃśodhyobhayataḥ kāryaṃ śiraścopakuśe tathā /
Su, Cik., 22, 39.1 tathāvapīḍair vātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ /
Su, Cik., 22, 42.2 tathātikaṭhinān bhakṣyān dantarogī vivarjayet //
Su, Cik., 22, 63.2 nasyakarmaṇi yoktavyaṃ tathā kavaladhāraṇe //
Su, Cik., 22, 79.2 jihvāgateṣvalāsastu tālavyeṣvarbudaṃ tathā //
Su, Cik., 23, 7.1 kṛtsnaṃ dehamanuprāptāḥ kuryuḥ sarvasaraṃ tathā /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 6.2 nimbaśca tiktake śreṣṭhaḥ kaṣāye khadirastathā //
Su, Cik., 24, 7.1 madhūko madhure śreṣṭhaḥ karañjaḥ kaṭuke tathā /
Su, Cik., 24, 15.2 bhilloṭakakaṣāyeṇa tathaivāmalakasya vā //
Su, Cik., 24, 25.1 śirogatāṃstathā rogāñchirobhaṅgo 'pakarṣati /
Su, Cik., 24, 32.2 tathā dhātuvivṛddhirhi snehasiktasya jāyate //
Su, Cik., 24, 36.1 tathā virikto vāntaśca nirūḍho yaśca mānavaḥ /
Su, Cik., 24, 65.2 mukhālepāddṛḍhaṃ cakṣuḥ pīnagaṇḍaṃ tathānanam //
Su, Cik., 24, 114.2 rajasvalāmakāmāṃ ca malināmapriyāṃ tathā //
Su, Cik., 24, 115.1 varṇavṛddhāṃ vayovṛddhāṃ tathā vyādhiprapīḍitām /
Su, Cik., 24, 116.1 sagotrāṃ gurupatnīṃ ca tathā pravrajitām api /
Su, Cik., 24, 117.1 gosarge cārdharātre ca tathā madhyaṃdineṣu ca /
Su, Cik., 24, 127.2 tiryagyonāvayonau ca duṣṭayonau tathaiva ca //
Su, Cik., 24, 128.1 upadaṃśastathā vāyoḥ kopaḥ śukrasya ca kṣayaḥ /
Su, Cik., 25, 3.2 paripoṭastathotpāta unmantho duḥkhavardhanaḥ //
Su, Cik., 25, 13.2 tathābhyaṅgaparīṣekapradehāsṛgvimokṣaṇam //
Su, Cik., 25, 19.2 tathāśmantakajambvāmrapatrakvāthena secanam //
Su, Cik., 25, 26.1 apāmārgāśvagandhe ca tathā lākṣārasaṃ śubham /
Su, Cik., 25, 36.2 keśāstathānye khalatau bhaveyurjarā na cainaṃ sahasābhyupaiti //
Su, Cik., 26, 7.2 vācaḥ śrotrānugāminyastvacaḥ sparśasukhāstathā //
Su, Cik., 26, 21.1 pippalīmāṣaśālīnāṃ yavagodhūmayostathā /
Su, Cik., 26, 35.1 guptāphalaṃ gokṣurakācca bījaṃ tathoccaṭāṃ gopayasā vipācya /
Su, Cik., 27, 5.1 śarīrasyopaghātā ye doṣajā mānasāstathā /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 28, 19.1 yāvakāṃstāvakān khādedabhibhūya yavāṃstathā /
Su, Cik., 29, 7.1 gāyatras traiṣṭubhaḥ pāṅkto jāgataḥ śākvarastathā /
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 29, 25.2 tathānye maṇḍalaiścitraiścitritā iva bhānti te //
Su, Cik., 29, 27.1 himavatyarbude sahye mahendre malaye tathā /
Su, Cik., 29, 27.2 śrīparvate devagirau girau devasahe tathā //
Su, Cik., 29, 28.1 pāriyātre ca vindhye ca devasunde hrade tathā /
Su, Cik., 29, 31.1 gāyatras traiṣṭubhaḥ pāṅkto jāgataḥ śākvarastathā /
Su, Cik., 29, 32.3 bheṣajadveṣiṇaś cāpi brāhmaṇadveṣiṇastathā //
Su, Cik., 30, 3.2 tathauṣadhīrimāḥ prāpya modante bhuvi mānavāḥ //
Su, Cik., 30, 29.1 naivāsādayituṃ śakyāḥ somāḥ somasamāstathā /
Su, Cik., 30, 30.2 devasunde hradavare tathā sindhau mahānade //
Su, Cik., 30, 31.2 ādityaparṇinī jñeyā tathaiva himasaṃkṣaye //
Su, Cik., 30, 33.1 kareṇustatra kanyā ca chattrātichattrake tathā /
Su, Cik., 30, 33.2 golomī cājalomī ca mahatī śrāvaṇī tathā //
Su, Cik., 30, 40.1 nadīṣu śaileṣu saraḥsu cāpi puṇyeṣvaraṇyeṣu tathāśrameṣu /
Su, Cik., 31, 12.2 śabdasyoparame prāpte phenasyopaśame tathā /
Su, Cik., 31, 26.2 yā mātrā parijīryeta tathārdhadivase gate //
Su, Cik., 31, 28.2 yā mātrā parijīryettu tathā pariṇate 'hani //
Su, Cik., 31, 33.1 tenodgāro bhavecchuddho bhaktaṃ rucistathā /
Su, Cik., 31, 36.1 pibettryahaṃ caturahaṃ pañcāhaṃ ṣaḍahaṃ tathā /
Su, Cik., 31, 37.1 sukumāraṃ kṛśaṃ vṛddhaṃ śiśuṃ snehadviṣaṃ tathā /
Su, Cik., 31, 53.3 samyaksnigdhasya liṅgāni snehodvegastathaiva ca //
Su, Cik., 32, 8.2 kāṣṭhair dagdhvā tathābhyukṣya kṣīradhānyāmlavāribhiḥ //
Su, Cik., 32, 16.3 sarvasminneva dehe tu dehasyāvayave tathā //
Su, Cik., 32, 19.1 svedyaḥ pūrvaṃ ca paścācca bhagaṃdaryarśasastathā /
Su, Cik., 32, 26.3 mṛdūn svedān prayuñjīta tathā hṛnmuṣkadṛṣṭiṣu //
Su, Cik., 33, 13.2 tathā hṛte śleṣmaṇi śodhanena tajjā vikārāḥ praśamaṃ prayānti //
Su, Cik., 33, 42.2 nātisnigdhā viśodhyāḥ syustathā kuṣṭhipramehiṇaḥ //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 35, 24.1 pakvāśaye tathā śroṇyāṃ nābhyadhastācca sarvataḥ /
Su, Cik., 36, 3.1 atha netre vicalite tathā caiva vivartite /
Su, Cik., 36, 5.1 tiryakpraṇihite netre tathā pārśvāvapīḍite /
Su, Cik., 36, 18.2 atimātrau tathānāhaklamātīsārakārakau //
Su, Cik., 36, 26.2 dehe saṃkucite dattaḥ sakthnor apyubhayostathā //
Su, Cik., 36, 34.2 tathā bahupurīṣaṃ ca kṣipramādhmāpayennaram //
Su, Cik., 36, 44.1 rūkṣasya bahuvātasya tathā duḥśāyitasya ca /
Su, Cik., 36, 50.2 bhiṣajā ca tathā kāryaṃ yathaitā na bhavanti hi //
Su, Cik., 37, 6.2 snehavīryaṃ tathā datte dehaṃ cānuvisarpati //
Su, Cik., 37, 60.2 prasāritaiḥ sarvagātraistathā vīryaṃ visarpati //
Su, Cik., 37, 63.2 deyaḥ sukhoṣṇaśca tathā nireti sahasā sukham //
Su, Cik., 37, 73.1 rasaṃ caturtho raktaṃ tu pañcamaḥ snehayettathā /
Su, Cik., 37, 80.2 tathā nirūhaḥ snigdhānāmalpamātraḥ praśasyate //
Su, Cik., 37, 92.2 atipīḍitavattatra siddhirāsthāpanaṃ tathā //
Su, Cik., 37, 95.1 alpaṃ bhuktavato 'lpo hi sneho mandaguṇastathā /
Su, Cik., 38, 24.1 kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasāstathā /
Su, Cik., 38, 28.1 tathā medā mahāmedā ṛddhirvṛddhirmadhūlikā /
Su, Cik., 38, 30.2 kṣaudraṃ mūtraṃ phalaṃ kṣīramamlaṃ māṃsarasaṃ tathā //
Su, Cik., 38, 54.1 dattamāsthāpanaṃ śītamamlahīnaistathā dravaiḥ /
Su, Cik., 38, 95.1 priyaṅgurmadhukaṃ mustā tathaiva ca rasāñjanam /
Su, Cik., 38, 96.1 nṛpāṇāṃ tatsamānānāṃ tathā sumahatām api /
Su, Cik., 38, 108.2 pādena jāṅgalarasastathā madhughṛtaṃ samam //
Su, Cik., 39, 18.1 dvirācarenmadhyabalastrīn vārān durbalastathā /
Su, Cik., 39, 29.1 mohaṃ sadanamaṅgānāmavipākaṃ tathārucim /
Su, Cik., 39, 30.2 āndhyaṃ jāḍyam ajighratvaṃ bādhiryaṃ mūkatāṃ tathā //
Su, Cik., 39, 33.1 tathaivāṅgagrahaṃ ghoram indriyāṇāṃ ca vibhramam /
Su, Cik., 39, 33.2 cirāsanāttathā sthānācchroṇyāṃ bhavati vedanā //
Su, Cik., 39, 39.2 saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam //
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 26.2 na kupyenna prabhāṣecca na kṣuyānna hasettathā //
Su, Cik., 40, 36.1 catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābalam /
Su, Cik., 40, 71.2 doṣaghnam anabhiṣyandi bhojayecca tathā naram //
Su, Ka., 1, 25.1 anne pāne dantakāṣṭhe tathābhyaṅge 'valekhane /
Su, Ka., 1, 36.2 hṛdi candanalepastu tathā sukhamavāpnuyāt //
Su, Ka., 1, 45.2 bhavanti yamalāśchidrāstanvyo vā vikṛtāstathā //
Su, Ka., 1, 72.2 śophaḥ srāvastathā svāpaḥ pādayoḥ sphoṭajanma ca //
Su, Ka., 1, 82.2 dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkarāṃ tathā //
Su, Ka., 2, 16.1 puṇḍarīkeṇa raktatvam akṣṇor vṛddhistathodare /
Su, Ka., 2, 19.2 rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśuvyavāyi ca //
Su, Ka., 2, 32.1 unmādam anyajjanayet tathānyadānāham anyat kṣapayecca śukram /
Su, Ka., 2, 35.1 dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujastathā /
Su, Ka., 2, 41.2 tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam //
Su, Ka., 2, 48.1 viḍaṅgaṃ candanaṃ patraṃ priyaṅgurdhyāmakaṃ tathā /
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 11.2 tacchūnatāṃ yātyatha dahyate ca viśīryate romanakhaṃ tathaiva //
Su, Ka., 4, 10.1 darvīkarā maṇḍalino rājimantastathaiva ca /
Su, Ka., 4, 12.1 dvāviṃśatirmaṇḍalino rājimantastathā daśa /
Su, Ka., 4, 12.2 nirviṣā dvādaśa jñeyā vaikarañjāstrayastathā //
Su, Ka., 4, 17.1 rājyaḥ salohitā yatra nīlāḥ pītāḥ sitāstathā /
Su, Ka., 4, 20.2 tathātivṛddhabālābhidaṣṭam alpaviṣaṃ smṛtam //
Su, Ka., 4, 26.2 sūryacandrākṛticchatralakṣma teṣāṃ tathāmbujam //
Su, Ka., 4, 27.1 kṛṣṇā vajranibhā ye ca lohitā varṇatastathā /
Su, Ka., 4, 28.1 mahiṣadvīpivarṇābhāstathaiva paruṣatvacaḥ /
Su, Ka., 4, 32.1 darvīkarāstu taruṇā vṛddhā maṇḍalinastathā /
Su, Ka., 5, 10.2 yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ //
Su, Ka., 5, 37.2 pāyayeta rasaṃ sarpiḥ śuktaṃ kṣaudraṃ tathā dadhi //
Su, Ka., 5, 39.2 vāmayedvamanaistīkṣṇaistathā mūrcchāmadānvitam //
Su, Ka., 5, 77.2 tathārdhabhāgaḥ sitasindhuvārādaṅkoṭhamūlād api gairikācca //
Su, Ka., 5, 85.2 śyāmāmbaṣṭhā viḍaṅgāni tathāmrāśmantakāni ca //
Su, Ka., 6, 19.1 uśīraṃ varuṇaṃ mustaṃ kustumburu nakhaṃ tathā /
Su, Ka., 6, 20.1 kumudotpalapadmāni puṣpaṃ cāpi tathārkajam /
Su, Ka., 6, 21.1 pāṭalīśālmalīśailuśirīṣāṇāṃ tathaiva ca /
Su, Ka., 6, 30.1 phāṇitaṃ śigrusauvīram ajīrṇādhyaśanaṃ tathā /
Su, Ka., 7, 4.1 lālanaḥ putrakaḥ kṛṣṇo haṃsiraścikvirastathā /
Su, Ka., 7, 5.1 kuliṅgaścājitaścaiva capalaḥ kapilastathā /
Su, Ka., 7, 5.2 kokilo 'ruṇasaṃjñaśca mahākṛṣṇastathonduraḥ //
Su, Ka., 7, 6.1 śvetena mahatā sārdhaṃ kapilenākhunā tathā /
Su, Ka., 7, 6.2 mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ //
Su, Ka., 7, 15.1 cikvireṇa śiroduḥkhaṃ śopho hikkā vamistathā /
Su, Ka., 7, 18.1 aṅkoṭhabījaṃ ca tathā pibedatra viṣāpaham /
Su, Ka., 7, 61.1 mālyāni ca vicitrāṇi māṃsaṃ pakvāmakaṃ tathā /
Su, Ka., 8, 6.1 āvartakastathorabhraḥ sārikāmukhavaidalau /
Su, Ka., 8, 9.1 vināsikā brāhmaṇikā bindulo bhramarastathā /
Su, Ka., 8, 11.1 klītaḥ kṛmisarārī ca yaścāpyutkleśakastathā /
Su, Ka., 8, 13.1 saireyakaḥ pracalako valabhaḥ kiṭibhastathā /
Su, Ka., 8, 14.1 kīṭo gardabhakaścaiva tathā troṭaka eva ca /
Su, Ka., 8, 15.2 tuṅgīnāso vicilakastālako vāhakastathā //
Su, Ka., 8, 16.2 tuṇḍanābhaḥ sarṣapiko valguliḥ śambukastathā //
Su, Ka., 8, 22.2 dūṣīviṣaprakopācca tathaiva viṣalepanāt //
Su, Ka., 8, 25.1 dūṣīviṣaprakārāṇāṃ tathā cāpyanulepanāt /
Su, Ka., 8, 40.1 prakledavāṃstathā srāvo bhṛśaṃ saṃpācayettvacam /
Su, Ka., 8, 55.1 pipīlikābhir daṣṭānāṃ makṣikāmaśakaistathā /
Su, Ka., 8, 64.1 pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca /
Su, Ka., 8, 94.1 kṛcchrasādhyāstathāsādhyā lūtāstu dvividhāḥ smṛtāḥ /
Su, Ka., 8, 95.1 trimaṇḍalā tathā śvetā kapilā pītikā tathā /
Su, Ka., 8, 95.1 trimaṇḍalā tathā śvetā kapilā pītikā tathā /
Su, Ka., 8, 97.1 sauvarṇikā lājavarṇā jālinyeṇīpadī tathā /
Su, Ka., 8, 97.2 kṛṣṇāgnivarṇā kākāṇḍā mālāguṇāṣṭamī tathā //
Su, Ka., 8, 99.2 mahānto mṛdavaḥ śophā raktāḥ śyāvāścalāstathā //
Su, Ka., 8, 101.2 bādhiryaṃ kaluṣā dṛṣṭistathā dāhaśca netrayoḥ //
Su, Ka., 8, 107.2 bhavecchardirjvaraḥ śūlaṃ mūrdhni rakte tathākṣiṇī //
Su, Ka., 8, 114.2 tathaivārjunaśelubhyāṃ tvagbhir āmrātakasya ca //
Su, Ka., 8, 118.1 daṃśe dāho 'gnivaktrāyāḥ srāvo 'tyarthaṃ jvarastathā /
Su, Ka., 8, 120.2 bhiṣak sarvaprakāreṇa tathā cākṣībapippalam //
Su, Ka., 8, 125.1 eṇīpadyāstathā daṃśo bhavet kṛṣṇatilākṛtiḥ /
Su, Ka., 8, 131.2 priyaṅgurajanīkuṣṭhasamaṅgāmadhukaistathā //
Su, Ka., 8, 134.1 nasyāñjanābhyañjanapānadhūmaṃ tathāvapīḍaṃ kavalagrahaṃ ca /
Su, Ka., 8, 141.1 sanātanatvādvedānāmakṣaratvāttathaiva ca /
Su, Ka., 8, 141.2 tathā dṛṣṭaphalatvācca hitatvād api dehinām //
Su, Utt., 1, 7.1 triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca /
Su, Utt., 1, 7.2 yuktārthā yuktayaścaiva doṣabhedāstathaiva ca //
Su, Utt., 1, 12.2 dṛṣṭiṃ cātra tathā vakṣye yathā brūyād viśāradaḥ //
Su, Utt., 1, 28.2 vātāddaśa tathā pittāt kaphāccaiva trayodaśa //
Su, Utt., 1, 29.2 tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ /
Su, Utt., 1, 37.1 manthasyandau kliṣṭavartma harṣotpātau tathaiva ca /
Su, Utt., 1, 41.2 tathārśovartma śuṣkārśaḥ śarkarāvartma yacca vai //
Su, Utt., 3, 5.2 tathārśovartma śuṣkārśastathaivāñjananāmikā //
Su, Utt., 3, 5.2 tathārśovartma śuṣkārśastathaivāñjananāmikā //
Su, Utt., 3, 6.2 kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca //
Su, Utt., 3, 8.1 lagaṇo biśanāmā ca pakṣmakopastathaiva ca /
Su, Utt., 5, 3.1 yat savraṇaṃ śuklamathāvraṇaṃ vā pākātyayaścāpyajakā tathaiva /
Su, Utt., 6, 3.1 syandāstu catvāra ihopadiṣṭāstāvanta eveha tathādhimanthāḥ /
Su, Utt., 6, 4.2 dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ //
Su, Utt., 6, 11.1 utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā /
Su, Utt., 6, 30.2 tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca //
Su, Utt., 7, 13.2 pārśvasthite tathā doṣe pārśvasthāni na paśyati //
Su, Utt., 7, 22.2 tathā raktena raktāni tamāṃsi vividhāni ca //
Su, Utt., 7, 25.2 pītā diśastathodyantamādityam iva paśyati //
Su, Utt., 7, 29.2 aruṇaṃ maṇḍalaṃ vātāccañcalaṃ paruṣaṃ tathā //
Su, Utt., 7, 34.2 tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī //
Su, Utt., 7, 35.1 yo hrasvajāḍyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ /
Su, Utt., 7, 37.2 tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu //
Su, Utt., 8, 6.1 arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ /
Su, Utt., 8, 6.1 arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ /
Su, Utt., 8, 6.2 jālaṃ sirājam api pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇikāmayena //
Su, Utt., 8, 10.1 aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṃjñe /
Su, Utt., 9, 4.2 tarpaṇaiḥ puṭapākaiśca dhūmairāścyotanaistathā //
Su, Utt., 9, 6.2 payobhir vesavāraiśca sālvaṇaiḥ pāyasaistathā //
Su, Utt., 9, 8.2 tathā copari bhaktasya sarpiḥ pānaṃ praśasyate //
Su, Utt., 9, 13.1 hitamardhodakaṃ seke tathāścyotanam eva ca /
Su, Utt., 11, 4.1 rūkṣaistathāścyotanasaṃvidhānaistathaiva rūkṣaiḥ puṭapākayogaiḥ /
Su, Utt., 11, 4.1 rūkṣaistathāścyotanasaṃvidhānaistathaiva rūkṣaiḥ puṭapākayogaiḥ /
Su, Utt., 11, 11.2 tathārjakāsphotakapitthabilvanirguṇḍijātīkusumāni caiva //
Su, Utt., 11, 15.2 kāsīsasāmudrarasāñjanāni jātyāstathā kṣārakameva cāpi //
Su, Utt., 12, 20.1 sekāñjanaṃ cātra hitamamlairāścyotanaṃ tathā /
Su, Utt., 12, 45.1 pūyālase śoṇitamokṣaṇaṃ ca hitaṃ tathaivāpyupanāhanaṃ ca /
Su, Utt., 13, 16.1 kumbhīkinīṃ śarkarāṃ ca tathaivotsaṅginīm api /
Su, Utt., 15, 26.1 sphaṭikaṃ kuruvindaṃ ca pravālāśmantakaṃ tathā /
Su, Utt., 15, 29.1 arśastathā yacca nāmnā śuṣkārśo 'rbudam eva ca /
Su, Utt., 17, 6.2 gairikaṃ saindhavaṃ kṛṣṇā godantasya maṣī tathā //
Su, Utt., 17, 17.1 kālānusārivāṃ kṛṣṇāṃ nāgaraṃ madhukaṃ tathā /
Su, Utt., 17, 25.1 tathā yakṛcchāgabhavaṃ hutāśane vipācya samyaṅmagadhāsamanvitam /
Su, Utt., 17, 33.2 tailaṃ sthirādau madhure ca yadgaṇe tathāṇutailaṃ pavanāsṛgutthayoḥ //
Su, Utt., 17, 44.1 hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute /
Su, Utt., 17, 49.1 śatāvarīpāyasa eva kevalastathā kṛto vāmalakeṣu pāyasaḥ /
Su, Utt., 17, 50.2 cillī tathā mūlakapotikā ca dṛṣṭerhitaṃ śākunajāṅgalaṃ ca //
Su, Utt., 17, 54.1 rāgaprāpteṣvapi hitāstimireṣu tathā kriyāḥ /
Su, Utt., 17, 61.1 vāribindvāgamaḥ samyag bhavecchabdastathā vyadhe /
Su, Utt., 18, 19.2 puṭapākastathaiteṣu nasyaṃ yeṣu ca garhitam //
Su, Utt., 18, 29.2 nekṣeta tarpite netre puṭapākakṛte tathā //
Su, Utt., 18, 32.2 pāko 'śru harṣaṇaṃ cāpi hīne doṣodgamastathā //
Su, Utt., 18, 43.2 tathā hito 'vasāne ca dhūmaḥ śleṣmasamucchritaḥ //
Su, Utt., 18, 67.1 doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṃ tathā /
Su, Utt., 18, 90.2 viśoṣya cūrṇayenmuktāṃ sphaṭikaṃ vidrumaṃ tathā //
Su, Utt., 18, 103.1 kāṃsyāpamārjanamasī madhukaṃ saindhavaṃ tathā /
Su, Utt., 19, 4.1 dṛṣṭiprasādajananaṃ vidhimāśu kuryāt snigdhair himaiśca madhuraiśca tathā prayogaiḥ /
Su, Utt., 19, 4.2 svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset //
Su, Utt., 19, 13.2 āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃ tathāhurapi ca triphalāvipakvam //
Su, Utt., 20, 3.2 karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaiva ca //
Su, Utt., 20, 4.1 kṛmikarṇapratināhau vidradhirdvividhastathā /
Su, Utt., 20, 4.2 karṇapākaḥ pūtikarṇastathaivārśaścaturvidham //
Su, Utt., 20, 14.1 kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto 'paraḥ punaḥ /
Su, Utt., 20, 16.2 pradiṣṭaliṅgānyarśāṃsi tattvatastathaiva śophārbudaliṅgamīritam /
Su, Utt., 21, 5.2 nāḍīsvedairupacaretpiṇḍasvedaistathaiva ca //
Su, Utt., 21, 14.2 taṇḍulīyakamūlāni phalamaṅkolajaṃ tathā //
Su, Utt., 21, 15.2 laśunaṃ śṛṅgaveraṃ ca tathā vaṃśāvalekhanam //
Su, Utt., 21, 16.1 kalkaireṣāṃ tathāmlaiśca pacet snehaṃ caturvidham /
Su, Utt., 21, 30.1 kṣīravṛkṣapravāleṣu madhuke candane tathā /
Su, Utt., 21, 39.2 karṇasrāve pūtikarṇe tathaiva kṛmikarṇake //
Su, Utt., 21, 40.2 śirovirecanaṃ caiva dhūpanaṃ pūraṇaṃ tathā //
Su, Utt., 22, 3.1 apīnasaḥ pūtinasyaṃ nāsāpākastathaiva ca /
Su, Utt., 22, 3.2 tathā śoṇitapittaṃ ca pūyaśoṇitam eva ca //
Su, Utt., 22, 18.2 doṣaistribhistaiḥ pṛthagekaśaśca brūyāttathārśāṃsi tathaiva śophān //
Su, Utt., 22, 18.2 doṣaistribhistaiḥ pṛthagekaśaśca brūyāttathārśāṃsi tathaiva śophān //
Su, Utt., 24, 4.1 cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam /
Su, Utt., 24, 5.1 śirogurutvaṃ kṣavathoḥ pravartanaṃ tathāṅgamardaḥ parihṛṣṭaromatā /
Su, Utt., 24, 6.2 galatālvoṣṭhaśoṣaśca nistodaḥ śaṅkhayostathā //
Su, Utt., 24, 13.1 durgandhocchvāsavadanastathā gandhānna vetti ca /
Su, Utt., 24, 13.2 mūrchanti cātra kṛmayaḥ śvetāḥ snigdhāstathāṇavaḥ //
Su, Utt., 24, 15.1 muhurānahyate cāpi muhurvivriyate tathā /
Su, Utt., 24, 15.2 niḥśvāsocchvāsadaurgandhyaṃ tathā gandhānna vetti ca //
Su, Utt., 24, 21.1 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ /
Su, Utt., 24, 28.1 drākṣāmadhūlikāgojīśrīparṇīmadhukais tathā /
Su, Utt., 24, 40.1 sarvagandhasitānantāmadhukaṃ candanaṃ tathā /
Su, Utt., 25, 3.2 sannipātena raktena kṣayeṇa krimibhistathā //
Su, Utt., 26, 31.2 tathārdhabhedake vyādhau prāptamanyacca yadbhavet //
Su, Utt., 27, 5.1 pūtanā śītanāmā ca tathaiva mukhamaṇḍikā /
Su, Utt., 28, 8.1 raktāni mālyāni tathā patākā raktāśca gandhā vividhāśca bhakṣyāḥ /
Su, Utt., 28, 11.1 tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā /
Su, Utt., 29, 4.2 kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā //
Su, Utt., 31, 3.2 sahe tathā vidārī ca kaṣāyāḥ secane hitāḥ //
Su, Utt., 31, 4.2 palaṅkaṣāyāṃ nalade tathā girikadambake //
Su, Utt., 31, 7.2 varuṇāriṣṭakamayaṃ rucakaṃ saindukaṃ tathā //
Su, Utt., 31, 8.2 śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṃ tathā //
Su, Utt., 31, 11.2 lambā karālā vinatā tathaiva bahuputrikā /
Su, Utt., 32, 5.2 kuṣṭhatālīśakhadiracandanasyandane tathā //
Su, Utt., 32, 8.2 matsyaudanaṃ ca kurvīta kṛśarāṃ palalaṃ tathā /
Su, Utt., 33, 4.1 tathā sarjarasaścaiva tailārtham upadiśyate /
Su, Utt., 33, 6.1 purīṣaṃ kaukkuṭaṃ keśāṃścarma sarpatvacaṃ tathā /
Su, Utt., 33, 7.2 māṃsamāmaṃ tathā pakvaṃ śoṇitaṃ ca catuṣpathe //
Su, Utt., 34, 3.1 kapitthaṃ suvahāṃ bimbīṃ tathā bilvaṃ pracībalam /
Su, Utt., 34, 7.1 dhārayed api lambāṃ ca guñjāṃ kākādanīṃ tathā /
Su, Utt., 34, 8.1 devyai deyaścopahāro vāruṇī rudhiraṃ tathā /
Su, Utt., 35, 4.1 svarasair bhṛṅgavṛkṣāṇāṃ tathājaharigandhayoḥ /
Su, Utt., 35, 5.1 madhūlikāyāṃ payasi tugākṣīryāṃ gaṇe tathā /
Su, Utt., 35, 7.1 varṇakaṃ cūrṇakaṃ mālyamañjanaṃ pāradaṃ tathā /
Su, Utt., 35, 7.2 manaḥśilāṃ copaharedgoṣṭhamadhye baliṃ tathā //
Su, Utt., 37, 14.2 devā manuṣyān prīṇanti tairyagyonīṃstathaiva ca //
Su, Utt., 37, 18.1 brāhmaṇāḥ sādhavaścaiva guravo 'tithayastathā /
Su, Utt., 38, 6.2 udāvartā tathā vandhyā viplutā ca pariplutā //
Su, Utt., 38, 8.2 śleṣmalā ca kaphājjñeyā ṣaṇḍākhyā phalinī tathā //
Su, Utt., 38, 27.2 kaṇḍūmatīmalpasparśāṃ pūrayeddhūpayettathā //
Su, Utt., 39, 13.2 svedāvarodhaḥ saṃtāpaḥ sarvāṅgagrahaṇaṃ tathā //
Su, Utt., 39, 22.1 strīṇāmapaprajātānāṃ prajātānāṃ tathāhitaiḥ /
Su, Utt., 39, 30.2 jṛmbhādhmānaṃ tathā śūlaṃ bhavatyanilaje jvare //
Su, Utt., 39, 31.1 vegastīkṣṇo 'tisāraśca nidrālpatvaṃ tathā vamiḥ /
Su, Utt., 39, 47.2 kaṇṭhāsyaśoṣo vamathū romaharṣo 'rucistathā //
Su, Utt., 39, 54.1 tathā pralepako jñeyaḥ śoṣiṇāṃ prāṇanāśanaḥ /
Su, Utt., 39, 60.1 karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca /
Su, Utt., 39, 62.2 rātryahnoḥ ṣaṭsu kāleṣu kīrtiteṣu tathā purā //
Su, Utt., 39, 75.1 vegahānau praśāmyeta yathāmbhaḥ sāgare tathā /
Su, Utt., 39, 76.1 yathādoṣaprakopaṃ tu tathā manyeta taṃ jvaram /
Su, Utt., 39, 81.2 rogāṇāṃ tu samutthānād vidāhāgantutas tathā //
Su, Utt., 39, 88.1 tamaḥpraveśanaṃ hikkā kāsaḥ śaityaṃ vamistathā /
Su, Utt., 39, 90.1 kṛtakṛtyo vrajecchāntiṃ dehaṃ hatvā tathā jvaraḥ /
Su, Utt., 39, 91.1 tathā teṣāṃ bhiṣagbrūyādrasādiṣvapi buddhimān /
Su, Utt., 39, 102.2 na laṅghayenmārutaje kṣayaje mānase tathā //
Su, Utt., 39, 126.1 prākkarma vamanaṃ cāsya kāryamāsthāpanaṃ tathā /
Su, Utt., 39, 126.2 virecanaṃ tathā kuryācchirasaśca virecanam //
Su, Utt., 39, 141.1 kaphapittaparītasya grīṣme 'sṛkpittinastathā /
Su, Utt., 39, 153.2 kālapucchān kuraṅgāṃśca tathaiva mṛgamātṛkān //
Su, Utt., 39, 154.2 sārasakrauñcaśikhinaḥ kukkuṭāṃstittirāṃstathā //
Su, Utt., 39, 157.2 kaṣāyagururūkṣāṇi krodhādīni tathaiva ca //
Su, Utt., 39, 158.2 tathaiva navadhānyādiṃ varjayecca samāsataḥ //
Su, Utt., 39, 162.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Utt., 39, 177.1 sayaṣṭīmadhukaṃ hanyāttathaivotpalapūrvakam /
Su, Utt., 39, 178.1 guḍūcīpadmarodhrāṇāṃ sārivotpalayostathā /
Su, Utt., 39, 185.2 śarkarādāḍimābhyāṃ vā drākṣākharjūrayostathā //
Su, Utt., 39, 186.1 vairasye dhārayetkalkaṃ gaṇḍūṣaṃ ca tathā hitam /
Su, Utt., 39, 209.2 dravyāṇi dīpanīyāni tathā vairecanāni ca //
Su, Utt., 39, 234.2 etaireva tathā dravyaiḥ sarvagandhaiśca sādhitam //
Su, Utt., 39, 236.2 tathā naladapadmānāṃ keśarair dāḍimasya ca //
Su, Utt., 39, 242.1 viḍaṅgaṃ tryūṣaṇaṃ cavyaṃ suradāru tathaiva ca /
Su, Utt., 39, 248.1 rāsnākuṅkumamañjiṣṭhāmāgadhīnāgarais tathā /
Su, Utt., 39, 269.1 jayet kaṣāyaṃ ca hitaṃ sarvagandhakṛtaṃ tathā /
Su, Utt., 39, 284.2 amlapiṣṭaiḥ suśītaiśca phenilāpallavaistathā //
Su, Utt., 39, 286.2 yavārdhakuḍavaṃ piṣṭvā mañjiṣṭhārdhapalaṃ tathā //
Su, Utt., 39, 293.2 hitaṃ ca bhojayedannaṃ tathāpnoti sukhaṃ mahat //
Su, Utt., 39, 304.1 dāḍimasya sitāyāśca drākṣāmalakayostathā /
Su, Utt., 39, 307.1 pakve pittajvare rakte cordhvage vepathau tathā /
Su, Utt., 40, 20.1 rājīmadvā candrakaiḥ saṃtataṃ vā pūyaprakhyaṃ kardamābhaṃ tathoṣṇam /
Su, Utt., 40, 37.2 abhayātiviṣā hiṅgu vacā sauvarcalaṃ tathā //
Su, Utt., 40, 41.1 vṛkṣādanī vīratarurbṛhatyau dve sahe tathā /
Su, Utt., 40, 62.1 pāṭhā guḍūcī bhūnimbastathaiva kaṭurohiṇī /
Su, Utt., 40, 93.2 rasāñjanaṃ sātiviṣaṃ tvagbījaṃ kauṭajaṃ tathā //
Su, Utt., 40, 107.2 kāryamāsthāpanaṃ kṣipraṃ tathā caivānuvāsanam //
Su, Utt., 40, 115.2 tilakalko hitaścātra maudgo mudgarasastathā //
Su, Utt., 40, 123.2 tilā mocaraso lodhraṃ tathaiva madhukotpalam //
Su, Utt., 40, 152.2 yathā yathā satailaḥ syādvātaśāntistathā tathā //
Su, Utt., 40, 152.2 yathā yathā satailaḥ syādvātaśāntistathā tathā //
Su, Utt., 40, 156.1 bilvānvitā pathyatamā yavāgūrdhāroṣṇadugdhasya tathā ca pānam /
Su, Utt., 40, 168.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Utt., 41, 23.1 raktakṣayādvedanābhistathaivāhārayantraṇāt /
Su, Utt., 41, 30.1 svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca /
Su, Utt., 41, 33.2 āsthāpanaṃ tathā kāryaṃ śirasaśca virecanam //
Su, Utt., 41, 44.2 śakṛdrasā go'śvagajāvyajānāṃ kvāthā mitāścāpi tathaiva bhāgaiḥ //
Su, Utt., 41, 57.2 seveta vā māgadhikāvidhānaṃ tathopayogaṃ jatuno 'śmajasya //
Su, Utt., 42, 8.1 puruṣāṇāṃ tathā strīṇāṃ jñeyo raktena cāparaḥ /
Su, Utt., 42, 9.1 viṇmūtrānilasaṅgaśca sauhityāsahatā tathā /
Su, Utt., 42, 57.2 vimlāpanābhyañjanāni tathaiva dahanāni ca //
Su, Utt., 42, 58.2 udaroktāni sarpīṃṣi mūtravartikriyāstathā //
Su, Utt., 42, 60.2 dantīcitrakamūleṣu tathā vātahareṣu ca //
Su, Utt., 42, 73.2 tathaiva sekāvagāhapradehābhyaṅgabhojanam //
Su, Utt., 42, 79.1 piṣṭānnaśuṣkamāṃsānām upayogāttathaiva ca /
Su, Utt., 42, 84.1 tṛṣṇā dāho mado mūrcchā tīvraṃ śūlaṃ tathaiva ca /
Su, Utt., 42, 86.1 atīva pūrṇakoṣṭhatvaṃ tathaiva gurugātratā /
Su, Utt., 42, 92.1 surā sauvīrakaṃ cukraṃ mastūdaśvittathā dadhi /
Su, Utt., 42, 98.1 tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ /
Su, Utt., 42, 101.1 uṣṇaiḥ kṣīrair yavāgūbhiḥ snigdhair māṃsarasaistathā /
Su, Utt., 42, 102.2 vāruṇīṃ ca pibejjantustathā sampadyate sukhī //
Su, Utt., 42, 111.1 pāṭhāṃ vacāṃ trikaṭukaṃ tathā kaṭukarohiṇīm /
Su, Utt., 42, 113.1 dadyācchṛgālavinnāṃ ca sahadevāṃ tathaiva ca /
Su, Utt., 42, 127.2 mātuluṅgasya bījāni tathā śyāmorubūkayoḥ //
Su, Utt., 43, 6.1 āyamyate mārutaje hṛdayaṃ tudyate tathā /
Su, Utt., 44, 7.2 vātena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 8.2 pittena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 9.2 kaphena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 13.2 śophastathā kaṇṭhagato 'balatvaṃ mūrcchā klamo hṛdyavapīḍanaṃ ca //
Su, Utt., 44, 21.2 pravālamuktāñjanaśaṅkhacūrṇaṃ lihyāttathā kāñcanagairikottham //
Su, Utt., 44, 28.2 cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca //
Su, Utt., 44, 34.1 lauhaṃ ca kiṭṭaṃ bahuśaśca taptvā nirvāpya mūtre bahuśastathaiva /
Su, Utt., 44, 35.1 yathā na dahyeta tathā viśuṣkaṃ cūrṇīkṛtaṃ peyamudaśvitā tat /
Su, Utt., 44, 35.2 takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā dīpayate 'nalaṃ ca //
Su, Utt., 44, 36.2 gauḍānariṣṭān madhuśarkarāśca mūtrāsavān kṣārakṛtāṃstathaiva //
Su, Utt., 44, 38.2 tathāvipākasvarabhedasādān jayedyathāsvaṃ prasamīkṣya śāstram //
Su, Utt., 44, 39.1 anteṣu śūnaṃ parihīnamadhyaṃ mlānaṃ tathānteṣu ca madhyaśūnam /
Su, Utt., 44, 40.1 vivarjayet pāṇḍukinaṃ yaśo'rthī tathātisārajvarapīḍitaṃ ca //
Su, Utt., 45, 17.1 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam /
Su, Utt., 45, 17.2 rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ //
Su, Utt., 45, 31.2 lihettathā vāstukabījacūrṇaṃ kṣaudrānvitaṃ taṇḍulasāhvayaṃ vā //
Su, Utt., 45, 33.1 pathyāmahiṃsrāṃ rajanīṃ ghṛtaṃ ca lihyāttathā śoṇitapittarogī /
Su, Utt., 45, 41.2 adhovahaṃ śoṇitameṣa nāśayettathātisāraṃ rudhirasya dustaram //
Su, Utt., 46, 16.2 tathā yavā lohitaśālayaśca mūrcchāsu pathyāśca sadā satīnāḥ //
Su, Utt., 46, 22.2 tīkṣṇāñjanābhyañjanadhūmayogaistathā nakhābhyantaratotrapātaiḥ //
Su, Utt., 46, 24.2 phalatrikaiś citrakanāgarāḍhyais tathāśmajātājjatunaḥ prayogaiḥ /
Su, Utt., 47, 3.1 madyamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca /
Su, Utt., 47, 12.1 pralāpo madhyame moho yuktāyuktakriyāstathā /
Su, Utt., 47, 16.1 atyamlabhakṣyāvatatodareṇa sājīrṇabhuktena tathābalena /
Su, Utt., 47, 35.2 drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva //
Su, Utt., 47, 48.2 dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ //
Su, Utt., 48, 6.1 tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathānyāmasamudbhavā ca /
Su, Utt., 48, 8.1 śuṣkāsyatā mārutasaṃbhavāyāṃ todastathā śaṅkhaśiraḥsu cāpi /
Su, Utt., 48, 15.1 snigdhaṃ tathāmlaṃ lavaṇaṃ ca bhuktaṃ gurvannam evātitṛṣāṃ karoti /
Su, Utt., 48, 25.2 sasārivādau tṛṇapañcamūle tathotpalādau prathame gaṇe ca //
Su, Utt., 48, 32.1 tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathāmbhaḥ /
Su, Utt., 48, 32.2 svaiḥ svaiḥ kaṣāyair vamanāni tāsāṃ tathā jvaroktāni ca pācanāni //
Su, Utt., 48, 33.1 lepāvagāhau pariṣecanāni kuryāttathā śītagṛhāṇi cāpi /
Su, Utt., 49, 3.2 akāle cātimātraiśca tathāsātmyaiśca bhojanaiḥ //
Su, Utt., 49, 4.1 śramāt kṣayāttathodvegādajīrṇāt kṛmidoṣataḥ /
Su, Utt., 49, 4.2 nāryāścāpannasattvāyās tathātidrutam aśnataḥ //
Su, Utt., 49, 32.1 sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā /
Su, Utt., 49, 32.2 sarpiḥ kṣaudrasitopetāṃ māgadhīṃ vā lihettathā //
Su, Utt., 50, 5.1 viṣamāśanādhyanaśanaistathā samaśanairapi /
Su, Utt., 50, 7.1 annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃ mahatīṃ tathā /
Su, Utt., 50, 17.2 nārīpayaḥpiṣṭamaśuklacandanaṃ ghṛtaṃ sukhoṣṇaṃ ca sasaindhavaṃ tathā //
Su, Utt., 50, 29.2 pibet phalāmlānahimān sasaindhavān snigdhāṃstathaivarṣyamṛgadvijodbhavān //
Su, Utt., 51, 20.1 arśāṃsyarocakaṃ gulmaṃ śakṛdbhedaṃ kṣayaṃ tathā /
Su, Utt., 51, 23.1 śvāsaṃ kāsaṃ tathā hikkāṃ sarpiretanniyacchati /
Su, Utt., 51, 51.2 sarpiryavamadhūcchiṣṭaśālaniryāsajaṃ tathā //
Su, Utt., 51, 56.2 rogāstathaite khalu durnivārāḥ śvāsaśca kāsaśca vilambikā ca //
Su, Utt., 52, 4.1 dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca /
Su, Utt., 52, 4.2 vimārgagatvād api bhojanasya vegāvarodhāt kṣavathostathaiva //
Su, Utt., 52, 6.1 sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo 'paraśca /
Su, Utt., 52, 28.1 hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtāstathaiva /
Su, Utt., 52, 28.2 pracchardanaṃ kāyaśirovirekāstathaiva dhūmāḥ kavalagrahāśca //
Su, Utt., 54, 8.1 ajavā vijavāḥ kipyāścipyā gaṇḍūpadāstathā /
Su, Utt., 54, 12.1 darbhapuṣpā mahāpuṣpāḥ pralūnāścipiṭāstathā /
Su, Utt., 54, 13.2 rūḍhadhānyāṅkurākārāḥ śuklāste tanavastathā //
Su, Utt., 54, 14.1 majjādā netraleḍhāras tāluśrotrabhujastathā /
Su, Utt., 54, 15.1 keśaromanakhādāśca dantādāḥ kikkiśāstathā /
Su, Utt., 54, 16.1 te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā /
Su, Utt., 54, 30.2 viḍaṅgānāṃ kaṣāyeṇa traiphalena tathaiva ca //
Su, Utt., 55, 6.2 apathyabhojanāccāpi vakṣyate ca tathāparaḥ //
Su, Utt., 55, 8.2 āṭopaśūlau parikartanaṃ ca saṅgaḥ purīṣasya tathordhvavātaḥ //
Su, Utt., 55, 11.2 śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ //
Su, Utt., 55, 24.1 bhadradāru ghanaṃ mūrvā haridrā madhukaṃ tathā /
Su, Utt., 57, 4.2 hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva //
Su, Utt., 57, 15.1 mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ /
Su, Utt., 58, 3.1 vātakuṇḍalikāṣṭhīlā vātavastistathaiva ca /
Su, Utt., 58, 3.2 mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ kṣayastathā //
Su, Utt., 58, 4.1 mūtragranthirmūtraśukramuṣṇavātastathaiva ca /
Su, Utt., 58, 24.1 viśadaṃ pītakaṃ mūtraṃ sadāhaṃ bahalaṃ tathā /
Su, Utt., 58, 25.2 picchilaṃ saṃhataṃ śvetaṃ tathā kṛcchrapravartanam //
Su, Utt., 58, 31.2 rātriparyuṣitaṃ prātastathā sukhamavāpnuyāt //
Su, Utt., 58, 42.1 tālasya taruṇaṃ mūlaṃ trapusasya rasaṃ tathā /
Su, Utt., 58, 43.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Su, Utt., 58, 45.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Su, Utt., 58, 54.1 svayaṃguptāphalaṃ caiva tathaivekṣurakasya ca /
Su, Utt., 58, 59.2 śṛgālavinnātibalā bṛṃhaṇīyo gaṇastathā //
Su, Utt., 58, 62.2 tugākṣīryāśca cūrṇāni śarkarāyāstathaiva ca //
Su, Utt., 58, 66.1 drākṣā viśālā pippalyastathā citraphalā bhavet /
Su, Utt., 58, 66.2 tathaiva madhukaṃ pathyāṃ dadyādāmalakāni ca //
Su, Utt., 59, 3.1 vātena pittena kaphena sarvaistathābhighātaiḥ śakṛdaśmarībhyām /
Su, Utt., 59, 3.2 tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ kathito 'ṣṭamastu //
Su, Utt., 59, 18.1 tathā vidārigandhādiṃ saṃhṛtya traivṛtaṃ pacet /
Su, Utt., 59, 23.2 tailaṃ tathā yavāgvādi kaphāghāte praśasyate //
Su, Utt., 59, 25.2 tathābhighātaje kuryāt sadyovraṇacikitsitam //
Su, Utt., 59, 26.2 svedāvagāhāvabhyaṅgabasticūrṇakriyāstathā //
Su, Utt., 59, 27.1 ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ //
Su, Utt., 60, 6.2 vyajyante vividhākārā bhidyante te tathāṣṭadhā //
Su, Utt., 60, 7.1 devāstathā śatrugaṇāśca teṣāṃ gandharvayakṣāḥ pitaro bhujaṅgāḥ /
Su, Utt., 60, 13.1 bhūmau yaḥ prasarati sarpavat kadācit sṛkkiṇyau vilikhati jihvayā tathaiva /
Su, Utt., 60, 15.1 uddhastaḥ kṛśaparuṣaścirapralāpī durgandho bhṛśamaśucistathātilolaḥ /
Su, Utt., 60, 20.1 tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamāśca satyam /
Su, Utt., 60, 20.2 guṇāstathāṣṭāvapi teṣu nityā vyastāḥ samastāśca yathāprabhāvam //
Su, Utt., 60, 38.2 ajarkṣacarmaromāṇi śalyakolūkayostathā //
Su, Utt., 60, 47.1 golomī cājalomī ca bhūtakeśī jaṭā tathā /
Su, Utt., 60, 47.2 kukkuṭā sarpagandhā ca tathā kāṇavikāṇike //
Su, Utt., 60, 49.2 siṃhavyāghrarkṣamārjāradvīpivājigavāṃ tathā //
Su, Utt., 60, 52.2 vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā //
Su, Utt., 61, 6.1 tathā kāmabhayodvegakrodhaśokādibhir bhṛśam /
Su, Utt., 61, 18.2 kramopayogāddoṣāṇāṃ kṣaṇikatvāttathaiva ca //
Su, Utt., 61, 20.1 śaradi pratirohanti tathā vyādhisamudbhavaḥ /
Su, Utt., 62, 12.1 caurair narendrapuruṣairaribhistathānyair vitrāsitasya dhanabāndhavasaṃkṣayādvā /
Su, Utt., 62, 31.1 jyotiṣmatīṃ nāgaraṃ ca anantāmabhayāṃ tathā /
Su, Utt., 63, 9.3 ṣaḍ amlo lavaṇastasmād ardhamekaṃ tathā kaṭuḥ //
Su, Utt., 64, 28.2 tathekṣuvikṛtīḥ śālīn sugandhāṃśca navān api //
Su, Utt., 64, 38.2 utsādanaṃ tathā snānaṃ vanitāḥ kānanāni ca //
Su, Utt., 64, 42.2 tālavṛntānilāhārāṃstathā śītagṛhāṇi ca //
Su, Utt., 64, 47.2 bṛṃhaṇaṃ cāpi yat kiṃcid abhiṣyandi tathaiva ca //
Su, Utt., 64, 49.1 nadījalaṃ rūkṣamuṣṇamudamanthaṃ tathātapam /
Su, Utt., 64, 50.2 yavaṣaṣṭikagodhūmān śālīṃścāpyanavāṃstathā //
Su, Utt., 64, 54.2 nirūhair bastibhiścānyaistathānyair mārutāpahaiḥ //
Su, Utt., 64, 59.1 vātikān rūkṣadehāṃśca vyavāyopahatāṃstathā /
Su, Utt., 64, 62.2 samāgnaye tathāhāro dvikālamapi pūjitaḥ //
Su, Utt., 64, 63.1 auṣadhadveṣiṇe deyastathauṣadhasamāyutaḥ /
Su, Utt., 64, 67.1 vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva /
Su, Utt., 64, 75.1 pathyaṃ sabhaktam abalābalayor hi nityaṃ taddveṣiṇām api tathā śiśuvṛddhayośca /
Su, Utt., 64, 84.3 tathānnaśraddhāyāṃ klamaparigame kukṣau ca śithile /
Su, Utt., 65, 7.2 prabodhasya prakāśārthaṃ tathā tantrasya yuktayaḥ //
Su, Utt., 65, 11.2 yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣadugdhaprabhṛtibhir vraṇaḥ praklidyata iti //
Su, Utt., 65, 14.2 yathā tathā na jāgṛyādrātrau divāsvapnaṃ ca varjayet iti //
Su, Utt., 65, 16.2 yathā devadattasyānena śalyamuddhṛtaṃ tathā yajñadattasyāpyayamuddhariṣyatīti //
Su, Utt., 65, 24.1 kvacittathā kvacidanyatheti yaḥ so 'nekāntaḥ /
Su, Utt., 65, 27.1 tathā coktam /
Su, Utt., 65, 36.2 yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //
Sāṃkhyakārikā
SāṃKār, 1, 11.2 vyaktaṃ tathā pradhānaṃ tadviparītas tathā ca pumān //
SāṃKār, 1, 11.2 vyaktaṃ tathā pradhānaṃ tadviparītas tathā ca pumān //
SāṃKār, 1, 20.2 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
SāṃKār, 1, 21.1 puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya /
SāṃKār, 1, 30.2 dṛṣṭe tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ //
SāṃKār, 1, 48.2 tāmisro 'ṣṭādaśadhā tathā bhavatyandhatāmisraḥ //
SāṃKār, 1, 57.2 puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya //
SāṃKār, 1, 59.2 puruṣasya tathātmānam prakāśya vinivartate prakṛtiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.5 āsuriḥ kapilaścaiva voḍhuḥ pañcaśikhastathā /
SKBh zu SāṃKār, 2.2, 1.6 tathā coktam /
SKBh zu SāṃKār, 2.2, 2.1 yady api śrutismṛtivihito dharmas tathāpi miśrībhāvād aviśuddhiyukta iti /
SKBh zu SāṃKār, 2.2, 3.2 tathātiśayo viśeṣas tena yuktaḥ /
SKBh zu SāṃKār, 3.2, 1.14 tathā sparśatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 5.2, 1.10 tathā puṣpitāmradarśanād anyatra puṣpitā āmrā iti sāmānyatodṛṣṭena sādhayati /
SKBh zu SāṃKār, 10.2, 1.31 tathā sāvayavam /
SKBh zu SāṃKār, 10.2, 1.43 tathānityam ca vyaktam /
SKBh zu SāṃKār, 10.2, 1.48 tathānekam vyaktam ekaṃ pradhānaṃ kāraṇatvāt /
SKBh zu SāṃKār, 10.2, 1.50 tathāśritam vyaktam anāśritam avyaktam akāryatvāt /
SKBh zu SāṃKār, 10.2, 1.52 tathā vyaktaṃ liṅgam aliṅgam avyaktaṃ nityatvāt /
SKBh zu SāṃKār, 10.2, 1.55 tathā sāvayavaṃ vyaktaṃ niravayavam avyaktam /
SKBh zu SāṃKār, 10.2, 1.57 tathā paratantram vyaktam svatantram avyaktam prabhavaty ātmanaḥ /
SKBh zu SāṃKār, 11.2, 1.7 tathā viṣayo vyaktaṃ bhojyam ityarthaḥ /
SKBh zu SāṃKār, 11.2, 1.9 tathā sāmānyaṃ vyaktam /
SKBh zu SāṃKār, 11.2, 1.13 tathā prasavadharmi vyaktam /
SKBh zu SāṃKār, 11.2, 1.16 evam ebhir avyaktaṃ sarūpaṃ yathā vyaktaṃ tathā pradhānam iti /
SKBh zu SāṃKār, 11.2, 1.21 tathāviveki vyaktam /
SKBh zu SāṃKār, 11.2, 1.25 tathā viṣayo vyaktaṃ pradhānam api sarvapuruṣaviṣayabhūtatvād viṣaya iti /
SKBh zu SāṃKār, 11.2, 1.26 tathā sāmānyaṃ vyaktaṃ pradhānam api sarvasādhāraṇatvāt /
SKBh zu SāṃKār, 11.2, 1.27 tathācetanaṃ vyaktaṃ pradhānam api sukhaduḥkhamohān na cetayatīti katham anumīyate /
SKBh zu SāṃKār, 11.2, 1.30 idānīṃ tadviparītas tathā ca pumān ityetad vyākhyāyate /
SKBh zu SāṃKār, 11.2, 1.35 tathā viṣayo vyaktam avyaktaṃ cāviṣayaḥ puruṣaḥ /
SKBh zu SāṃKār, 11.2, 1.36 tathā sāmānyaṃ vyaktam avyaktaṃ cāsāmānyaḥ puruṣaḥ /
SKBh zu SāṃKār, 11.2, 1.42 tad uktaṃ tathā ca pumān iti /
SKBh zu SāṃKār, 11.2, 1.43 tat pūrvasyām āryāyāṃ pradhānam ahetumad yathā vyākhyātaṃ tathā ca pumān /
SKBh zu SāṃKār, 11.2, 1.45 tatra hetumad vyaktam ahetumat pradhānaṃ tathā ca pumān ahetumān anutpādyatvāt /
SKBh zu SāṃKār, 11.2, 1.47 tathā nityaḥ pumān /
SKBh zu SāṃKār, 11.2, 1.49 tathā ca vyāpī pumān sarvagatatvāt /
SKBh zu SāṃKār, 11.2, 1.50 sakriyaṃ vyaktam akriyaṃ pradhānaṃ tathā ca pumān akriyaḥ sarvagatatvād eva /
SKBh zu SāṃKār, 11.2, 1.51 anekaṃ vyaktam ekam avyaktaṃ tathā pumān apy ekaḥ /
SKBh zu SāṃKār, 11.2, 1.52 āśritaṃ vyaktam anāśritam avyaktaṃ tathā ca pumān anāśritaḥ /
SKBh zu SāṃKār, 11.2, 1.53 liṅgaṃ vyaktam aliṅgam avyaktaṃ tathā ca pumān apyaliṅgaḥ /
SKBh zu SāṃKār, 11.2, 1.56 tathā ca pumān niravayavaḥ /
SKBh zu SāṃKār, 11.2, 1.59 tathā ca pumān api svatantra ātmanaḥ prabhavatīty arthaḥ /
SKBh zu SāṃKār, 12.2, 1.8 tathā prakāśapravṛttiniyamārthāḥ /
SKBh zu SāṃKār, 12.2, 1.14 tathānyonyābhibhavāśrayajananamithunavṛttayaśca /
SKBh zu SāṃKār, 12.2, 1.15 anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ /
SKBh zu SāṃKār, 12.2, 1.21 tathānyonyāśrayāśca dvyaṇukavad guṇāḥ /
SKBh zu SāṃKār, 12.2, 1.23 tathānyonyamithunāśca yathā strīpuṃsāvanyonyamithunau tathā guṇāḥ /
SKBh zu SāṃKār, 12.2, 1.23 tathānyonyamithunāśca yathā strīpuṃsāvanyonyamithunau tathā guṇāḥ /
SKBh zu SāṃKār, 12.2, 2.6 tathā tamaḥ svarūpeṇāvaraṇātmakena sattvarajasor vṛttiṃ janayati /
SKBh zu SāṃKār, 13.2, 1.6 tathā rajaśca calaṃ dṛṣṭaṃ rajovṛttiścalacitto bhavati /
SKBh zu SāṃKār, 14.2, 1.13 tathā kṛṣṇebhyas tantubhyaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 15.2, 1.11 tathā samanvayāt /
SKBh zu SāṃKār, 15.2, 1.15 tathā śaktitaḥ pravṛtteśca /
SKBh zu SāṃKār, 15.2, 1.18 tathāsti pradhānaṃ kāraṇaṃ kutaḥ kāraṇakāryavibhāgāt /
SKBh zu SāṃKār, 15.2, 1.21 yathā ghaṭo dadhimadhūdakapayasāṃ dhāraṇe samartho na tathā mṛtpiṇḍaḥ /
SKBh zu SāṃKār, 16.2, 1.5 tathā samudayāt /
SKBh zu SāṃKār, 17.2, 15.0 yenoktaṃ tadviparītastathā ca pumān //
SKBh zu SāṃKār, 17.2, 18.0 tathātmādhiṣṭhānāccharīram iti //
SKBh zu SāṃKār, 17.2, 19.0 tathā coktaṃ ṣaṣṭitantre puruṣādhiṣṭhitaṃ pradhānaṃ pravartate //
SKBh zu SāṃKār, 20.2, 1.6 yadyapi loke puruṣaḥ kartā gantetyādi prayujyate tathāpyakartā puruṣaḥ /
SKBh zu SāṃKār, 20.2, 1.8 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ /
SKBh zu SāṃKār, 21.2, 1.17 yathā strīpuruṣasaṃyogāt sutotpattis tathā pradhānapuruṣasaṃyogāt sargasyotpattiḥ /
SKBh zu SāṃKār, 24.2, 1.2 tathā tanmātro gaṇaḥ pañcakaḥ pañcalakṣaṇopetaḥ /
SKBh zu SāṃKār, 25.2, 1.17 tathā tāmaso 'haṃkāro bhūtādisaṃjñito niṣkriyatvāt taijasenāhaṃkāreṇa kriyāvatā yuktastanmātrāṇyutpādayati /
SKBh zu SāṃKār, 27.2, 1.28 puruṣasya vimokṣārthaṃ tathā pravṛttiḥ pradhānasya //
SKBh zu SāṃKār, 27.2, 2.3 yenoccaiḥ pradeśe cakṣur avalokanāya sthitaṃ tathā ghrāṇaṃ tathā śrotraṃ tathā jihvā svadeśe svārthagrahaṇāya /
SKBh zu SāṃKār, 27.2, 2.3 yenoccaiḥ pradeśe cakṣur avalokanāya sthitaṃ tathā ghrāṇaṃ tathā śrotraṃ tathā jihvā svadeśe svārthagrahaṇāya /
SKBh zu SāṃKār, 27.2, 2.3 yenoccaiḥ pradeśe cakṣur avalokanāya sthitaṃ tathā ghrāṇaṃ tathā śrotraṃ tathā jihvā svadeśe svārthagrahaṇāya /
SKBh zu SāṃKār, 28.2, 1.3 tathā cakṣū rūpamātre na rasādiṣvevaṃ śeṣāṇyapi /
SKBh zu SāṃKār, 29.2, 1.3 tathābhimāno 'haṃkāra ityabhimānalakṣaṇo 'bhimānavṛttiśca /
SKBh zu SāṃKār, 29.2, 1.13 tathāpanayanād apānas tatra yat spandanaṃ tad api sāmānyavṛttir indriyasya /
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.15 tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.7 tathā tvakśrotre api /
SKBh zu SāṃKār, 30.2, 1.15 yathā rūpe tathā śabdādiṣvapi boddhavyā /
SKBh zu SāṃKār, 30.2, 1.17 kiṃcānyat tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 33.2, 1.14 tathā mano vartamāne saṃkalpaṃ kurute 'tīte 'nāgate ca /
SKBh zu SāṃKār, 34.2, 1.4 tathā karmendriyāṇāṃ madhye vāg bhavati śabdaviṣayā /
SKBh zu SāṃKār, 34.2, 1.12 tathopasthendriyaṃ pañcalakṣaṇaṃ śukram ānandayati //
SKBh zu SāṃKār, 39.2, 1.2 tathā mātāpitṛjāḥ sthūlaśarīropacāyakāḥ /
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
SKBh zu SāṃKār, 43.2, 1.7 tathā vaikṛtā yathācāryamūrtiṃ nimittaṃ kṛtvāsmadādīnāṃ jñānam utpadyate /
SKBh zu SāṃKār, 43.2, 1.18 śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante /
SKBh zu SāṃKār, 44.2, 1.14 prākṛtena ca bandhena tathā vaikārikeṇa ca /
SKBh zu SāṃKār, 44.2, 2.1 tathānyad api nimittam //
SKBh zu SāṃKār, 45.2, 3.0 tathā yo 'yaṃ rājaso rāgaḥ //
SKBh zu SāṃKār, 45.2, 6.0 tathaiśvaryād avighātaḥ //
SKBh zu SāṃKār, 46.2, 1.16 tathā kvāpi sattvam utkaṭaṃ bhavati rajastamasī udāsīne kvāpi rajaḥ kvāpi tama iti /
SKBh zu SāṃKār, 47.2, 1.6 tathā ca tuṣṭir navadhordhvasrotasi rājasāni jñānāni /
SKBh zu SāṃKār, 47.2, 1.7 tathāṣṭavidhā siddhiḥ sāttvikāni jñānāni tatraivordhvasrotasi /
SKBh zu SāṃKār, 48.2, 1.14 tathā tāmisram aṣṭaguṇaṃ aiśvaryaṃ dṛṣṭānuśravikā daśa viṣayāstathāndhatāmisro 'pyaṣṭādaśabheda eva /
SKBh zu SāṃKār, 48.2, 1.14 tathā tāmisram aṣṭaguṇaṃ aiśvaryaṃ dṛṣṭānuśravikā daśa viṣayāstathāndhatāmisro 'pyaṣṭādaśabheda eva /
SKBh zu SāṃKār, 50.2, 1.10 tathā kālākhyā /
SKBh zu SāṃKār, 50.2, 1.13 tathā bhāgyākhyā /
SKBh zu SāṃKār, 50.2, 1.22 tathā viṣayopabhogasaṅge kṛte nāstīndriyāṇām upaśama iti saṅgadoṣaḥ /
SKBh zu SāṃKār, 50.2, 1.23 tathā nānupahatya bhūtānyupabhoga iti hiṃsādoṣaḥ /
SKBh zu SāṃKār, 51.2, 1.7 tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa iti /
SKBh zu SāṃKār, 51.2, 1.15 tathā suhṛtprāptiḥ /
SKBh zu SāṃKār, 56.2, 1.14 tathā coktaṃ kumbhavat pradhānaṃ puruṣārthaṃ kṛtvā nivartata iti /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
SKBh zu SāṃKār, 61.2, 2.11 tathā keṣāṃcit kālaḥ kāraṇam ityuktaṃ ca /
SKBh zu SāṃKār, 61.2, 3.9 tathā ca loke rūḍhaṃ puruṣo muktaḥ puruṣaḥ saṃsaratīti ca /
SKBh zu SāṃKār, 62.2, 1.11 prākṛtena ca bandhena tathā vaikārikeṇa ca /
SKBh zu SāṃKār, 67.2, 1.1 yadyapi pañcaviṃśatitattvajñānaṃ samyagjñānaṃ bhavati tathāpi saṃskāravaśād dhṛtaśarīro yogī tiṣṭhati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.21 yadyapi na saṃnirudhyate duḥkhaṃ tathāpi tadabhibhavaḥ śakyaṃ kartum ityupariṣṭānnivedayiṣyate /
STKau zu SāṃKār, 1.2, 1.22 tathā copapannaṃ tadapaghātake hetāviti /
STKau zu SāṃKār, 1.2, 1.29 tathāpyatra prekṣāvatāṃ jijñāsāyuktā /
STKau zu SāṃKār, 1.2, 1.31 tathā ca laukikānām ābhāṇakaḥ /
STKau zu SāṃKār, 1.2, 2.5 tathādhidaivikasya duḥkhasya maṇimantrādyupayogaḥ sukaraḥ pratīkāropāya iti /
STKau zu SāṃKār, 1.2, 2.16 yadyapi duḥkham amaṅgalaṃ tathāpi tadapaghāto maṅgalam eveti yuktaṃ tatkīrtanam iti /
STKau zu SāṃKār, 1.2, 2.19 tathā hi śrūyate apāma somam amṛtā abhūmeti /
STKau zu SāṃKār, 2.2, 1.7 yadyapyānuśravika iti sāmānyābhidhānaṃ tathāpi karmakalāpābhiprāyaṃ draṣṭavyaṃ vivekajñānasyāpy ānuśravikatvāt /
STKau zu SāṃKār, 2.2, 1.8 tathā ca śrūyata ātmā jñātavyaḥ prakṛtito vivektavyaḥ na sa punar āvartata iti /
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
STKau zu SāṃKār, 2.2, 2.3 tathāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvam ānaśuḥ //
STKau zu SāṃKār, 3.2, 1.16 tathā hi mahattattvam ahaṃkārasya prakṛtir vikṛtiśca mūlaprakṛteḥ /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 5.2, 1.19 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.28 tathā cāvaṭyajaigīṣavyayoḥ saṃvāde bhagavān jaigīṣavyo daśamahākalpavarti janmasmaraṇam ātmana uvāca daśasu mahāsargeṣu viparivartamānena mayetyādinā saṃdarbheṇa /
STKau zu SāṃKār, 5.2, 3.37 upamānaṃ tāvad yathā gaustathā gavaya iti vākyam /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.48 tathā hi jīvataścaitrasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya kalpanam arthāpattir abhimatā vṛddhānām /
STKau zu SāṃKār, 5.2, 3.51 tathā ca sato gṛhābhāvadarśanena liṅgena bahirbhāvadarśanam anumānam /
STKau zu SāṃKār, 5.2, 3.53 tathā hi caitrasya gṛhāsattvena sattvamātraṃ vā virudhyate gṛhasattvaṃ vā /
STKau zu SāṃKār, 6.2, 1.6 tathā ca yatra tannāsti mahadādyārambhakrame svargāpūrvadevatādau ca teṣām abhāvaḥ prāpta iti /
STKau zu SāṃKār, 8.2, 1.15 tathā hi gṛhād vinirgato gṛhajanam apaśyaṃstadabhāvaṃ niścinuyāt /
STKau zu SāṃKār, 8.2, 1.31 etacca yathā gamakaṃ tathopariṣṭād upapādayiṣyate /
STKau zu SāṃKār, 8.2, 1.44 atha sato vivartaḥ śabdādiprapañcas tathāpi sataḥ sajjāyata iti na syāt /
STKau zu SāṃKār, 9.2, 1.2 tathā ca na siddhasādhanaṃ naiyāyikatanayair udbhāvanīyam /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.23 tathā cāsad evotpatsyata iti /
STKau zu SāṃKār, 9.2, 2.34 na ca tathā tantugurutvakāryāt paṭagurutvasya kāryāntaraṃ dṛśyate /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 10.2, 1.8 tathā hi buddhyādaya upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadata iti teṣāṃ parispandaḥ /
STKau zu SāṃKār, 10.2, 1.16 yathā caite buddhyādayaḥ pradhānasya liṅgaṃ tathopariṣṭād vakṣyati /
STKau zu SāṃKār, 10.2, 1.21 tathā hi pṛthivyādayaḥ parasparaṃ saṃyujyanta evam anye 'pi /
STKau zu SāṃKār, 10.2, 1.30 ahetuman nityaṃ vyāpi niṣkriyaṃ yadyapyavyaktasyāsti pariṇāmalakṣaṇā kriyā tathāpi parispando nāsti ekam anāśritam aliṅgaṃ niravayavaṃ svatantram /
STKau zu SāṃKār, 11.2, 1.11 tathā ca nartakībhrūlatābhaṅga ekasmin bahūnām pratisaṃdhānam yuktam /
STKau zu SāṃKār, 11.2, 1.19 vyaktavṛttam avyakte 'tidiśati tathā pradhānam /
STKau zu SāṃKār, 11.2, 1.24 ata āha tathā ca /
STKau zu SāṃKār, 11.2, 1.26 yadyapyahetumattvādi sādharmyam tathāpyatraiguṇyādi vaiparītyam ityarthaḥ /
STKau zu SāṃKār, 12.2, 1.24 tathā hi sattvaṃ rajastamasī abhibhūya śāntām ātmano vṛttiṃ labhate /
STKau zu SāṃKār, 12.2, 1.28 yadyapyādhārādheyabhāvo nāśrayārthastathāpi yadapekṣayā yasya kriyā sa tasyāśrayaḥ /
STKau zu SāṃKār, 12.2, 1.29 tathā hi sattvaṃ pravṛttiniyamāvāśritya rajastamasoḥ prakāśenopakaroti /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
STKau zu SāṃKār, 14.2, 1.17 tathā ca tatkāraṇaṃ sukhaduḥkhamohātmakaṃ pradhānam avyaktaṃ siddhaṃ bhavati /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
Sūryasiddhānta
SūrSiddh, 1, 12.2 tattriṃśatā bhaven māsaḥ sāvano 'rkodayais tathā //
SūrSiddh, 1, 31.2 bṛhaspateḥ khadasrākṣivedaṣaḍvahnayas tathā //
SūrSiddh, 1, 43.2 kṛtādricandrā jaivasya trikhāṅkāś ca tathā bhṛgoḥ //
SūrSiddh, 1, 45.2 kalpādisaṃdhinā sārdhaṃ vaivasvatamanos tathā //
SūrSiddh, 1, 46.1 yugānām trighanaṃ yātaṃ tathā kṛtayugaṃ tv idam /
SūrSiddh, 2, 12.2 tathā śīghratarā śīghrā grahāṇām aṣṭadhā gatiḥ //
SūrSiddh, 2, 20.1 randhrapañcāṣṭakayamā vasvadryaṅkayamās tathā /
SūrSiddh, 2, 29.1 grahaṃ saṃśodhya mandoccāt tathā śīghrād viśodhya ca /
SūrSiddh, 2, 44.1 madhye śīghraphalasyārdhaṃ māndam ardhaphalaṃ tathā /
SūrSiddh, 2, 64.1 bhabhogo 'ṣṭaśatīliptāḥ khāśviśailās tathā titheḥ /
Sūryaśataka
SūryaŚ, 1, 3.1 garbheṣvambhoruhāṇāṃ śikhariṣu ca śitāgreṣu tulyaṃ patantaḥ prārambhe vāsarasya vyuparatisamaye caikarūpāstathaiva /
SūryaŚ, 1, 7.1 bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi /
SūryaŚ, 1, 13.1 ekaṃ jyotirdṛśau dve trijagati gaditānyabjajāsyaiścaturbhir bhūtānāṃ pañcamaṃ yānyalamṛtuṣu tathā ṣaṭsu nānāvidhāni /
Tantrākhyāyikā
TAkhy, 1, 61.1 asāv api pratibuddhas tathaiva tām ākroṣṭum ārabdhaḥ //
TAkhy, 1, 75.1 tathā tv anuṣṭhite nāsikām ādāyāpakrāntā //
TAkhy, 1, 76.1 tantravāyyapi kṛtakabaddham ātmānaṃ tathaivākarot //
TAkhy, 1, 82.1 yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi tathā mamānena satyenāvyaṅgyaṃ mukham astviti //
TAkhy, 1, 95.1 tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ //
TAkhy, 1, 184.1 tathā kṛte kālaparyayāc chaśakasya vāro 'bhyāgataḥ //
TAkhy, 1, 230.1 sā tu dākṣiṇyāt tathā nāmeti pratipannā //
TAkhy, 1, 319.1 na gopradānaṃ na mahīpradānaṃ na cānnadānaṃ hi tathā pradhānam //
TAkhy, 1, 346.1 tam api tathaivābhihitavān //
TAkhy, 1, 386.1 tathā cānuṣṭhite kacchapenābhihitau //
TAkhy, 1, 521.1 tathā cānuṣṭhite śeṣaṃ kutracit suguptaṃ kṛtvā praviṣṭau //
TAkhy, 1, 523.1 tad api dvitīyavarṣābhyantare tathaiva kṣīṇam //
TAkhy, 1, 552.1 tathā ca //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 2, 18.1 tathā ca //
TAkhy, 2, 58.1 sūkareṇāpi prahāramūrchitenottamaṃ javam āsthāyāvaskarapradeśe tathābhyāhataḥ yena gatāsus tridhāgataśarīro nipatitaḥ //
TAkhy, 2, 73.1 tathā cānuṣṭhite tilaprasthaṃ kāmandakinādhiṣṭhitaṃ luñcayetyāsthāpitam //
TAkhy, 2, 74.1 tathā cātivyagratvāt te tilāḥ kathamapi daivāc chunā viṭvālitāḥ tayā cābhyantarasthayā dṛṣṭāḥ //
TAkhy, 2, 78.1 tathāpi gaccha imāṃs tilāṃlluñcitān api kṛṣṇatilaiḥ parāvartayitvā śīghram āgaccha //
TAkhy, 2, 80.1 tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat //
TAkhy, 2, 86.1 tatheme luñcitā bhadre luñcitān eva dehi me //
TAkhy, 2, 87.1 tathā ca vṛtte bhartāsyāḥ samāgataḥ //
TAkhy, 2, 118.1 tathā nāmety uktvāham āvasathaṃ taiḥ samaṃ gataḥ //
TAkhy, 2, 120.1 atha jūṭakarṇas tathaivākhyāne vaṃśam cālayati sma //
TAkhy, 2, 133.1 ahaṃ tu tathaiva samarthitavān //
TAkhy, 2, 146.1 tathā pravṛttānām anucarāṇām eko 'pi na matsakāśam āgacchat //
TAkhy, 2, 168.1 tathā ca //
TAkhy, 2, 169.2 aho nṛśaṃsair vibhavais tathā kṛtaṃ yatheśvaro yācanayantratāṃ gataḥ //
TAkhy, 2, 216.2 jaradgavadhanaḥ śambhus tathāpi parameśvaraḥ //
TAkhy, 2, 217.1 tathā ca /
TAkhy, 2, 229.1 ity avadhārya tathā kṛtavān //
TAkhy, 2, 266.1 tathā ca /
TAkhy, 2, 276.2 sukhāny api tathā manye daivam atrātiricyate //
TAkhy, 2, 278.1 tathāpi daivapuruṣayogād arthotpattiḥ puruṣaś carati daivaṃ phalatīti //
TAkhy, 2, 308.1 tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau //
TAkhy, 2, 317.1 tathā ca samarthitavān //
TAkhy, 2, 320.1 tathā ca //
TAkhy, 2, 326.1 tathā sati me mātā yadā gatā tadāhaṃ lubdhakaiḥ potaka eva gṛhītaḥ //
TAkhy, 2, 347.1 tathā ca /
TAkhy, 2, 347.3 bījam auṣadham āhāro yathā lābhas tathākrayaḥ //
TAkhy, 2, 380.1 tathā ca /
TAkhy, 2, 383.1 tathā ca /
TAkhy, 2, 386.2 mantrāṇāṃ parato nāsti bījam uccaraṇaṃ tathā /
TAkhy, 2, 387.1 tathā ca /
Trikāṇḍaśeṣa
TriKŚ, 2, 30.2 vātāyanaṃ gavākṣaḥ syād vadhūṭaśayanaṃ tathā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 8, 6.0 yathā apratyakṣāyāṃ govyaktau kathaṃcid gṛhyamāṇā viṣāṇādayo liṅgaṃ dṛṣṭamanumāpakās tathā //
VaiSūVṛ zu VaiśSū, 2, 2, 4, 2.0 tathā auṣṇyopalabdhikāle //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 3.0 tathā tulyakāryeṣu kartṛṣu yugapat kurvanti ayugapatkurvanti iti yataḥ pratyayo jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 8, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvastathā kālaliṅgāviśeṣād viśeṣaliṅgābhāvāccaikaḥ kālaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 7, 1.0 anyo hetulakṣaṇabāhya ityarthaḥ tathāhi indriyārthaprasiddhir indriyārthadharmatvād ātmanā asaṃbandhānna tamanumāpayet ato'napadeśaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 15, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvas tathaiva sukhaduḥkhajñānānāṃ niṣpattyaviśeṣād viśeṣaliṅgābhāvāccaikātmyam //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 1.0 tatheti saṅkhyāmātrātideśaḥ tena hastamusalasaṃyogo musalakarmaṇaḥ kāraṇaṃ pūrvādhikṛtaśca prayatnaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 2.0 tataḥ saṃyogād vinaṣṭe karmaṇi nodane vibhāgād vinivṛtte ādyakarmajasaṃskāra uttaramiṣau karma karoti tathottaramuttaraṃ paunaḥpunyenetyarthaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 2.0 vegāpekṣo'bhighātād abhihanyamānasya vibhāgahetoḥ karmaṇaḥ kāraṇaṃ saṃyogo'bhighātaḥ tathāhi rathādibhirabhighātāt pṛthivyekadeśeṣu dṛśyate karma //
VaiSūVṛ zu VaiśSū, 5, 2, 13.1, 1.0 yathā nodanābhighātasaṃyuktasaṃyogādṛṣṭebhyaḥ pṛthivyāṃ karma tathā tejaso vāyośca //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
VaiSūVṛ zu VaiśSū, 5, 2, 18.1, 1.0 iha ātmaśabdena vāyuḥ yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmavāyusaṃyogāt prayatnācca prāṇāyāmakarma //
VaiSūVṛ zu VaiśSū, 6, 1, 5, 1.0 tathaiva pratigraho'pi prakṣīṇavṛtteravadātajanmanaḥ pratigrahānurūpaguṇayuktasya dharmāyaiva bhavati //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 3.0 etadviparītakrameṇocyate tathāhi //
VaiSūVṛ zu VaiśSū, 7, 1, 3, 1.0 tathā hyuktaṃ rūparasagandhasparśavatī pṛthivī ityādi //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 6.0 tathaiva dvipṛthaktvādeḥ pṛthaktvebhyaḥ kiṃtu ekapṛthaktvādyaparasāmānyābhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 5, 1.0 tathaivāvayavaguṇaikārthasamavāyābhāvāt karmaguṇā naikatvapṛthaktvavantaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 2.0 tathāhi śabdākāśayoḥ kāryakāraṇayor naikatvaṃ nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 26.1, 2.0 tathaiva parāparakālapradeśasaṃyogau //
VaiSūVṛ zu VaiśSū, 7, 2, 31.1, 1.0 yathā salliṅgāviśeṣād eko bhāvas tathā ihaliṅgāviśeṣādekaḥ samavāyo vṛttirahito nityo niravayavaśca //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 2.0 evamindriyāṇyapi pratiniyatabhūtakāryāṇi tathā hi //
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
VaiSūVṛ zu VaiśSū, 9, 15.1, 2.0 tathāsmadādipratyakṣeṣu //
VaiSūVṛ zu VaiśSū, 9, 16.1, 1.0 yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 16.1, 2.0 yathā ca catuṣṭayasannikarṣāt sūkṣmādiṣv asmatpratyakṣeṣu ca jñānaṃ tathaiva tatsamaveteṣu guṇakarmasu jñānamutpadyate saṃyuktasamavāyāt //
VaiSūVṛ zu VaiśSū, 9, 17.1, 1.0 yathātmamanaḥsaṃyogāt svasminnātmani jñānaṃ tathaiva svātmasamaveteṣu sukhādiṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 19, 1.0 yathā kāryādismṛtisavyapekṣam anumānaṃ trikālaviṣayam atīndriyārthaṃ ca tathaiva śābdaṃ saṅketasmṛtyapekṣaṃ trikālaviṣayam atīndriyārthaṃ ca //
VaiSūVṛ zu VaiśSū, 10, 3, 2.0 tathāhi viśeṣaṃ jijñāsor agṛhītaviśeṣasya sāmānyālocanāt saṃśayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 4, 1.0 yathā smṛtimata ātmanaḥ pratyakṣaṃ liṅgaṃ dṛṣṭvā apratyakṣe jñānamutpadyate tathaiva sāmānyamātradarśanāt smṛtimato viśeṣaṃ jijñāsoragṛhīte viśeṣe sthāṇuḥ puruṣo vā iti jāyate saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 5, 3.0 tathāhi niṣpatsyamāne kārye //
Varāhapurāṇa
VarPur, 27, 19.2 indrādyā lokapālāstu skandaḥ senāpatis tathā /
VarPur, 27, 32.1 kāmaḥ krodhastathā lobho mado moho'tha pañcamaḥ /
VarPur, 27, 32.2 mātsaryaṃ ṣaṣṭhamityāhuḥ paiśunyaṃ saptamaṃ tathā /
VarPur, 27, 33.1 kāmaṃ yogeśvarīṃ viddhi krodho māheśvarīṃ tathā /
VarPur, 27, 35.2 jagrāha mūrtiṃ tu yathā tathā te kīrtitaṃ mayā //
Viṃśatikākārikā
ViṃKār, 1, 5.1 tiraścāṃ saṃbhavaḥ svarge yathā ca narake tathā /
ViṃKār, 1, 6.1 yadi tatkarmabhistatra bhūtānāṃ saṃbhavastathā /
ViṃKār, 1, 10.1 tathā pudgalanairātmyapraveśo hi anyathā punaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 2.0 tathānyatrāpi sarvam etad deśakālaniyamādicatuṣṭayaṃ siddhamiti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 4.2, 6.0 tathaiva tadduḥkhāpratisaṃvedanāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 8.0 tulyākṛtipramāṇabalānāṃ ca parasparaṃ yātayatāṃ na tathā bhayaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
ViṃVṛtti zu ViṃKār, 1, 6.2, 1.0 vijñānasyaiva tatkarmabhistathā pariṇāmaḥ kasmānneṣyate kiṃ punarbhūtāni kalpyante //
ViṃVṛtti zu ViṃKār, 1, 10.1, 1.0 tathā hi deśyamāne pudgalanairātmyaṃ praviśanti //
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 vināpyarthena yathārthābhāsā cakṣurvijñānādikā vijñaptir utpadyate tathoktam //
ViṃVṛtti zu ViṃKār, 1, 17.1, 2.0 yadi yathā svapne vijñaptirabhūtārthaviṣayā tathā jāgrato'pi syāttathaiva tadabhāvaṃ lokaḥ svayamavagacchet //
ViṃVṛtti zu ViṃKār, 1, 17.1, 2.0 yadi yathā svapne vijñaptirabhūtārthaviṣayā tathā jāgrato'pi syāttathaiva tadabhāvaṃ lokaḥ svayamavagacchet //
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 21.2, 2.0 tathā tadajñānāttadubhayaṃ na yathārthaṃ vitathapratibhāsatayā grāhyagrāhakavikalpasyāprahīṇatvāt //
Viṣṇupurāṇa
ViPur, 1, 1, 7.2 devādīnāṃ tathā vaṃśān manūn manvantarāṇi ca //
ViPur, 1, 1, 10.1 dharmāṃś ca brāhmaṇādīnāṃ tathā cāśramavāsinām /
ViPur, 1, 1, 16.2 rākṣasā nāparādhyante pitus te vihitaṃ tathā //
ViPur, 1, 2, 7.1 viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum /
ViPur, 1, 2, 14.2 tathā puruṣarūpeṇa kālarūpeṇa ca sthitam //
ViPur, 1, 2, 15.2 vyaktāvyakte tathaivānye rūpe kālas tathāparam //
ViPur, 1, 2, 15.2 vyaktāvyakte tathaivānye rūpe kālas tathāparam //
ViPur, 1, 2, 18.1 vyaktaṃ viṣṇus tathāvyaktaṃ puruṣaḥ kāla eva ca /
ViPur, 1, 2, 30.2 manaso nopakartṛtvāt tathāsau parameśvaraḥ //
ViPur, 1, 2, 32.1 vikāsāṇusvarūpaiś ca brahmarūpādibhis tathā /
ViPur, 1, 2, 32.2 vyaktasvarūpaś ca tathā viṣṇuḥ sarveśvareśvaraḥ //
ViPur, 1, 2, 36.2 yathā pradhānena mahān mahatā sa tathāvṛtaḥ //
ViPur, 1, 2, 38.1 śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot /
ViPur, 1, 2, 49.1 ākāśavāyutejāṃsi salilaṃ pṛthivī tathā /
ViPur, 1, 2, 58.2 vṛtaṃ daśaguṇair aṇḍaṃ bhūtādir mahatā tathā //
ViPur, 1, 2, 67.1 pṛthivy āpas tathā tejo vāyur ākāśam eva ca /
ViPur, 1, 3, 19.2 dvāpañcāśat tathānyāni sahasrāṇy adhikāni tu //
ViPur, 1, 3, 20.2 saptaṣaṣṭis tathānyāni niyutāni mahāmune //
ViPur, 1, 4, 3.2 sattvodriktas tathā brahmā śūnyaṃ lokam avaikṣata //
ViPur, 1, 4, 13.2 tathānyāni ca bhūtāni gaganādīny aśeṣataḥ //
ViPur, 1, 5, 14.2 tasmin sarge 'bhavat prītir niṣpanne brahmaṇas tathā //
ViPur, 1, 5, 16.1 tathābhidhyāyatas tasya satyābhidhyāyinas tataḥ /
ViPur, 1, 5, 39.1 jyotsnāgame tu balino manuṣyāḥ pitaras tathā /
ViPur, 1, 5, 54.1 yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā /
ViPur, 1, 5, 54.2 bṛhatsāma tathokthaṃ ca dakṣiṇād asṛjan mukhāt //
ViPur, 1, 5, 55.1 sāmāni jagatīchandaḥ stomaṃ saptadaśaṃ tathā /
ViPur, 1, 5, 58.1 tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān //
ViPur, 1, 5, 65.2 dṛśyante tāni tāny eva tathā bhāvā yugādiṣu //
ViPur, 1, 6, 4.1 vakṣaso rajasodriktās tathānyā brahmaṇo 'bhavan /
ViPur, 1, 6, 4.2 rajasā tamasā caiva samudriktās tathorutaḥ //
ViPur, 1, 6, 18.2 kṛtrimaṃ ca tathā durgaṃ purakharvaṭakādi yat //
ViPur, 1, 6, 25.2 tathā veṇuyavāḥ proktās tadvan markaṭakā mune //
ViPur, 1, 6, 26.2 yajñaniṣpattaye yajñas tathāsāṃ hetur uttamaḥ //
ViPur, 1, 6, 30.1 vedavādāṃs tathā vedān yajñakarmādikaṃ ca yat /
ViPur, 1, 7, 5.1 bhṛguṃ pulastyaṃ pulahaṃ kratum aṅgirasaṃ tathā /
ViPur, 1, 7, 12.1 tathokto 'sau dvidhā strītvaṃ puruṣatvaṃ tathākarot /
ViPur, 1, 7, 12.1 tathokto 'sau dvidhā strītvaṃ puruṣatvaṃ tathākarot /
ViPur, 1, 7, 13.1 saumyāsaumyais tathā śāntaiḥ strītvaṃ ca sa prabhuḥ /
ViPur, 1, 7, 19.1 prasūtyāṃ ca tathā dakṣaś catasro viṃśatiṃ tathā /
ViPur, 1, 7, 19.1 prasūtyāṃ ca tathā dakṣaś catasro viṃśatiṃ tathā /
ViPur, 1, 7, 20.1 śraddhā lakṣmīr dhṛtis tuṣṭiḥ puṣṭir medhā kriyā tathā /
ViPur, 1, 7, 22.1 khyātiḥ saty atha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
ViPur, 1, 7, 22.2 sannatiś cānasūyā ca ūrjā svāhā svadhā tathā //
ViPur, 1, 7, 23.1 bhṛgur bhavo marīciś ca tathā caivāṅgirā muniḥ /
ViPur, 1, 7, 23.2 pulastyaḥ pulahaś caiva kratuś carṣivaras tathā //
ViPur, 1, 7, 25.2 saṃtoṣaṃ ca tathā tuṣṭir lobhaṃ puṣṭir asūyata //
ViPur, 1, 7, 26.2 bodhaṃ buddhis tathā lajjā vinayaṃ vapur ātmajam /
ViPur, 1, 7, 28.1 hiṃsā bhāryā tvadharmasya tayor jajñe tathānṛtam /
ViPur, 1, 7, 35.2 yeyaṃ nityasthitir brahman nityasargas tatheritaḥ /
ViPur, 1, 7, 37.1 naimittikaḥ prākṛtikas tathaivātyantiko dvija /
ViPur, 1, 7, 40.2 dainaṃdinī tathā proktā yāntarapralayād anu //
ViPur, 1, 8, 6.1 bhavaṃ śarvam atheśānaṃ tathā paśupatiṃ dvija /
ViPur, 1, 8, 8.1 suvarcalā tathaivoṣā vikeśī cāparā śivā /
ViPur, 1, 8, 8.2 svāhā diśas tathā dīkṣā rohiṇī ca yathākramam //
ViPur, 1, 8, 11.1 śanaiścaras tathā śukro lohitāṅgo manojavaḥ /
ViPur, 1, 8, 16.3 yathā sarvagato viṣṇus tathaiveyaṃ dvijottama //
ViPur, 1, 9, 59.1 ity ante vacasas teṣāṃ devānāṃ brahmaṇas tathā /
ViPur, 1, 9, 62.1 eṣa brahmā tathaivāyaṃ saha rudrais trilocanaḥ /
ViPur, 1, 9, 63.2 sādhyā viśve tathā devā devendraś cāyam īśvaraḥ //
ViPur, 1, 9, 72.1 tāvad ārtis tathā vāñchā tāvan mohas tathāsukham /
ViPur, 1, 9, 72.1 tāvad ārtis tathā vāñchā tāvan mohas tathāsukham /
ViPur, 1, 9, 79.1 tathā cāhaṃ kariṣyāmi te yathā tridaśadviṣaḥ /
ViPur, 1, 9, 88.2 tathāpareṇa maitreya yan na dṛṣṭaṃ surāsuraiḥ //
ViPur, 1, 9, 89.1 tejasā nāgarājānaṃ tathāpyāyitavān hariḥ /
ViPur, 1, 9, 121.1 dārāḥ putrās tathāgāraṃ suhṛddhānyadhanādikam /
ViPur, 1, 9, 124.1 mā naḥ kośaṃ tathā goṣṭhaṃ mā gṛhaṃ mā paricchadam /
ViPur, 1, 9, 126.1 sattvena satyaśaucābhyāṃ tathā śīlādibhir guṇaiḥ /
ViPur, 1, 9, 134.1 stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave /
ViPur, 1, 9, 136.1 yaś ca sāyaṃ tathā prātaḥ stotreṇānena mānavaḥ /
ViPur, 1, 10, 2.3 tathā dhātṛvidhātārau khyātyāṃ jātau sutau bhṛgoḥ //
ViPur, 1, 10, 7.2 smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā /
ViPur, 1, 10, 7.3 sinīvālī kuhūś caiva rākā cānumatī tathā //
ViPur, 1, 10, 8.1 anasūyā tathaivātrer jajñe putrān akalmaṣān /
ViPur, 1, 10, 13.1 rajo gotrordhvabāhuś ca savanaś cānaghas tathā /
ViPur, 1, 10, 19.1 tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā /
ViPur, 1, 11, 6.2 svaputraṃ ca tathārūḍhaṃ surucir vākyam abravīt //
ViPur, 1, 11, 18.1 rājāsanaṃ tathā chatraṃ varāśvā varavāraṇāḥ /
ViPur, 1, 11, 20.1 puṇyopacayasampannas tasyāḥ putras tathottamaḥ /
ViPur, 1, 11, 20.2 mama putras tathā jātaḥ svalpapuṇyo dhruvo bhavān //
ViPur, 1, 11, 21.1 tathāpi duḥkhaṃ na bhavān kartum arhati putraka /
ViPur, 1, 11, 25.1 so 'haṃ tathā yatiṣyāmi yathā sarvottamottamam /
ViPur, 1, 11, 27.2 sa rājāsanam āpnotu pitrā dattaṃ tathāstu tat //
ViPur, 1, 11, 45.2 paraṃ brahma paraṃ dhāma yo 'sau brahma tathā param /
ViPur, 1, 11, 56.2 tathā tvam api govindaṃ toṣayaitat sadā japan //
ViPur, 1, 12, 6.1 marīcimiśrair munibhir yathoddiṣṭam abhūt tathā /
ViPur, 1, 12, 34.2 tathāyaṃ tapasā deva prayāty ṛddhim aharniśam //
ViPur, 1, 12, 66.2 saṃyame viśvam akhilaṃ bījabhūte tathā tvayi //
ViPur, 1, 12, 67.2 vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat //
ViPur, 1, 12, 71.1 vyaktapradhānapuruṣavirāṭ saṃrāṭ svarāṭ tathā /
ViPur, 1, 12, 79.1 tathāpi tubhyaṃ deveśa kathayiṣyāmi yan mayā /
ViPur, 1, 12, 91.1 sūryāt somāt tathā bhaumāt somaputrād bṛhaspateḥ /
ViPur, 1, 12, 91.2 sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruva //
ViPur, 1, 13, 23.1 etaj jñātvā mayājñaptaṃ yad yathā kriyatāṃ tathā /
ViPur, 1, 13, 24.2 mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ //
ViPur, 1, 13, 90.2 gandharvair uragair yakṣaiḥ pitṛbhis tarubhis tathā //
ViPur, 1, 13, 92.1 saiṣā dhātrī vidhātrī ca dhāriṇī poṣaṇī tathā /
ViPur, 1, 14, 10.3 prajāḥ saṃvardhanīyās te mayā coktaṃ tatheti tat //
ViPur, 1, 14, 12.3 tathety uktvā ca taṃ bhūyaḥ papracchuḥ pitaraṃ mune //
ViPur, 1, 14, 30.1 yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā /
ViPur, 1, 14, 36.1 yasminn anante sakalaṃ viśvaṃ yasmāt tathodgatam /
ViPur, 1, 15, 32.3 māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam //
ViPur, 1, 15, 51.2 mamāpatyaṃ tathā vāyoḥ pramlocātanayā ca sā //
ViPur, 1, 15, 58.2 tathā rāgādayo doṣāḥ prayāntu praśamaṃ mama //
ViPur, 1, 15, 64.2 tvatprasādāt tathā putraḥ prajāpatisamo 'stu me //
ViPur, 1, 15, 77.1 tāsu devās tathā daityā nāgā gāvas tathā khagāḥ /
ViPur, 1, 15, 77.1 tāsu devās tathā daityā nāgā gāvas tathā khagāḥ /
ViPur, 1, 15, 85.3 yathā sasarja bhūtāni tathā śṛṇu mahāmate //
ViPur, 1, 15, 86.2 devān ṛṣīn sagandharvān asurān pannagāṃs tathā //
ViPur, 1, 15, 100.2 prayāto naśyati tathā tan na kāryaṃ vijānatā //
ViPur, 1, 15, 104.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
ViPur, 1, 15, 111.1 āpasya putro vaitaṇḍaḥ śramaḥ śrānto dhunis tathā /
ViPur, 1, 15, 113.1 dharasya putro draviṇo hutahavyavahas tathā /
ViPur, 1, 15, 113.2 manoharāyāṃ śiśiraḥ prāṇo 'tha ravaṇas tathā //
ViPur, 1, 15, 122.2 vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā //
ViPur, 1, 15, 130.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
ViPur, 1, 15, 155.2 yathātmani tathānyatra paraṃ maitraguṇānvitaḥ //
ViPur, 1, 17, 50.1 tathā tathainaṃ bālaṃ te śāsitāro vayaṃ nṛpa /
ViPur, 1, 17, 50.1 tathā tathainaṃ bālaṃ te śāsitāro vayaṃ nṛpa /
ViPur, 1, 17, 57.2 pratyakṣaṃ dṛśyate caitad asmākaṃ bhavatāṃ tathā //
ViPur, 1, 17, 58.2 āgamo 'yaṃ tathā tacca nopādānaṃ vinodbhavaḥ //
ViPur, 1, 17, 81.2 mudaṃ tathāpi kurvīta hānir dveṣaphalaṃ yataḥ //
ViPur, 1, 17, 85.2 tathā yatnaṃ kariṣyāmo yathā prāpsyāma nirvṛtim //
ViPur, 1, 17, 88.1 jvarākṣirogātīsāraplīhagulmādikais tathā /
ViPur, 1, 18, 4.2 te tathaiva tataś cakruḥ prahlādāya mahātmane /
ViPur, 1, 18, 12.2 pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi //
ViPur, 1, 18, 22.1 marīcimiśrair dakṣeṇa tathaivānyair anantataḥ /
ViPur, 1, 18, 22.2 dharmaḥ prāptas tathaivānyair arthaḥ kāmas tathāparaiḥ //
ViPur, 1, 18, 22.2 dharmaḥ prāptas tathaivānyair arthaḥ kāmas tathāparaiḥ //
ViPur, 1, 18, 37.2 viṣṇur eva tathā sarve jīvantvete purohitāḥ //
ViPur, 1, 18, 38.2 cintayāmy aripakṣe 'pi jīvantvete tathā dvijāḥ //
ViPur, 1, 19, 8.1 śārīraṃ mānasaṃ duḥkhaṃ daivaṃ bhūtabhavaṃ tathā /
ViPur, 1, 19, 16.3 sahasram atra māyānāṃ paśya koṭiśataṃ tathā //
ViPur, 1, 19, 22.1 tathety uktvātha so 'pyenaṃ viveśa pavano laghuḥ /
ViPur, 1, 19, 23.1 tenāviṣṭaṃ tathātmānaṃ sa buddhvā daityabālakaḥ /
ViPur, 1, 19, 31.2 prahlāda kathyatāṃ samyak tathā kaṇṭakaśodhanam //
ViPur, 1, 19, 32.2 tathā me kathyatāṃ jñātuṃ tavecchāmi manogatam //
ViPur, 1, 19, 35.1 sāma copapradānaṃ ca bhedadaṇḍau tathaiva ca /
ViPur, 1, 19, 43.2 tathāpi bhāvyam evaitad ubhayaṃ prāpyate naraiḥ //
ViPur, 1, 19, 44.2 tathāpi puṃsāṃ bhāgyāni nodyamā bhūtihetavaḥ //
ViPur, 1, 19, 53.1 anyathā sakalā lokās tathā daiteyadānavāḥ /
ViPur, 1, 19, 54.1 bahuśo vārito 'smābhir ayaṃ pāpas tathāpyareḥ /
ViPur, 1, 19, 67.2 piśācā rākṣasāś caiva manuṣyāḥ paśavas tathā //
ViPur, 1, 19, 68.2 bhūmyāpo 'gnir nabho vāyuḥ śabdaḥ sparśas tathā rasaḥ //
ViPur, 1, 19, 69.1 rūpaṃ gandho mano buddhir ātmā kālas tathā guṇāḥ /
ViPur, 1, 19, 72.1 mayyanyatra tathāśeṣabhūteṣu bhuvaneṣu ca /
ViPur, 1, 19, 86.2 brahmasaṃjño 'ham evāgre tathānte ca paraḥ pumān //
ViPur, 1, 20, 2.1 visasmāra tathātmānaṃ nānyat kiṃcid ajānata /
ViPur, 1, 20, 28.3 tathā tvaṃ matprasādena nirvāṇaṃ param āpsyasi //
ViPur, 1, 20, 39.2 tathā rakṣati yas tasya śṛṇoti caritaṃ sadā //
ViPur, 1, 21, 3.1 jharjharaḥ śakuniś caiva bhūtasaṃtāpanas tathā /
ViPur, 1, 21, 3.2 mahānābho mahābāhuḥ kālanābhas tathāparaḥ //
ViPur, 1, 21, 4.1 abhavan danuputrāś ca dvimūrdhā śaṃkaras tathā /
ViPur, 1, 21, 4.2 ayomukhaḥ śaṅkuśirāḥ kapilaḥ śambaras tathā //
ViPur, 1, 21, 8.1 vaiśvānarasute cobhe pulomā kālakā tathā /
ViPur, 1, 21, 10.2 siṃhikāyām athotpannā vipracitteḥ sutās tathā //
ViPur, 1, 21, 11.2 vātāpir namuciś caiva ilvalaḥ khasṛmas tathā //
ViPur, 1, 21, 12.1 andhako narakaś caiva kālanābhas tathaiva ca /
ViPur, 1, 21, 16.2 śyenī śyenāṃs tathā bhāsī bhāsān gṛdhrāṃśca gṛdhryapi //
ViPur, 1, 21, 22.1 elāputrastathā nāgaḥ karkoṭakadhanaṃjayau /
ViPur, 1, 21, 24.1 gāstu vai janayāmāsa surabhir mahiṣīs tathā /
ViPur, 1, 21, 25.1 khaṣā tu yakṣarakṣāṃsi munir apsarasas tathā /
ViPur, 1, 22, 3.1 rājñāṃ vaiśravaṇaṃ rājye jalānāṃ varuṇaṃ tathā /
ViPur, 1, 22, 10.1 dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ /
ViPur, 1, 22, 11.1 paścimasyāṃ diśi tathā rajasaḥ putram acyutam /
ViPur, 1, 22, 12.1 tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ /
ViPur, 1, 22, 16.1 ye tu devādhipatayo ye ca daityādhipās tathā /
ViPur, 1, 22, 26.1 āśritya tamaso vṛttim antakāle tathā prabhuḥ /
ViPur, 1, 22, 29.1 brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ /
ViPur, 1, 22, 32.1 jagadādau tathā madhye sṛṣṭir āpralayād dvija /
ViPur, 1, 22, 32.2 dhātrā marīcimiśraiśca kriyate jantubhistathā //
ViPur, 1, 22, 35.2 caturdhā devadevasya maitreya pralaye tathā //
ViPur, 1, 22, 38.1 evam eva jagatsraṣṭā jagatpātā tathā jagat /
ViPur, 1, 22, 54.3 parasya brahmaṇaḥ śaktis tathaitad akhilaṃ jagat //
ViPur, 1, 22, 76.1 yā vidyā yā tathāvidyā yat sad yaccāsad avyaye /
ViPur, 1, 22, 81.1 ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca /
ViPur, 1, 22, 81.2 itihāsopavedāś ca vedānteṣu tathoktayaḥ //
ViPur, 2, 1, 5.3 samrāṭ kukṣiś ca tatkanye daśaputrās tathāpare //
ViPur, 2, 1, 7.1 āgnīdhraś cāgnibāhuś ca vapuṣmān dyutimāṃs tathā /
ViPur, 2, 1, 12.2 medhātithes tathā prādāt plakṣadvīpam athāparam //
ViPur, 2, 1, 16.3 ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat //
ViPur, 2, 1, 18.1 hemakūṭaṃ tathā varṣaṃ dadau kiṃpuruṣāya saḥ /
ViPur, 2, 1, 27.2 kṛtvā rājyaṃ svadharmeṇa tatheṣṭvā vividhān makhān //
ViPur, 2, 2, 2.1 yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ /
ViPur, 2, 2, 2.2 vanāni saritaḥ puryo devādīnāṃ tathā mune //
ViPur, 2, 2, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
ViPur, 2, 2, 12.1 lakṣapramāṇau dvau madhyau daśahīnās tathāpare /
ViPur, 2, 2, 13.2 harivarṣaṃ tathaivānyanmerordakṣiṇato dvija //
ViPur, 2, 2, 14.2 uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā //
ViPur, 2, 2, 25.3 śītāmbhaśca kumundaśca kurarī mālyavāṃstathā /
ViPur, 2, 2, 26.1 trikūṭaḥ śiśiraś caiva pataṃgo rucakas tathā /
ViPur, 2, 2, 28.2 śaṅkhakūṭo 'tha ṛṣabho haṃso nāgastathāparaḥ /
ViPur, 2, 2, 34.1 tathaivālakanandāpi dakṣiṇenaitya bhāratam /
ViPur, 2, 2, 36.1 bhadrā tathottaragirīn uttarāṃśca tathā kurūn /
ViPur, 2, 2, 36.1 bhadrā tathottaragirīn uttarāṃśca tathā kurūn /
ViPur, 2, 2, 38.1 bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravastathā /
ViPur, 2, 2, 41.2 meroḥ paścimadigbhāge yathāpūrvau tathā sthitau //
ViPur, 2, 2, 45.1 suramyāṇi tathā tāsu kānanāni purāṇi ca /
ViPur, 2, 2, 46.1 gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ /
ViPur, 2, 3, 7.1 nāgadvīpastathā saumyo gāndharvastvatha vāruṇaḥ /
ViPur, 2, 3, 12.1 godāvarī bhīmarathī kṛṣṇaveṇyādikāstathā /
ViPur, 2, 3, 16.2 tathāparāntāḥ saurāṣṭrāḥ śūrābhīrāstathārbudāḥ //
ViPur, 2, 3, 16.2 tathāparāntāḥ saurāṣṭrāḥ śūrābhīrāstathārbudāḥ //
ViPur, 2, 3, 18.1 madrā rāmāstathāmbaṣṭhāḥ pārasīkādayastathā /
ViPur, 2, 3, 18.1 madrā rāmāstathāmbaṣṭhāḥ pārasīkādayastathā /
ViPur, 2, 4, 1.3 saṃveṣṭya kṣāram udadhiṃ plakṣadvīpastathā sthitaḥ //
ViPur, 2, 4, 4.1 sukhodayastathānandaḥ śivaḥ kṣemaka eva ca /
ViPur, 2, 4, 5.1 pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā /
ViPur, 2, 4, 6.1 maryādākārakāsteṣāṃ tathānye varṣaparvatāḥ /
ViPur, 2, 4, 7.1 gomedaścaiva candraśca nārado dundubhistathā /
ViPur, 2, 4, 12.1 ete śailāstathā nadyaḥ pradhānāḥ kathitāstava /
ViPur, 2, 4, 12.2 kṣudranadyastathā śailāstatra santi sahasraśaḥ /
ViPur, 2, 4, 20.2 tathaivekṣurasodena pariveṣānukāriṇā //
ViPur, 2, 4, 23.1 śveto 'tha haritaścaiva jīmūto rohitastathā /
ViPur, 2, 4, 25.2 varṣābhivyañjakāste tu tathā saptaiva nimnagāḥ //
ViPur, 2, 4, 27.1 kaṅkastu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamastathā /
ViPur, 2, 4, 29.1 śvetaṃ ca haritaṃ caiva jīmūtaṃ rohitaṃ tathā /
ViPur, 2, 4, 37.2 tathaiva devagandharvayakṣakiṃpuruṣādayaḥ //
ViPur, 2, 4, 41.1 vidrumo hemaśailaśca dyutimān puṣpavāṃstathā /
ViPur, 2, 4, 43.1 dhūtapāpā śivā caiva pavitrā saṃmatistathā /
ViPur, 2, 4, 44.1 anyāḥ sahasraśastatra kṣudranadyastathācalāḥ /
ViPur, 2, 4, 51.1 divāvṛt pañcamaś cātra tathānyaḥ puṇḍarīkavān /
ViPur, 2, 4, 51.3 dvīpā dvīpeṣu ye śailā yathā dvīpāni te tathā //
ViPur, 2, 4, 62.1 pūrvas tatrodayagirirjaladhārastathāparaḥ /
ViPur, 2, 4, 62.2 tathā raivatakaḥ śyāmastathaivāmbhogirirdvija /
ViPur, 2, 4, 62.2 tathā raivatakaḥ śyāmastathaivāmbhogirirdvija /
ViPur, 2, 4, 62.3 āmbikeyastathā ramyaḥ kesarī parvatottamaḥ //
ViPur, 2, 4, 65.2 ikṣuśca dhenukā caiva gabhastī saptamī tathā //
ViPur, 2, 4, 66.2 mahīdharāstathā santi śataśo 'tha sahasraśaḥ //
ViPur, 2, 4, 69.1 magāśca māgadhāścaiva mānasā mandagāstathā /
ViPur, 2, 4, 73.3 mahāvīraṃ tathaivānyaddhātakīkhaṇḍasaṃjñitam //
ViPur, 2, 4, 77.1 valayākāram ekaikaṃ tayorvarṣaṃ tathā giriḥ //
ViPur, 2, 4, 86.2 samena puṣkarasyaiva vistārānmaṇḍalāt tathā //
ViPur, 2, 4, 89.2 tathenduvṛddhau salilam ambhodhau munisattama //
ViPur, 2, 6, 2.1 rauravaḥ sūkaro rodhas tālo viśasanastathā /
ViPur, 2, 6, 4.1 tathā pūyavahaḥ pāpo vahnijvālo hyadhaḥśirāḥ /
ViPur, 2, 6, 5.1 śvabhojano 'thāpratiṣṭho 'vīciśca tathāparaḥ /
ViPur, 2, 6, 7.1 kūṭasākṣī tathā samyakpakṣapātena yo vadet /
ViPur, 2, 6, 10.1 rājanyavaiśyahā tāle tathaiva gurutalpagaḥ /
ViPur, 2, 6, 14.1 cauro vimohe patati maryādādūṣakastathā //
ViPur, 2, 6, 18.2 ayājyayājakas tatra tathā nakṣatrasūcakaḥ //
ViPur, 2, 6, 22.1 raṅgopajīvī kaivartaḥ kuṇḍāśī garadastathā /
ViPur, 2, 6, 31.1 tathaiva pāpānyetāni tathānyāni sahasraśaḥ /
ViPur, 2, 6, 31.1 tathaiva pāpānyetāni tathānyāni sahasraśaḥ /
ViPur, 2, 6, 35.1 sahasrabhāgaprathamā dvitīyānukramāstathā /
ViPur, 2, 6, 37.2 tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ //
ViPur, 2, 6, 37.2 tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ //
ViPur, 2, 6, 41.1 prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran /
ViPur, 2, 6, 52.2 pātālāni ca sarvāṇi tathaiva narakā dvija //
ViPur, 2, 7, 2.1 tathaiva grahasaṃsthānaṃ pramāṇāni yathātatham /
ViPur, 2, 7, 19.2 janastapastathā satyamiti cākṛtakaṃ trayam //
ViPur, 2, 7, 22.1 etad aṇḍakaṭāhena tiryakcordhvamadhastathā /
ViPur, 2, 7, 27.2 īdṛśānāṃ tathā tatra koṭikoṭiśatāni ca //
ViPur, 2, 7, 31.2 śaktiḥ sāpi tathā viṣṇoḥ pradhānapuruṣātmakam //
ViPur, 2, 7, 35.2 bhūtānāṃ bhūtasargeṇa naivāstyapacayastathā //
ViPur, 2, 7, 36.2 tathaivāpariṇāmena viśvasya bhagavānhariḥ //
ViPur, 2, 7, 37.1 vrīhibīje yathā mūlaṃ nālaṃ patrāṅkurau tathā /
ViPur, 2, 7, 37.2 kāṇḍakoṣastathā puṣpaṃ kṣīraṃ tadvacca taṇḍulāḥ //
ViPur, 2, 7, 39.1 tathā karmasvanekeṣu devādyāḥ samavasthitāḥ /
ViPur, 2, 8, 2.2 īṣādaṇḍastathaivāsya dviguṇo munisattama //
ViPur, 2, 8, 3.1 sārdhakoṭis tathā sapta niyutānyadhikāni vai /
ViPur, 2, 8, 9.1 vasvokasārā śakrasya yāmyā saṃyamanī tathā /
ViPur, 2, 8, 13.2 diśāsvaśeṣāsu tathā maitreya vidiśāsu ca //
ViPur, 2, 8, 16.2 vikarṇau dvau vikarṇasthastrīn koṇāndve pure tathā //
ViPur, 2, 8, 22.1 vahnipādastathā bhānuṃ dineṣvāviśati dvija /
ViPur, 2, 8, 27.2 karotyahastathā rātriṃ vimuñcanmedinīṃ dvija //
ViPur, 2, 8, 32.2 dakṣiṇe prakrame sūryastathā śīghraṃ pravartate //
ViPur, 2, 8, 35.2 tathodagayane sūryaḥ sarpate mandavikramaḥ //
ViPur, 2, 8, 39.2 mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā //
ViPur, 2, 8, 40.2 dhruvastathā hi maitreya tatraiva parivartate //
ViPur, 2, 8, 45.2 tathā niśāyāṃ rāśīnāṃ pramāṇairlaghudīrghatā //
ViPur, 2, 8, 48.2 procyate ca tathā saṃdhyā uṣāvyuṣṭyoryad antaram //
ViPur, 2, 8, 74.1 dakṣiṇaṃ cottaraṃ caiva madhyaṃ vaiṣuvataṃ tathā /
ViPur, 2, 8, 80.1 ahorātrārdhamāsau tu kalāḥ kāṣṭhāḥ kṣaṇāstathā /
ViPur, 2, 8, 80.2 paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca /
ViPur, 2, 8, 80.2 paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca /
ViPur, 2, 8, 80.3 sinīvālī kuhūścaiva rākā cānumatistathā //
ViPur, 2, 8, 119.1 snānādvidhūtapāpācca yajjale yatayastathā /
ViPur, 2, 9, 11.1 saritsamudrabhaumāstu tathāpaḥ prāṇisaṃbhavāḥ /
ViPur, 2, 9, 12.1 ākāśagaṅgāsalilaṃ tathādāya gabhastimān /
ViPur, 2, 10, 2.1 sa ratho 'dhiṣṭhito devair ādityai ṛṣibhistathā /
ViPur, 2, 10, 3.1 dhātā kṛtasthalā caiva pulastyo vāsukistathā /
ViPur, 2, 10, 8.2 rathacitras tathā śukre vasantyāṣāḍhasaṃjñite //
ViPur, 2, 10, 9.1 indro viśvāvasuḥ srota elāpatrastathāṅgirāḥ /
ViPur, 2, 10, 10.1 vivasvānugrasenaśca bhṛgurāpūraṇas tathā /
ViPur, 2, 10, 10.2 umlocā śaṅkhapālaśca vyāghro bhādrapade tathā //
ViPur, 2, 10, 12.1 viśvāvasurbharadvājaḥ parjanyairāvatau tathā /
ViPur, 2, 10, 13.1 aṃśukāśyapatārkṣyāstu mahāpadmastathorvaśī /
ViPur, 2, 10, 13.2 citrasenastathā vidyunmārgaśīrṣādhikāriṇaḥ //
ViPur, 2, 10, 14.1 kraturbhagastathorṇāyuḥ sphūrjaḥ karkoṭakastathā /
ViPur, 2, 10, 14.1 kraturbhagastathorṇāyuḥ sphūrjaḥ karkoṭakastathā /
ViPur, 2, 10, 18.2 viśvāmitrastathā rakṣo yajñopeto mahāmune //
ViPur, 2, 10, 22.1 vālakhilyāstathaivainaṃ parivārya samāsate //
ViPur, 2, 11, 2.2 ṛṣīṇāṃ vālakhilyānāṃ tathaivāpsarasāṃ guro //
ViPur, 2, 11, 17.2 vālakhilyāstathaivainaṃ parivārya samāsate //
ViPur, 2, 11, 23.2 pibanti pitarasteṣāṃ bhāskarāttarpaṇaṃ tathā //
ViPur, 2, 12, 7.2 trayastriṃśat tathā devāḥ pibanti kṣaṇadākaram //
ViPur, 2, 12, 14.1 evaṃ devānsite pakṣe kṛṣṇapakṣe tathā pitṝn /
ViPur, 2, 12, 23.1 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ /
ViPur, 2, 12, 27.2 tathā bhramanti jyotīṃṣi vātaviddhāni sarvaśaḥ //
ViPur, 2, 12, 35.1 ityeṣa saṃniveśo yaḥ pṛthivyā jyotiṣāṃ tathā /
ViPur, 2, 12, 41.2 yaccānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam //
ViPur, 2, 13, 35.1 śuṣkaistṛṇaistathā parṇaiḥ sa kurvannātmapoṣaṇam /
ViPur, 2, 13, 55.1 punastathaiva śibikāṃ vilokya viṣamāṃ hasan /
ViPur, 2, 13, 62.2 ūrū jaṅghādvayāvasthau tadādhāraṃ tathodaram //
ViPur, 2, 13, 63.1 vakṣaḥsthalaṃ tathā bāhū skandhau codarasaṃsthitau /
ViPur, 2, 13, 65.1 ahaṃ tvaṃ ca tathānye ca bhūtairuhyāma pārthiva /
ViPur, 2, 13, 70.1 tathānyairjantubhirbhūpa śibikottho na kevalam /
ViPur, 2, 13, 82.2 śabdo 'hamiti doṣāya nātmanyeṣa tathaiva tat /
ViPur, 2, 13, 84.2 tathāpi vāṅnāham etadvaktum itthaṃ na yujyate //
ViPur, 2, 13, 92.2 kva yātaṃ chatram ityeṣa nyāyastvayi tathā mayi //
ViPur, 2, 13, 95.2 tathānyacca nṛpetthaṃ tanna satsaṃkalpanāmayam //
ViPur, 2, 13, 98.1 tvaṃ kimetacchiraḥ kiṃ nu śirastava tathodaram /
ViPur, 2, 14, 15.1 ātmā dhyeyaḥ sadā bhūpa yogayuktaistathā param /
ViPur, 2, 14, 32.2 abhedavyāpino vāyostathā tasya mahātmanaḥ //
ViPur, 2, 15, 29.2 pārthivo 'yaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ //
ViPur, 2, 15, 30.2 guḍaṃ phalādīni tathā pārthivāḥ paramāṇavaḥ //
ViPur, 2, 15, 36.2 tathetyuktvā nidāghena praṇipātapuraḥsaram /
ViPur, 2, 16, 7.3 adhirūḍho narendro 'yaṃ parilokastathetaraḥ //
ViPur, 2, 16, 11.2 jānāmyahaṃ yathā brahmaṃstathā māmavabodhaya /
ViPur, 2, 16, 14.3 tadeva tvaṃ mamācakṣva katamastvam ahaṃ tathā //
ViPur, 2, 16, 16.1 nānyasyādvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā /
ViPur, 2, 16, 20.2 tathā brahma tato muktimavāpa paramāṃ dvijaḥ //
ViPur, 2, 16, 21.1 tathā tvamapi dharmajña tulyātmaripubāndhavaḥ /
ViPur, 2, 16, 22.2 bhrāntadṛṣṭibhirātmāpi tathaikaḥ sanpṛthakpṛthak //
ViPur, 3, 1, 2.1 devādīnāṃ tathā sṛṣṭir ṛṣīṇāṃ cāpi varṇitā /
ViPur, 3, 1, 6.1 svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā /
ViPur, 3, 1, 6.2 uttamastāmasaścaiva raivataścākṣuṣastathā //
ViPur, 3, 1, 9.2 manvantarādhipānsamyag devarṣīṃstatsutāṃstathā //
ViPur, 3, 1, 11.1 ūrjaḥ stambhastathā prāṇo dattolirṛṣabhastathā /
ViPur, 3, 1, 11.1 ūrjaḥ stambhastathā prāṇo dattolirṛṣabhastathā /
ViPur, 3, 1, 14.1 sudhāmānastathā satyāḥ śivāścāsanpratardanāḥ /
ViPur, 3, 1, 15.2 ajaḥ paraśudivyādyāstathottamamanoḥ sutāḥ //
ViPur, 3, 1, 16.1 tāmasasyāntare devāḥ surūpā harayastathā /
ViPur, 3, 1, 17.1 śibirindrastathā cāsīcchatayajñopalakṣaṇaḥ /
ViPur, 3, 1, 18.1 jyotirdhāmā pṛthuḥ kāvyaścaitro 'gnirvanakastathā /
ViPur, 3, 1, 19.1 naraḥ khyātiḥ śāntahayo jānujaṅghādayas tathā /
ViPur, 3, 1, 22.1 hiraṇyaromā vedaśrīrūrdhvabāhustathāparaḥ /
ViPur, 3, 1, 24.1 svārociṣaścottamaśca tāmaso raivatastathā /
ViPur, 3, 1, 26.1 ṣaṣṭhe manvantare cāsīccākṣuṣākhyastathā manuḥ /
ViPur, 3, 1, 26.2 manojavastathaivendro devānapi nibodha me //
ViPur, 3, 1, 31.2 puraṃdarastathaivātra maitreya tridaśeśvaraḥ //
ViPur, 3, 1, 42.1 manvantare tu samprāpte tathā vaivasvate dvija /
ViPur, 3, 2, 17.1 dīptimāngālavo rāmaḥ kṛpo drauṇistathāparaḥ /
ViPur, 3, 2, 17.2 matputraśca tathā vyāsa ṛśyaśṛṅgaśca saptamaḥ //
ViPur, 3, 2, 19.1 virajāścārvarīvaṃśca nirmohādyāstathāpare /
ViPur, 3, 2, 21.1 pārā marīcigarbhāśca sudharmāṇastathā tridhā /
ViPur, 3, 2, 23.1 savano dyutimānbhavyo vasurmedhātithistathā /
ViPur, 3, 2, 24.2 pṛthuśravādyāśca tathā dakṣasāvarṇikātmajāḥ //
ViPur, 3, 2, 25.2 sudhāmāno viruddhāśca śatasaṃkhyāstathā surāḥ //
ViPur, 3, 2, 27.1 haviṣmānsukṛtiḥ satyo hyapāṃ mūrtistathāparaḥ /
ViPur, 3, 2, 27.2 nābhāgo 'pratimaujāśca satyaketus tathaiva ca //
ViPur, 3, 2, 30.1 vihaṃgamāḥ kāmagamā nirmāṇarucayastathā /
ViPur, 3, 2, 31.2 haviṣmānanaghaścaite bhavyāḥ saptarṣayastathā //
ViPur, 3, 2, 32.1 sarvagaḥ sarvadharmā ca devānīkādayastathā /
ViPur, 3, 2, 34.1 haritā lohitā devāstathā sumanaso dvija /
ViPur, 3, 2, 36.1 devavānupadevaśca devaśreṣṭhādayastathā /
ViPur, 3, 2, 38.1 sutrāmāṇaḥ sukarmāṇaḥ sudharmāṇastathā surāḥ /
ViPur, 3, 2, 43.1 cākṣuṣāśca pavitrāśca kaniṣṭhā bhrājirāstathā /
ViPur, 3, 2, 44.2 yuktastathā jitaścānyo manuputrānataḥ śṛṇu //
ViPur, 3, 2, 53.1 tataḥ prabuddho bhagavānyathā pūrvaṃ tathā punaḥ /
ViPur, 3, 2, 54.1 manavo bhūbhujaḥ sendrā devāḥ saptarṣayastathā /
ViPur, 3, 3, 13.1 saptame ca tathaivendro vasiṣṭhaścāṣṭame smṛtaḥ /
ViPur, 3, 3, 27.2 avibhāgaṃ tathā śukramakṣaraṃ bahudhātmakam //
ViPur, 3, 4, 3.2 vedāstathā samastaistairvyastā vyastaistathā mayā //
ViPur, 3, 4, 3.2 vedāstathā samastaistairvyastā vyastaistathā mayā //
ViPur, 3, 4, 9.1 jaiminiṃ sāmavedasya tathaivātharvavedavit /
ViPur, 3, 4, 12.1 ādhvaryavaṃ yajurbhistu ṛgbhirhotraṃ tathā muniḥ /
ViPur, 3, 4, 25.3 śiṣyaḥ kālāyanirgārgyastṛtīyaśca tathā javaḥ //
ViPur, 3, 5, 7.2 caradhvaṃ matkṛte sarve na vicāryamidaṃ tathā //
ViPur, 3, 6, 6.1 lokākṣiḥ kuthumiścaiva kuṣīdī lāṅgalistathā /
ViPur, 3, 6, 9.2 kṛtvā tu devadarśāya tathā pathyāya dattavān //
ViPur, 3, 6, 10.1 devadarśasya śiṣyāstu maudgo brahmabalistathā /
ViPur, 3, 6, 10.2 śaulkāyaniḥ pippalādastathānyo munisattama //
ViPur, 3, 6, 13.2 nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca //
ViPur, 3, 6, 21.1 brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā /
ViPur, 3, 6, 21.2 tathānyaṃ nāradīyaṃ ca mārkaṇḍeyaṃ ca saptamam //
ViPur, 3, 6, 22.1 āgneyamaṣṭamaṃ caiva bhaviṣyaṃ navamaṃ tathā /
ViPur, 3, 6, 30.1 iti śākhāḥ samākhyātāḥ śākhābhedāstathaiva ca /
ViPur, 3, 6, 30.2 kartāraścaiva śākhānāṃ bhedahetustathoditaḥ //
ViPur, 3, 7, 3.1 sthūlaiḥ sūkṣmaistathāsūkṣmaiḥ sūkṣmātsūkṣmataraistathā /
ViPur, 3, 7, 3.1 sthūlaiḥ sūkṣmaistathāsūkṣmaiḥ sūkṣmātsūkṣmataraistathā /
ViPur, 3, 7, 10.2 tathā ca tadabhūd vatsa yathoktaṃ tena dhīmatā //
ViPur, 3, 7, 16.2 surapaśumanujādikalpanābhirharirakhilābhirudīryate tathaikaḥ //
ViPur, 3, 7, 17.2 surapaśumanujādayastathānte guṇakaluṣeṇa sanātanena tena //
ViPur, 3, 8, 6.2 bhaumānmanorathānsvargaṃ svargavandyaṃ tathāspadam /
ViPur, 3, 8, 10.2 ghnaṃstathānyānhinastyenaṃ sarvabhūto yato hariḥ //
ViPur, 3, 8, 17.1 yathātmani ca putre ca sarvabhūteṣu yastathā /
ViPur, 3, 8, 20.3 tathaivāśramadharmāṃśca dvijavarya bravīhi tān //
ViPur, 3, 8, 23.1 vṛttyarthaṃ yājayeccānyān anyānadhyāpayet tathā /
ViPur, 3, 8, 36.1 maitryaspṛhā tathā tadvadakārpaṇyaṃ nareśvara /
ViPur, 3, 8, 37.2 guṇāṃstathāpaddharmāṃśca viprādīnāmimāñchṛṇu //
ViPur, 3, 8, 38.1 kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi /
ViPur, 3, 9, 3.1 ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ /
ViPur, 3, 9, 3.2 upatiṣṭhettathā kuryādgurorapyabhivādanam //
ViPur, 3, 9, 9.1 nivāpena pitṝnarced yajñairdevāṃstathātithīn /
ViPur, 3, 9, 28.2 tathā tiṣṭhedyathā prītirdveṣo vā nāsya jāyate //
ViPur, 3, 9, 30.1 kāmaḥ krodhastathā darpamohalobhādayaśca ye /
ViPur, 3, 10, 1.2 kathitaṃ cāturāśramyaṃ cāturvarṇyakriyāstathā /
ViPur, 3, 10, 5.2 yathāvṛtti tathā kuryāddaivaṃ pitryaṃ dvijanmanām //
ViPur, 3, 10, 7.2 kurvīta tattathāśeṣavṛddhikāleṣu bhūpate //
ViPur, 3, 10, 10.1 nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā /
ViPur, 3, 10, 20.1 yasyāśca lomaśe jaṅghe gulphau yasyāstathonnatau /
ViPur, 3, 10, 24.1 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ /
ViPur, 3, 10, 24.1 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ /
ViPur, 3, 11, 4.1 saptarṣayo 'tha manavaḥ prajānāṃ patayastathā /
ViPur, 3, 11, 11.1 ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃstathā /
ViPur, 3, 11, 16.1 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāṃ tathā /
ViPur, 3, 11, 19.2 ācāmeta mṛdaṃ bhūyastathā dadyātsamāhitaḥ //
ViPur, 3, 11, 20.2 triḥ pibetsalilaṃ tena tathā dviḥ parimārjayet //
ViPur, 3, 11, 28.2 tatharṣīṇāṃ yathānyāyaṃ sakṛccāpi prajāpateḥ //
ViPur, 3, 11, 29.2 pitāmahebhyaśca tathā prīṇayetprapitāmahān //
ViPur, 3, 11, 31.1 mātre pramātre tanmātre gurupatnyai tathā nṛpa /
ViPur, 3, 11, 33.1 devāsurāstathā yakṣā nāgā gandharvarākṣasāḥ /
ViPur, 3, 11, 46.1 indrāya dharmarājāya varuṇāya tathendave /
ViPur, 3, 11, 49.1 viśvedevānviśvabhūtāṃstathā viśvapatīnpitṝn /
ViPur, 3, 11, 54.1 bhūtāni sarvāṇi tathānnam etadahaṃ ca viṣṇurna yato 'nyadasti /
ViPur, 3, 11, 59.2 tathāsanapradānena pādaprakṣālanena ca //
ViPur, 3, 11, 63.1 svādhyāyagotracaraṇam apṛṣṭvā ca tathā kulam /
ViPur, 3, 11, 75.1 iha cārogyamatulaṃ balavṛddhistathā nṛpa /
ViPur, 3, 11, 80.2 dattvā tu bhuktaṃ śiṣyebhyaḥ kṣudhitebhyastathā gṛhī //
ViPur, 3, 11, 83.2 anyatraphalamāṃsebhyaḥ śuṣkaśākādikāṃstathā //
ViPur, 3, 11, 86.2 lavaṇāmlau tathā madhye kaṭutiktādikaṃ tataḥ //
ViPur, 3, 11, 93.1 prāṇāpānasamānānām udānavyānayostathā /
ViPur, 3, 11, 96.1 viṣṇurattā tathaivānnaṃ pariṇāmaśca vai yathā /
ViPur, 3, 11, 96.2 satyena tena vai bhuktaṃ jīryatvannamidaṃ tathā //
ViPur, 3, 11, 97.1 ityuccārya svahastena parimṛjya tathodaram /
ViPur, 3, 11, 105.1 tatrāpi śvapacādibhyastathaivānnāpavarjanam //
ViPur, 3, 11, 120.1 nānyayonāvayonau vā nopayuktauṣadhastathā /
ViPur, 3, 12, 1.2 devagobrāhmaṇān siddhavṛddhācāryāṃstathārcayet /
ViPur, 3, 12, 1.3 dvikālaṃ ca nametsaṃdhyām agnīnupacarettathā //
ViPur, 3, 12, 2.1 sadānupahate vastre praśastāśca tathauṣadhīḥ /
ViPur, 3, 12, 5.1 nānyastriyaṃ tathā vairaṃ rocayetpuruṣeśvara /
ViPur, 3, 12, 7.1 tathātivyayaśīlaiśca parivādarataiḥ śaṭhaiḥ /
ViPur, 3, 12, 15.1 keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃstathā /
ViPur, 3, 12, 17.2 na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara //
ViPur, 3, 12, 18.2 avaśyāyaṃ ca rājendra puro vātātapau tathā //
ViPur, 3, 12, 20.1 homadevārcanādyāsu kriyāsvācamane tathā /
ViPur, 3, 12, 36.2 anadhyāyaṃ budhaḥ kuryāduparāgādike tathā //
ViPur, 3, 13, 1.3 jātakarma tathā kuryācchrāddham abhyudaye ca yat //
ViPur, 3, 13, 5.2 nāmakarmaṇi bālānāṃ cūḍākarmādike tathā //
ViPur, 3, 13, 12.2 pretastṛptiṃ tathā yāti bandhuvargeṇa bhuñjatā //
ViPur, 3, 13, 13.1 prathame 'hni tṛtīye ca saptame navame tathā /
ViPur, 3, 13, 15.1 yogyāḥ sarvakriyāṇāṃ tu samānasalilāstathā /
ViPur, 3, 13, 17.2 sadyaḥ śaucaṃ tathecchāto jalāgnyudbandhanādiṣu //
ViPur, 3, 13, 22.2 tānkurvīta pumāñjīvennijadharmārjanaistathā //
ViPur, 3, 13, 24.1 eko 'rghyastatra dātavyastathaivaikaṃ pavitrakam /
ViPur, 3, 13, 25.2 akṣayyamamukasyeti vaktavyaṃ viratau tathā //
ViPur, 3, 13, 28.1 pātraṃ pretasya tatraikaṃ paitraṃ pātratrayaṃ tathā /
ViPur, 3, 13, 33.1 pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ /
ViPur, 3, 13, 36.1 pitṛmātṛsapiṇḍaistu samānasalilaistathā /
ViPur, 3, 13, 37.2 dauhitrairvā naraśreṣṭha kāryāstattanayaistathā //
ViPur, 3, 14, 3.2 tathāṣṭakāsu kurvīta kāmyānkālāñchṛṇuṣva me //
ViPur, 3, 14, 4.2 śrāddhaṃ kurvīta vijñāya vyatīpāte 'yane tathā //
ViPur, 3, 14, 6.2 icchāśrāddhāni kurvīta navasasyāgame tathā //
ViPur, 3, 14, 7.2 śrāddhaiḥ pitṛgaṇastṛptiṃ tathāpnotyaṣṭavārṣikīm //
ViPur, 3, 14, 21.1 pitṛgītāṃstathaivātraślokāṃstāṃśca śṛṇuṣva me /
ViPur, 3, 14, 21.2 śrutvā tathaiva bhavatā bhāvyaṃ tatrādṛtātmanā //
ViPur, 3, 15, 2.2 vedavicchrotriyo yogī tathā vai jyeṣṭhasāmagaḥ //
ViPur, 3, 15, 3.1 ṛtviksvasrīyadauhitrajāmātṛśvaśurāstathā /
ViPur, 3, 15, 3.2 mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratastathā /
ViPur, 3, 15, 5.1 mitradhruk kunakhī klībaḥ śyāvadantastathā dvijaḥ /
ViPur, 3, 15, 6.1 abhiśastastathā stenaḥ piśuno grāmayājakaḥ /
ViPur, 3, 15, 7.1 parapūrvāpatiścaiva mātāpitrostathojjhakaḥ /
ViPur, 3, 15, 8.1 tathā devalakaścaiva śrāddhe nārhati ketanam //
ViPur, 3, 15, 16.1 tathā mātāmahaśrāddhaṃ vaiśvadevasamanvitam /
ViPur, 3, 15, 32.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 33.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 34.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 35.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 36.1 mātāmahastṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ /
ViPur, 3, 15, 36.1 mātāmahastṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ /
ViPur, 3, 15, 42.1 pitāmahāya caivānyaṃ tatpitre ca tathā param /
ViPur, 3, 15, 46.1 tatheti cokte tairvipraiḥ prārthanīyāstathāśiṣaḥ /
ViPur, 3, 15, 46.1 tatheti cokte tairvipraiḥ prārthanīyāstathāśiṣaḥ /
ViPur, 3, 15, 51.1 evaṃ śrāddhaṃ budhaḥ kuryātpaitraṃ mātāmahaṃ tathā /
ViPur, 3, 15, 52.2 rajatasya tathā dānaṃ kathāsaṃdarśanādikam //
ViPur, 3, 15, 54.1 viśvedevāḥ sapitarastathā mātāmahā nṛpa /
ViPur, 3, 15, 56.2 sarvānbhoktṝṃstārayati yajamānaṃ tathā nṛpa //
ViPur, 3, 16, 2.1 aurabhragavyaiśca tathā māsavṛddhyā pitāmahāḥ /
ViPur, 3, 16, 3.1 khaḍgamāṃsamatīvātra kālaśākaṃ tathā madhu /
ViPur, 3, 16, 5.1 prasātikāḥ sanīvārāḥ śyāmākā dvividhāstathā /
ViPur, 3, 16, 15.2 na caivābhiṣavairmiśramannaṃ paryuṣitaṃ tathā //
ViPur, 3, 17, 13.1 tathāpyarātividhvaṃsadhvastavīryā bhavārthinaḥ /
ViPur, 3, 17, 21.2 dharmākhyaṃ ca tathā rūpaṃ namastasmai janārdana //
ViPur, 3, 17, 38.2 tathāpyavidyābhedena bhinnaṃ paśyāmahe jagat //
ViPur, 3, 18, 14.2 kāritāstanmayā hyāsaṃstathānye tatprabodhitāḥ //
ViPur, 3, 18, 21.2 tathā tathāvadaddharmaṃ tatyajuste yathā yathā //
ViPur, 3, 18, 21.2 tathā tathāvadaddharmaṃ tatyajuste yathā yathā //
ViPur, 3, 18, 22.1 te 'pyanyeṣāṃ tathaivocuranyairanye tathoditāḥ /
ViPur, 3, 18, 22.1 te 'pyanyeṣāṃ tathaivocuranyairanye tathoditāḥ /
ViPur, 3, 18, 25.2 yajñakarmakalāpasya tathānye ca dvijanmanām //
ViPur, 3, 18, 32.2 māyāmohena te daityāḥ prakārairbahubhistathā /
ViPur, 3, 18, 37.1 brahmacārī gṛhasthaśca vānaprasthastathāśramāḥ /
ViPur, 3, 18, 46.1 atha bhuṅkte gṛhe tasya karotyāsyāṃ tathāsane /
ViPur, 3, 18, 47.1 devatāpitṛbhūtāni tathānabhyarcya yo 'tithīn /
ViPur, 3, 18, 50.1 anabhyarcya ṛṣīndevānpitṛbhūtātithīṃstathā /
ViPur, 3, 18, 56.1 homairjapaistathā dānairupavāsaiśca bhaktitaḥ /
ViPur, 3, 18, 66.1 taṃ dṛṣṭvaiva mahābhāgā śvānabhūtaṃ patiṃ tathā /
ViPur, 3, 18, 96.2 tathāśvamedhāvabhṛthasnānamāhātmyameva ca //
ViPur, 4, 1, 2.1 varṇadharmāstathākhyātā dharmā ye cāśrameṣu vai /
ViPur, 4, 1, 4.1 tathā coktam /
ViPur, 4, 1, 27.1 maruttasya yathā yajñastathā kasyābhavad bhuvi /
ViPur, 4, 1, 63.2 rudrasvarūpeṇa ca yo 'tti viśvaṃ dhatte tathānantavapuḥ samastam //
ViPur, 4, 2, 10.2 sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat /
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 62.1 tacca tathaivānuṣṭhitam aśeṣaśilpaviśeṣācāryastvaṣṭā darśitavān //
ViPur, 4, 2, 68.3 tathāpi kena vā janmabhūmir na smaryate //
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 78.1 manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ /
ViPur, 4, 2, 87.1 ahaṃ cariṣyāmi tathātmano 'rthe parigrahagrāhagṛhītabuddhiḥ /
ViPur, 4, 3, 46.1 tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat //
ViPur, 4, 4, 5.1 tathetyukte alpair ahobhiḥ keśinī putram ekam asamañjasanāmānaṃ vaṃśakaram asūta //
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
ViPur, 4, 6, 29.1 adyaiva te vyalīkalajjāvatyās tathā śāstim ahaṃ karomi //
ViPur, 4, 7, 2.1 tathāmāvasor bhīmanāmā putro 'bhavat //
ViPur, 4, 8, 3.1 nahuṣakṣatravṛddharambharajisaṃjñās tathaivānenāḥ pañcamaḥ putro 'bhūt //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 10, 15.1 atha śarmiṣṭhātanayam aśeṣakanīyāṃsaṃ pūruṃ tathaivāha //
ViPur, 4, 10, 28.2 tathāpy anudinaṃ tṛṣṇā mamaiteṣv eva jāyate //
ViPur, 4, 10, 31.2 pratīcyāṃ ca tathā druhyuṃ dakṣiṇāyāṃ tato yadum //
ViPur, 4, 10, 32.1 udīcyāṃ ca tathaivānuṃ kṛtvā maṇḍalino nṛpān /
ViPur, 4, 11, 24.1 eṣāṃ jyeṣṭho vītihotras tathānyo bharataḥ //
ViPur, 4, 12, 14.1 aputrā tasya sā patnī śaibyā nāma tathāpy asau /
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
ViPur, 4, 13, 2.1 bhajamānasya nimikṛkaṇavṛṣṇayas tathānye dvaimātrāḥ śatajitsahasrajidayutajitsaṃjñās trayaḥ //
ViPur, 4, 13, 5.1 yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt /
ViPur, 4, 13, 9.1 tataś cānamitraḥ tathānamitrān nighnaḥ //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 23.1 tad enaṃ visrabdhāḥ paśyatety uktās te tathā eva dadṛśuḥ //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 79.1 tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurvityabhihitas tatheti samanvicchitavān //
ViPur, 4, 13, 89.1 tathetyukte cākrūras tan maṇiratnaṃ jagrāha //
ViPur, 4, 13, 96.1 tathety uktvā baladevo ratha eva tasthau //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 14, 8.1 tathopamadguḥ //
ViPur, 4, 14, 12.1 kukurabhajamānaśucikambalabarhiṣākhyās tathāndhakasya catvāraḥ putrāḥ //
ViPur, 4, 14, 53.1 bhagavān yadi prasanno yathābhilaṣitaṃ dadāti tathā aprasanno 'pi nighnan divyam anupamaṃ sthānaṃ prayacchati //
ViPur, 4, 24, 103.1 atītā vartamānāś ca tathaivānāgatāś ca ye /
ViPur, 4, 24, 124.1 tebhyaḥ pūrvatarāś cānye tebhyas tebhyas tathāpare /
ViPur, 4, 24, 128.2 tato bhṛtyāṃś ca paurāṃś ca jigīṣante tathā ripūn //
ViPur, 4, 24, 142.1 śrutvā na putradārādau gṛhakṣetrādike tathā /
ViPur, 4, 24, 149.2 ye te tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve //
ViPur, 4, 24, 149.2 ye te tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve //
ViPur, 5, 1, 11.2 tathetyāha ca taṃ kaṃso vasudevaṃ dvijottama /
ViPur, 5, 1, 21.1 tathāpyanekarūpasya tasya rūpāṇyaharniśam /
ViPur, 5, 1, 24.1 ariṣṭo dhenukaḥ keśī pralambo narakastathā /
ViPur, 5, 1, 24.2 sundo 'surastathātyugro bāṇaścāpi baleḥ sutaḥ //
ViPur, 5, 1, 25.1 tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye /
ViPur, 5, 1, 35.2 dve vidye tvam anāmnāya parā caivāparā tathā /
ViPur, 5, 1, 38.1 itihāsapurāṇe ca tathā vyākaraṇaṃ prabho /
ViPur, 5, 1, 45.2 tathā bhavān sarvagataikarūpo rūpāṇyanekānyanupuṣyatīśaḥ //
ViPur, 5, 1, 58.1 ete vayaṃ vṛtraripustathāyaṃ nāsatyadasrau varuṇastathaiṣaḥ /
ViPur, 5, 1, 58.1 ete vayaṃ vṛtraripustathāyaṃ nāsatyadasrau varuṇastathaiṣaḥ /
ViPur, 5, 1, 58.2 ime ca rudrā vasavaḥ sasūryāḥ samīraṇāgnipramukhāstathānye //
ViPur, 5, 1, 59.2 ājñāpayājñāṃ paripālayantastathaiva tiṣṭhāma sadāstadoṣāḥ //
ViPur, 5, 1, 69.2 tathaiva vasudevo 'pi putramarpitavāndvija //
ViPur, 5, 2, 9.1 phalagarbhā tvam evejyā vahnigarbhā tathāraṇiḥ /
ViPur, 5, 2, 9.2 aditirdevagarbhā tvaṃ daityagarbhā tathā ditiḥ //
ViPur, 5, 2, 11.1 kāmagarbhā tathecchā tvaṃ tvaṃ tuṣṭistoṣagarbhiṇī /
ViPur, 5, 2, 12.2 etā vibhūtayo devi tathānyāśca sahasraśaḥ //
ViPur, 5, 2, 13.1 tathāsaṃkhyā jagaddhātri sāmprataṃ jaṭhare tava /
ViPur, 5, 2, 16.2 mahoragāstathā yakṣā rākṣasāḥ pretaguhyakāḥ //
ViPur, 5, 3, 27.1 prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt /
ViPur, 5, 4, 2.3 ariṣṭādyaistathā cānyaiḥ śrūyatāṃ vacanaṃ mama //
ViPur, 5, 4, 10.1 tathāpi khalu duṣṭānāṃ teṣāmabhyadhikaṃ mayā /
ViPur, 5, 6, 9.1 jyeṣṭhaṃ ca rāmamityāha kṛṣṇaṃ caiva tathāparam /
ViPur, 5, 6, 19.3 tayormadhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare //
ViPur, 5, 6, 23.2 vinā vātādidoṣeṇa drumayoḥ patanaṃ tathā //
ViPur, 5, 6, 26.1 tataḥ kṣaṇena prayayuḥ śakaṭairgodhanaistathā /
ViPur, 5, 6, 34.1 kvaciddhasantāvanyonyaṃ krīḍamānau tathāparaiḥ /
ViPur, 5, 7, 70.1 sṛjyate bhavatā sarvaṃ tathā saṃhriyate jagat /
ViPur, 5, 7, 71.2 svabhāvena ca saṃyuktastathedaṃ ceṣṭitaṃ mayā //
ViPur, 5, 7, 73.1 tathāpi yajjagatsvāmī daṇḍaṃ pātitavānmayi /
ViPur, 5, 8, 12.1 kṣaṇenālaṃkṛtā pṛthvī pakvaistālaphalaistathā /
ViPur, 5, 9, 8.2 vyāyāmaṃ cakratustatra kṣepaṇīyaistathāśmabhiḥ //
ViPur, 5, 9, 13.1 śrīdāmnā saha govindaḥ pralambena tathā balaḥ /
ViPur, 5, 9, 31.2 tathaiva sargāya samudyatasya jagattvamabhyetyanukalpamīśa //
ViPur, 5, 10, 27.1 ānvīkṣikī trayī vārtā daṇḍanītistathāparā /
ViPur, 5, 10, 33.1 na dvārabandhāvaraṇā na gṛhakṣetriṇastathā /
ViPur, 5, 10, 39.2 bhojyantāṃ tena vai viprāstathā ye cābhivāñchakāḥ //
ViPur, 5, 10, 41.2 tataḥ kṛtā bhavetprītir gavām adrestathā mama //
ViPur, 5, 10, 44.2 tathā ca kṛtavantaste giriyajñaṃ vrajaukasaḥ /
ViPur, 5, 12, 16.1 gavāmetatkṛtaṃ vākyaṃ tathānyadapi me śṛṇu /
ViPur, 5, 12, 21.1 kaṃso nāma mahābāhurdaityo 'riṣṭastathāparaḥ /
ViPur, 5, 12, 21.2 keśī kuvalayāpīḍo narakādyāstathāpare //
ViPur, 5, 13, 14.2 tathā kumudinīṃ phullāmāmoditadigantarām //
ViPur, 5, 13, 15.1 vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām /
ViPur, 5, 13, 21.1 taccintāvipulāhlādakṣīṇapuṇyacayā tathā /
ViPur, 5, 13, 37.1 hastanyastāgrahasteyaṃ tena yāti tathā sakhī /
ViPur, 5, 13, 57.1 sa tathā saha gopībhī rarāma madhusūdanaḥ /
ViPur, 5, 13, 58.1 tā vāryamāṇāḥ patibhiḥ pitṛbhirbhrātṛbhistathā /
ViPur, 5, 13, 60.1 tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ /
ViPur, 5, 13, 61.2 vāyuścātmā tathaivāsau vyāpya sarvamavasthitaḥ //
ViPur, 5, 15, 8.2 tathā tathā yatiṣyāmi yāsyete saṃkṣayaṃ yathā //
ViPur, 5, 15, 8.2 tathā tathā yatiṣyāmi yāsyete saṃkṣayaṃ yathā //
ViPur, 5, 15, 22.2 gopāḥ samānayantyāśu tvayā vācyāstathā tathā //
ViPur, 5, 15, 22.2 gopāḥ samānayantyāśu tvayā vācyāstathā tathā //
ViPur, 5, 15, 24.1 tathetyuktvā ca rājānaṃ ratham āruhya śobhanam /
ViPur, 5, 17, 30.2 tathāmaratvaṃ tridaśādhipatyaṃ manvantaraṃ pūrṇamapetaśatruḥ //
ViPur, 5, 18, 35.1 tathetyuktastataḥ snātaḥ svācāntaḥ sa mahāmatiḥ /
ViPur, 5, 18, 43.1 balakṛṣṇau tathākrūraḥ pratyabhijñāya vismitaḥ /
ViPur, 5, 18, 46.1 nimagnaśca punastoye sa dadarśa tathaiva tau /
ViPur, 5, 18, 50.1 bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān /
ViPur, 5, 19, 11.1 gantavyaṃ vasudevasya na bhavadbhyāṃ tathā gṛham /
ViPur, 5, 19, 25.1 balahānirna te saumya dhanahānistathaiva ca /
ViPur, 5, 20, 17.1 akrūrāgamavṛttāntamupalabhya tathā dhanuḥ /
ViPur, 5, 20, 26.1 antaḥpurāṇāṃ mañcāśca tathānye parikalpitāḥ /
ViPur, 5, 20, 46.1 valgatā muṣṭikenaitaccāṇūreṇa tathā sakhi /
ViPur, 5, 20, 82.3 tathāvayoḥ prasādena kṛtoddhāraśca keśava //
ViPur, 5, 21, 9.2 abhyaṣiñcattathaivainaṃ nijarājye hatātmajam //
ViPur, 5, 22, 6.2 ākāśādāgatau vipra tathā kaumodakī gadā //
ViPur, 5, 22, 7.2 manasābhimataṃ vipra saunandaṃ musalaṃ tathā //
ViPur, 5, 22, 16.1 tathāpi ye manuṣyāṇāṃ dharmāstadanuvartanam /
ViPur, 5, 22, 17.1 sāma copapradānaṃ ca tathā bhedaṃ pradarśayan /
ViPur, 5, 23, 12.1 mayi matte pramatte vā supte pravasite tathā /
ViPur, 5, 23, 28.1 tathā hi sumahattejo nālaṃ soḍhumahaṃ tava /
ViPur, 5, 23, 28.2 tathā hi sajalāmbhodanādadhīrataraṃ tava /
ViPur, 5, 23, 31.2 medinī gaganaṃ vāyur āpo 'gnistvaṃ tathā manaḥ //
ViPur, 5, 23, 32.1 buddhiravyākṛtaṃ prāṇāḥ prāṇeśastvaṃ tathā pumān /
ViPur, 5, 23, 39.1 rājyamurvī balaṃ kośo mitrapakṣastathātmajāḥ /
ViPur, 5, 24, 9.2 tathaivābhyavadatpremṇā bahumānapuraḥsaram //
ViPur, 5, 24, 10.2 hāsyaṃ cakre samaṃ kaiścidgopairgopījanaistathā //
ViPur, 5, 24, 16.1 pitā mātā tathā bhrātā bhartā bandhujanaśca kim /
ViPur, 5, 24, 17.1 tathāpi kaccidālāpamihāgamanasaṃśrayam /
ViPur, 5, 25, 12.1 śarīriṇī tathopetya trāsavihvalalocanā /
ViPur, 5, 25, 16.2 samudrābhe tathā vastre nīle lakṣmīrayacchata //
ViPur, 5, 27, 30.1 tato harṣasamāviṣṭā rukmiṇī keśavastathā /
ViPur, 5, 28, 1.3 suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathā param //
ViPur, 5, 28, 2.2 rukmiṇyajanayatputrānkanyāṃ cārumatīṃ tathā //
ViPur, 5, 28, 3.2 kālindī mitravindā ca satyā nāgnajitī tathā //
ViPur, 5, 28, 11.1 anakṣajño halī dyūte tathāsya vyasanaṃ mahat /
ViPur, 5, 28, 12.2 tatheti tānāha nṛpān rukmī balasamanvitaḥ /
ViPur, 5, 29, 4.1 tapasvijananāśāya so 'riṣṭo dhenukastathā /
ViPur, 5, 29, 4.2 pravṛtto yastathā keśī te sarve nihatāstvayā //
ViPur, 5, 29, 10.2 mandarasya tathā śṛṅgaṃ hṛtavānmaṇiparvatam //
ViPur, 5, 29, 19.1 hatvā muruṃ hayagrīvaṃ tathā pañcajanaṃ dvija /
ViPur, 5, 29, 30.2 tatheti coktvā dharaṇīṃ bhagavānbhūtabhāvanaḥ /
ViPur, 5, 29, 32.2 kāmbojānāṃ tathāśvānāṃ niyutānyekaviṃśatim //
ViPur, 5, 29, 33.1 kanyāstāś ca tathā nāgāṃstāṃścāśvāndvārakāṃ purīm /
ViPur, 5, 29, 34.1 dadṛśe vāruṇaṃ chatraṃ tathaiva maṇiparvatam /
ViPur, 5, 30, 1.2 garuḍo vāruṇaṃ chatraṃ tathaiva maṇiparvatam /
ViPur, 5, 30, 9.2 hutāśano mano buddhirbhūtādistvaṃ tathācyuta //
ViPur, 5, 30, 11.1 devā yakṣāstathā daityā rākṣasāḥ siddhapannagāḥ /
ViPur, 5, 30, 11.2 kūṣmāṇḍāśca piśācāśca gandharvā manujāstathā //
ViPur, 5, 30, 12.1 paśavo mṛgāḥ pataṃgāśca tathaiva ca sarīsṛpāḥ /
ViPur, 5, 30, 13.1 sthūlā madhyāstathā sūkṣmāḥ sūkṣmātsūkṣmatarāśca ye /
ViPur, 5, 30, 17.1 brahmādyāḥ sakalā devā manuṣyāḥ paśavastathā /
ViPur, 5, 30, 45.2 sāmānyaḥ sarvalokasya pārijātastathā drumaḥ //
ViPur, 5, 30, 49.2 pārijātaṃ tathāpyenaṃ mānuṣī hārayāmi te //
ViPur, 5, 30, 67.2 na mumoca tathā cakraṃ śakraṃ tiṣṭheti cābravīt //
ViPur, 5, 31, 8.2 tathetyuktvā ca devendramājagāma bhuvaṃ hariḥ /
ViPur, 5, 31, 16.1 ṣoḍaśastrīsahasrāṇi śatamekaṃ tathādhikam /
ViPur, 5, 32, 5.2 aṣṭāyutāni putrāṇāṃ sahasrāṇāṃ śataṃ tathā //
ViPur, 5, 32, 15.3 tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā //
ViPur, 5, 32, 19.2 devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam //
ViPur, 5, 32, 21.1 apāsya sā tu gandharvāṃstathoragasurāsurān /
ViPur, 5, 33, 20.1 tato 'gnīnbhagavānpañca jitvā nītvā tathā kṣayam /
ViPur, 5, 33, 33.1 mumucāte tathāstrāṇi bāṇakṛṣṇau jigīṣayā /
ViPur, 5, 34, 12.1 śaraṇaṃ te samabhyetya kartāsmi nṛpate tathā /
ViPur, 5, 34, 40.1 tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam /
ViPur, 5, 36, 4.2 yajñavidhvaṃsanaṃ kurvanmartyalokakṣayaṃ tathā //
ViPur, 5, 36, 7.1 śailānutpāṭya toyeṣu mumocāmbunidhau tathā /
ViPur, 5, 36, 11.2 revatī ca mahābhāgā tathaivānyā varastriyaḥ //
ViPur, 5, 36, 14.1 tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ /
ViPur, 5, 36, 15.2 tathāpi tamavajñāya cakre kilakilādhvanim //
ViPur, 5, 36, 21.2 praśaśaṃsus tathābhyetya sādhvetatte mahatkṛtam //
ViPur, 5, 37, 1.3 cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte //
ViPur, 5, 37, 6.2 viśvāmitrastathā kaṇvo nāradaśca mahāmuniḥ /
ViPur, 5, 37, 24.2 prāpta evāsmi mantavyo devendreṇa tathā suraiḥ //
ViPur, 5, 37, 42.1 cāruvarmā cārukaśca tathākrūrādayo dvija /
ViPur, 5, 37, 45.2 jaghnuśca sahasābhyetya tathānye vai parasparam //
ViPur, 5, 37, 47.1 cakraṃ tathā gadā śārṅgatūṇī śaṅkho 'sireva ca /
ViPur, 5, 37, 50.2 prayayāvarṇavaṃ siddhaiḥ pūjyamānastathoragaiḥ //
ViPur, 5, 37, 53.1 niryāṇaṃ balabhadrasya yādavānāṃ tathā kṣayam /
ViPur, 5, 37, 54.1 vācyaśca dvārakāvāsī janaḥ sarvastathāhukaḥ /
ViPur, 5, 37, 60.1 sa gatvā ca tathā cakre dvārakāyāṃ tathārjunam /
ViPur, 5, 37, 60.1 sa gatvā ca tathā cakre dvārakāyāṃ tathārjunam /
ViPur, 5, 37, 60.2 ānināya mahābuddhirvajraṃ cakre tathā nṛpam //
ViPur, 5, 38, 1.3 saṃskāraṃ lambhayāmāsa tathānyeṣāmanukramāt //
ViPur, 5, 38, 4.1 ugrasenastu tacchrutvā tathaivānakadundubhiḥ /
ViPur, 5, 38, 22.2 na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ //
ViPur, 5, 38, 45.1 astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama /
ViPur, 5, 38, 47.1 bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ /
ViPur, 5, 38, 58.1 yaccāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya /
ViPur, 5, 38, 60.2 vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam //
ViPur, 5, 38, 65.2 tvattastathaiva bhavato dasyubhyo 'nte tadudbhavaḥ //
ViPur, 5, 38, 75.1 yathā yathā prasanno 'sau tuṣṭuvustaṃ tathā tathā /
ViPur, 5, 38, 75.1 yathā yathā prasanno 'sau tuṣṭuvustaṃ tathā tathā /
ViPur, 5, 38, 86.2 balaṃ tejastathā vīryaṃ māhātmyaṃ copasaṃhṛtam //
ViPur, 5, 38, 87.1 jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ /
ViPur, 5, 38, 90.2 paraśvo bhrātṛbhiḥ sārdhaṃ yathā yāsi tathā kuru //
ViPur, 6, 1, 6.2 ādyaṃ kṛtayugaṃ muktvā maitreyāntyaṃ tathā kalim //
ViPur, 6, 1, 7.2 kriyate copasaṃhāras tathānte ca kalau yuge //
ViPur, 6, 1, 15.1 upavāsas tathāyāso vittotsargas tathā kalau /
ViPur, 6, 1, 15.1 upavāsas tathāyāso vittotsargas tathā kalau /
ViPur, 6, 1, 18.1 parityakṣyanti bhartāraṃ vittahīnaṃ tathā striyaḥ /
ViPur, 6, 1, 20.1 gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ /
ViPur, 6, 1, 37.1 bhaikṣyavratās tathā śūdrāḥ pravrajyāliṅgino 'dhamāḥ /
ViPur, 6, 1, 41.2 navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau //
ViPur, 6, 1, 51.1 svalpāmbuvṛṣṭiḥ parjanyaḥ sasyaṃ svalpaphalaṃ tathā /
ViPur, 6, 1, 51.2 phalaṃ tathālpasāraṃ ca vipra prāpte kalau yuge //
ViPur, 6, 1, 52.2 śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge //
ViPur, 6, 1, 53.1 aṇuprāyāṇi dhānyāni ājaprāyaṃ tathā payaḥ /
ViPur, 6, 1, 57.1 niḥsattvānām aśaucānāṃ nirhrīkāṇāṃ tathā nṛṇām /
ViPur, 6, 2, 20.2 patanāya tathā bhāvyaṃ tais tu saṃyamibhiḥ sadā //
ViPur, 6, 2, 26.2 tathāsadviniyogāya vijñeyaṃ gahanaṃ nṛṇām //
ViPur, 6, 2, 27.1 ebhir anyais tathā kleśaiḥ puruṣo dvijasattamāḥ /
ViPur, 6, 2, 35.2 tathā strībhir anāyāsāt patiśuśrūṣayaiva hi //
ViPur, 6, 3, 1.3 naimittikaḥ prākṛtikas tathaivātyantiko mataḥ //
ViPur, 6, 3, 6.2 taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā //
ViPur, 6, 3, 9.2 ahorātraṃ muhūrtās tu triṃśan māso dinais tathā //
ViPur, 6, 3, 33.1 kecid rāsabhavarṇābhā lākṣārasanibhās tathā /
ViPur, 6, 3, 34.1 śaṅkhakundanibhāś cānye jātyañjananibhās tathā /
ViPur, 6, 3, 34.2 indragopanibhāḥ kecin manaḥśilanibhās tathā //
ViPur, 6, 3, 39.2 bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija //
ViPur, 6, 4, 19.1 sa cāgniḥ sarvato vyāpya ādatte tajjalaṃ tathā /
ViPur, 6, 4, 20.1 arcirbhiḥ saṃvṛte tasmiṃstiryag ūrdhvam adhas tathā /
ViPur, 6, 4, 29.1 urvī mahāṃśca jagataḥ prānte 'ntar bāhyatas tathā //
ViPur, 6, 4, 33.1 ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān /
ViPur, 6, 4, 36.1 ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā pumān /
ViPur, 6, 4, 48.1 vyakte ca prakṛtau līne prakṛtyāṃ puruṣe tathā /
ViPur, 6, 4, 49.2 upacāras tathāpyeṣa tasyeśasya dvijocyate //
ViPur, 6, 5, 2.1 ādhyātmiko vai dvividhaḥ śārīro mānasas tathā /
ViPur, 6, 5, 4.1 tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ /
ViPur, 6, 5, 5.2 śokāsūyāvamānerṣyāmātsaryādibhavas tathā //
ViPur, 6, 5, 9.1 garbhajanmajarājñānamṛtyunārakajaṃ tathā /
ViPur, 6, 5, 19.1 aśuciprastare suptaḥ kīṭadaṃśādibhis tathā /
ViPur, 6, 5, 33.1 anyenotthāpyate 'nyena tathā saṃveśyate jarī /
ViPur, 6, 5, 41.2 tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā //
ViPur, 6, 5, 54.1 dravyanāśe tathotpattau pālane ca tathā nṛṇām /
ViPur, 6, 5, 54.1 dravyanāśe tathotpattau pālane ca tathā nṛṇām /
ViPur, 6, 5, 54.2 bhavanty anekaduḥkhāni tathaiveṣṭavipattiṣu //
ViPur, 6, 5, 56.2 kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham //
ViPur, 6, 5, 61.1 āgamotthaṃ vivekācca dvidhā jñānaṃ tathocyate /
ViPur, 6, 5, 62.2 yathā sūryas tathā jñānaṃ yad viprarṣe vivekajam //
ViPur, 6, 5, 73.1 saṃbharteti tathā bhartā bhakāro 'rthadvayānvitaḥ /
ViPur, 6, 5, 73.2 netā gamayitā sraṣṭā gakārārthas tathā mune //
ViPur, 6, 6, 3.1 tadīkṣaṇāya svādhyāyaścakṣuryogastathāparam /
ViPur, 6, 6, 5.3 janakāya purā yogaṃ tathāhaṃ kathayāmi te //
ViPur, 6, 6, 15.2 kaśerur api tenoktas tatheti prāha bhārgavam //
ViPur, 6, 6, 36.2 tathaivārthijano 'py arthair yojito 'bhimatair mayā //
ViPur, 6, 6, 37.2 aniṣpannakriyaṃ cetas tathāpi mama kiṃ yathā //
ViPur, 6, 7, 9.2 rājyaṃ yāgāṃś ca vividhān bhogaiḥ puṇyakṣayaṃ tathā //
ViPur, 6, 7, 17.2 pārthivo 'yaṃ tathā deho mṛdambholepanasthitiḥ //
ViPur, 6, 7, 23.1 jalasya nāgnisaṃsargaḥ sthālīsaṅgāt tathāpi hi /
ViPur, 6, 7, 24.1 tathātmā prakṛteḥ saṅgād ahaṃmānādidūṣitaḥ /
ViPur, 6, 7, 28.2 bandhasya viṣayāsaṅgi mukter nirviṣayaṃ tathā //
ViPur, 6, 7, 37.2 kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ //
ViPur, 6, 7, 48.2 brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā //
ViPur, 6, 7, 49.2 ubhayātmikā tathaivānyā trividhā bhāvabhāvanā //
ViPur, 6, 7, 61.1 viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā /
ViPur, 6, 7, 74.2 tathā cittasthito viṣṇur yogināṃ sarvakilbiṣam //
ViPur, 6, 7, 76.1 śubhāśrayaḥ sa cittasya sarvagasya tathātmanaḥ /
ViPur, 6, 7, 92.2 prāpaṇīyas tathaivātmā prakṣīṇāśeṣabhāvanaḥ //
ViPur, 6, 7, 99.1 ahaṃ mamety avidyeyaṃ vyavahāras tathānayā /
ViPur, 6, 8, 14.1 atra devās tathā daityā gandharvoragarākṣasāḥ /
ViPur, 6, 8, 14.2 yakṣā vidyādharāḥ siddhāḥ kathyante 'psarasas tathā //
ViPur, 6, 8, 15.2 cāturvarṇyaṃ tathā puṃsāṃ viśiṣṭacaritā narāḥ //
ViPur, 6, 8, 23.2 apsarobhis tathā tārānakṣatraiḥ sakalair grahaiḥ //
ViPur, 6, 8, 24.1 saptarṣibhis tathā dhiṣṇyair dhiṣṇyādhipatibhis tathā /
ViPur, 6, 8, 24.1 saptarṣibhis tathā dhiṣṇyair dhiṣṇyādhipatibhis tathā /
ViPur, 6, 8, 24.2 brāhmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ //
ViPur, 6, 8, 29.1 prayāge puṣkare caiva kurukṣetre tathārbude /
ViPur, 6, 8, 55.1 yatrādau bhagavāṃś carācaragurur madhye tathānte ca sa /
Viṣṇusmṛti
ViSmṛ, 1, 13.1 uddhṛtya niścale sthāne sthāpayitvā tathā svake /
ViSmṛ, 1, 15.1 pātālasaptakaṃ cakre lokānāṃ saptakaṃ tathā /
ViSmṛ, 1, 17.3 meghendracāpaśampādyān yajñāṃś ca vividhāṃs tathā //
ViSmṛ, 1, 28.1 kurvāṇāṃ prabhayā devīṃ tathā vitimirā diśaḥ /
ViSmṛ, 1, 58.1 tathā viditavedyānāṃ gatis tvaṃ puruṣottama /
ViSmṛ, 2, 17.2 anabhyasūyā ca tathā dharmaḥ sāmānya ucyate //
ViSmṛ, 5, 96.1 nimantritas tathety uktvā cābhuñjānaḥ suvarṇamāṣakam //
ViSmṛ, 5, 188.2 hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk //
ViSmṛ, 5, 191.1 udyatāsiviṣāgniṃ ca śāpodyatakaraṃ tathā /
ViSmṛ, 6, 40.2 na dadyāllobhataḥ paścāt tathā vṛddhim avāpnuyāt //
ViSmṛ, 14, 5.1 tam aśuddhaṃ vijānīyāt tathā śuddhaṃ viparyaye /
ViSmṛ, 20, 23.1 gaṅgāyāḥ sikatā dhārās tathā varṣati vāsave /
ViSmṛ, 20, 35.1 devatve yātanāsthāne tiryagyonau tathaiva ca /
ViSmṛ, 20, 35.2 mānuṣye ca tathāpnoti śrāddhaṃ dattaṃ svabāndhavaiḥ //
ViSmṛ, 20, 47.2 tathā pūrvakṛtaṃ karma kartāraṃ vindate dhruvam //
ViSmṛ, 20, 49.2 tathā dehāntaraprāptir dhīras tatra na muhyati //
ViSmṛ, 21, 22.1 sapiṇḍīkaraṇaṃ strīṇāṃ kāryam evaṃ tathā bhavet /
ViSmṛ, 21, 22.2 yāvajjīvaṃ tathā kuryācchrāddhaṃ tu prativatsaram //
ViSmṛ, 22, 82.2 yathaivaikā tathā sarvā na pātavyā dvijātibhiḥ //
ViSmṛ, 23, 44.1 mṛtapañcanakhāt kūpād atyantopahatāt tathā /
ViSmṛ, 23, 61.1 gavāṃ hi tīrthe vasatīha gaṅgā puṣṭis tathāsāṃ rajasi pravṛddhā /
ViSmṛ, 29, 9.2 asūyakāyānṛjave 'yatāya na māṃ brūyā avīryavatī tathā syām //
ViSmṛ, 30, 43.1 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā /
ViSmṛ, 33, 6.2 kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet //
ViSmṛ, 35, 6.2 pṛthivyāṃ sarvatīrthānāṃ tathānusaraṇena ca //
ViSmṛ, 37, 35.2 parākaṃ ca tathā kuryur yajeyur gosavena vā //
ViSmṛ, 43, 34.2 agnituṇḍair bhakṣyamāṇā bhujaṅgair vṛścikais tathā //
ViSmṛ, 43, 36.1 kṣudhayā vyathamānāś ca ghorair vyāghragaṇais tathā /
ViSmṛ, 43, 38.2 āyasīṣu ca vaṭyante śilāsu ca tathā kvacit //
ViSmṛ, 43, 40.1 andhakāreṣu tiṣṭhanti dāruṇeṣu tathā kvacit /
ViSmṛ, 43, 42.1 kvacid bhūtena tāḍyante lambamānās tathā kvacit /
ViSmṛ, 43, 42.2 kvacit kṣipyanti bāṇaughair utkṛtyante tathā kvacit //
ViSmṛ, 43, 43.2 pīḍyamānās tathā yantraiḥ kṛṣyamāṇāś ca jānubhiḥ //
ViSmṛ, 45, 32.2 rogānvitās tathāndhāś ca kubjakhañjaikalocanāḥ //
ViSmṛ, 45, 33.1 vāmanā badhirā mūkā durbalāś ca tathāpare /
ViSmṛ, 47, 10.2 prāptavantaḥ paraṃ sthānaṃ brahmā rudras tathaiva ca //
ViSmṛ, 49, 8.1 brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca /
ViSmṛ, 49, 10.2 tathaiva dvādaśī śuklā yā syācchravaṇasaṃyutā //
ViSmṛ, 51, 63.1 oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā /
ViSmṛ, 52, 17.1 prāṇihiṃsāparo yas tu dhanahiṃsāparas tathā /
ViSmṛ, 54, 28.2 tasyotsargeṇa śudhyanti japyena tapasā tathā //
ViSmṛ, 55, 7.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodakam //
ViSmṛ, 57, 14.2 nādadyāt kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ //
ViSmṛ, 59, 29.1 ṛṣayaḥ pitaro devā bhūtānyatithayas tathā /
ViSmṛ, 60, 25.1 ekā liṅge gude tisras tathaikatra kare daśa /
ViSmṛ, 64, 40.2 pavitrāṇāṃ tathā japye dāne ca vidhibodhite //
ViSmṛ, 65, 14.1 cāmaraṃ vyajanaṃ mātrāṃ chatraṃ yānāsane tathā /
ViSmṛ, 67, 31.1 yathā varṇānāṃ brāhmaṇaḥ prabhur yathā strīṇāṃ bhartā tathā gṛhasthasyātithiḥ //
ViSmṛ, 67, 35.1 naikagrāmīṇam atithiṃ vipraṃ sāṃgatikaṃ tathā /
ViSmṛ, 67, 39.1 svavāsinīṃ kumārīṃ ca rogiṇīṃ gurviṇīṃ tathā /
ViSmṛ, 67, 44.1 svādhyāyenāgnihotreṇa yajñena tapasā tathā /
ViSmṛ, 67, 46.1 pratiśrayaṃ tathā śayyāṃ pādābhyaṅgaṃ sadīpakam /
ViSmṛ, 68, 46.1 nāśnīyād bhāryayā sārdhaṃ nākāśe na tathotthitaḥ /
ViSmṛ, 68, 46.2 bahūnāṃ prekṣamāṇānāṃ naikasmin bahavas tathā //
ViSmṛ, 69, 17.1 na hīnāṅgīṃ nādhikāṅgīṃ tathaiva ca vayo'dhikām /
ViSmṛ, 73, 29.1 tathāstviti brūyuḥ //
ViSmṛ, 95, 15.2 tapomadhyaṃ tapo'ntaṃ ca tapasā ca tathā dhṛtam //
ViSmṛ, 96, 72.1 tathā hanuḥ //
ViSmṛ, 97, 21.1 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ /
ViSmṛ, 98, 3.1 ityevam ukto bhagavāṃs tathetyuvāca //
ViSmṛ, 98, 4.1 vasudhāpi labdhakāmā tathā cakre //
ViSmṛ, 99, 5.1 svadhā titikṣā vasudhā pratiṣṭhā sthitiḥ sudīkṣā ca tathā sunītiḥ /
ViSmṛ, 99, 5.2 khyātir viśālā ca tathānasūyā svāhā ca medhā ca tathaiva buddhiḥ //
ViSmṛ, 99, 5.2 khyātir viśālā ca tathānasūyā svāhā ca medhā ca tathaiva buddhiḥ //
ViSmṛ, 99, 6.2 tathā sthitā tvaṃ varade tathāpi pṛcchāmyahaṃ te vasatiṃ vibhūteḥ //
ViSmṛ, 99, 6.2 tathā sthitā tvaṃ varade tathāpi pṛcchāmyahaṃ te vasatiṃ vibhūteḥ //
ViSmṛ, 99, 9.2 meghe tathā lambapayodhare ca śakrāyudhāḍhye ca taḍitprakāśe //
ViSmṛ, 99, 10.1 tathā suvarṇe vimale ca rūpye ratneṣu vastreṣv amaleṣu bhūme /
ViSmṛ, 99, 11.2 vṛṣe tathā darpasamanvite ca vipre tathaivādhyayanaprapanne //
ViSmṛ, 99, 11.2 vṛṣe tathā darpasamanvite ca vipre tathaivādhyayanaprapanne //
ViSmṛ, 99, 12.1 siṃhāsane cāmalake ca bilve chatre ca śaṅkhe ca tathaiva padme /
ViSmṛ, 99, 12.2 dīpte hutāśe vimale ca khaḍga ādarśabimbe ca tathā sthitāham //
ViSmṛ, 99, 14.1 kṣīre tathā sarpiṣi śādvale ca kṣaudre tathā dadhni puraṃdhrigātre /
ViSmṛ, 99, 14.1 kṣīre tathā sarpiṣi śādvale ca kṣaudre tathā dadhni puraṃdhrigātre /
ViSmṛ, 99, 14.2 dehe kumāryāśca tathā surāṇāṃ tapasvināṃ yajñahutāṃ ca dehe //
ViSmṛ, 99, 16.1 rājyābhiṣeke ca tathā vivāhe yajñe vare snātaśirasyathāpi /
ViSmṛ, 99, 17.1 saraḥsu pūrṇeṣu tathā jaleṣu saśādvalāyāṃ bhuvi padmakhaṇḍe /
ViSmṛ, 99, 18.1 ācārasevinyatha śāstranitye vinītaveṣe ca tathā suveṣe /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 3.1, 1.1 svarūpapratiṣṭhā tadānīṃ citiśaktir yathā kaivalye vyutthānacitte tu sati tathāpi bhavantī na tathā //
YSBhā zu YS, 1, 3.1, 1.1 svarūpapratiṣṭhā tadānīṃ citiśaktir yathā kaivalye vyutthānacitte tu sati tathāpi bhavantī na tathā //
YSBhā zu YS, 1, 4.1, 1.2 tathā ca sūtram /
YSBhā zu YS, 1, 9.1, 1.12 tathā anutpattidharmā puruṣa iti utpattidharmasyābhāvamātram avagamyate na puruṣānvayī dharmaḥ /
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 20.1, 2.5 tathā madhyopāyas tathādhimātropāya iti /
YSBhā zu YS, 1, 20.1, 2.5 tathā madhyopāyas tathādhimātropāya iti /
YSBhā zu YS, 1, 25.1, 1.7 tathā coktam /
YSBhā zu YS, 1, 26.1, 1.3 yathāsya sargasyādau prakarṣagatyā siddhas tathātikrāntasargādiṣv api pratyetavyaḥ //
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 28.1, 1.3 tathā coktam /
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 1, 36.1, 1.3 tathāsmitāyāṃ samāpannaṃ cittaṃ nistaraṃgamahodadhikalpaṃ śāntam anantam asmitāmātraṃ bhavati /
YSBhā zu YS, 2, 4.1, 10.1 tathā vicchidya vicchidya tena tenātmanā punaḥ punaḥ samudācaranti iti vicchinnāḥ //
YSBhā zu YS, 2, 4.1, 21.1 yathaiva pratipakṣabhāvanāto vivṛttas tathaiva svavyañjakāñjanenābhivyakta iti //
YSBhā zu YS, 2, 5.1, 3.1 tathāśucau paramabībhatse kāye śucikhyātiḥ //
YSBhā zu YS, 2, 5.1, 9.1 etenāpuṇye puṇyapratyayas tathaivānarthe cārthapratyayo vyākhyātaḥ //
YSBhā zu YS, 2, 5.1, 10.1 tathā duḥkhe sukhakhyātiṃ vakṣyati //
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 5.1, 14.1 tathaitad atroktam //
YSBhā zu YS, 2, 5.1, 19.1 tathāgoṣpadaṃ na goṣpadābhāvo na goṣpadamātraṃ kiṃtu deśa eva tābhyām anyad vastvantaram //
YSBhā zu YS, 2, 9.1, 5.1 yathā cāyam atyantamūḍheṣu dṛśyate kleśas tathā viduṣo 'pi vijñātapūrvāparāntasya rūḍhaḥ //
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 15.1 tad anekaṃ janma yugapan na sambhavati iti krameṇaiva vācyam tathā ca pūrvadoṣānuṣaṅgaḥ //
YSBhā zu YS, 2, 15.1, 2.1 tathā ca dveṣṭi duḥkhasādhanāni muhyati ceti //
YSBhā zu YS, 2, 15.1, 4.1 tathā coktam //
YSBhā zu YS, 2, 17.1, 5.1 tathā coktam /
YSBhā zu YS, 2, 18.1, 6.1 tad etad bhūtendriyātmakaṃ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti //
YSBhā zu YS, 2, 18.1, 10.1 tathā coktam /
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
YSBhā zu YS, 2, 19.1, 20.1 tathā ṣaḍ aviśeṣā liṅgamātre saṃsṛṣṭā vivicyante pariṇāmakramaniyamāt //
YSBhā zu YS, 2, 19.1, 21.1 tathā teṣv aviśeṣeṣu bhūtendriyāṇi saṃsṛṣṭāni vivicyante tathā coktaṃ purastāt //
YSBhā zu YS, 2, 19.1, 21.1 tathā teṣv aviśeṣeṣu bhūtendriyāṇi saṃsṛṣṭāni vivicyante tathā coktaṃ purastāt //
YSBhā zu YS, 2, 20.1, 11.1 tathā sarvārthādhyavasāyakatvāt triguṇā buddhis triguṇatvād acetaneti //
YSBhā zu YS, 2, 20.1, 20.1 tathā coktam /
YSBhā zu YS, 2, 22.1, 4.1 tathā coktam /
YSBhā zu YS, 2, 23.1, 14.1 pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 24.1, 9.1 tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti vinaṣṭaṃ kariṣyatīti kā pratyāśā //
YSBhā zu YS, 2, 28.1, 4.1 yathā yathā ca sādhanāny anuṣṭhīyante tathā tathā tanutvam aśuddhir āpadyate //
YSBhā zu YS, 2, 28.1, 4.1 yathā yathā ca sādhanāny anuṣṭhīyante tathā tathā tanutvam aśuddhir āpadyate //
YSBhā zu YS, 2, 28.1, 5.1 yathā yathā ca kṣīyate tathā tathā kṣayakramānurodhinī jñānasyāpi dīptir vivardhate //
YSBhā zu YS, 2, 28.1, 5.1 yathā yathā ca kṣīyate tathā tathā kṣayakramānurodhinī jñānasyāpi dīptir vivardhate //
YSBhā zu YS, 2, 28.1, 16.1 abhivyaktikāraṇaṃ yathā rūpasyālokas tathā rūpajñānam //
YSBhā zu YS, 2, 30.1, 2.1 tathā coktam //
YSBhā zu YS, 2, 30.1, 3.1 sa khalvayaṃ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānas tām evāvadātarūpām ahiṃsāṃ karoti //
YSBhā zu YS, 2, 30.1, 3.1 sa khalvayaṃ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānas tām evāvadātarūpām ahiṃsāṃ karoti //
YSBhā zu YS, 2, 30.1, 5.1 yathā dṛṣṭaṃ yathānumitaṃ yathā śrutaṃ tathā vāṅ manaśceti //
YSBhā zu YS, 2, 33.1, 5.1 yathā śvā vāntāvalehī tathā tyaktasya punar ādadāna ityevamādi sūtrāntareṣv api yojyam //
YSBhā zu YS, 2, 34.1, 8.1 tathā mṛdumadhyo madhyamadhyas tīvramadhya iti //
YSBhā zu YS, 2, 34.1, 9.1 tathā mṛdutīvro madhyatīvro 'dhimātratīvra iti //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 42.1, 1.1 tathā coktam /
YSBhā zu YS, 2, 43.1, 3.1 tathendriyasiddhir dūrācchravaṇadarśanādyeti //
YSBhā zu YS, 2, 50.1, 4.1 yathā tapte nyastam upale jalaṃ sarvataḥ saṃkocam āpadyate tathā dvayor yugapadgatyabhāva iti //
YSBhā zu YS, 2, 51.1, 2.1 tathābhyantaraviṣayaparidṛṣṭa ākṣiptaḥ //
YSBhā zu YS, 2, 52.1, 5.1 tathā coktam //
YSBhā zu YS, 2, 54.1, 2.1 yathā madhukararājaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi cittanirodhe niruddhānīty eṣa pratyāhāraḥ //
YSBhā zu YS, 3, 35.1, 7.1 tathā hyuktam /
YSBhā zu YS, 3, 38.1, 5.1 yathā madhukararājānaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi paraśarīrāveśe cittam anuvidhīyanta iti //
YSBhā zu YS, 3, 41.1, 4.1 tathāmūrtasyānāvaraṇadarśanād vibhutvam api prakhyātam ākāśasya //
YSBhā zu YS, 3, 44.1, 5.1 tathā coktaṃ /
YSBhā zu YS, 3, 45.1, 8.1 yatra kāmāvasāyitvaṃ satyasaṃkalpatā yathā saṃkalpas tathā bhūtaprakṛtīnām avasthānam //
YSBhā zu YS, 3, 45.1, 11.1 anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṃkalpād iti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 9.1, 7.1 yathānubhavās tathā saṃskārāḥ //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
YSBhā zu YS, 4, 10.1, 7.1 tathā cāntarābhāvaḥ saṃsāraśca yukta iti //
YSBhā zu YS, 4, 10.1, 13.1 tathā coktaṃ /
YSBhā zu YS, 4, 13.1, 1.2 tathā ca śāstrānuśāsanam /
YSBhā zu YS, 4, 19.1, 1.1 yathetarāṇīndriyāṇi śabdādayaśca dṛśyatvān na svābhāsāni tathā mano 'pi pratyetavyam /
Yājñavalkyasmṛti
YāSmṛ, 1, 42.2 prīṇāti devān ājyena madhunā ca pitṝṃs tathā //
YāSmṛ, 1, 45.2 itihāsāṃs tathā vidyāḥ śaktyādhīte hi yo 'nvaham //
YāSmṛ, 1, 53.2 pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā //
YāSmṛ, 1, 57.1 tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
YāSmṛ, 1, 63.1 pitā pitāmaho bhrātā sakulyo jananī tathā /
YāSmṛ, 1, 72.2 garbhabhartṛvadhādau ca tathā mahati pātake //
YāSmṛ, 1, 73.2 strīprasūś cādhivettavyā puruṣadveṣiṇī tathā //
YāSmṛ, 1, 93.1 brāhmaṇyāṃ kṣatriyāt sūto vaiśyād vaidehakas tathā /
YāSmṛ, 1, 100.2 snātvā devān pitṝṃś caiva tarpayed arcayet tathā //
YāSmṛ, 1, 106.1 ā pośanenopariṣṭād adhastād aśnatā tathā /
YāSmṛ, 1, 110.2 priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ //
YāSmṛ, 1, 118.2 pratigraho 'dhiko vipre yājanādhyāpane tathā //
YāSmṛ, 1, 123.2 ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā //
YāSmṛ, 1, 125.1 pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā /
YāSmṛ, 1, 144.2 upākarmaṇi cotsarge svaśākhāśrotriye tathā //
YāSmṛ, 1, 147.2 kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye //
YāSmṛ, 1, 165.1 piśunānṛtinoś caiva tathā cākrikabandinām /
YāSmṛ, 1, 165.2 eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā //
YāSmṛ, 1, 171.1 devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā /
YāSmṛ, 1, 178.1 tathā pāṭhīnarājīvasaśalkāś ca dvijātibhiḥ /
YāSmṛ, 1, 179.1 prāṇātyaye tathā śrāddhe prokṣite dvijakāmyayā /
YāSmṛ, 1, 181.1 sarvān kāmān avāpnoti hayamedhaphalaṃ tathā /
YāSmṛ, 1, 186.2 saśrīphalair aṃśupaṭṭaṃ sāriṣṭaiḥ kutapaṃ tathā //
YāSmṛ, 1, 187.2 kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā //
YāSmṛ, 1, 188.1 bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā /
YāSmṛ, 1, 189.1 goghrāte 'nne tathā keśamakṣikākīṭadūṣite /
YāSmṛ, 1, 192.2 tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam //
YāSmṛ, 1, 195.1 mukhajā vipruṣo medhyās tathācamanabindavaḥ /
YāSmṛ, 1, 215.2 anyatra kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ //
YāSmṛ, 1, 222.1 rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavas tathā /
YāSmṛ, 1, 227.1 yugmān daive yathāśakti pitrye 'yugmāṃs tathaiva ca /
YāSmṛ, 1, 227.2 paristṛte śucau deśe dakṣiṇāpravaṇe tathā //
YāSmṛ, 1, 230.2 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃs tathā //
YāSmṛ, 1, 232.1 tathācchādanadānaṃ ca karaśaucārtham ambu ca /
YāSmṛ, 1, 240.2 ā tṛptes tu pavitrāṇi japtvā pūrvajapaṃ tathā //
YāSmṛ, 1, 261.2 tathā varṣātrayodaśyāṃ maghāsu ca viśeṣataḥ //
YāSmṛ, 1, 262.2 dyūtaṃ kṛṣiṃ vāṇijyāṃ ca dviśaphaikaśaphāṃs tathā //
YāSmṛ, 1, 265.1 svargaṃ hy apatyam ojaś ca śauryaṃ kṣetraṃ balaṃ tathā /
YāSmṛ, 1, 270.2 prayacchanti tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ //
YāSmṛ, 1, 271.2 gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā //
YāSmṛ, 1, 274.1 vrajann api tathātmānaṃ manyate 'nugataṃ paraiḥ /
YāSmṛ, 1, 276.1 ācāryatvaṃ śrotriyaśca na śiṣyo 'dhyayanaṃ tathā /
YāSmṛ, 1, 278.1 sarvauṣadhaiḥ sarvagandhair viliptaśirasas tathā /
YāSmṛ, 1, 285.1 mitaś ca sammitaścaiva tathā śālakaṭaṅkaṭau /
YāSmṛ, 1, 287.2 matsyān pakvāṃs tathaivāmān māṃsam etāvad eva tu //
YāSmṛ, 1, 288.2 mūlakaṃ pūrikāpūpāṃs tathaivoṇḍerakasrajaḥ //
YāSmṛ, 1, 294.1 ādityasya sadā pūjāṃ tilakaṃ svāminas tathā /
YāSmṛ, 1, 295.2 vṛṣṭyāyuḥpuṣṭikāmo vā tathaivābhicarann api //
YāSmṛ, 1, 301.1 bṛhaspate 'ti yad aryas tathaivānnāt parisrutaḥ /
YāSmṛ, 1, 301.2 śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā //
YāSmṛ, 1, 301.2 śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā //
YāSmṛ, 1, 306.1 dhenuḥ śaṅkhas tathānaḍvān hema vāso hayaḥ kramāt /
YāSmṛ, 1, 311.1 adīrghasūtraḥ smṛtimān akṣudro 'paruṣas tathā /
YāSmṛ, 1, 312.1 svarandhragoptānvīkṣikyāṃ daṇḍanītyāṃ tathaiva ca /
YāSmṛ, 1, 314.2 daṇḍanītyāṃ ca kuśalam atharvāṅgirase tathā //
YāSmṛ, 1, 332.1 saṃviśet tūryaghoṣeṇa pratibudhyet tathaiva ca /
YāSmṛ, 1, 332.2 śāstrāṇi cintayed buddhyā sarvakartavyatās tathā //
YāSmṛ, 1, 344.2 tathaiva paripālyo 'sau yadā vaśam upāgataḥ //
YāSmṛ, 1, 347.1 upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca /
YāSmṛ, 1, 348.1 saṃdhiṃ ca vigrahaṃ yānam āsanaṃ saṃśrayaṃ tathā /
YāSmṛ, 1, 354.1 svāmy amātyā jano durgaṃ kośo daṇḍas tathaiva ca /
YāSmṛ, 1, 368.1 dhigdaṇḍas tv atha vāgdaṇḍo dhanadaṇḍo vadhas tathā /
YāSmṛ, 2, 14.2 vākcakṣuḥ pūjayati no tathauṣṭhau nirbhujaty api //
YāSmṛ, 2, 25.2 tathopanidhirājastrīśrotriyāṇāṃ dhanair api //
YāSmṛ, 2, 31.2 strīnaktamantarāgārabahiḥśatrukṛtāṃs tathā //
YāSmṛ, 2, 46.2 dadyād ṛte kuṭumbārthān na patiḥ strīkṛtaṃ tathā //
YāSmṛ, 2, 47.2 vṛthādānaṃ tathaiveha putro dadyān na paitṛkam //
YāSmṛ, 2, 51.1 rikthagrāha ṛṇaṃ dāpyo yoṣidgrāhas tathaiva ca /
YāSmṛ, 2, 57.2 vastraṃ caturguṇaṃ proktaṃ rasaś cāṣṭaguṇas tathā //
YāSmṛ, 2, 65.2 dravyaṃ tad aupanidhikaṃ pratideyaṃ tathaiva tat //
YāSmṛ, 2, 73.2 ye pātakakṛtāṃ lokā mahāpātakināṃ tathā //
YāSmṛ, 2, 78.1 dvaidhe bahūnāṃ vacanaṃ sameṣu guṇināṃ tathā /
YāSmṛ, 2, 81.1 pṛthak pṛthag daṇḍanīyāḥ kūṭakṛtsākṣiṇas tathā /
YāSmṛ, 2, 91.1 deśāntarasthe durlekhye naṣṭonmṛṣṭe hṛte tathā /
YāSmṛ, 2, 99.1 nāsahasrād dharet phālaṃ na viṣaṃ na tulāṃ tathā /
YāSmṛ, 2, 135.1 patnī duhitaraś caiva pitarau bhrātaras tathā /
YāSmṛ, 2, 142.2 nirvāsyā vyabhicāriṇyaḥ pratikūlās tathaiva ca //
YāSmṛ, 2, 144.1 bandhudattaṃ tathā śulkam anvādheyakam eva ca /
YāSmṛ, 2, 155.1 maryādāyāḥ prabhede ca sīmātikramaṇe tathā /
YāSmṛ, 2, 164.1 yathārpitān paśūn gopaḥ sāyaṃ pratyarpayet tathā /
YāSmṛ, 2, 209.2 tathā śaktaḥ pratibhuvaṃ dāpyaḥ kṣemāya tasya tu //
YāSmṛ, 2, 219.2 madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā //
YāSmṛ, 2, 223.1 abhighāte tathā chede bhede kuḍyāvapātane /
YāSmṛ, 2, 223.2 paṇān dāpyaḥ pañca daśa viṃśatiṃ tadvyayaṃ tathā //
YāSmṛ, 2, 224.1 duḥkhotpādi gṛhe dravyaṃ kṣipan prāṇaharaṃ tathā /
YāSmṛ, 2, 225.1 duḥkhe ca śoṇitotpāde śākhāṅgacchedane tathā /
YāSmṛ, 2, 266.2 pūrvakarmāparādhī ca tathā cāśuddhavāsakaḥ //
YāSmṛ, 2, 273.1 bandigrāhāṃs tathā vājikuñjarāṇāṃ ca hāriṇaḥ /
YāSmṛ, 2, 283.2 sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā //
YāSmṛ, 2, 285.2 pratiṣedhe tayor daṇḍo yathā saṃgrahaṇe tathā //
YāSmṛ, 2, 288.2 dūṣaṇe tu karaccheda uttamāyāṃ vadhas tathā //
YāSmṛ, 2, 290.1 avaruddhāsu dāsīṣu bhujiṣyāsu tathaiva ca /
YāSmṛ, 2, 293.2 caturviṃśatiko daṇḍas tathā pravrajitāgame //
YāSmṛ, 2, 294.2 śūdras tathāntya eva syād antyasyāryāgame vadhaḥ //
YāSmṛ, 2, 298.2 kāṣṭhaloṣṭeṣupāṣāṇabāhuyugyakṛtas tathā //
YāSmṛ, 2, 299.1 chinnanasyena yānena tathā bhagnayugādinā /
YāSmṛ, 2, 300.1 śakto 'py amokṣayan svāmī daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā /
YāSmṛ, 2, 300.2 prathamaṃ sāhasaṃ dadyād vikruṣṭe dviguṇaṃ tathā //
YāSmṛ, 2, 303.1 mṛtāṅgalagnavikretur guros tāḍayitus tathā /
YāSmṛ, 2, 304.1 dvinetrabhedino rājadviṣṭādeśakṛtas tathā /
YāSmṛ, 3, 2.1 yamasūktaṃ tathā gāthā japadbhir laukikāgninā /
YāSmṛ, 3, 5.2 na brahmacāriṇaḥ kuryur udakaṃ patitās tathā //
YāSmṛ, 3, 27.1 mahīpatīnāṃ nāśaucaṃ hatānāṃ vidyutā tathā /
YāSmṛ, 3, 28.2 satrivratibrahmacāridātṛbrahmavidāṃ tathā //
YāSmṛ, 3, 38.2 śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca //
YāSmṛ, 3, 47.1 ahno māsasya ṣaṇṇāṃ vā tathā saṃvatsarasya vā /
YāSmṛ, 3, 49.2 śrautraṃ smārtaṃ phalasnehaiḥ karma kuryāt tathā kriyāḥ //
YāSmṛ, 3, 51.2 sthānāsanavihārair vā yogābhyāsena vā tathā //
YāSmṛ, 3, 63.1 avekṣyā garbhavāsāś ca karmajā gatayas tathā /
YāSmṛ, 3, 70.2 sṛjaty ekottaraguṇāṃs tathādatte bhavann api //
YāSmṛ, 3, 78.1 bhūmer gandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtim eva ca /
YāSmṛ, 3, 84.2 ṣaḍaṅgāni tathāsthnāṃ ca saha ṣaṣṭyā śatatrayam //
YāSmṛ, 3, 88.1 bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśacca pañca ca /
YāSmṛ, 3, 88.2 grīvā pañcadaśāsthiḥ syāj jatrv ekaikaṃ tathā hanuḥ //
YāSmṛ, 3, 90.1 dvau śaṅkhakau kapālāni catvāri śirasas tathā /
YāSmṛ, 3, 93.1 nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau tathā /
YāSmṛ, 3, 101.1 ekonatriṃśallakṣāṇi tathā nava śatāni ca /
YāSmṛ, 3, 102.2 saptottaraṃ marmaśataṃ dve ca saṃdhiśate tathā //
YāSmṛ, 3, 103.2 saptaṣaṣṭis tathā lakṣāḥ sārdhāḥ svedāyanaiḥ saha //
YāSmṛ, 3, 113.1 aparāntakam ullopyaṃ madrakaṃ prakarīṃ tathā /
YāSmṛ, 3, 132.2 rūpāṇyapi tathaiveha sarvayoniṣu dehinām //
YāSmṛ, 3, 134.1 paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan /
YāSmṛ, 3, 135.1 puruṣo 'nṛtavādī ca piśunaḥ paruṣas tathā /
YāSmṛ, 3, 139.1 nidrāluḥ krūrakṛl lubdho nāstiko yācakas tathā /
YāSmṛ, 3, 141.2 tathāvipakvakaraṇa ātmajñānasya na kṣamaḥ //
YāSmṛ, 3, 142.2 prāpyate hy ātmani tathā nāpakvakaraṇe jñatā //
YāSmṛ, 3, 144.2 tathātmā eko hy anekaś ca jalādhāreṣv ivāṃśumān //
YāSmṛ, 3, 149.1 mahābhūtāni satyāni yathātmāpi tathaiva hi /
YāSmṛ, 3, 162.2 nānārūpāṇi kurvāṇas tathātmā karmajās tanūḥ //
YāSmṛ, 3, 163.1 kālakarmātmabījānāṃ doṣair mātus tathaiva ca /
YāSmṛ, 3, 170.2 ārtyā gatyā tathāgatyā satyena hy anṛtena ca //
YāSmṛ, 3, 172.2 ākāśapavanajyotirjalabhūtimirais tathā //
YāSmṛ, 3, 173.2 vittātmānaṃ vedyamānaṃ kāraṇaṃ jagatas tathā //
YāSmṛ, 3, 181.1 yathātmānaṃ sṛjaty ātmā tathā vaḥ kathito mayā /
YāSmṛ, 3, 189.1 yato vedāḥ purāṇāni vidyopaniṣadas tathā /
YāSmṛ, 3, 193.1 kramāt te sambhavanty arcir ahaḥ śuklaṃ tathottaram /
YāSmṛ, 3, 202.1 antardhānaṃ smṛtiḥ kāntir dṛṣṭiḥ śrotrajñatā tathā /
YāSmṛ, 3, 215.1 madhu daṃśaḥ palaṃ gṛdhro gāṃ godhāgniṃ bakas tathā /
YāSmṛ, 3, 216.2 dravyaprakārā hi yathā tathaiva prāṇijātayaḥ //
YāSmṛ, 3, 224.1 avīcim andhatāmisraṃ kumbhīpākaṃ tathaiva ca /
YāSmṛ, 3, 225.1 mahāpātakajair ghorair upapātakajais tathā /
YāSmṛ, 3, 227.1 brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ /
YāSmṛ, 3, 230.1 aśvaratnamanuṣyastrībhūdhenuharaṇaṃ tathā /
YāSmṛ, 3, 232.2 mātuḥ sapatnīṃ bhaginīm ācāryatanayāṃ tathā //
YāSmṛ, 3, 235.1 bhṛtād adhyayanādānaṃ bhṛtakādhyāpanaṃ tathā /
YāSmṛ, 3, 241.2 tathaivānāśrame vāsaḥ parānnaparipuṣṭatā //
YāSmṛ, 3, 244.2 tathāśvamedhāvabhṛthasnānād vā śuddhim āpnuyāt //
YāSmṛ, 3, 251.2 garbhahā ca yathāvarṇaṃ tathātreyīniṣūdakaḥ //
YāSmṛ, 3, 269.2 asthimatāṃ sahasraṃ tu tathānasthimatām anaḥ //
YāSmṛ, 3, 309.2 sarvapāpaharā hy ete rudraikādaśinī tathā //
YāSmṛ, 3, 310.2 tatra tatra tilair homo gāyatryā vācanaṃ tathā //
YāSmṛ, 3, 319.1 ekabhaktena naktena tathaivāyācitena ca /
YāSmṛ, 3, 326.1 kuryāt triṣavaṇasnāyī kṛcchraṃ cāndrāyaṇaṃ tathā /
YāSmṛ, 3, 331.1 vidyārthī prāpnuyād vidyāṃ dhanakāmo dhanaṃ tathā /
YāSmṛ, 3, 331.2 āyuṣkāmas tathaivāyuḥ śrīkāmo mahatīṃ śriyam //
Śatakatraya
ŚTr, 1, 89.2 tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā //
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
ŚTr, 2, 68.1 kiṃ gatena yadi sā na jīvati prāṇiti priyatamā tathāpi kim /
ŚTr, 3, 16.2 vastraṃ viśīrṇaśatakhaṇḍamayī ca kanthā hā hā tathāpi viṣayā na parityajanti //
ŚTr, 3, 27.1 puṇyair mūlaphalais tathā praṇayinīṃ vṛttiṃ kuruṣvādhunā bhūśayyāṃ navapallavair akṛpaṇair uttiṣṭha yāvo vanam /
ŚTr, 3, 39.2 āyuḥ parisravati bhinnaghaṭādivāmbho lokas tathāpyahitam ācaratīti citram //
ŚTr, 3, 46.1 rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvantyudyaminas tathaiva nibhṛtaprārabdhatattatkriyāḥ /
ŚTr, 3, 65.1 paribhramasi kiṃ mudhā kvacana citta viśrāmyatāṃ svayaṃ bhavati yad yathā bhavati tat tathā nānyathā /
ŚTr, 3, 88.2 na vastubhedapratipattir asti me tathāpi bhaktis taruṇenduśekhare //
Śikṣāsamuccaya
ŚiSam, 1, 40.2 tathāryadaśadharmasūtre 'pi deśitaṃ //
ŚiSam, 1, 44.1 tathā siṃhaparipṛcchāyāṃ /
ŚiSam, 1, 48.2 tathāryagaṇḍavyūhasūtre 'pi varṇitaṃ /
Śivasūtra
ŚSūtra, 3, 14.1 yathā tatra tathānyatra //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.1 chāyāṃ janaḥ samabhivāñchati pādapānāṃ naktaṃ tathecchati punaḥ kiraṇaṃ sudhāṃśoḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.2 gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 7.2 yady aste hibuke vā tathāpi śatrur hato vācyaḥ //
Ṭikanikayātrā, 7, 12.2 āyānti te svabhavanāni punaḥ kṛtārthāḥ dattā dvijātiṣu tathā vidhivad yathārthāḥ //
Ṭikanikayātrā, 8, 6.1 nakṣatraṃ tithiyas tathaiva karaṇaṃ vāras tathā gocaraṃ drekāṇaṃ sanavāṃśagrahadinaṃ lagnaṃ muhūrto 'pi vā /
Ṭikanikayātrā, 8, 6.1 nakṣatraṃ tithiyas tathaiva karaṇaṃ vāras tathā gocaraṃ drekāṇaṃ sanavāṃśagrahadinaṃ lagnaṃ muhūrto 'pi vā /
Ṭikanikayātrā, 9, 4.2 ā saptāhād divyāntarikṣabhaumais tathotpātaiḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 4.2 bhūpālo bhūdhano bhūbhugbhūnetā bhūpatistathā //
AbhCint, 1, 38.1 sūraḥ sudarśanaḥ kumbhaḥ sumitro vijayastathā /
AbhCint, 1, 40.2 śrīrdevī prabhāvatī ca padmā vaprā śivā tathā //
AbhCint, 1, 45.1 aśokā mānavī caṇḍā viditā cāṅkuśā tathā /
AbhCint, 1, 46.1 naradattātha gāndhāryambikā padmāvatī tathā /
AbhCint, 1, 47.2 makaraḥ śrīvatsaḥ khaḍgī mahiṣaḥ sūkarastathā //
AbhCint, 1, 70.1 citrakṛttvam adbhutatvaṃ tathānativilambitā /
AbhCint, 1, 73.1 kāmo mithyātvamajñānaṃ nidrā cāviratistathā /
AbhCint, 2, 151.1 tathā rāhulasūḥ sarvārthasiddho gautamānvayaḥ /
AbhCint, 2, 167.1 ṣaḍaṅgā vedāścatvāro mīmāṃsānvīkṣikī tathā /
AbhCint, 2, 222.2 śuśrūṣā śravaṇaṃ caiva grahaṇaṃ dhāraṇaṃ tathā //
Acintyastava
Acintyastava, 1, 4.2 māyāmarīcivac cāpi tathā bhavasamudbhavaḥ //
Acintyastava, 1, 13.1 astitve sati nāstitvaṃ dīrghe hrasvaṃ tathā sati /
Acintyastava, 1, 14.1 ekatvaṃ ca tathānekam atītānāgatādi ca /
Acintyastava, 1, 24.2 bhūtaṃ tadvastu no bhūtaṃ tathā dṛṣṭaṃ jagat tvayā //
Acintyastava, 1, 25.1 utpannaś ca sthito naṣṭaḥ svapne yadvat sutas tathā /
Acintyastava, 1, 26.1 kāraṇāt saṃbhavo dṛṣṭo yathā svapne tathetaraḥ /
Acintyastava, 1, 26.2 saṃbhavaḥ sarvabhāvānāṃ vibhavo 'pi matas tathā //
Acintyastava, 1, 27.1 rāgādijaṃ yathā duḥkhaṃ saṃkleśasaṃsṛtī tathā /
Acintyastava, 1, 28.1 jātaṃ tathaiva no jātam āgataṃ gatam ity api /
Acintyastava, 1, 28.2 baddho muktas tathā jñānī dvayam icchen na tattvavit //
Acintyastava, 1, 30.2 utpannaṃ ca tathā viśvam anutpannaṃ ca tattvataḥ //
Acintyastava, 1, 33.1 māyākārakṛtaṃ yadvad vastu śūnyaṃ tathetarat /
Acintyastava, 1, 33.2 vastuśūnyaṃ jagat sarvaṃ tvayoktaṃ kārakas tathā //
Acintyastava, 1, 50.1 jñāne sati yathā jñeyaṃ jñeye jñānaṃ tathā sati /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 8.1 rase svādau yathā caitat tathānyeṣvapi dṛśyate /
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 pañca saṃkhyākāni bhūtānyeva ātmāno yasya tattathā pārthivādibhedāt pañcadhetyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 5.0 tathā ca suśrutaḥ ākāśaguṇabhūyiṣṭhaṃ saṃśamanam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 13.0 tathānilātmakaṃ grāhi //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 11.1 tathā ca suśrutaḥ tad dravyamātmanā kiṃcit kiṃcid vīryeṇa sevitam /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 22.0 tathā tailaṃ kaṭuvipākitayā ca vipākata eva baddhaviṇmūtram //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 23.0 tathā snehāḥ kṣāraṃ raktaṃ māṃsaraso dhānyarasastoyamiti śirovirecanopayogīni //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 19.2 tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ //
Aṣṭāvakragīta, 1, 20.2 nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā //
Aṣṭāvakragīta, 2, 2.1 yathā prakāśayāmy eko deham enaṃ tathā jagat /
Aṣṭāvakragīta, 2, 4.2 ātmano na tathā bhinnaṃ viśvam ātmavinirgatam //
Aṣṭāvakragīta, 2, 6.2 tathā viśvaṃ mayi kᄆptaṃ mayā vyāptaṃ nirantaram //
Aṣṭāvakragīta, 2, 15.1 jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavam /
Aṣṭāvakragīta, 2, 20.1 śarīraṃ svarganarakau bandhamokṣau bhayaṃ tathā /
Aṣṭāvakragīta, 6, 1.3 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 2.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 3.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 4.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 9, 6.1 nānā mataṃ maharṣīṇāṃ sādhūnāṃ yogināṃ tathā /
Aṣṭāvakragīta, 9, 9.2 tattyāgo vāsanātyāgāt sthitir adya yathā tathā //
Aṣṭāvakragīta, 10, 5.1 tvam ekaś cetanaḥ śuddho jaḍaṃ viśvam asat tathā /
Aṣṭāvakragīta, 10, 5.2 avidyāpi na kiṃcit sā kā bubhutsā tathāpi te //
Aṣṭāvakragīta, 12, 6.1 karmānuṣṭhānam ajñānād yathaivoparamas tathā /
Aṣṭāvakragīta, 15, 1.2 yathātathopadeśena kṛtārthaḥ sattvabuddhimān /
Aṣṭāvakragīta, 15, 2.2 etāvad eva vijñānaṃ yathecchasi tathā kuru //
Aṣṭāvakragīta, 16, 1.3 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Aṣṭāvakragīta, 16, 2.1 bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te /
Aṣṭāvakragīta, 16, 10.1 yasyābhimāno mokṣe 'pi dehe 'pi mamatā tathā /
Aṣṭāvakragīta, 16, 11.2 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Aṣṭāvakragīta, 17, 2.1 tena jñānaphalaṃ prāptaṃ yogābhyāsaphalaṃ tathā /
Aṣṭāvakragīta, 17, 7.1 dharmārthakāmamokṣeṣu jīvite maraṇe tathā /
Aṣṭāvakragīta, 18, 100.2 yathātathā yatratatra sama evāvatiṣṭhate //
Aṣṭāvakragīta, 19, 6.1 kva svapnaḥ kva suṣuptir vā kva ca jāgaraṇaṃ tathā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 6.2 uruvūkas tathairaṇḍa āmaṇḍo vātanāśanaḥ //
AṣṭNigh, 1, 11.1 viśvadevā jhaṣā kālā tathā cāśvagavedhukā /
AṣṭNigh, 1, 25.2 kāśmaryabhīruḥ śrīparṇī kāśmaryaṃ kaṭphalaṃ tathā //
AṣṭNigh, 1, 52.1 rohiṇī khaṭvalā proktā drākṣā mṛduphalā tathā /
AṣṭNigh, 1, 55.2 bṛhacchadas tathā śāko varadāruḥ kharacchadaḥ //
AṣṭNigh, 1, 57.1 smṛtaṃ srotoñjanaṃ vīram añjanaṃ yāmunaṃ tathā /
AṣṭNigh, 1, 60.2 indīvaraṃ kuvalayaṃ nīlaṃ nīlotpalaṃ tathā //
AṣṭNigh, 1, 67.2 dhānyā kustumburuḥ dhānyaṃ dhanikā dhānyakaṃ tathā //
AṣṭNigh, 1, 76.2 raktacitras tathānyas tu mahāṅgaḥ kālamūlakaḥ //
AṣṭNigh, 1, 126.1 kākādanī pītatailā vegā kākāṇḍakī tathā /
AṣṭNigh, 1, 128.1 kumāryākhyā mahāśvetā vandhyā karkoṭakī tathā /
AṣṭNigh, 1, 131.2 svādugandhicchadā caiva kāyasthā tulasī tathā //
AṣṭNigh, 1, 134.1 vṛṣakarṇyākhukarṇī ca tathā bhūmipariśrayā /
AṣṭNigh, 1, 141.1 muṣkakādau tu śikharī muṣkako mokṣakas tathā /
AṣṭNigh, 1, 145.2 vṛkṣakaḥ śakravṛkṣaś ca vatsakaḥ kuṭajas tathā //
AṣṭNigh, 1, 153.1 svarṇavarṇā haridrā tu niśāhvā rajanī tathā /
AṣṭNigh, 1, 161.1 samaṅgā śatapattrā ca tathaivāñjalikārikā /
AṣṭNigh, 1, 161.2 namaskārī raktamūlā tathā puṣpāvarodhikā //
AṣṭNigh, 1, 164.2 madhuparṇī kekiśikhā mayūrāhvā śikhī tathā //
AṣṭNigh, 1, 174.1 āmraś cūtaś cāvatalaḥ kāntaḥ piṇḍaphalas tathā /
AṣṭNigh, 1, 187.1 badarīpattrakaṃ caiva jñeyo nāgahanus tathā /
AṣṭNigh, 1, 190.2 kundurur medakaḥ kundro vijñeyaḥ khapuras tathā //
AṣṭNigh, 1, 193.1 citrā mukūlako dantī nikumbhaḥ śambaras tathā /
AṣṭNigh, 1, 196.2 anyeṣāṃ tu tathā brāhmī brahmanāmā tu kīrtitā //
AṣṭNigh, 1, 201.2 tīkṣṇavṛkṣaḥ śaṇaḥ pīluḥ prokto 'nyaḥ sthāṇukas tathā //
AṣṭNigh, 1, 206.1 viṣṇukrāntā nīlapuṣpī satīnā chardikā tathā /
AṣṭNigh, 1, 210.1 durālabhā dhanvayāso yāso duḥsparśakas tathā /
AṣṭNigh, 1, 223.2 dāvāgnidamanī mātā kṣudrakaṇṭarikā tathā //
AṣṭNigh, 1, 230.1 cakṣuṣyā cāraṭī jñeyā tathāraṇyakulatthikā /
AṣṭNigh, 1, 237.2 śvetacāmarakaḥ kāśas tathekṣukusumaś ca saḥ //
AṣṭNigh, 1, 253.2 lakṣmaṇā putrajananī raktabinducchadā tathā //
AṣṭNigh, 1, 260.2 cukrikā tv amlacāṅgerī suniṣaṇṇadalā tathā //
AṣṭNigh, 1, 261.1 upodakam upodī ca kṣudrakā podakī tathā /
AṣṭNigh, 1, 290.2 abhrakaṃ pārvatībījaṃ śailodbhūtaṃ tathāmbaram //
AṣṭNigh, 1, 302.2 śilāpuṣpaṃ tu śaileyaṃ śilājaṃ sthaviraṃ tathā //
AṣṭNigh, 1, 305.2 jātarūpaṃ tathā hema śātakumbhaṃ ca hāṭakam //
AṣṭNigh, 1, 320.2 mallikoktā vicakilā dvipuṣpī puṣpaṭī tathā //
AṣṭNigh, 1, 322.2 damanaḥ pāṇḍurāgaḥ syāttathā gandhotkaṭo muniḥ //
AṣṭNigh, 1, 336.1 gavedhukā ca gojihvā karśanīyā sitā tathā /
AṣṭNigh, 1, 341.1 phalatrayaṃ tu triphalā varā śreṣṭhā tathottamā /
AṣṭNigh, 1, 349.2 stabdharomā pṛthuskandhaḥ kroḍaḥ kolastathā kiriḥ //
AṣṭNigh, 1, 367.2 madhuyuto madhukaro madhuliṭ madhupastathā //
AṣṭNigh, 1, 375.2 asthisārastathā majjā snehasāro 'sthisambhavaḥ //
AṣṭNigh, 1, 383.0 pradyotano dinamaṇiḥ khadyoto dyumaṇistathā //
AṣṭNigh, 1, 402.1 pattraṃ dalaṃ chadaḥ parṇaṃ palāśaśchadanaṃ tathā /
AṣṭNigh, 1, 407.2 kṣīrodhijaś cābjayoniḥ pāyād dhanvantaristathā //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 32.2 nāneva bhāti viśvātmā bhūteṣu ca tathā pumān //
BhāgPur, 1, 4, 30.1 tathāpi bata me daihyo hy ātmā caivātmanā vibhuḥ /
BhāgPur, 1, 5, 4.2 tathāpi śocasyātmānam akṛtārtha iva prabho //
BhāgPur, 1, 5, 5.2 astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me /
BhāgPur, 1, 5, 9.2 na tathā vāsudevasya mahimā hy anuvarṇitaḥ //
BhāgPur, 1, 5, 20.2 taddhi svayaṃ veda bhavāṃstathāpi te prādeśamātraṃ bhavataḥ pradarśitam //
BhāgPur, 1, 6, 36.2 mukundasevayā yadvat tathātmāddhā na śāmyati //
BhāgPur, 1, 7, 25.1 tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā /
BhāgPur, 1, 7, 42.1 tathāhṛtaṃ paśuvat pāśabaddham avāṅmukhaṃ karmajugupsitena /
BhāgPur, 1, 7, 57.1 vapanaṃ draviṇādānaṃ sthānān niryāpaṇaṃ tathā /
BhāgPur, 1, 8, 20.1 tathā paramahaṃsānāṃ munīnām amalātmanām /
BhāgPur, 1, 8, 52.2 bhūtahatyāṃ tathaivaikāṃ na yajñair mārṣṭum arhati //
BhāgPur, 1, 9, 2.2 anvagacchan rathairviprā vyāsadhaumyādayastathā //
BhāgPur, 1, 9, 22.1 tathāpyekāntabhakteṣu paśya bhūpānukampitam /
BhāgPur, 1, 10, 9.1 subhadrā draupadī kuntī virāṭatanayā tathā /
BhāgPur, 1, 10, 15.2 dhundhuryānakaghaṇṭādyā nedurdundubhayastathā //
BhāgPur, 1, 11, 34.1 yadyapyasau pārśvagato rahogatas tathāpi tasyāṅghriyugaṃ navaṃ navam /
BhāgPur, 1, 14, 32.1 tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ /
BhāgPur, 1, 15, 37.1 yudhiṣṭhirastat parisarpaṇaṃ budhaḥ pure ca rāṣṭre ca gṛhe tathātmani /
BhāgPur, 1, 15, 39.1 mathurāyāṃ tathā vajraṃ śūrasenapatiṃ tataḥ /
BhāgPur, 1, 16, 1.3 yathā hi sūtyām abhijātakovidāḥ samādiśan vipra mahadguṇastathā //
BhāgPur, 1, 16, 33.2 devān pitṝn ṛṣīn sādhūn sarvān varṇāṃstathāśramān //
BhāgPur, 1, 18, 23.2 nabhaḥ patantyātmasamaṃ patatriṇas tathā samaṃ viṣṇugatiṃ vipaścitaḥ //
BhāgPur, 1, 18, 27.2 viśuṣyattālurudakaṃ tathābhūtam ayācata //
BhāgPur, 2, 2, 1.3 tathā sasarjedam amoghadṛṣṭir yathāpyayāt prāg vyavasāyabuddhiḥ //
BhāgPur, 2, 9, 25.1 tathāpi nāthamānasya nātha nāthaya nāthitam /
BhāgPur, 2, 9, 27.2 tathā tadviṣayāṃ dhehi manīṣāṃ mayi mādhava //
BhāgPur, 2, 9, 31.2 tathaiva tattvavijñānam astu te madanugrahāt //
BhāgPur, 2, 9, 34.2 praviṣṭānyapraviṣṭāni tathā teṣu na teṣvaham //
BhāgPur, 3, 2, 20.1 tathaiva cānye naralokavīrā ya āhave kṛṣṇamukhāravindam /
BhāgPur, 3, 4, 5.1 tathāpi tadabhipretaṃ jānann aham ariṃdama /
BhāgPur, 3, 4, 15.2 tathāpi nāhaṃ pravṛṇomi bhūman bhavatpadāmbhojaniṣevaṇotsukaḥ //
BhāgPur, 3, 5, 46.1 tathāpare cātmasamādhiyogabalena jitvā prakṛtiṃ baliṣṭhām /
BhāgPur, 3, 6, 36.1 tathāpi kīrtayāmy aṅga yathāmati yathāśrutam /
BhāgPur, 3, 9, 12.1 nātiprasīdati tathopacitopacārair ārādhitaḥ suragaṇair hṛdi baddhakāmaiḥ /
BhāgPur, 3, 10, 4.2 viriñco 'pi tathā cakre divyaṃ varṣaśataṃ tapaḥ /
BhāgPur, 3, 10, 13.1 yathedānīṃ tathāgre ca paścād apy etad īdṛśam /
BhāgPur, 3, 10, 22.1 kharo 'śvo 'śvataro gauraḥ śarabhaś camarī tathā /
BhāgPur, 3, 12, 35.2 dharmasya pādāś catvāras tathaivāśramavṛttayaḥ //
BhāgPur, 3, 12, 42.1 sāvitraṃ prājāpatyaṃ ca brāhmaṃ cātha bṛhat tathā /
BhāgPur, 3, 12, 44.1 ānvīkṣikī trayī vārttā daṇḍanītis tathaiva ca /
BhāgPur, 3, 13, 7.2 tathāpi naḥ prajānāṃ te śuśrūṣā kena vā bhavet //
BhāgPur, 3, 13, 16.2 parameṣṭhī tv apāṃ madhye tathā sannām avekṣya gām /
BhāgPur, 3, 16, 8.1 nāhaṃ tathādmi yajamānahavir vitāne ścyotadghṛtaplutam adan hutabhuṅmukhena /
BhāgPur, 3, 21, 15.1 tathā sa cāhaṃ parivoḍhukāmaḥ samānaśīlāṃ gṛhamedhadhenum /
BhāgPur, 3, 21, 44.1 tathaiva hariṇaiḥ kroḍaiḥ śvāvidgavayakuñjaraiḥ /
BhāgPur, 3, 23, 54.2 ajānantyā paraṃ bhāvaṃ tathāpy astv abhayāya me //
BhāgPur, 3, 25, 4.2 dvaipāyanasakhas tv evaṃ maitreyo bhagavāṃs tathā /
BhāgPur, 3, 25, 40.1 imaṃ lokaṃ tathaivāmum ātmānam ubhayāyinam /
BhāgPur, 3, 26, 11.1 pañcabhiḥ pañcabhir brahma caturbhir daśabhis tathā /
BhāgPur, 3, 27, 12.2 svābhāsena tathā sūryo jalasthena divi sthitaḥ //
BhāgPur, 3, 27, 18.2 apāṃ rasasya ca yathā tathā buddheḥ parasya ca //
BhāgPur, 3, 28, 3.1 grāmyadharmanivṛttiś ca mokṣadharmaratis tathā /
BhāgPur, 3, 28, 6.2 vaikuṇṭhalīlābhidhyānaṃ samādhānaṃ tathātmanaḥ //
BhāgPur, 3, 28, 39.2 apy ātmatvenābhimatād dehādeḥ puruṣas tathā //
BhāgPur, 3, 28, 41.2 ātmā tathā pṛthag draṣṭā bhagavān brahmasaṃjñitaḥ //
BhāgPur, 3, 28, 43.2 yonīnāṃ guṇavaiṣamyāt tathātmā prakṛtau sthitaḥ //
BhāgPur, 3, 29, 18.2 ārjavenāryasaṅgena nirahaṃkriyayā tathā //
BhāgPur, 3, 30, 13.1 evaṃ svabharaṇākalpaṃ tatkalatrādayas tathā /
BhāgPur, 3, 33, 5.2 yathāvatārās tava sūkarādayas tathāyam apy ātmapathopalabdhaye //
BhāgPur, 4, 1, 34.2 sinīvālī kuhū rākā caturthy anumatis tathā //
BhāgPur, 4, 1, 37.2 rāvaṇaḥ kumbhakarṇaś ca tathānyasyāṃ vibhīṣaṇaḥ //
BhāgPur, 4, 1, 48.1 trayodaśādād dharmāya tathaikām agnaye vibhuḥ /
BhāgPur, 4, 2, 4.3 tathāmaragaṇāḥ sarve sānugā munayo 'gnayaḥ //
BhāgPur, 4, 3, 11.2 tathāpy ahaṃ yoṣid atattvavic ca te dīnā didṛkṣe bhava me bhavakṣitim //
BhāgPur, 4, 3, 19.1 tathāribhir na vyathate śilīmukhaiḥ śete 'rditāṅgo hṛdayena dūyatā /
BhāgPur, 4, 3, 20.2 tathāpi mānaṃ na pituḥ prapatsyase madāśrayāt kaḥ paritapyate yataḥ //
BhāgPur, 4, 4, 11.2 na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo dehabhṛtāṃ priyātmanaḥ /
BhāgPur, 4, 4, 20.2 virodhi tad yaugapadaikakartari dvayaṃ tathā brahmaṇi karma narcchati //
BhāgPur, 4, 5, 14.1 kecid babhañjuḥ prāgvaṃśaṃ patnīśālāṃ tathāpare /
BhāgPur, 4, 5, 15.1 rurujur yajñapātrāṇi tathaike 'gnīn anāśayan /
BhāgPur, 4, 6, 41.1 tathāpare siddhagaṇā maharṣibhir ye vai samantād anu nīlalohitam /
BhāgPur, 4, 7, 18.2 dhiyā viśuddhayā dadhyau tathā prādurabhūddhariḥ //
BhāgPur, 4, 8, 4.2 tayoś ca mithunaṃ jajñe yātanā nirayas tathā //
BhāgPur, 4, 8, 10.1 tathā cikīrṣamāṇaṃ taṃ sapatnyās tanayaṃ dhruvam /
BhāgPur, 4, 8, 21.1 tathā manur vo bhagavān pitāmaho yam ekamatyā purudakṣiṇair makhaiḥ /
BhāgPur, 4, 8, 73.1 dvitīyaṃ ca tathā māsaṃ ṣaṣṭhe ṣaṣṭhe 'rbhako dine /
BhāgPur, 4, 9, 17.1 satyāśiṣo hi bhagavaṃs tava pādapadmamāśīs tathānubhajataḥ puruṣārthamūrteḥ /
BhāgPur, 4, 13, 32.1 tathā sādhaya bhadraṃ te ātmānaṃ suprajaṃ nṛpa /
BhāgPur, 4, 13, 33.1 tathā svabhāgadheyāni grahīṣyanti divaukasaḥ /
BhāgPur, 4, 13, 34.2 ārādhito yathaivaiṣa tathā puṃsāṃ phalodayaḥ //
BhāgPur, 4, 14, 11.2 tathāpi sāntvayemāmuṃ nāsmāṃstatpātakaṃ spṛśet //
BhāgPur, 4, 15, 17.1 daśacandramasiṃ rudraḥ śatacandraṃ tathāmbikā /
BhāgPur, 4, 18, 13.1 tathāpare ca sarvatra sāramādadate budhāḥ /
BhāgPur, 4, 18, 22.1 tathāhayo dandaśūkāḥ sarpā nāgāśca takṣakam /
BhāgPur, 4, 19, 39.3 tathā ca kṛtvā vātsalyaṃ maghonāpi ca saṃdadhe //
BhāgPur, 4, 20, 31.2 yathā caredbālahitaṃ pitā svayaṃ tathā tvamevārhasi naḥ samīhitum //
BhāgPur, 4, 21, 41.2 na vai tathā cetanayā bahiṣkṛte hutāśane pāramahaṃsyaparyaguḥ //
BhāgPur, 4, 25, 46.1 pañca dvārastu paurastyā dakṣiṇaikā tathottarā /
BhāgPur, 4, 26, 15.1 na tathaitarhi rocante gṛheṣu gṛhasampadaḥ /
BhāgPur, 8, 6, 36.1 tāṃstathā bhagnamanaso bhagnabāhūrukandharān /
BhāgPur, 8, 7, 11.1 tathāsurān āviśadāsureṇa rūpeṇa teṣāṃ balavīryamīrayan /
BhāgPur, 8, 7, 16.1 mathyamānāt tathā sindhor devāsuravarūthapaiḥ /
BhāgPur, 10, 1, 21.2 gāṃ pauruṣīṃ me śṛṇutāmarāḥ punarvidhīyatāmāśu tathaiva mā ciram //
BhāgPur, 10, 1, 61.1 tatheti sutamādāya yayāvānakadundubhiḥ /
BhāgPur, 10, 1, 67.1 mātaraṃ pitaraṃ bhrātṝnsarvāṃśca suhṛdastathā /
BhāgPur, 10, 2, 14.1 saṃdiṣṭaivaṃ bhagavatā tathetyomiti tadvacaḥ /
BhāgPur, 10, 2, 14.2 pratigṛhya parikramya gāṃ gatā tattathākarot //
BhāgPur, 10, 2, 33.1 tathā na te mādhava tāvakāḥ kvacidbhraśyanti mārgāttvayi baddhasauhṛdāḥ /
BhāgPur, 10, 3, 15.1 yatheme 'vikṛtā bhāvāstathā te vikṛtaiḥ saha /
BhāgPur, 10, 4, 19.2 nāyamātmā tathaiteṣu viparyeti yathaiva bhūḥ //
BhāgPur, 10, 4, 37.1 tathāpi devāḥ sāpatnyānnopekṣyā iti manmahe /
BhāgPur, 10, 4, 38.2 yathendriyagrāma upekṣitastathā ripurmahānbaddhabalo na cālyate //
BhāgPur, 10, 5, 2.2 kārayāmāsa vidhivatpitṛdevārcanaṃ tathā //
BhāgPur, 11, 2, 6.1 bhajanti ye yathā devān devā api tathaiva tān /
BhāgPur, 11, 2, 7.1 brahmaṃs tathāpi pṛcchāmo dharmān bhāgavatāṃs tava /
BhāgPur, 11, 2, 9.2 mucyema hy añjasaivāddhā tathā naḥ śādhi suvrata //
BhāgPur, 11, 5, 13.1 yad ghrāṇabhakṣo vihitaḥ surāyās tathā paśor ālabhanaṃ na hiṃsā /
BhāgPur, 11, 5, 31.2 nānātantravidhānena kalāv api tathā śṛṇu //
BhāgPur, 11, 6, 9.1 śuddhir nṛṇāṃ na tu tatheḍya durāśayānāṃ vidyāśrutādhyayanadānatapaḥkriyābhiḥ /
BhāgPur, 11, 6, 21.3 tvam asmābhir aśeṣātman tat tathaivopapāditam //
BhāgPur, 11, 7, 22.1 ekadvitricatuṣpādo bahupādas tathāpadaḥ /
BhāgPur, 11, 7, 36.2 tat tathā puruṣavyāghra nibodha kathayāmi te //
BhāgPur, 11, 7, 71.1 tāṃs tathaivāvṛtān śigbhir mṛtyugrastān viceṣṭataḥ /
BhāgPur, 11, 9, 25.2 tattvāny anena vimṛśāmi yathā tathāpi pārakyam ity avasito vicarāmy asaṅgaḥ //
BhāgPur, 11, 10, 3.2 nānātmakatvād viphalas tathā bhedātmadhīr guṇaiḥ //
BhāgPur, 11, 10, 18.2 tathā ca duḥkhaṃ mūḍhānāṃ vṛthāhaṃkaraṇaṃ param //
BhāgPur, 11, 11, 4.2 bandho 'syāvidyayānādir vidyayā ca tathetaraḥ //
BhāgPur, 11, 11, 11.3 na tathā badhyate vidvān tatra tatrādayan guṇān //
BhāgPur, 11, 12, 6.2 vyādhaḥ kubjā vraje gopyo yajñapatnyas tathāpare //
BhāgPur, 11, 12, 12.1 tā nāvidan mayy anuṣaṅgabaddhadhiyaḥ svam ātmānam adas tathedam /
BhāgPur, 11, 12, 18.2 aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktir iyaṃ hi vāṇī //
BhāgPur, 11, 13, 8.3 tathāpi bhuñjate kṛṣṇa tat kathaṃ śvakharājavat //
BhāgPur, 11, 14, 7.1 yābhir bhūtāni bhidyante bhūtānāṃ patayas tathā /
BhāgPur, 11, 14, 15.1 na tathā me priyatama ātmayonir na śaṃkaraḥ /
BhāgPur, 11, 14, 19.2 tathā madviṣayā bhaktir uddhavaināṃsi kṛtsnaśaḥ //
BhāgPur, 11, 14, 26.2 tathā tathā paśyati vastu sūkṣmaṃ cakṣur yathaivāñjanasamprayuktam //
BhāgPur, 11, 14, 26.2 tathā tathā paśyati vastu sūkṣmaṃ cakṣur yathaivāñjanasamprayuktam //
BhāgPur, 11, 14, 30.1 na tathāsya bhavet kleśo bandhaś cānyaprasaṅgataḥ /
BhāgPur, 11, 15, 26.2 mayi satye mano yuñjaṃs tathā tat samupāśnute //
BhāgPur, 11, 15, 36.2 yathā bhūtāni bhūteṣu bahir antaḥ svayaṃ tathā //
BhāgPur, 11, 16, 27.2 māsānāṃ mārgaśīrṣo 'haṃ nakṣatrāṇāṃ tathābhijit //
BhāgPur, 11, 16, 39.2 na tathā me vibhūtīnāṃ sṛjato 'ṇḍāni koṭiśaḥ //
BhāgPur, 11, 17, 7.2 yathā yasya vidhīyeta tathā varṇaya me prabho //
BhāgPur, 11, 18, 35.2 tathā vāsas tathā śayyāṃ prāptaṃ prāptaṃ bhajen muniḥ //
BhāgPur, 11, 18, 35.2 tathā vāsas tathā śayyāṃ prāptaṃ prāptaṃ bhajen muniḥ //
BhāgPur, 11, 19, 15.1 etad eva hi vijñānaṃ na tathaikena yena yat /
BhāgPur, 11, 20, 12.1 svargiṇo 'py etam icchanti lokaṃ nirayiṇas tathā /
Bhāratamañjarī
BhāMañj, 1, 29.2 kṣetre jalaṃ badhāneti sa ca gatvā tathākarot //
BhāMañj, 1, 60.2 śuddhānnadūṣaṇācchāpastvayā datto na tattathā //
BhāMañj, 1, 63.2 dvādaśāraṃ tathā cakraṃ kumāraiḥ ṣaḍbhirañcitam //
BhāMañj, 1, 90.1 tathā hi vahninā dagdhāḥ sarpasatre bhujaṃgamāḥ /
BhāMañj, 1, 104.1 śaśāṅkaṃ kaustubhaṃ lakṣmīṃ sudhāṃ dhanvantariṃ tathā /
BhāMañj, 1, 149.2 vāhanaṃ me bhavānbhūyāttārkṣyaḥ prāha tathāstu me //
BhāMañj, 1, 192.3 sa tatheti pratiśrutya janamejayabhūpateḥ //
BhāMañj, 1, 223.2 sātyakirmarutāmaṃśo hārdikyo drupadastathā //
BhāMañj, 1, 224.2 aṃśā dharmānilendrāṇāṃ pāṇḍuputrāstathāśvinoḥ //
BhāMañj, 1, 259.1 dharmābhigamatā nityaṃ rājñām askhalitā tathā /
BhāMañj, 1, 271.1 sahajasyābhijātasya guṇānāṃ yaśasāṃ tathā /
BhāMañj, 1, 293.2 kukṣisthaṃ jīvayāmāsa vṛttaṃ cāsya tathāśṛṇot //
BhāMañj, 1, 373.2 dānena tapasā kīrtyā satyena kṣamayā tathā //
BhāMañj, 1, 404.1 iti rājño vacaḥ śrutvā tathetyuktvā trimārgagā /
BhāMañj, 1, 423.1 tatheti prerito dhenuṃ so 'haratsmaramohitaḥ /
BhāMañj, 1, 470.1 iti bruvāṇā bhīṣmeṇa tathetyabhihitādarāt /
BhāMañj, 1, 475.1 iti māturvaco vyāsastatheti pratyapadyata /
BhāMañj, 1, 482.2 ambālikā tathā pāṇḍuṃ yaśaḥkarpūrapāṇḍuram //
BhāMañj, 1, 554.1 tatheti śrutvā kuntī ca jagatprāṇātsamīraṇāt /
BhāMañj, 1, 651.1 kṛpabhīṣmamukhaiḥ sārdhaṃ sarvairantaḥpuraistathā /
BhāMañj, 1, 722.1 tadākarṇyāmbikāsūnustatheti pratipadyata /
BhāMañj, 1, 732.2 tattatheti pratijñāya prayayau vāraṇāvatam //
BhāMañj, 1, 775.2 vinidrānsahasā bhrātṝnkaromi jananīṃ tathā //
BhāMañj, 1, 828.2 puruṣaṃ mahiṣopetamannānāṃ śakaṭaṃ tathā //
BhāMañj, 1, 837.2 tāṃ devatāṃ manyamānastatheti pratyapadyata //
BhāMañj, 1, 890.1 pāṇḍavāstattaṭaṃ prāpya dadṛśustaṃ tathā sthitam /
BhāMañj, 1, 894.1 ahamaṅgāraparṇākhyastathā citrarathābhidhaḥ /
BhāMañj, 1, 970.2 samādiśattathādiṣṭo viśvāmitreṇa rākṣasaḥ //
BhāMañj, 1, 1136.1 iti śrutvā tathā kṛtvā sa dadarśa darīgṛhe /
BhāMañj, 1, 1142.1 viśvabhugdhṛtadhāmā ca śibiḥ śāntastathāparaḥ /
BhāMañj, 1, 1249.1 sa gatvā himavatpārśvaṃ dṛṣṭvāgastyataṭaṃ tathā /
BhāMañj, 1, 1252.1 nandāmaparanandāṃ ca kauśikīṃ ca gayāṃ tathā /
BhāMañj, 1, 1340.1 sāmānyena rathenātra kṣayibhiḥ sāyakaistathā /
BhāMañj, 1, 1345.1 sudarśanaṃ ca kṛṣṇāya cakraṃ kaumodakīṃ tathā /
BhāMañj, 5, 10.1 tathāpi sāmasādhye 'rthe na daṇḍaḥ sadbhiriṣyate /
BhāMañj, 5, 55.1 ityuktaḥ śauriṇā hṛṣṭastathetyūce smitānanaḥ /
BhāMañj, 5, 88.1 tathetyatha pratiśrutya śalyaḥ prāyātkurūnprati /
BhāMañj, 5, 95.2 tannāma viditaṃ loke yathā cātmā tathātmajaḥ //
BhāMañj, 5, 164.2 tathā tathā pratipadaṃ sūte nikhilasaṃpadaḥ //
BhāMañj, 5, 164.2 tathā tathā pratipadaṃ sūte nikhilasaṃpadaḥ //
BhāMañj, 5, 273.2 rājyāṃśaṃ nijamasmākaṃ tathā tvaṃ kartumarhasi //
BhāMañj, 5, 285.1 ityukte bhūbhujā bhīmaphalgunau nakulastathā /
BhāMañj, 5, 290.1 tathā sabhāyāmālokya kṛṣṭāṃ duḥśāsanena mām /
BhāMañj, 5, 303.1 ratnānyādāya bhūrīṇi hastyaśvasyandanaṃ tathā /
BhāMañj, 5, 402.2 satyamitāṃ tataste 'haṃ jāne vāṇīṃ dhṛtiṃ tathā //
BhāMañj, 5, 423.2 yasyā viṣṇupadaṃ puṇyaṃ maruttaṃ makhabhūstathā //
BhāMañj, 5, 496.2 tathā jāne na naḥ śeṣo gāṇḍīvena bhaviṣyati //
BhāMañj, 5, 558.1 śṛṇu senāniveśe 'sminpareṣāmātmanastathā /
BhāMañj, 5, 583.1 draupadeyā rathāḥ pañca tathā vairāṭiruttaraḥ /
BhāMañj, 6, 16.1 pradakṣiṇaśikho vahniḥ prasādo manasastathā /
BhāMañj, 6, 25.1 jambūkhaṇḍaṃ tathā meroradho yatphalavisrutā /
BhāMañj, 6, 40.2 dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ //
BhāMañj, 6, 97.1 ātmānaṃ māṃ ca sarvatra mamātmani tathākhilam /
BhāMañj, 6, 98.1 tathābhyāsena balinā vātasyeva pramāthinaḥ /
BhāMañj, 6, 109.2 anaśvaraṃ parabrahma bhāvo 'dhyātmā tathātmanaḥ //
BhāMañj, 6, 124.2 śaṃkaro 'haṃ dhaneśaśca vahniḥ suragurustathā /
BhāMañj, 6, 191.1 yudhiṣṭhiraṃ tathā śalya ācāryo drupadātmajam /
BhāMañj, 7, 39.1 vayaṃ saṃśaptakagaṇairmālavaistuṇḍilaistathā /
BhāMañj, 7, 128.1 so 'rjunaṃ pāvakāstreṇa sātyakipramukhāṃstathā /
BhāMañj, 7, 138.1 tathāpyadya karomyeṣa yathāśakti hitaṃ tava /
BhāMañj, 7, 143.2 triṃśatā tridaśākaraistathā duryodhanānujaiḥ //
BhāMañj, 7, 150.1 tathetyabhihite sūtaṃ saubhadraḥ samacodayat /
BhāMañj, 7, 189.1 jaghāna mārttikaṃ bhojaṃ tathā kuñjaraketanam /
BhāMañj, 7, 371.1 sātyake paśya bandhūnāṃ gurūṇāṃ suhṛdāṃ tathā /
BhāMañj, 7, 377.2 sajjo 'bhavattathetyuktvā parānīkabibhitsayā //
BhāMañj, 7, 404.2 tathā citrarathaṃ vīraṃ pāñcālānavadhīdyudhi //
BhāMañj, 7, 418.2 tathā manye kimapyasya kṛtaṃ sarvairmahārathaiḥ //
BhāMañj, 7, 424.1 tathāpyadya gṛhītvāhaṃ śirasā tava śāsanam /
BhāMañj, 7, 480.1 citrāyudhaḥ śatrusahaḥ śatruḥ śatruṃjayastathā /
BhāMañj, 7, 497.1 tataḥ kanakapṛṣṭhānāṃ śarāṇāṃ dhanuṣāṃ tathā /
BhāMañj, 7, 583.1 pramāthinaṃ virajasaṃ suhastaṃ sudṛḍhaṃ tathā /
BhāMañj, 7, 602.1 ākarṇāñcitakodaṇḍamuktaiḥ karṇaśaraistathā /
BhāMañj, 7, 670.1 ulmukairāyudhairvṛkṣaiḥ śilābhiḥ parvataistathā /
BhāMañj, 7, 676.1 vidrute ca tathā sainye raktakulyāvarohini /
BhāMañj, 7, 724.2 durjayaṃ tanayaṃ matvā droṇo mene na tattathā //
BhāMañj, 8, 45.2 tathā tvamapi karṇasya nāvajñāṃ kartumarhasi //
BhāMañj, 8, 141.1 apayāsyati saṃgrāmādyo varteta tathā vidhim /
BhāMañj, 8, 149.1 dharmo 'pi gahanaḥ sūkṣmo jñāyate na yathā tathā /
BhāMañj, 8, 158.1 ityuktavati dāśārhe tathetyuktvā dhanaṃjayaḥ /
BhāMañj, 8, 169.1 apūrveṇaiva vidhinā hate duḥśāsane tathā /
BhāMañj, 10, 37.1 durgasrotaḥ śaṅkhatīrthaṃ puṇyaṃ dvaitavanaṃ tathā /
BhāMañj, 10, 58.2 tatra snātvā ca dattvā ca plakṣaprasravaṇe tathā //
BhāMañj, 12, 7.2 sa ca yātastathā kṛtvā kastvaṃ tasya sa kastava //
BhāMañj, 12, 38.1 ayi nātha tathā tattaduktvā praṇayapeśalam /
BhāMañj, 12, 85.1 indrasenamukhāḥ sūtāḥ saṃjayo vidurastathā /
BhāMañj, 13, 54.2 yathā hi śocyastyaktārtho na tathā tyaktajīvitaḥ //
BhāMañj, 13, 65.1 madhumatto yathā śete tathā tvaṃ kartumudyataḥ /
BhāMañj, 13, 114.1 dhanamāyuḥ śarīraṃ ca jātistaruṇatā tathā /
BhāMañj, 13, 116.2 yānti mūrkhāśca vaiduṣyaṃ daurbhāgyaṃ subhagāstathā //
BhāMañj, 13, 153.1 sṛñjayasya kṣitipatestathā nāradaparvatau /
BhāMañj, 13, 165.1 munistenābravītpṛṣṭastathāhaṃ parvatānugaḥ /
BhāMañj, 13, 187.1 abhinandya nijaṃ rājyaṃ svīkṛtya prakṛtīstathā /
BhāMañj, 13, 228.2 paramaṃ puruṣaṃ pāre tamasāṃ mahasāṃ tathā //
BhāMañj, 13, 262.2 śastraṃ tathāśmato yāni kṣayamete svajanmasu //
BhāMañj, 13, 271.1 hayaṃ rathaṃ gajaṃ vāso rājayogyaṃ tathāsanam /
BhāMañj, 13, 282.1 kīrtyamāno 'pi tatputrastathaiva tapase gataḥ /
BhāMañj, 13, 341.2 śrutvaitannāradenoktaṃ tatheti harirabhyadhāt //
BhāMañj, 13, 361.2 tathā śaśāsa yaśasā yathā jīvanniva sthitaḥ //
BhāMañj, 13, 363.2 dhanakrītaistathā bhṛtyairdhāryate śrīrmahībhujā //
BhāMañj, 13, 368.1 tathā manye na śocyaḥ śvā mṛto viṇmūtrakardame /
BhāMañj, 13, 391.1 tathāpi yadi te vāñchā sve rājye śatruṇā hate /
BhāMañj, 13, 393.1 praviśya ca manaḥ prītyā priyavādī yathā tathā /
BhāMañj, 13, 399.1 gaṇairvijayate rājā cintitaiḥ svabhṛtaistathā /
BhāMañj, 13, 402.1 na satyaṃ kevalaṃ satyamanṛtaṃ na tathānṛtam /
BhāMañj, 13, 421.2 vināśayanti piśunā na yathā māṃ tathā kṛthāḥ //
BhāMañj, 13, 422.2 tatheti vādinastasya vyāghrasyāmātyatāṃ yayau //
BhāMañj, 13, 432.1 bhinne tathāsminsaṃśleṣe punaḥ prītiḥ sudurlabhā /
BhāMañj, 13, 439.1 etadgāṅgaṃ vacaḥ śrutvā tathetyūce saritpatiḥ /
BhāMañj, 13, 510.1 kośamūlaṃ balaṃ rājñāṃ tasminkṣīṇe yathā tathā /
BhāMañj, 13, 517.2 na tathā varjayantyārād dhanahīnaṃ yathā janam //
BhāMañj, 13, 521.1 rakṣitā nyastaśastrāṇāṃ dvijānāṃ yoṣitāṃ tathā /
BhāMañj, 13, 579.2 āśāṃ nighnair nimittaiśca hetubhiśca tathā vadet //
BhāMañj, 13, 642.1 yāntyeva vṛddhāstaruṇā bālā garbhagatāstathā /
BhāMañj, 13, 743.1 tyāgo hi hanti vyasanaṃ tathā hi janakaḥ purā /
BhāMañj, 13, 810.2 dattaṃ mayā punargrāhyaṃ netyuvāca tathā paraḥ //
BhāMañj, 13, 905.2 sa tamūce kālavaśaṃ tvaṃ yathāttha tathaiva tat //
BhāMañj, 13, 951.2 śaśaṃsa sāraṃ dharmasya satyaṃ parahitaṃ tathā //
BhāMañj, 13, 965.2 tathā karma pravarteta śarīraṃ dharmasādhanam //
BhāMañj, 13, 974.2 asāmarthyena viprāṇāṃ nigṛhyante yathā tathā //
BhāMañj, 13, 1003.3 paryāyeṇa bhavantyeva saṃpado vipadastathā //
BhāMañj, 13, 1020.2 pādarogaṃ tathāśveṣu netrarogaṃ pikeṣu ca //
BhāMañj, 13, 1022.1 janmanyante vivāhe ca manuṣyeṣu jvaraṃ tathā /
BhāMañj, 13, 1023.2 bhadrakālīṃ tathā devīṃ kālānalaśikhopamām //
BhāMañj, 13, 1166.2 śocantyanyatra vidhavā gatabhāryāstathā kvacit //
BhāMañj, 13, 1174.1 raviṃ vāyuṃ jalaṃ bhūmiṃ praviśya gaganaṃ tathā /
BhāMañj, 13, 1260.2 tathetyuktvākarotsarvaṃ brāhmaṇasya samīhitam //
BhāMañj, 13, 1275.2 yācitastu varaṃ tuṣṭaḥ putraṃ mātustathātmanaḥ //
BhāMañj, 13, 1277.2 tadgirā vyatyayaṃ cakre vṛkṣayoḥ pāyase tathā //
BhāMañj, 13, 1292.3 tathā tatra tadābhyetya visaṃvādo na dṛśyate //
BhāMañj, 13, 1343.1 harireva haraṃ vetti haro vetti tathā harim /
BhāMañj, 13, 1404.1 anyedyurapi sā rātrau tathaiva tamabhāṣata /
BhāMañj, 13, 1409.1 atha vidhyanugaṃ śrāddhaṃ pātrāpātrakramaṃ tathā /
BhāMañj, 13, 1415.2 parihāryāḥ sadā viprāḥ śrāddhaghnā haitukāstathā //
BhāMañj, 13, 1421.1 candrabhāgā vitastā ca kaśmīrasaritastathā /
BhāMañj, 13, 1422.1 bhāgīrathīṃ kauśikīṃ ca rāmaṇīṃ narmadāṃ tathā /
BhāMañj, 13, 1543.1 tathāpyeko na tatyāja gāṃ pratigrahapālanāt /
BhāMañj, 13, 1550.2 avāpaṃ vipulāṃ pūjāṃ pādyamarghyaṃ tathāsanam //
BhāMañj, 13, 1577.2 khaḍgamāṃsairlohapṛṣṭhaiḥ kālaśākaistathā kṣayam //
BhāMañj, 13, 1643.1 taṃ pravṛddhaṃ tathā nāgaṃ svayametya śatakratuḥ /
BhāMañj, 13, 1647.1 samānā bhīravaḥ śūrā durbalā balinastathā /
BhāMañj, 13, 1653.1 ityuktvā kuñjaraṃ tasmai dattvā divyāṃ tathā gatim /
BhāMañj, 13, 1668.1 pitroḥ kṛtāpakāraśca śvā kūrmaḥ śalyakastathā /
BhāMañj, 13, 1671.2 sasyahartā bhavatyākhuḥ kroḍaḥ kauleyakastathā //
BhāMañj, 13, 1675.1 cīrī ca lalanasteno dadhihartā tathā bakaḥ /
BhāMañj, 13, 1785.1 tato 'sya ratnābharaṇairvāsobhiḥ kusumaistathā /
BhāMañj, 14, 18.2 ityarthito maghavatā tathetyūce bṛhaspatiḥ //
BhāMañj, 14, 50.1 kṛṣṇenāśvāsyamāno 'tha munibhirbhrātṛbhistathā /
BhāMañj, 14, 55.2 na śakyate punarvaktuṃ tathāpi śrūyatāmidam //
BhāMañj, 14, 63.1 tathā durlakṣyasaṃcāro garbhamātmā pradhāvati /
BhāMañj, 14, 122.1 uṣṭrāṇāṃ śakaṭānāṃ ca hayānāṃ kariṇāṃ tathā /
BhāMañj, 14, 123.1 mahiṣāṇāṃ kharāṇāṃ ca puruṣāṇāṃ gavāṃ tathā /
BhāMañj, 14, 172.1 śrutvaitadvismitaḥ pārtho nāgīṃ citrāṅgadāṃ tathā /
BhāMañj, 15, 26.2 kṛcchrādiva tathetyukto jaharṣa kurupuṃgavaḥ //
BhāMañj, 15, 39.1 te praṇamyāmbikāsūnuṃ jananīṃ saṃjayaṃ tathā /
BhāMañj, 15, 40.2 papraccha kuśalaṃ kośe paure janapade tathā //
BhāMañj, 16, 63.1 revatīṃ rukmiṇīṃ satyabhāmāṃ jāmbavatīṃ tathā /
BhāMañj, 19, 29.2 yamaṃ vatsaṃ samādāya tathā dogdhāramantakam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 18.1 saptamaṃ kāṃsyatālākhyaṃ meghaśabdas tathāṣṭamam /
AmarŚās (Komm.) zu AmarŚās, 10.1, 25.2 pṛthvīmadhye bhavet pṛthvī cāpām āpas tathaiva ca //
Devīkālottarāgama
DevīĀgama, 1, 11.1 ekāntikaṃ sukhaṃ yatra tathāivātyantikaṃ bhavet /
DevīĀgama, 1, 14.1 tathā prakāśitaṃ viśvaṃ śaktidhyānamudāhṛtam /
DevīĀgama, 1, 28.1 sarvatattvādyasaṃbhinnaṃ dehād bhinnaṃ tathaiva ca /
DevīĀgama, 1, 43.1 devā devyastathā cānye dharmādharmau ca tatphalam /
DevīĀgama, 1, 69.1 kṛmikīṭapataṅgāśca tathā devi vanaspatīn /
DevīĀgama, 1, 71.2 māraṇoccāṭanādīni vidveṣastambhane tathā //
DevīĀgama, 1, 74.2 samanindāpraśaṃsaśca sarvabhūtasamastathā //
DevīĀgama, 1, 75.1 samadṛṣṭistu kartavyā yathātmani tathā pare /
DevīĀgama, 1, 79.1 jñānenaiva yathā mokṣas tathā siddhirnirarthikā /
DevīĀgama, 1, 79.2 tathāpi bhogamicchantaḥ siddhimicchanti sādhakāḥ //
DevīĀgama, 1, 80.2 tathāpi mucyate dehī patiṃ vijñāya nirmalam //
DevīĀgama, 1, 83.2 tathaiva te vimucyante muktimārgābhikāṅkṣiṇaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 5.2 guḍūcī svarase tiktā kaṣāyoṣṇā gurustathā /
DhanvNigh, 1, 17.2 jiṅgī bhaṇḍī tathā kālā gaṇḍālī kālameṣikā //
DhanvNigh, 1, 18.1 mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurustathā /
DhanvNigh, 1, 35.1 kirātako rase tikto 'nuṣṇaśīto laghustathā /
DhanvNigh, 1, 73.1 kaṭphalaḥ somavalkaśca śrīparṇī kumudā tathā /
DhanvNigh, 1, 76.2 suradārvindravṛkṣaśca tathaivāmaradāru ca //
DhanvNigh, 1, 80.1 kapaṭaṃ ca sumaṅgalyaṃ ciḍā gandhavadhūs tathā /
DhanvNigh, 1, 96.1 kaṇṭakārī kaṭustiktā tathoṣṇā śvāsakāsajit /
DhanvNigh, 1, 98.1 kaṇḍūkuṣṭhakṛmighnaṃ ca kaphavātaharaṃ tathā /
DhanvNigh, 1, 110.1 tarkārī kaṭukā tiktā tathoṣṇānilapāṇḍujit /
DhanvNigh, 1, 121.2 viṣāṇī kakudindrākṣo bandhuro gopatistathā //
DhanvNigh, 1, 126.2 mādinī mādikā mātuḥ proktā gañjākinistathā //
DhanvNigh, 1, 144.2 pittāsrajittathā balyā vṛṣyā caiva prakīrtitā //
DhanvNigh, 1, 156.1 mahāśrāvaṇikā muṇḍī lobhanīyā tathānyakā /
DhanvNigh, 1, 166.1 madanaḥ kaṭukastiktastathā coṣṇo vraṇāpahaḥ /
DhanvNigh, 1, 180.1 kūṣmāṇḍikā kumbhaphalā tathā sthiraphalā matā /
DhanvNigh, 1, 182.2 nāgāriḥ sarpadamanī viṣakaṇṭakinī tathā //
DhanvNigh, 1, 183.2 vandhyāputrapradā caiva jñeyā yogeśvarī tathā //
DhanvNigh, 1, 184.2 avandhyā caiva devī ca viṣapraśamanī tathā //
DhanvNigh, 1, 186.1 dhāmārgavaḥ kośaphalā rājakośātakī tathā /
DhanvNigh, 1, 207.2 navajvare tathā kṣīṇe garbhiṇyāṃ na praśasyate //
DhanvNigh, 1, 211.2 dhātrīphalaṃ śrīphalaṃ ca tathāmṛtaphalaṃ smṛtam //
DhanvNigh, 1, 215.2 ārevatastathā karṇī karṇikāro'tha recanaḥ //
DhanvNigh, 1, 219.2 tathodumbaraparṇī ca viśalyā ca ghuṇapriyā //
DhanvNigh, 1, 221.1 varaṇī ca varāṅgī ca tathaiva ca jayāvahā /
DhanvNigh, 1, 221.2 āvartakī keśaruhā tathaiva viṣabhadrikā //
DhanvNigh, 1, 231.2 duṣṭavraṇāśmarīṃ hanti tathā vātaviśodhanaḥ //
DhanvNigh, 1, 242.1 indravāruṇikātyuṣṇā recanī kaṭukā tathā /
DhanvNigh, 2, 4.1 miśreyā tālaparṇī tu tālapatrī miśistathā /
DhanvNigh, 2, 15.2 tathā vatsakabījāni proktā bhadrayavāstathā //
DhanvNigh, 2, 15.2 tathā vatsakabījāni proktā bhadrayavāstathā //
DhanvNigh, 2, 16.2 raktārśāṃsyatisāraṃ ca ghnanti śūlavamīstathā //
DhanvNigh, 2, 32.2 ūṣaraṃ pāṃsavakṣāramaurvaṃ sārvaguṇaṃ tathā //
DhanvNigh, 2, 34.1 sāmudralavaṇaṃ prāhuḥ kṣāraṃ ca śiśiraṃ tathā /
DhanvNigh, Candanādivarga, 8.1 kālīyakaṃ tu pītaṃ syāttathā nārāyaṇapriyam /
DhanvNigh, Candanādivarga, 10.1 sarvāṇyetāni tulyāni rasato vīryatastathā /
DhanvNigh, Candanādivarga, 17.1 tūṇis tūṇīkaṇaḥ pītatūṇikaḥ kanakastathā /
DhanvNigh, Candanādivarga, 22.2 kapitailamiti khyātaṃ tathā piṅgalanāmakam //
DhanvNigh, Candanādivarga, 79.2 saptacchado gūḍhapuṣpastathā śālmalipattrakaḥ //
DhanvNigh, Candanādivarga, 96.1 manaḥśilā kaṭustiktā tathoṣṇā viṣanāśanī /
DhanvNigh, Candanādivarga, 107.1 mācikā prathitāmbaṣṭhā tathāmbāmbālikāmbikā /
DhanvNigh, Candanādivarga, 108.1 ambikā tu rase tiktā tathoṣṇā kaphanāśanī /
DhanvNigh, Candanādivarga, 120.2 śrīvāsaḥ pāyasaḥ śryāhvaḥ kṣīrasrāvastathā dadhi //
DhanvNigh, Candanādivarga, 124.1 kampillako'tha raktāṅgo recī recanakastathā /
DhanvNigh, Candanādivarga, 131.1 dvitīyaṃ karparītutthaṃ karparītutthakaṃ tathā /
DhanvNigh, Candanādivarga, 136.2 kapotaṃ yāmuneyaṃ ca srotojaṃ sāritaṃ tathā //
DhanvNigh, 6, 6.2 vākyalaṃ śreṣṭhamicchanti raśmijālaṃ tathāparam //
DhanvNigh, 6, 15.1 pākena hīnau khalu nāgavaṅgau duṣṭāni gulmāni tathā vikoṣṭham /
DhanvNigh, 6, 27.1 bhrāmaraṃ cumbakaṃ caiva rañjakālocakaṃ tathā /
DhanvNigh, 6, 40.1 vaikrāntaṃ krāntasaṃjñaṃ syād vajro bhūmirajastathā /
DhanvNigh, 6, 49.2 dehasya saukhyaṃ ca sadā karoti ciraṃ tathāyuḥ palitaṃ ca hanti //
DhanvNigh, 6, 54.2 bhūṣaṇārhatamaṃ śreṣṭhaṃ śauktikaṃ bhautikaṃ tathā //
Garuḍapurāṇa
GarPur, 1, 1, 10.1 etatsarvaṃ tathānyacca brūhi sūta mahāmate /
GarPur, 1, 2, 4.2 evaṃ pṛṣṭo yathā prāha tathā viprā nibodhata //
GarPur, 1, 2, 8.3 suraiḥ sahābravīdviṣṇustathāhaṃ vyāsa vacmi te //
GarPur, 1, 2, 27.2 padbhyāṃ yasya kṣitirjātā śrotrābhyāṃ ca tathā diśaḥ //
GarPur, 1, 2, 32.2 yathā papraccha māṃ vyāsas tathāsau bhagavān bhavaḥ /
GarPur, 1, 2, 37.2 parameśvaramāhātmyaṃ yuktayogādikaṃ tathā //
GarPur, 1, 2, 38.1 tathāṣṭādaśa vidyāśca harī rudraṃ tato 'bravīt /
GarPur, 1, 2, 44.1 jñātā śrotā tathā mantā vaktā vaktavyameva ca /
GarPur, 1, 2, 47.2 varṇāśramāstathā cāhaṃ taddharmo 'haṃ purātanaḥ //
GarPur, 1, 2, 48.2 ahaṃ sūryastathā candro maṅgalādīnyahaṃ tathā //
GarPur, 1, 2, 48.2 ahaṃ sūryastathā candro maṅgalādīnyahaṃ tathā //
GarPur, 1, 2, 52.1 purāṇasaṃhitākartā yathāhaṃ syāṃ tathā kuru /
GarPur, 1, 2, 52.3 yathā tvayoktaṃ garuḍa tathā sarvaṃ bhaviṣyati //
GarPur, 1, 2, 56.2 tathā khyātiṃ purāṇeṣu gāruḍaṃ garuḍaiṣyati //
GarPur, 1, 2, 57.1 yathāhaṃ kīrtanīyo 'tha tathā tvaṃ garuḍātmanā /
GarPur, 1, 3, 6.2 devānvijitya garuḍo hyamṛtāharaṇaṃ tathā //
GarPur, 1, 4, 4.2 tathā puruṣarūpeṇa kālarūpeṇa ca sthitam //
GarPur, 1, 4, 5.1 vyaktaṃ viṣṇustathāvyaktaṃ puruṣaḥ kāla eva ca /
GarPur, 1, 4, 31.2 padbhyāṃ caivāntyamātaṅgānmahiṣoṣṭrāvikāṃstathā //
GarPur, 1, 4, 38.1 sthānaṃ saptarṣīṇāṃ ca tathaiva vanavāsinām /
GarPur, 1, 5, 2.2 bhṛguṃ sanatkumāraṃ ca ruciṃ śraddhāṃ tathaiva ca //
GarPur, 1, 5, 3.2 vasiṣṭhaṃ nāradaṃ caiva pitṝnbarhiṣadastathā //
GarPur, 1, 5, 4.2 upahūtāṃstathā dīpyāṃs trīṃśca mūrtivivarjitān //
GarPur, 1, 5, 12.1 smṛteś cāṅgirasaḥ putrāḥ prasūtāḥ kanyakāstathā /
GarPur, 1, 5, 12.2 sinīvālī kuhūścaiva rākā cānumatistathā //
GarPur, 1, 5, 13.1 anasūyā tathaivātrerjajñe putrānakalmaṣān /
GarPur, 1, 5, 17.2 rajogātrordhvabāhuśca śaraṇaścānaghastathā //
GarPur, 1, 5, 20.1 pitṛbhyaśca svadhā jajñe menāṃ vaitaraṇīṃ tathā /
GarPur, 1, 5, 27.1 śraddhā calā dhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
GarPur, 1, 5, 28.2 khyātiḥ satyatha sambhūtiḥ smṛtiḥ prītiḥ kṣamā tathā //
GarPur, 1, 5, 29.1 sannatiścānasūyā ca ūrjā svāhā svadhā tathā /
GarPur, 1, 5, 29.2 bhṛghurbhavo marīciśca tathā caivāṅgirā muniḥ //
GarPur, 1, 5, 30.1 pulastyaḥ pulahaścaiva kratuścarṣivarastathā /
GarPur, 1, 5, 32.1 santoṣaṃ ca tathā tuṣṭirlobhaṃ puṣṭirasūyata /
GarPur, 1, 5, 33.1 bodhaṃ buddhistathā lajjā vinayaṃ vapurātmajam /
GarPur, 1, 6, 4.1 ripoḥ putrastathā śrīmāṃścākṣuṣaḥ kīrtito manuḥ /
GarPur, 1, 6, 22.2 pradadau bahuputrāya suprabhāṃ bhāminīṃ tathā //
GarPur, 1, 6, 24.1 sa kṛśāśvāya ca prādāt suprajāṃ ca tathā jayām /
GarPur, 1, 6, 27.2 marutvatyāṃ marutvanto vasostu vasavastathā //
GarPur, 1, 6, 31.1 āpasya putro vetuṇḍiḥ śramaḥ śrānto dhvanistathā /
GarPur, 1, 6, 32.2 dharasya putro druhiṇo hutahavyavahastathā //
GarPur, 1, 6, 33.1 manoharāyāṃ śiśiraḥ prāṇo 'tha ramaṇastathā /
GarPur, 1, 6, 38.2 vṛṣākapiśca śambhuśca kaparde raivatastathā //
GarPur, 1, 6, 40.2 viṣṇuḥ śakro 'ryamā dhātā tvaṣṭā pūṣā tathaiva ca //
GarPur, 1, 6, 47.1 utkuraḥ śakuniścaiva bhūtasaṃtāpanastathā /
GarPur, 1, 6, 47.2 mahānāgo mahābāhuḥ kālanābhastathāparaḥ //
GarPur, 1, 6, 48.1 abhavandanuputrāśca dvimūrdhā śaṅkarastathā /
GarPur, 1, 6, 48.2 ayomukhaḥ śaṅkuśirāḥ kapilaḥ śambarastathā //
GarPur, 1, 6, 51.2 vaiśvānarasute cobhe pulomā kālakā tathā //
GarPur, 1, 6, 53.2 siṃhikāyāṃ samutpannā vipracittisutāstathā //
GarPur, 1, 6, 54.2 vātāpirnamuciścaiva ilvalaḥ khasṛmāṃstathā //
GarPur, 1, 6, 55.1 añjako narakaścaiva kālanābhastathaiva ca /
GarPur, 1, 6, 57.2 śyenī śyenāṃstathā bhāsī bhāsān gṛdhrāṃśca gṛdhryapi //
GarPur, 1, 6, 61.1 śaṅkhaḥ śveto mahāpadmaḥ kambalāśvatarau tathā /
GarPur, 1, 6, 61.2 elāpatrastathā nāgaḥ karkoṭakadhanañjayau //
GarPur, 1, 6, 63.1 gāstu vai janayāmāsa surabhirmahiṣāṃstathā /
GarPur, 1, 6, 64.1 khagā ca yakṣarakṣāṃsi munirapsarasastathā /
GarPur, 1, 6, 65.2 ekajyotiśca dvirjyoticaturjyotis tathaiva ca //
GarPur, 1, 6, 66.2 īdṛk sadṛk tathānyādṛk tataḥ pratisadṛk tathā //
GarPur, 1, 6, 66.2 īdṛk sadṛk tathānyādṛk tataḥ pratisadṛk tathā //
GarPur, 1, 6, 67.2 ṛtajitsatyajiccaiva suṣeṇaḥ senajittathā //
GarPur, 1, 6, 68.1 atimitro 'pyamitraśca dūramitro 'jitastathā /
GarPur, 1, 7, 4.1 āsanāvāhanaṃ pādyamarghyamācamanaṃ tathā /
GarPur, 1, 7, 11.2 sūryādīnāṃ svakair mantraiḥ pavitrārohaṇaṃ tathā //
GarPur, 1, 8, 9.2 dvāraśobhāṃ tathā tatra tadardhena tu kalpayet //
GarPur, 1, 8, 12.1 sitā raktā tathā pītā kṛṣṇā caiva yathākramam /
GarPur, 1, 8, 13.1 hṛnmadhye tu nyasedviṣṇuṃ kaṇṭhe saṅkarṣaṇaṃ tathā /
GarPur, 1, 8, 14.1 brahmāṇaṃ sarvagātreṣu karayoḥ śrīdharaṃ tathā /
GarPur, 1, 11, 4.2 ahaṃ matastathātmānaṃ dhyānena paricintayet //
GarPur, 1, 11, 10.1 tato mūrdhākṣivaktreṣu kaṇṭhe ca hṛdaye tathā /
GarPur, 1, 11, 10.2 nābhau guhye tathā jānvoḥ pādayorvinyasetkramāt //
GarPur, 1, 11, 23.2 śriyaṃ dakṣiṇato nyasya lakṣmīmuttaratastathā //
GarPur, 1, 11, 25.1 tadvat khaḍgaṃ tathā cakraṃ nyasetpārśvadvayordvayam /
GarPur, 1, 11, 26.1 vajrādīnyāyudhānyeva tathaiva viniveśayet /
GarPur, 1, 11, 26.2 ūrdhvaṃ brahma tathānantamadhaśca paricintayet //
GarPur, 1, 11, 32.1 savyahastaṃ tathottānaṃ kṛtvordhvaṃ bhrāmayecchanaiḥ /
GarPur, 1, 11, 36.2 nārāyaṇastathā brahmā viṣṇuḥ siṃho varāharāṭ //
GarPur, 1, 12, 5.2 evaṃ japtvā vidhānena śatamaṣṭottaraṃ tathā //
GarPur, 1, 12, 9.2 saṃkarṣaṇādibījena yajetṣaṭkaṃ tathaiva ca //
GarPur, 1, 12, 10.1 trayaṃ trayaṃ tathāṅgānāmekaikāndikpatīṃstathā /
GarPur, 1, 12, 10.1 trayaṃ trayaṃ tathāṅgānāmekaikāndikpatīṃstathā /
GarPur, 1, 12, 10.2 pūrṇāhutiṃ tathaivānte dadyātsamyagupasthitaḥ //
GarPur, 1, 13, 7.2 candrasūryaṃ samāgṛhya khaḍgaṃ cāndramasaṃ tathā //
GarPur, 1, 15, 18.1 śaraṇaṃ jagataścaiva śreyaḥ kṣemastathaiva ca /
GarPur, 1, 15, 19.1 satyasthaḥ satyasaṅkalpaḥ satyavit satyadastathā /
GarPur, 1, 15, 20.1 karmakartā ca karmaiva kriyā kāryaṃ tathaiva ca /
GarPur, 1, 15, 21.2 patirhiraṇyagarbhasya tripurāntapatistathā //
GarPur, 1, 15, 22.2 patirākhaṇḍalasyaiva varuṇasya patistathā //
GarPur, 1, 15, 23.1 vanaspatīnāṃ ca patiranilasya patistathā /
GarPur, 1, 15, 24.1 kuberasya patiścaiva nakṣatrāṇāṃ patistathā /
GarPur, 1, 15, 24.2 oṣadhīnāṃ patiścaiva vṛkṣāṇāṃ ca patistathā //
GarPur, 1, 15, 25.2 suhṛdāṃ ca patiścaiva nṛpāṇāṃ ca patistathā //
GarPur, 1, 15, 26.2 parvatānāṃ patiścaiva nimnagānāṃ patistathā //
GarPur, 1, 15, 27.1 surāṇāṃ ca patiḥ śreṣṭhaḥ kapilasya patistathā /
GarPur, 1, 15, 27.2 latānāṃ ca patiścaiva vīrudhāṃ ca patistathā //
GarPur, 1, 15, 29.1 grahāṇāṃ ca patiścaiva rākṣasānāṃ patistathā /
GarPur, 1, 15, 30.1 saritāṃ ca patiścaiva samudrāṇāṃ patistathā /
GarPur, 1, 15, 30.2 sarasāṃ ca patiścaiva bhūtānāṃ ca patistathā //
GarPur, 1, 15, 31.1 vetālānāṃ patiścaiva kūṣmāṇḍānāṃ patistathā /
GarPur, 1, 15, 39.2 mṛgaśca mṛgapūjyaśca mṛgāṇāṃ ca patistathā //
GarPur, 1, 15, 40.2 patiḥ śanaiścarasyaiva rāhoḥ ketoḥ patistathā //
GarPur, 1, 15, 41.1 lakṣmaṇo lakṣaṇaścaiva lambauṣṭho lalitastathā /
GarPur, 1, 15, 43.2 mahārūpograrūpaśca saumyarūpastathaiva ca //
GarPur, 1, 15, 44.1 nīlameghanibhaḥ śuddhaḥ sālameghanibhastathā /
GarPur, 1, 15, 45.1 virūpo rūpadaścaiva śuklavarṇastathaiva ca /
GarPur, 1, 15, 46.1 suvarṇavarṇavāṃścaiva suvarṇākhyastathaiva ca /
GarPur, 1, 15, 47.1 suvarṇasya pradātā ca suvarṇeśastathaiva ca /
GarPur, 1, 15, 47.2 suvarṇasya priyaścaiva suvarṇāḍhyastathaiva ca //
GarPur, 1, 15, 48.2 vainateyastathāditya ādirādikaraḥ śivaḥ //
GarPur, 1, 15, 49.2 buddhīnāṃ kāraṇaṃ caiva kāraṇaṃ manasastathā //
GarPur, 1, 15, 51.2 aṇḍasya kāraṇaṃ caiva prakṛteḥ kāraṇaṃ tathā //
GarPur, 1, 15, 52.2 śrotrasya kāraṇaṃ tadvatkāraṇaṃ ca tvacastathā //
GarPur, 1, 15, 53.2 hastayoḥ kāraṇaṃ tadvatpādayoḥ kāraṇaṃ tathā //
GarPur, 1, 15, 59.2 kāraṇaṃ ca samudrāṇāṃ vṛkṣāṇāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 60.1 kāraṇaṃ vīrudhāṃ caiva lokānāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 60.2 pātālakāraṇaṃ caiva devānāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 61.1 sarpāṇāṃ kāraṇaṃ caiva śreyasāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 61.2 pūśanāṃ kāraṇaṃ caiva sarveṣāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 62.1 dehātmā cendriyātmā ca ātmā buddhistathaiva ca /
GarPur, 1, 15, 62.2 manasaśca tathaivātmā cātmāhaṅkāracetasaḥ //
GarPur, 1, 15, 63.1 jāgrataḥ svapataścātmā mahadātmā parastathā /
GarPur, 1, 15, 63.2 pradhānasya parātmā ca ākāśātmā hy apāṃ tathā //
GarPur, 1, 15, 64.1 pṛthivyāḥ paramātmā ca rasasyātmā tathaiva ca /
GarPur, 1, 15, 64.2 gandhasya paramātmā ca rūpasyātmā parastathā //
GarPur, 1, 15, 65.1 śabdātmā caiva vāgātmā sparśātmā puruṣastathā /
GarPur, 1, 15, 65.2 śrotrātmā ca tvagātmā ca jihvāyāḥ paramastathā //
GarPur, 1, 15, 66.1 ghrāṇātmā caiva hastātmā pādātmā paramastathā /
GarPur, 1, 15, 66.2 upasthasya tathaivātmā pāyvātmā paramastathā //
GarPur, 1, 15, 66.2 upasthasya tathaivātmā pāyvātmā paramastathā //
GarPur, 1, 15, 67.1 indrātmā caiva brahmātmā rudrātmā ca manostathā /
GarPur, 1, 15, 67.2 dakṣaprajāpaterātmā satyātmā paramastathā //
GarPur, 1, 15, 68.2 yatnavāṃśca tathā yatnaś carmo khaḍgī murāntakaḥ //
GarPur, 1, 15, 70.1 saṃvinmedhā ca kālaśca ūṣmā varṣā matistathā /
GarPur, 1, 15, 70.2 saṃvatsaro mokṣakaro mohapradhvaṃsakastathā //
GarPur, 1, 15, 75.1 udānasya patiḥ śreṣṭhaḥ samānasya patistathā /
GarPur, 1, 15, 76.2 cakrapāṇiḥ kuṇḍalī ca śrīvatsāṅkastathaiva ca //
GarPur, 1, 15, 77.1 prakṛtiḥ kaustubhagrīvaḥ pītāmbaradharastathā /
GarPur, 1, 15, 82.1 bhagahā bhagavān bhānustathā bhāgavataḥ svagavataḥ svayam /
GarPur, 1, 15, 84.1 vāyuścakṣustathā śrotraṃ jihvā ca ghrāṇameva ca /
GarPur, 1, 15, 84.2 vākpāṇipādajavanaḥ pāyūpasthastathaiva ca //
GarPur, 1, 15, 88.1 sahasraśīrṣā vaidyaśca mokṣadvāraṃ tathaiva ca /
GarPur, 1, 15, 89.1 śukraśca sukirīṭī ca sugrīvaḥ kaustubhastathā /
GarPur, 1, 15, 91.2 sītāpatiśca vardhiṣṇurbharataśca tathaiva ca //
GarPur, 1, 15, 93.1 duṣṭāsuranihantā ca śambarāristathaiva ca /
GarPur, 1, 15, 94.1 yamalārjanabhettā ca tapohitakarastathā /
GarPur, 1, 15, 96.1 prāṇo 'pānastathā vyāno rajaḥ sattvaṃ tamaḥ śarat /
GarPur, 1, 15, 96.2 udānaśca samānaśca bheṣajaṃ ca bhiṣak tathā //
GarPur, 1, 15, 105.2 sūkṣmaścaiva susūkṣmaśca sthūlātsthūlatarastathā //
GarPur, 1, 15, 106.1 viśārado balādhyakṣaḥ sarvasya kṣobhakastathā /
GarPur, 1, 15, 106.2 prakṛteḥ kṣobhakaścaiva mahataḥ kṣobhakastathā //
GarPur, 1, 15, 107.1 bhūtānāṃ kṣobhakaścaiva buddheśca kṣobhakastathā /
GarPur, 1, 15, 107.2 indriyāṇāṃ kṣobhakaśca viṣayakṣobhakastathā //
GarPur, 1, 15, 108.1 brahmaṇaḥ kṣobhakaścaiva rudrasya kṣobhakastathā /
GarPur, 1, 15, 108.2 agamyaścakṣurādeśca śrotrāgamyastathaiva ca //
GarPur, 1, 15, 109.1 tvacā na gamyaḥ kūrmaśca jihvāgrāhyastathaiva ca /
GarPur, 1, 15, 109.2 grāṇondriyāgamya eva vācāgrāhyastathaiva ca //
GarPur, 1, 15, 110.1 agamyaścaiva pāṇibhyāṃ padāgamyastathaiva ca /
GarPur, 1, 15, 110.2 agrāhyo manasaścaiva buddhyāgrāhyo haristathā //
GarPur, 1, 15, 111.1 ahaṃ buddhyā tathā grāhyaścetasā grāhyā eva ca /
GarPur, 1, 15, 111.2 śaṅkhapāṇiścāvyayaśca gadāpāṇistathaiva ca //
GarPur, 1, 15, 114.2 gopālo gogatiścaiva gomatirgodharastathā //
GarPur, 1, 15, 115.2 āraṇeyo bṛhadbhānurbṛhaddīptistathaiva ca //
GarPur, 1, 15, 117.2 sāmabhedastathopāyaḥ sāmarūpī ca sāmagaḥ //
GarPur, 1, 15, 120.1 bahupācca supāccaiva tathaiva ca sahasrapāt /
GarPur, 1, 15, 122.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro varṇastathaiva ca /
GarPur, 1, 15, 126.2 śālagrāmanivāsī ca śālagrāmastathaiva ca //
GarPur, 1, 15, 128.2 samrāṭ pūṣā tathā svargo rathasthaḥ sārathirbalam //
GarPur, 1, 15, 130.2 sārasvato mahābhīṣmaḥ pārijātaharastathā //
GarPur, 1, 15, 131.2 indrātmajastasya goptā govardhanadharastathā //
GarPur, 1, 15, 134.1 śrotrā śrotraniyantā ca śrotavyaḥ śravaṇaṃ tathā /
GarPur, 1, 15, 134.2 tvaksthitaśca sparśayitvā spṛśyaṃ ca sparśanaṃ tathā //
GarPur, 1, 15, 135.1 rūpadraṣṭā ca cakṣuḥstho niyantā cakṣuṣastathā /
GarPur, 1, 15, 137.2 padavyaścaiva gantā ca gantavyaṃ gamanaṃ tathā //
GarPur, 1, 15, 138.2 visargasya niyantā ca hyupasthasthaḥ sukhaṃ tathā //
GarPur, 1, 15, 139.2 śatrughnaḥ kārtavīryaśca dattātreyastathaiva ca //
GarPur, 1, 15, 140.2 kālanemirmahānemirmegho meghapatistathā //
GarPur, 1, 15, 142.2 vasudevapriyaścaiva vasudevasutastathā //
GarPur, 1, 15, 143.1 dundubhirhāsarūpaśca puṣpahāsastathaiva ca /
GarPur, 1, 15, 144.2 rukmiṇyāśca patiścaiva rukmiṇyā vallabhastathā //
GarPur, 1, 15, 145.2 vṛṣākapiryamo guhyo makulaśca budhastathā //
GarPur, 1, 15, 146.2 grāhasya vinihantā ca grāmī rakṣakastathā //
GarPur, 1, 15, 149.1 jagatsthaścaiva jāgartā sthānaṃ jāgaritaṃ tathā /
GarPur, 1, 15, 149.2 svaprasthaḥ svapravit svapnasthānaṃ svapnastathaiva ca //
GarPur, 1, 15, 150.2 vijñānaṃ vedyarūpaṃ ca jīvo jīvayitā tathā //
GarPur, 1, 15, 152.2 sulabho durlabhaścaiva prāṇāyāmaparastathā //
GarPur, 1, 15, 153.1 pratyāhāro dhārakaśca pratyāhārakarastathā /
GarPur, 1, 15, 153.2 prabhā kāntistathā hyarciḥ śuddhasphaṭikasannibhaḥ //
GarPur, 1, 15, 154.2 vaṣaṭkāro vaṣaḍ vauṣaṭ svadhā svāhā ratistathā //
GarPur, 1, 15, 155.1 paktā nandayitā bhoktā boddhā bhāvayitā tathā /
GarPur, 1, 15, 157.1 īśaśca sarvadevānāṃ dvārakāsaṃsthitastathā /
GarPur, 1, 16, 5.1 alepakaṃ tathā muktaṃ muktayogivicintitam /
GarPur, 1, 17, 6.2 vāyavyāṃ ca tathā ketuṃ kauberyāṃ rāhumeva ca //
GarPur, 1, 17, 7.2 bhagaḥ sūryo 'ryamā caiva mitro vai varuṇastathā //
GarPur, 1, 17, 8.2 tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇurucyate //
GarPur, 1, 18, 13.1 pūjā cādhāraśaktyādeḥ prāṇāyāmaṃ tathāsane /
GarPur, 1, 19, 17.2 sahasramantraṃ japtvā tu karṇe sūtraṃ dhṛtaṃ tathā //
GarPur, 1, 19, 31.2 pañcāṅgaṃ tu śirīṣasya mūlaṃ gṛñjanajaṃ tathā //
GarPur, 1, 21, 4.2 kāmā buddhiśca rātriśca trāsanī mohinī tathā //
GarPur, 1, 21, 5.1 manonmanī aghorā ca tathā mohā kṣudhā kalāḥ /
GarPur, 1, 21, 7.2 śaśinī cāṅganā caiva marīcirjvālinī tathā //
GarPur, 1, 22, 2.2 savisargaṃ vadedastraṃ śiva ūrdhvaṃ tathā punaḥ //
GarPur, 1, 23, 2.1 oṃ hāṃ ātmatattvāya vidyātattvāya hīṃ tathā /
GarPur, 1, 23, 4.2 oṃ hāṃ prapitāmahebhyastathā mātāmahādayaḥ //
GarPur, 1, 23, 41.1 vāmā devī pratiṣṭhā ca suṣumnā dhārikā tathā /
GarPur, 1, 23, 42.1 addhātāśca guṇā vedāḥ śvetaṃ dhyānaṃ tathaiva ca /
GarPur, 1, 23, 48.1 bindvaṅkitaṃ cāṣṭakoṭivistīrṇaṃ cocchrayastathā /
GarPur, 1, 23, 49.1 dvādaśati sarasije śāntyatītās tatheśvarāḥ /
GarPur, 1, 23, 50.2 guṇa ekastathoddhātaḥ śuddhasphaṭikavatsmaret //
GarPur, 1, 30, 10.1 abhiṣekaṃ tathā vastraṃ tato yajñopavītakam /
GarPur, 1, 30, 10.2 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ pradakṣiṇam //
GarPur, 1, 31, 6.1 sarvavyādhiharaścaiva sarvagrahaharastathā /
GarPur, 1, 31, 18.1 yathātmani tathā deve nyāsaṃ kurvīta cāditaḥ /
GarPur, 1, 31, 19.2 gandhapuṣpaṃ tathā dhūpaṃ dīpaṃ dadyāccaruṃ tataḥ //
GarPur, 1, 32, 5.2 vāsudevasvarūpeṇa tathā saṅkarṣaṇena ca //
GarPur, 1, 32, 6.1 tathā pradyumnarūpeṇāniruddhākhyena ca sthitaḥ /
GarPur, 1, 32, 10.2 arcanāgāramāsādya prakṣālyārghyādikaṃ tathā //
GarPur, 1, 32, 29.1 snānaṃ vastraṃ tathācāmaṃ gandhaṃ puṣpaṃ ca dhūpakam /
GarPur, 1, 34, 5.3 oṃ kṣīṃ śirase svāhā śiraḥ proktaṃ kṣūṃ vaṣaṭ tathā //
GarPur, 1, 34, 8.2 ādau snātvā tathācamya tato yāgagṛhaṃ vrajet //
GarPur, 1, 34, 13.2 aṅgamantraistato nyāsaṃ mūlamantreṇa vai tathā //
GarPur, 1, 34, 18.1 yamunāṃ ca mahādevīṃ śaṅkhapadmanidhī tathā /
GarPur, 1, 34, 23.2 prahvī satyā tatheśānānugrahau śaktayo hyamūḥ //
GarPur, 1, 34, 38.2 hṛdayaṃ ca śiraścaiva śikhāṃ ca kavacaṃ tathā //
GarPur, 1, 34, 40.2 śaṅkhaṃ padmaṃ tathā cakraṃ gadāṃ pūrvādito 'rcayet //
GarPur, 1, 34, 42.1 śrīvatsaṃ kaustubhaṃ mālāṃ tathā pītāmbaraṃ śubham /
GarPur, 1, 34, 43.1 brahmāṇaṃ nāradaṃ siddhaṃ guruṃ paraguruṃ tathā /
GarPur, 1, 34, 43.2 gurośca pāduke tadvatparamasya gurostathā //
GarPur, 1, 34, 44.1 indraṃ savāhanaṃ cātha parivārayutaṃ tathā /
GarPur, 1, 34, 46.1 vajraṃ śaktiṃ tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadām /
GarPur, 1, 34, 49.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpaṃ naivedyameva ca /
GarPur, 1, 35, 5.1 nyāse jape tathā dhyāne agnikārye tathārcane /
GarPur, 1, 35, 5.1 nyāse jape tathā dhyāne agnikārye tathārcane /
GarPur, 1, 35, 9.2 śyāmaṃ śuklaṃ tathā pītaṃ śvetaṃ vai padmarāgavat //
GarPur, 1, 39, 4.3 madhye tu pūjayedrudra pūrvādiṣu tathaiva ca /
GarPur, 1, 39, 5.6 sanniropanamantreṇa sakalīkaraṇaṃ tathā //
GarPur, 1, 40, 2.3 ādau snātvā tathācamya hyāsane copaviśya ca //
GarPur, 1, 40, 14.2 sannirodhaṃ tathā kuryātsakalīkaraṇaṃ tathā //
GarPur, 1, 40, 14.2 sannirodhaṃ tathā kuryātsakalīkaraṇaṃ tathā //
GarPur, 1, 40, 18.1 nṛtyaṃ chatrādikaraṇaṃ mudrāṇāṃ darśanaṃ tathā /
GarPur, 1, 42, 10.2 saptamyāṃ vā trayodaśyāṃ śuklapakṣe tathetare //
GarPur, 1, 42, 15.1 homaṃ kṛtvā gneya dattvā dadyādbhūtabaliṃ tathā /
GarPur, 1, 43, 8.1 viṣṇave vṛddhikārye ca gurorāgamane tathā /
GarPur, 1, 43, 22.1 candanaṃ nīlayuktaṃ ca tilabhasmākṣataṃ tathā /
GarPur, 1, 45, 32.2 yathāyudhastathā gaurī caṇḍikā ca sarasvatī //
GarPur, 1, 46, 5.2 gandharvo bhṛgurājastu mṛgaḥ pitṛgaṇastathā //
GarPur, 1, 46, 7.1 bhallāṭaḥ somasarpau ca aditiścaditistathā /
GarPur, 1, 46, 8.2 āpaścaivātha sāvitrī jayo rudrastathaiva ca //
GarPur, 1, 46, 10.2 mitro 'tha rājayakṣmā ca tathā pṛthvīdharaḥ kramāt //
GarPur, 1, 46, 21.1 karṇe caivātha śikhyādyāstathā devāḥ prakīrtitāḥ /
GarPur, 1, 46, 32.2 sutahīnaṃ tu raudreṇa vīryaghnaṃ dakṣiṇe tathā //
GarPur, 1, 47, 9.1 caturdikṣu tathā jñeyo nirgamastuḥ tathā budhaiḥ /
GarPur, 1, 47, 9.1 caturdikṣu tathā jñeyo nirgamastuḥ tathā budhaiḥ /
GarPur, 1, 47, 24.1 sarvaprakṛtibhūtebhyaścatvāriṃśattathaiva ca /
GarPur, 1, 47, 24.2 meruśca mandaraścaiva vimānaśca tathāparaḥ //
GarPur, 1, 47, 25.1 bhadrakaḥ sarvatābhadro rucako nandanastathā /
GarPur, 1, 47, 27.1 vimānaṃ ca tathā brahmamandiraṃ bhavanaṃ tathā /
GarPur, 1, 47, 27.1 vimānaṃ ca tathā brahmamandiraṃ bhavanaṃ tathā /
GarPur, 1, 47, 28.1 valayo dundubhiḥ padmo mahāpadmastathāparaḥ /
GarPur, 1, 47, 28.2 mukulī cāsya uṣṇīṣī śaṅkhaśca kalaśastathā //
GarPur, 1, 47, 29.1 guvāvṛkṣas tathānyaśca vṛttāḥ kailāsasambhavāḥ /
GarPur, 1, 47, 31.1 vajraṃ cakraṃ tathānyacca muṣṭikaṃ babhrusaṃjñitam /
GarPur, 1, 47, 34.2 kuryāddhajādikaṃ khyātadvāri garbhagṛhaṃ tathā //
GarPur, 1, 47, 35.1 maṇḍapaḥ samasaṃkhyābhirguṇitaḥ sūtrakastathā /
GarPur, 1, 48, 3.2 mudrikābhistathā vastrairgandhamālyānulepanaiḥ //
GarPur, 1, 48, 16.2 bahurūpā tathā madhye indravidyeti pūrvake //
GarPur, 1, 48, 30.1 kalaśaṃ vardhanīṃ caiva grahān vāstoṣpatiṃ tathā /
GarPur, 1, 48, 45.1 kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca /
GarPur, 1, 48, 51.2 pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā //
GarPur, 1, 48, 56.2 svaśāstravihito mantro nyāsastasmiṃstathoditaḥ //
GarPur, 1, 48, 76.2 pūjayitvā tato vahniṃ kuṇḍeṣu viharettathā //
GarPur, 1, 48, 77.1 indrādīnāṃ svamantraiśca tathāhutiśataṃ śatam /
GarPur, 1, 48, 78.2 devatāścaiva mantrāṃśca tathaiva jātavedasam //
GarPur, 1, 48, 83.2 evaṃ madhye tathā pāde pūrṇāhutyā tathā punaḥ //
GarPur, 1, 48, 83.2 evaṃ madhye tathā pāde pūrṇāhutyā tathā punaḥ //
GarPur, 1, 48, 89.1 mūrdhābhava tathā mūrdhni ālagnāddhomamācaret /
GarPur, 1, 48, 91.1 dikpālān saha ratnaiśca dhātūnoṣadhayastathā /
GarPur, 1, 48, 97.1 pātraṃ vastrayugaṃ chatraṃ tathā divyāṅgulīyakam /
GarPur, 1, 49, 4.2 kārukarma tathājīvaḥ pākayajño 'pi dharmataḥ //
GarPur, 1, 49, 22.1 ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā /
GarPur, 1, 49, 22.2 satyaṃ saṃtoṣa āstikyaṃ tathā cendriyanigrahaḥ //
GarPur, 1, 50, 15.2 snātvā saṃtarpayeddevān ṛṣīn pitṛgaṇāṃstathā //
GarPur, 1, 50, 40.2 mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari //
GarPur, 1, 50, 41.1 adhaśca tisṛbhiḥ kṣālyaṃ pādau ṣaḍbhistathaiva ca /
GarPur, 1, 50, 47.1 sāvitrīṃ vā japed vidvāṃstathā caivāghamarṣaṇam /
GarPur, 1, 50, 48.1 idamāpaḥ pravahata vyāhṛtibhistathaiva ca /
GarPur, 1, 50, 58.2 tataḥ saṃtarpayeddevān ṛṣīnpitṛgaṇāṃstathā //
GarPur, 1, 50, 63.1 svairmantrairarcayeddevānpuṣpaiḥ patraistathāmbubhiḥ /
GarPur, 1, 50, 63.2 brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam //
GarPur, 1, 50, 69.2 devayajñaṃ pitṛyajñaṃ tathaiva ca /
GarPur, 1, 50, 77.2 abhyāgatānyathāśakti pūjayedatithiṃ tathā //
GarPur, 1, 50, 81.1 nāśayantyāśu pāpāni devānāmarcanaṃ tathā /
GarPur, 1, 52, 8.1 kapālamocane snātvā vārāṇasyāṃ tathaiva ca /
GarPur, 1, 52, 26.1 tathā rāmasya subhagā sītā trailokyaviśrutā /
GarPur, 1, 53, 1.2 evaṃ brahmābravīcchrutvā hareraṣṭanidhīṃstathā /
GarPur, 1, 53, 1.3 tatra padmamahāpadmau tathā makarakacchapau //
GarPur, 1, 53, 14.3 harirbhuvanakośādi yathovāca tathā vade //
GarPur, 1, 54, 1.2 agnīdhraścāgnibāhuśca vapuṣmān dyutimāṃstathā /
GarPur, 1, 54, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
GarPur, 1, 55, 5.1 nāgadvīpaḥ kaṭāhaśca siṃhalo vāruṇastathā /
GarPur, 1, 55, 9.1 tāpī payoṣṇī sarayūḥ kāverī gomatī tathā /
GarPur, 1, 55, 13.2 kāśayaśca videhāśca pūrvasyāṃ kosalāstathā //
GarPur, 1, 55, 14.1 kaliṅgavaṅgapuṇḍrāṅgā vaidarbhā mūlakāstathā /
GarPur, 1, 55, 17.1 strīrājyāḥ saindhavā mlecchā nāstikā yavanāstathā /
GarPur, 1, 56, 2.1 sukhodayastathā nandaḥ śivaḥ kṣemaka eva ca /
GarPur, 1, 56, 3.1 gomedaścaiva candraśca nārado dundubhistathā /
GarPur, 1, 56, 5.2 śveto 'tha haritaścaiva jīmūto rohitastathā //
GarPur, 1, 56, 10.1 vidrumo hemaśailaśca dyutimānpuṣpavāṃstathā /
GarPur, 1, 56, 11.1 dhūtapāpā śivā caiva pavitrā saṃmatistathā /
GarPur, 1, 56, 17.2 ikṣuśca veṇukā caiva gabhastī saptamī tathā //
GarPur, 1, 57, 4.2 rauravaḥ sūkaro rodhastālo vinaśanastathā //
GarPur, 1, 57, 6.2 tathā pūyavahaḥ pāpo vahnijvālastvadhaḥśirāḥ //
GarPur, 1, 58, 2.1 īṣādaṇḍastathaivāsya dviguṇo vṛṣabhadhvaja /
GarPur, 1, 58, 2.2 sārdhakoṭistathā sapta niyutānyadhikāni ca //
GarPur, 1, 58, 8.1 dhātā kratusthalā caiva pulastyo vāsukistathā /
GarPur, 1, 58, 11.2 rathacitrastathā śukro vasanty āṣāḍhasaṃjñite //
GarPur, 1, 58, 12.1 indro viśvāvasuḥ srotailāpatrastathāṅgirāḥ /
GarPur, 1, 58, 13.1 vivasvānugrasenaśca bhṛgurāpūraṇastathā /
GarPur, 1, 58, 16.1 aṃśuśca kāśyapastārkṣyo mahāpadmastathorvaśī /
GarPur, 1, 58, 16.2 citrasenastathā vidyunmārgaśīrṣādhikāriṇaḥ //
GarPur, 1, 58, 17.1 kraturbhargastathorṇāyuḥ sphūrjaḥ karkoṭakastathā /
GarPur, 1, 58, 17.1 kraturbhargastathorṇāyuḥ sphūrjaḥ karkoṭakastathā /
GarPur, 1, 58, 19.2 viśvāmitrastathā rakṣo yajñāpeto hi phālgune //
GarPur, 1, 58, 22.1 vālakhilyās tathaivainaṃ parivārya samāsate /
GarPur, 1, 58, 30.2 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ //
GarPur, 1, 59, 3.1 punarvasustathādityastiṣyaśca gurudaivataḥ /
GarPur, 1, 59, 4.1 bhāgyāśca pūrvaphalgunya aryamā ca tathottaraḥ /
GarPur, 1, 59, 4.2 sāvitraśca tathā hastā citrā tvaṣṭā prakīrtitaḥ //
GarPur, 1, 59, 6.2 tathā nirṛtidevatyo mūlastajjñairudāhṛtaḥ //
GarPur, 1, 59, 8.1 vāsavastu tathā ṛkṣaṃ dhaniṣṭhā procyate budhaiḥ /
GarPur, 1, 59, 8.2 tathā śatabhiṣā proktaṃ nakṣatraṃ vāruṇaṃ śiva //
GarPur, 1, 59, 9.1 ājaṃ bhādrapadā pūrvā ahirbudhnyastathottarā /
GarPur, 1, 59, 10.1 bharaṇyṛkṣaṃ tathā yāmyaṃ proktāste ṛkṣadevatāḥ /
GarPur, 1, 59, 14.1 dvādaśyāṃ ca caturthyāṃ tu kaumārī nairṛte tathā /
GarPur, 1, 59, 15.2 puṣyā hastā tathā jyeṣṭhā prasthāne śreṣṭhamucyate //
GarPur, 1, 59, 18.1 trīṇi pūrvā tathā caiva adhovakrāḥ prakīrtitāḥ /
GarPur, 1, 59, 19.1 devāgārasya khananaṃ nidhānakhananaṃ tathā /
GarPur, 1, 59, 23.2 rohiṇyārdrāṃ tathā puṣyā dhaniṣṭhā cottarātrayam //
GarPur, 1, 59, 25.2 caturthī cāśubhā ṣaṣṭhī aṣṭamī navamī tathā //
GarPur, 1, 59, 47.1 garau śatabhiṣā rudra śukre vai rohiṇī tathā /
GarPur, 1, 59, 48.2 śravaṇaṃ ca dhaniṣṭhā ca hastāśvanīmṛgās tathā //
GarPur, 1, 59, 49.2 viśākhā cottarātrīṇi maghārdrā bharaṇī tathā /
GarPur, 1, 60, 3.2 vibhūtidā somadaśā sukhamiṣṭānnadā tathā //
GarPur, 1, 61, 1.3 śuklapakṣe dvitīyastu pañcamo navamastathā //
GarPur, 1, 61, 7.2 pañcamena mṛgāṅkena strīlābho vai tathā bhavet //
GarPur, 1, 63, 5.2 dve dve romṇī paṇḍitānāṃ śrotriyāṇāṃ tathaiva ca //
GarPur, 1, 65, 4.2 mārgāyotkaṇṭakau pādau kaṣāyasadṛśau tathā //
GarPur, 1, 65, 6.1 mṛduromā samā jaṅghā tathā karikaraprabhā /
GarPur, 1, 65, 26.2 vāmāvartaśca sādhyaṃ vai medhāṃ dakṣiṇatastathā //
GarPur, 1, 65, 33.1 vakṣobhirviṣamair niḥsvaḥ śastreṇa nidhanāstathā /
GarPur, 1, 65, 45.2 tāmrairbhūpā dhanāḍhyāśca aṅguṣṭhaiḥ sayavaistathā //
GarPur, 1, 65, 73.2 unnatair vipulaiḥ śaṅkhairlalāṭairviṣamaistathā //
GarPur, 1, 65, 75.2 nimnairlalāṭair bandhārhāḥ krūrakarmaratāstathā //
GarPur, 1, 65, 80.2 pañcabhiḥ saptabhiḥ ṣaḍbhiḥ pañcāśadbahubhistathā //
GarPur, 1, 65, 84.2 bahumūlaiśca viṣamaiḥ sthūlāgraiḥ kapilaistathā //
GarPur, 1, 65, 92.1 rājñyāḥ snigdhau samau pādau talau tāmrau nakhau tathā /
GarPur, 1, 65, 108.2 strīṇāṃ puṃsāṃ tathā sā syādrājyāya ca sukhāya ca //
GarPur, 1, 65, 113.2 romaśe cātimāṃse ca kumbhākāraṃ tathodaram //
GarPur, 1, 65, 118.1 stanau saromāv aśubhau karṇau ca viṣamau tathā /
GarPur, 1, 66, 9.1 aṅgirāḥ śrīmukho bhāvaḥ yuvā dhātā tathaiva ca /
GarPur, 1, 66, 13.2 piṅgalaḥ kālasiddhārthau raudrirvai durmatistathā //
GarPur, 1, 66, 15.2 rājā sājā udāsā ca pīḍā mṛtyustathaiva ca //
GarPur, 1, 66, 19.1 pañcapañcānyatra bhāni caitrādya udayastathā /
GarPur, 1, 66, 19.2 dvādaśāhair dvayor māsanāmnor ādyakṣaraṃ tathā //
GarPur, 1, 66, 20.2 kalā tithistathā vāro nakṣatraṃ māsameva ca //
GarPur, 1, 66, 21.1 nāmodayasya pūrvaṃ ca tathā bhavati nānyathā /
GarPur, 1, 67, 3.1 guruḥ śukrastathā saumyaścandraścaiva caturthakaḥ /
GarPur, 1, 67, 3.2 vāmanāḍīṃ tu madhyasthāṃ kārayedātmanastathā //
GarPur, 1, 67, 4.2 sthānasevāṃ tathā dhyānaṃ vāṇijyaṃ rājadarśanam //
GarPur, 1, 67, 6.1 inaścaiva tathāpye pāpānāmudayo bhavet /
GarPur, 1, 67, 12.2 iḍācāre tathā saumyaṃ candrasūryagatastathā //
GarPur, 1, 67, 12.2 iḍācāre tathā saumyaṃ candrasūryagatastathā //
GarPur, 1, 68, 8.2 prādurbhavanti ratnāni tathaiva viguṇāni ca //
GarPur, 1, 68, 10.1 karketanaṃ sapulakaṃ rudhirākhyasamanvitaṃ tathā sphaṭikam /
GarPur, 1, 68, 44.1 ayasā puṣparāgeṇa tathā gomedakena ca /
GarPur, 1, 69, 3.2 prāyo vimuktāni bhavanti bhāsā śastāni māṅgalyatayā tathāpi //
GarPur, 1, 69, 17.1 divā yathā dīptiṅkaraṃ tathaiva tamo'vagāḍhāsvapi tanniśāsu /
GarPur, 1, 70, 7.2 bhrājiṣṇavo dāḍimabījavarṇāstathāpare kiṃśukapuṣpabhāsaḥ //
GarPur, 1, 70, 10.2 tathāpare 'ruṣkarakaṇṭakāripuṣpatviṣo hiṅgulavattviṣo 'nye //
GarPur, 1, 70, 15.1 varṇānuyāyinasteṣām āndhradeśe tathāpare /
GarPur, 1, 70, 16.1 tathaiva sphāṭikotthānāṃ deśe tumburusaṃjñake /
GarPur, 1, 70, 22.2 kārṣṇyāttathā siṃhaladeśajātaṃ muktābhidhānaṃ nabhasaḥ svabhāvāt //
GarPur, 1, 70, 24.2 ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti //
GarPur, 1, 70, 28.2 tathāpi nānākaraṇārthameva bhedaprakāraḥ paramaḥ pradiṣṭaḥ //
GarPur, 1, 71, 29.1 tathā ca padmarāgāṇāṃ doṣairmūlyaṃ prahīyate /
GarPur, 1, 72, 4.1 anye prasannapayasaḥ payasāṃ nidhāturambutviṣaḥ śikhigaṇapratimāstathānye /
GarPur, 1, 72, 4.2 nīlīrasaprabhavabudbudabhāśca kecitkecittathā samadakokilakaṇṭhabhāsaḥ //
GarPur, 1, 72, 9.2 indranīleṣvapi tathā draṣṭavyamaviśeṣataḥ //
GarPur, 1, 72, 12.1 tathāpi na parīkṣārthaṃ guṇānām abhivṛddhaye /
GarPur, 1, 72, 13.2 so 'narthāya bhavedbhartuḥ kartuḥ kārayitustathā //
GarPur, 1, 72, 16.2 rakṣaṇayau tathā tāmrau karavīrotpalāvubhau //
GarPur, 1, 73, 12.2 tathāpi nānākaraṇānumeyabhedaprakāraḥ paramaḥ pradiṣṭaḥ //
GarPur, 1, 77, 1.2 puṇyeṣu parvatavareṣu ca nimnagāsu sthānāntareṣu ca tathottaradeśagatvāt /
GarPur, 1, 81, 9.1 rāmeśvaraṃ paraṃ tīrthaṃ kārttikeyaṃ tathottamam /
GarPur, 1, 81, 11.2 ekāmraṃ ca tathā tīrthaṃ brahmeśaṃ devakoṭakam //
GarPur, 1, 81, 23.2 damastīrthaṃ tu paramaṃ bhavaśuddhiḥ paraṃ tathā //
GarPur, 1, 82, 4.1 pātyate 'sya mahādehas tathetyūcuḥ surā harim /
GarPur, 1, 82, 7.1 janārdanaśca kāleśastathānyaḥ prapitāmahaḥ /
GarPur, 1, 82, 10.1 mahānadīṃ rasavahāṃ sṛṣṭvā vāpyādikaṃ tathā /
GarPur, 1, 82, 10.2 bhakṣyabhojyaphalādīṃśca kāmadhenuṃ tathāsṛjat //
GarPur, 1, 82, 15.1 brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā /
GarPur, 1, 82, 16.1 samudrāḥ saritaḥ sarvā vāpīkūpahradāstathā /
GarPur, 1, 83, 9.1 tathā gadādharaṃ devaṃ mādhavaṃ puruṣottamam /
GarPur, 1, 83, 17.2 brahmeśvaraṃ tathā dṛṣṭvā mucyate brahmahatyayā //
GarPur, 1, 83, 19.2 aṅgāreśaṃ ca siddheśaṃ gayādityaṃ gajaṃ tathā //
GarPur, 1, 83, 23.2 śreṣṭhaṃ tathā phalgutīrthaṃ tanmukhaṃ ca surasya hi //
GarPur, 1, 83, 25.2 tathākṣayavaṭe śrāddhī brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 29.4 gṛdhreśvare tathā śrāddhī pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 31.1 aindre vā naratīrthe ca vāsave vaiṣṇave tathā /
GarPur, 1, 83, 32.1 gāyatre caiva sāvitre tīrthe sārasvate tathā /
GarPur, 1, 83, 42.2 gayāyāṃ dharmapṛṣṭhe ca sarasi brahmaṇastathā //
GarPur, 1, 83, 61.1 ātmajo vā tathānyo vā gayākūpe yadā tadā /
GarPur, 1, 83, 65.2 teṣāṃ brahmasadaḥ sthānaṃ somapānaṃ tathaiva ca //
GarPur, 1, 83, 70.1 yāvanto jñātayaḥ pitryā bāndhavāḥ suhṛdastathā /
GarPur, 1, 84, 5.2 vārāṇasyāṃ kṛtaṃ śrāddhaṃ tīrthe śoṇanade tathā //
GarPur, 1, 84, 12.1 kavyavāhastathā somo yamaścaivāryamā tathā /
GarPur, 1, 84, 12.1 kavyavāhastathā somo yamaścaivāryamā tathā /
GarPur, 1, 84, 23.2 sūryendukārtikeyeṣu kṛtaṃ śrāddhaṃ tathākṣayam //
GarPur, 1, 84, 44.2 yeṣāṃ dāho na kriyā ca ye 'gnidagdhāstathāpare //
GarPur, 1, 84, 45.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
GarPur, 1, 84, 46.1 mātā pitāmahī caiva tathaiva prapitāmahī /
GarPur, 1, 84, 46.2 tathā mātāmahaścaiva pramātāmaha eva ca //
GarPur, 1, 84, 47.1 vṛddhapramātāmahaśca tathā mātāmahī param /
GarPur, 1, 84, 47.2 pramātāmahī tathā vṛddhapramātāmahīti vai //
GarPur, 1, 85, 9.1 agnidagdhāśca ye kecinnāgnidagdhāstathāpare /
GarPur, 1, 85, 18.1 ye me pitṛkule jātāḥ kule mātustathaiva ca /
GarPur, 1, 85, 19.2 kriyālopahatā ye ca jātyandhāḥ paṅgavastathā //
GarPur, 1, 85, 21.1 sākṣiṇaḥ santu me devā brahmeśānādayastathā /
GarPur, 1, 86, 12.1 tathā vyakto 'vyaktarūpī āsīdādirgadādharaḥ /
GarPur, 1, 86, 15.2 alaṅkārādikaṃ piṇḍamannadānādikaṃ tathā //
GarPur, 1, 86, 40.1 tathā śilādirūpaśca śreṣṭhaścaiva gadādharaḥ /
GarPur, 1, 87, 3.1 jayākhyāśācamitākhyāśca śukrā yāmāstathaiva ca /
GarPur, 1, 87, 6.2 ūrjastambastathā prāṇa ṛṣabho niścalastathā //
GarPur, 1, 87, 6.2 ūrjastambastathā prāṇa ṛṣabho niścalastathā //
GarPur, 1, 87, 7.2 tuṣitā dvādaśa proktāstathā pārāvatāśca ye //
GarPur, 1, 87, 9.1 auttamasya manoḥ putrā ājaśca paraśustathā /
GarPur, 1, 87, 10.1 devo devāvṛdho rudra mahotsāho jitastathā /
GarPur, 1, 87, 14.2 dṛḍheṣudhiḥ prastalākṣaḥ kṛbandhuḥ kṛtastathā //
GarPur, 1, 87, 15.2 munayaḥ kīrtitāḥ sapta surāgāḥ sudhiyastathā //
GarPur, 1, 87, 19.1 vedaśrīrvedabāhuśca ūrdhvabāhustathaiva ca /
GarPur, 1, 87, 20.1 abhūtarajasaścaiva tathā devāśvamedhasaḥ /
GarPur, 1, 87, 22.2 śatadyumnastapasvī ca satyabāhuḥ kṛtistathā //
GarPur, 1, 87, 23.1 agniṣṇur atirātraśca sudyumnaśca tathā naraḥ /
GarPur, 1, 87, 23.2 haviṣmānuttamaḥ śrīmānsvadhāmā virajastathā //
GarPur, 1, 87, 24.2 āryāḥ prabhūtā bhāvyāśca lekhāśca pṛthukāstathā //
GarPur, 1, 87, 25.1 aṣṭakasya gaṇāḥ pañca tathā proktā divaukasām /
GarPur, 1, 87, 27.2 nariṣyantastathā pāṃsurnabho nediṣṭha eva ca //
GarPur, 1, 87, 29.2 tathā hyekonapañcāśanmarutaḥ parikīrtitāḥ //
GarPur, 1, 87, 30.2 ekādaśā tathā rudrā vasavo 'ṣṭau prakīrtitāḥ //
GarPur, 1, 87, 31.1 dvāvaśvinau vinirdiṣṭau viśvedevāstathā daśā /
GarPur, 1, 87, 31.2 daśaivāṅgiraso devā nava devagaṇāstathā //
GarPur, 1, 87, 35.1 ṛṣyaśṛṅgastathā rāma ṛṣayaḥ sapta kīrtitāḥ /
GarPur, 1, 87, 35.2 sutapā amṛtābhāśca mukhyāścāpi tathā surāḥ //
GarPur, 1, 87, 44.1 ayomūrtir haviṣmāṃśca sukṛtiścāvyayastathā /
GarPur, 1, 87, 44.2 nābhāgo 'pratimaujāśca saurabha ṛṣayastathā //
GarPur, 1, 87, 47.1 kṣetravarṇo dṛḍheṣuśca ārdrakaḥ putrakastathā /
GarPur, 1, 87, 48.2 vihaṅgamāḥ kāmagam nirmāṇarucayastathā //
GarPur, 1, 87, 57.2 svaromāṇaḥ svadharmāṇaḥ svakarmāṇastathāmarāḥ //
GarPur, 1, 87, 60.2 abhimānipravīraśca jiṣṇuḥ saṃkrandanastathā /
GarPur, 1, 87, 61.1 agnīdhraścāgnibāhuśca māgadhaśca tathā śuciḥ /
GarPur, 1, 87, 62.1 cākṣuṣāḥ karmaniṣṭhāśca pavitrā bhrājinastathā /
GarPur, 1, 88, 5.1 gṛhī samastadevānāṃ pitṝṇāṃ ca tathārhaṇam /
GarPur, 1, 88, 8.1 anutpādya sutāndevān asaṃtarpya pitṝṃstathā /
GarPur, 1, 88, 10.2 parigraho 'tiduḥkhāya pāpāyādhogatestathā /
GarPur, 1, 88, 17.1 pūrvakarma kṛtaṃ bogaiḥ kṣīyate hyaniśaṃ tathā /
GarPur, 1, 88, 25.3 bhāryāṃ tathā daridrasya duṣkaro dārasaṃgrahaḥ //
GarPur, 1, 89, 8.3 sṛṣṭvā prajāḥ sutānvipra samutpādya kriyāstathā //
GarPur, 1, 89, 27.2 tathāntarikṣe ca surāripūjyāste vai pratīcchantu mayopanītam //
GarPur, 1, 89, 36.2 tathā viśāṃ ye kanakāvadātā nīlīprabhāḥ śūdrajanasya ye ca //
GarPur, 1, 89, 37.2 tathāgnihomena ca yānti tṛptiṃ sadā pitṛbhyaḥ praṇato 'smi tebhyaḥ //
GarPur, 1, 89, 40.1 agniṣvāttā barhiṣada ājyapāḥ somapāstathā /
GarPur, 1, 89, 41.2 tathā barhiṣadaḥ pāntu yāmyāṃ me pitaraḥ sadā /
GarPur, 1, 89, 42.1 rakṣobhūtapiśācebhyas tathaivāsuradoṣataḥ /
GarPur, 1, 89, 45.1 varo vareṇyo varadas tuṣṭidaḥ puṣṭidastathā /
GarPur, 1, 89, 45.2 viśvapātā tathā dhātā saptaite ca gaṇāḥ smṛtāḥ //
GarPur, 1, 89, 46.2 gaṇāḥ pañca tathaivaite pitṝṇāṃ pāpanāśanāḥ //
GarPur, 1, 89, 47.2 pitṝṇāṃ kathyate caiva tathā gaṇacatuṣṭayam //
GarPur, 1, 89, 52.1 indrādīnāṃ ca netāro dakṣamārīcayostathā /
GarPur, 1, 89, 52.2 saptarṣīṇāṃ tathānyeṣāṃ tānnamasyāmi kāmadān //
GarPur, 1, 89, 53.1 manvādīnāṃ ca netāraḥ sūryācandramasostathā /
GarPur, 1, 89, 54.1 nakṣatrāṇāṃ grahāṇāṃ ca vāyvagnyornabhasastathā /
GarPur, 1, 89, 54.2 dyāvāpṛthivyośca tathā namasyāmi kṛtāñjaliḥ //
GarPur, 1, 89, 56.1 namo gaṇebhyaḥ saptabhyastathā lokeṣu saptasu /
GarPur, 1, 89, 57.1 somādhārānpitṛgaṇānyogamūrtidharāṃstathā /
GarPur, 1, 89, 57.2 namasyāmi tathā somaṃ pitaraṃ jagatāmaham //
GarPur, 1, 89, 58.1 agnirūpāṃstathaivānyānnamasyāmi pitṝn aham /
GarPur, 1, 89, 59.2 jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ //
GarPur, 1, 89, 71.1 āyurārogyamarthaṃ ca putrapautrādikaṃ tathā /
GarPur, 1, 89, 75.1 aśrāddhārhair upatair upahāraistathā kṛtaiḥ /
GarPur, 1, 89, 76.2 asmākaṃ tṛptaye śrāddhaṃ tathāpy etadudīraṇāt //
GarPur, 1, 91, 4.1 bhūtādhyakṣaṃ tathā baddhaniyantāraṃ prabhuṃ vibhum /
GarPur, 1, 91, 11.1 sarvadṛṣṭaṃ tathā mūrtaṃ sūkṣmaṃ sūkṣmataraṃ param /
GarPur, 1, 92, 6.2 sāyudhaḥ sarvago devaḥ saroruhadharastathā //
GarPur, 1, 93, 6.1 gautamaḥ śaṅkhalikhito hārīto 'trirahaṃ tathā /
GarPur, 1, 94, 19.1 madhu māṃsaṃ tathā svinnamityādi parivarjayet /
GarPur, 1, 94, 29.1 itihāsāṃstathā vidyā yo 'dhīte śaktito 'nvaham /
GarPur, 1, 95, 3.2 pañcamātsaptamādūrdhvaṃ mātṛtaḥ pitṛtastathā //
GarPur, 1, 95, 6.1 tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
GarPur, 1, 95, 11.1 catvāro brāhmaṇasyādyāstathā gāndharvarākṣasau /
GarPur, 1, 95, 11.2 rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ //
GarPur, 1, 95, 13.1 pitā pitāmaho bhrātā sakulyo jananī tathā /
GarPur, 1, 95, 20.2 garbhabhartṛvadhe tāsāṃ tathā mahati pātake //
GarPur, 1, 95, 31.1 vārdhakye rakṣate putro hyanyathā jñātayastathā /
GarPur, 1, 96, 3.2 brāhmaṇyāṃ kṣattriyātsūto vaiśyādvaidehakastathā //
GarPur, 1, 96, 11.1 snātvā devānpitṝṃś caiva tarpayedarcayettathā /
GarPur, 1, 96, 21.1 priyo vivāhyaśca tathā yajñaṃ pratyṛtvijaḥ punaḥ /
GarPur, 1, 96, 27.1 pratigraho 'dhiko vipre yājanādhyāpane tathā /
GarPur, 1, 96, 30.1 ācaretsadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā /
GarPur, 1, 96, 31.2 pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā //
GarPur, 1, 96, 50.2 kṛte 'ntare tvahorātraṃ śakrapāte tathocchraye //
GarPur, 1, 96, 55.1 vedadiṣṭaṃ tathācāryaṃ rājacchāyāṃ parastriyam /
GarPur, 1, 96, 60.2 kadaryabaddhacorāṇāṃ tathā cānamnikasya ca //
GarPur, 1, 96, 63.2 piśunānṛtinoścaiva somavikrayiṇastathā //
GarPur, 1, 97, 4.2 goghrāte 'nne tathā keśamakṣikākīṭadūṣite //
GarPur, 1, 97, 7.2 tathā māṃsaṃ śvacāṇḍālakravyādādinipātitam //
GarPur, 1, 97, 8.2 aśvājavipruṣo medhyās tathācamanabindavaḥ //
GarPur, 1, 98, 20.1 anyatra kulaṭāṣaṇḍhapatitebhyo dviṣastathā /
GarPur, 1, 99, 6.2 rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā //
GarPur, 1, 99, 9.1 yugmāndeve tathā pitrye svapradeśeṣu śaktitaḥ /
GarPur, 1, 99, 12.1 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃstathā /
GarPur, 1, 99, 13.1 gandhodake tathā dīpamālyadāmapradīpakam /
GarPur, 1, 99, 17.1 kuruṣveti tathokto 'sau hutvāgnau pitṛyajñavat /
GarPur, 1, 99, 19.2 savyāhṛtiṃ ca gāyattrīṃ madhuvātety ṛcastathā //
GarPur, 1, 99, 21.1 ā tṛptestu pavitrāṇi japtvā pūrvajapaṃ tathā /
GarPur, 1, 99, 40.2 svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā //
GarPur, 1, 99, 41.2 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīṃstathā //
GarPur, 1, 99, 42.2 dhanaṃ vidyāṃ ca vāksiddhiṃ kupyaṃ go'jāvikaṃ tathā //
GarPur, 1, 100, 4.1 sarvauṣadhaiḥ sarvagandhairviliptaśirasastathā /
GarPur, 1, 100, 6.1 carmaṇyānuḍuhe rakte sthāpyaṃ bhadrāsane tathā /
GarPur, 1, 100, 10.2 mitaścasamitaścaiva tathā śālakaṭaṅkaṭau //
GarPur, 1, 100, 17.2 vastrayugmaṃ guror dadyātsampūjya ca grahāṃstathā /
GarPur, 1, 100, 17.3 śreyaḥ karmaphalaṃ vindyātsūryārcanaratastathā //
GarPur, 1, 101, 4.1 raktaḥ śuklastathā raktaḥ pītaḥ pītaḥ sito'sitaḥ /
GarPur, 1, 101, 12.1 dhenuḥ śaṅkhastathānaḍvān hemavāso hayastathā /
GarPur, 1, 101, 12.1 dhenuḥ śaṅkhastathānaḍvān hemavāso hayastathā /
GarPur, 1, 102, 2.2 aphālakṛṣṭenāgnīṃśca pitṛdevātithīṃstathā //
GarPur, 1, 104, 6.2 phalaṃ kapiḥ paśūnhṛtvā tvajā kākaḥ payastathā //
GarPur, 1, 105, 9.2 sagotrāsu tathā strīṣu gurutalpasamaṃ smṛtam //
GarPur, 1, 105, 10.2 mātuḥ sapatnīṃ bhaginīmācāryatanayāṃ tathā //
GarPur, 1, 105, 11.2 chittvā liṅgaṃ vadhastasya sakāmāyāḥ striyāstathā //
GarPur, 1, 105, 13.1 bhṛtyācādhyayanādānaṃ bhṛtakādhyāpanaṃ tathā /
GarPur, 1, 105, 23.1 garbhahā vā yathāvarṇaṃ tathātreyīniṣūdanam /
GarPur, 1, 105, 26.1 retoviṇmūtrapānācca surāpā brāhmaṇī tathā /
GarPur, 1, 105, 27.1 svarṇahārī dvijo rājñe dattvā tu musalaṃ tathā /
GarPur, 1, 105, 64.1 ekabhaktena naktena tathaivāyācitena ca /
GarPur, 1, 106, 2.2 yamasūktaṃ tathā japyaṃ japadbhirlaukikāgninā //
GarPur, 1, 106, 6.2 na brahmacāriṇo vrātyā yoṣitaḥ kāmagāstathā //
GarPur, 1, 106, 15.2 daśa dvādaśa varṇānāṃ tathā pañcadaśaiva ca //
GarPur, 1, 106, 16.1 triṃśaddināni ca tathā bhavati pretasūtakam /
GarPur, 1, 106, 18.1 nivāsarājani tathā tadahaḥ śuddhikāram /
GarPur, 1, 106, 19.2 satrivratibrahmacāridātṛbrahmavidāṃ tathā //
GarPur, 1, 106, 26.1 lavaṇādi na vikrīyāttathā cāpadgato dvijaḥ /
GarPur, 1, 106, 27.1 kuryātkṛṣyādikaṃ tadvadavikreyā hayāstathā /
GarPur, 1, 107, 34.1 kaṇḍaṃ dakṣiṇahaste tu vāmahaste tathopabhṛt /
GarPur, 1, 110, 25.1 dhanaprayogakāryeṣu tathā vidyāgameṣu ca /
GarPur, 1, 112, 3.2 tathā caturbhirbhṛtakaṃ parīkṣayed vatena śīlena kalena karmaṇā //
GarPur, 1, 113, 6.2 tathā vittam upādāya rājā kurvīta sañcayam //
GarPur, 1, 113, 20.2 na mātṛmūrdhni pradhṛtas tathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ naro hi //
GarPur, 1, 113, 22.2 yanmuhūrte kṣaṇe vāpi tattathā na tadanyathā //
GarPur, 1, 113, 51.3 svakālaṃ nātivartante tathā karma purākṛtam //
GarPur, 1, 113, 56.2 tathā janmāntare tadvai kartāram anugacchati //
GarPur, 1, 114, 1.3 kāraṇādeva jāyante mitrāṇi ripavastathā //
GarPur, 1, 114, 7.2 yathopāyo vadho daṇḍastathaiva hyanuvartate //
GarPur, 1, 114, 17.2 na tathā bādhate śatruḥ kṛtavairo bahiḥ sthitaḥ //
GarPur, 1, 114, 40.2 āyuṣkāmo na seveta tathā saṃmārjanīrajaḥ //
GarPur, 1, 114, 45.1 viprayorvipravahnyośca dampatyoḥ svāminostathā /
GarPur, 1, 114, 50.1 nātyantaṃ saralairbhāvyaṃ nātyantaṃ mṛdunā tathā /
GarPur, 1, 114, 52.2 mārjāra iva lumpeta tathā prārthayitāra naraḥ //
GarPur, 1, 114, 53.2 viparītamanārye ca yathecchasi tathā cara //
GarPur, 1, 114, 69.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
GarPur, 1, 115, 42.2 tathātathāsya medhā syādvijñānaṃ cāsya rocate //
GarPur, 1, 115, 42.2 tathātathāsya medhā syādvijñānaṃ cāsya rocate //
GarPur, 1, 115, 43.2 tathātathā hi sarvatra śliṣyate lokasupriyaḥ //
GarPur, 1, 115, 43.2 tathātathā hi sarvatra śliṣyate lokasupriyaḥ //
GarPur, 1, 115, 46.1 ṛṇaśeṣaṃ cāgniśeṣaṃ vyādhiśeṣaṃ tathaiva ca /
GarPur, 1, 115, 48.2 varjayettādṛśaṃ mitraṃ māyāmayamariṃ tathā //
GarPur, 1, 116, 3.2 poṣya brahmo pratipadyarcitaḥ śris tathāśvinī //
GarPur, 1, 117, 7.1 dantakāṣṭhaṃ prāśayecca dadej jātīphalaṃ tathā /
GarPur, 1, 118, 4.2 tathākhilānyakhaṇḍāni vratāni mama santi vai //
GarPur, 1, 124, 3.2 upoṣitaiḥ pūjitaḥ sannarakāt tarayet tathā //
GarPur, 1, 124, 16.2 mūlamantraṃ tathā japtvā prabhāte tu kṣamāpayet //
GarPur, 1, 125, 4.2 ekādaśī kalāpisyād upoṣyā dvādaśī tathā //
GarPur, 1, 127, 1.3 ekādaśī tathā caikā bhīmena samupoṣitā //
GarPur, 1, 127, 8.2 tathaiva pāpanāśāya prokteyaṃ dvādaśī śubhā //
GarPur, 1, 129, 6.2 haviṣyam annaṃ naivedyaṃ deyaṃ damanakaṃ tathā //
GarPur, 1, 129, 16.1 pūjayet tilahomaiśca ete pūjyā gaṇāstathā /
GarPur, 1, 129, 19.1 mārgaśīrṣe tathā śuklacaturthyāṃ pūjayed gaṇam /
GarPur, 1, 129, 30.1 tathā karkoṭakaṃ nāgaṃ dhṛtarāṣṭraṃ ca śaṅkhakam /
GarPur, 1, 130, 6.2 bhakṣyaṃ coṣyaṃ tathā lehyaṃ odanaṃ ceti kīrtitam //
GarPur, 1, 131, 7.1 sthaṇḍile pūjayeddevaṃ sacandrāṃ rohiṇīṃ tathā /
GarPur, 1, 132, 19.2 nodghāṭayāny atra gate yame sā na tathākarot /
GarPur, 1, 133, 10.2 śaktiṃ ca mudgaraṃ śūlaṃ vajraṃ khaḍgaṃ tathāṅkuśam //
GarPur, 1, 133, 14.1 pātā ca pāṇḍurā proktā ālīḍhaṃ haritaṃ tathā /
GarPur, 1, 134, 4.1 mātṝṇāṃ caiva devīnāṃ pūjā kāryā tathā niśi /
GarPur, 1, 134, 4.2 brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā //
GarPur, 1, 134, 5.1 vārāhī caiva māhendrī cāmuṇḍā caṇḍikā tathā /
GarPur, 1, 134, 6.2 kṣīrādyaiḥ snāpayeddevīṃ kanyakāḥ pramadāstathā //
GarPur, 1, 135, 6.2 aśokākhyāṣṭamī proktā vīrākhyā navamī tathā //
GarPur, 1, 135, 7.1 damanākhyā digdaśamī navamyekādaśī tathā //
GarPur, 1, 136, 2.2 ekabhaktena naktena tathaivāyācitena ca //
GarPur, 1, 136, 3.2 kāṃsyaṃ māṃsaṃ tathā kṣaudraṃ lobhaṃ vitathabhāṣaṇam //
GarPur, 1, 137, 2.1 caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
GarPur, 1, 137, 10.2 aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva //
GarPur, 1, 137, 11.2 tathācyutaṃ me kuru vāñchitaṃ sadā mayā kṛtaṃ pāpaharāprameya //
GarPur, 1, 137, 15.1 ekabhaktena naktena tathaivāyācitena ca /
GarPur, 1, 138, 11.2 tṛṇabindurbudhājjātaḥ kānyā cailavilā tathā //
GarPur, 1, 138, 13.1 dhūmrāśvaścaiva candrāttu dhūmrāśvātsṛñjayastathā /
GarPur, 1, 139, 10.1 gṛtsamadācchaunako 'bhūtkāśyāddīrghatamāstathā /
GarPur, 1, 139, 19.1 nahuṣasya sutāḥ khyātā yayāternṛpatestathā /
GarPur, 1, 139, 30.2 śrīrukmakavacasyaite vidarbho jyāmaghāttathā //
GarPur, 1, 139, 31.2 romapādo romapādādbabhrurbabhrordhṛtistathā //
GarPur, 1, 139, 33.1 vṛṣṇeśca nivṛtiḥ putro daśārhe nivṛtestathā /
GarPur, 1, 139, 38.2 nimivṛṣṇī bhajamānādayutājittathaiva ca //
GarPur, 1, 139, 40.1 svadhājitsaṃjñakas tasmād anamitrāśinī tathā /
GarPur, 1, 139, 41.1 prasenaścāparaḥ khyāto hyanamitrācchibistathā /
GarPur, 1, 139, 41.2 śibestu satyakaḥ putraḥ satyakātsātyakistathā //
GarPur, 1, 139, 45.2 kukuro bhajamānasya tathā kambalabarhiṣaḥ //
GarPur, 1, 139, 72.2 andhaḥ pauṇḍraśca bāleyā hyanapānas tathāṅgataḥ //
GarPur, 1, 140, 15.1 dṛḍhanemeḥ supārśvo 'bhūt supārśvātsannatistathā /
GarPur, 1, 140, 19.1 yavīnaro bṛhadbhānuḥ kampillaḥ sṛñjayastathā /
GarPur, 1, 140, 26.2 cyavanātkṛtako jajñe tathoparicaro vasuḥ //
GarPur, 1, 140, 30.2 janamejayastathānyo 'bhūjjahnostu suratho 'bhavat //
GarPur, 1, 140, 36.2 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca taddāsyāṃ viduraṃ tathā //
GarPur, 1, 140, 38.1 prativindhyaḥ śrutasomaḥ śrutakīrtistathārjunāt /
GarPur, 1, 141, 8.1 śuddhodano bāhulaśca senajitkṣudrakastathā /
GarPur, 1, 141, 10.1 śrutaṃjayaḥ senajicca bhūriścaiva śucistathā /
GarPur, 1, 141, 11.1 sumatiḥ subalo nīto satyajidviśvajittathā /
GarPur, 1, 141, 13.1 naimittikaḥ prākṛtikastathaivātyantiko layaḥ /
GarPur, 1, 142, 19.2 taṃ tathā vyādhitaṃ bhāryā patiṃ devamivārcayat //
GarPur, 1, 142, 26.2 tasya cānudayāddhānirmartyānāṃ bhavatāṃ tathā //
GarPur, 1, 143, 17.1 tatpreritaḥ kharaścāgāddūṣaṇastriśirāstathā /
GarPur, 1, 143, 34.1 yathā rāmo nayecchīghraṃ tathā vācyaṃ tvayā kape /
GarPur, 1, 143, 34.2 tathetyuktvā tu hanumānvanaṃ divyaṃ babhañja ha //
GarPur, 1, 145, 9.1 yudhiṣṭhiro bhīmaseno hyarjuno nakulastathā /
GarPur, 1, 145, 16.3 akṣayānsāyakāṃścaiva tathābhedyaṃ ca daṃśanam //
GarPur, 1, 146, 3.1 nidānaṃ pūrvarūpāṇi rūpāṇyupaśayastathā /
GarPur, 1, 146, 20.1 miśrībhāvātsamastānāṃ sannipātastathā punaḥ /
GarPur, 1, 146, 22.1 doṣatrayakaraistaistaistathānnaparivartataḥ /
GarPur, 1, 146, 23.3 strīṇāṃ prasavavaiṣamyāttathā mithyopacārataḥ //
GarPur, 1, 147, 49.1 dviguṇā saptamī yā ca navamyekādaśī tathā /
GarPur, 1, 147, 67.1 kālenāpnoti sadṛśānsa rasādīṃstathātathā /
GarPur, 1, 147, 67.1 kālenāpnoti sadṛśānsa rasādīṃstathātathā /
GarPur, 1, 147, 68.2 aṅkurāya yathā bījaṃ doṣabījaṃ bhavettathā //
GarPur, 1, 147, 69.2 kupyatyāptabalaṃ bhūyaḥ kāladoṣaviṣaṃ tathā //
GarPur, 1, 152, 6.2 mukhāni srotasāṃ ruddhvā tathaivātivisṛjya vā //
GarPur, 1, 154, 12.1 pralāpaścittavibhraṃśo hyudgārāḍhyas tathāmayaḥ /
GarPur, 1, 156, 22.2 tathā mūtraśakṛtpittakaphānvāyuśca śoṣayan //
GarPur, 1, 156, 25.1 tathā kāśapipāsāsyavairasyaśvāsapīnasaiḥ /
GarPur, 1, 156, 39.2 karīrapanasāsthyābhāstathā gostanasannibhāḥ //
GarPur, 1, 157, 7.2 tathādagdhagadābhāsaṃ picchilaṃ parikartayan //
GarPur, 1, 158, 10.1 vistīrṇavāsaṃ mūtraṃ syāttathā mārganirodhane /
GarPur, 1, 159, 18.2 same samakṛtā doṣe paramatvāttathāpi ca //
GarPur, 1, 160, 11.1 pittaliṅgo 'sṛjā bāhye strīṇāmeva tathāntaram /
GarPur, 1, 160, 15.1 pramohastamakaḥ kāsau hṛdayodghaṭṭanaṃ tathā /
GarPur, 1, 160, 16.1 tathā cedūrusandhau ca vaṅkṣaṇe kaṭipṛṣṭhayoḥ /
GarPur, 1, 160, 24.1 mūtraṃ tayor apyanilād bāhye vābhyantare tathā /
GarPur, 1, 160, 42.2 gātre mukhe pade śothaḥ hyagnimāndyaṃ tathaiva ca //
GarPur, 1, 161, 33.1 asthyādiśalyair anyaiśca viddhe caivodare tathā /
GarPur, 1, 161, 43.2 hīnabalaṃ tathā ghoraṃ nāḍyāṃ spṛṣṭaṃ ca sapati //
GarPur, 1, 162, 7.2 mandaśaktirjvarī śvāsī karṇaśūlī tathā bhramī //
GarPur, 1, 162, 17.1 hāridramūtranetratvaṃ mukhaṃ raktaṃ śakṛttathā /
GarPur, 1, 164, 9.2 puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalaṃ tathā //
GarPur, 1, 165, 6.1 rūḍhadhānyāṅkurākārāstanudīrghāstathāṇavaḥ /
GarPur, 1, 166, 36.2 tanuṃ gṛhītvā vāyuśca snāyustathaiva ca //
GarPur, 1, 166, 45.2 jīrṇājīrṇe tathāyāsakṣobhasnigdhaprajāgaraiḥ //
GarPur, 1, 166, 47.2 tadāsthi snāti tenorostathā śītānilena tu //
GarPur, 1, 167, 4.2 tathā vāto gude pīḍāṃ balāsaṃ vātaśoṇitam //
GarPur, 1, 167, 6.1 bhaviṣyataḥ kuṣṭhasamaṃ tathā sāmbudasaṃjñakam /
GarPur, 1, 167, 34.1 śotho māṃsena kaṭhino hṛllāsapiṭikāstathā /
GarPur, 1, 167, 43.1 rajovṛddhis tāpanaṃ ca tathā cānāhamehanam /
GarPur, 1, 167, 47.2 prāṇādayastathānyo 'nyaṃ samākrāntā yathākramam //
GarPur, 1, 168, 8.2 tathā ca suptā romaharṣastambhanaśoṣaṇam //
GarPur, 1, 168, 20.2 amlottaro manohṛdyaṃ tathā dīpanapācanam //
GarPur, 1, 168, 40.1 āmādviṣūcikā caiva hṛdālasyādayastathā /
GarPur, 1, 168, 54.1 gulphajānulalāṭaṃ ca hanurgaṇḍastathaiva ca /
GarPur, 1, 169, 9.1 āgkī kaphapittaghnī śukralā ca tathā smṛtā /
GarPur, 1, 169, 16.1 taṇḍulīyo viṣaharaḥ pālaṅkyāśca tathāpare /
Gītagovinda
GītGov, 12, 36.2 kalaya valayaśreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 2.0 māturasapiṇḍā mātuladuhitrādibhyo 'nyā asapiṇḍeti samāna ekaḥ piṇḍo deho yasyāḥ sā sapiṇḍā na tathā asapiṇḍā sapiṇḍatā ca ekadehāvayavānvayena bhavati //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 5.0 evaṃ mātṛśarīrāvayavānvayena mātrā tathā mātāmahādibhirapi mātṛdvāreṇa //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 6.0 tathā mātṛsvasṛmātulādibhir apyekaśarīrāvayavānvayāt tathā pitṛsvasrādibhirapi //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 6.0 tathā mātṛsvasṛmātulādibhir apyekaśarīrāvayavānvayāt tathā pitṛsvasrādibhirapi //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 7.0 tathā patyā saha patnyā ekaśarīrārambhakatayā //
GṛRĀ, Vivāhabhedāḥ, 3.3 brāhmastu prathamasteṣāṃ prājāpatyastathaiva ca //
GṛRĀ, Vivāhabhedāḥ, 4.1 ārṣastathaiva daivaśca gāndharvaś cāsurastathā /
GṛRĀ, Vivāhabhedāḥ, 4.1 ārṣastathaiva daivaśca gāndharvaś cāsurastathā /
GṛRĀ, Vivāhabhedāḥ, 5.2 sādhāraṇaḥ syād gāndharvas trayo'dharmyās tathāpare //
GṛRĀ, Vivāhabhedāḥ, 12.0 atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ //
GṛRĀ, Vivāhabhedāḥ, 15.2 brāhmo daivastathā cārṣaḥ prājāpatyas tathāsuraḥ /
GṛRĀ, Vivāhabhedāḥ, 15.2 brāhmo daivastathā cārṣaḥ prājāpatyas tathāsuraḥ /
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
Hitopadeśa
Hitop, 0, 9.2 pañcatantrāt tathānyasmād granthād ākṛṣya likhyate //
Hitop, 0, 20.1 tathā coktam /
Hitop, 0, 30.4 tathā puruṣakāreṇa vinā daivaṃ na sidhyati //
Hitop, 0, 31.1 tathā ca /
Hitop, 0, 37.1 tathā coktam /
Hitop, 0, 40.5 tathā satsaṃnidhānena mūrkho yāti pravīṇatām //
Hitop, 0, 45.3 tathā satsaṃnidhānena hīnavarṇo 'pi dīpyate //
Hitop, 1, 5.7 bhadram idaṃ na paśyāmi prāyeṇānena taṇḍulakaṇalobhenāsmābhir api tathā bhavitavyam /
Hitop, 1, 7.2 tathā coktam /
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Hitop, 1, 11.3 marusthalyāṃ yathā vṛṣṭiḥ kṣudhārte bhojanaṃ tathā /
Hitop, 1, 12.1 prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā /
Hitop, 1, 15.3 tathā coktam /
Hitop, 1, 17.8 svabhāva evātra tathātiricyate /
Hitop, 1, 19.3 tathā coktam /
Hitop, 1, 19.4 nadīnāṃ śastrapāṇīnāṃ nakhināṃ śṛṅgiṇāṃ tathā /
Hitop, 1, 28.2 asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya /
Hitop, 1, 40.4 tasmāc ca tena ca tathā ca tadā ca tac ca tāvac ca tatra ca vidhātṛvaśād upaiti //
Hitop, 1, 42.10 tathāpi yathāśakti bandhanam eteṣāṃ khaṇḍaya /
Hitop, 1, 56.18 tathā coktam /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 1, 72.1 yathā cāyaṃ mṛgo mama bandhus tathā bhavān api /
Hitop, 1, 72.5 vyavahāreṇa mitrāṇi jāyante ripavas tathā //
Hitop, 1, 73.5 tathā kṛte sati mṛgaḥ pratyahaṃ tatra gatvā sasyaṃ khādati /
Hitop, 1, 75.5 tathā coktam /
Hitop, 1, 83.1 tathā ca /
Hitop, 1, 84.5 mṛgas tathaiva kākavacanena sthitaḥ /
Hitop, 1, 84.10 tathā coktam /
Hitop, 1, 88.3 tathā coktam /
Hitop, 1, 88.4 mārjāro mahiṣo meṣaḥ kākaḥ kāpuruṣas tathā /
Hitop, 1, 93.2 tathāpi mamaitāvan eva saṃkalpaḥ /
Hitop, 1, 93.5 tathā hi /
Hitop, 1, 98.3 tathā coktam /
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Hitop, 1, 106.1 hiraṇyako brūte mitra kva gantavyam tathā coktam /
Hitop, 1, 113.1 tathā /
Hitop, 1, 124.2 tathā coktam /
Hitop, 1, 134.2 tathā coktam /
Hitop, 1, 135.3 tathā ca /
Hitop, 1, 142.1 tathā ca /
Hitop, 1, 143.1 tathā hi /
Hitop, 1, 152.1 tathā coktam /
Hitop, 1, 156.1 tathā coktam /
Hitop, 1, 158.9 tathā coktam /
Hitop, 1, 159.6 sukhāny api tathā manye daivam atrātiricyate //
Hitop, 1, 161.1 tataḥ prathamabubhukṣāyām idaṃ niḥsvādu kodaṇḍalagnaṃ snāyubandhanaṃ khādāmi ity uktvā tathākarot /
Hitop, 1, 161.4 tathā ca /
Hitop, 1, 166.3 sukham āpatitaṃ sevyaṃ duḥkham āpatitaṃ tathā /
Hitop, 1, 175.3 bhakṣyate salile matsyais tathā sarvatra vittavān //
Hitop, 1, 177.1 tathā hi /
Hitop, 1, 185.3 aurasaṃ kṛtasambandhaṃ tathā vaṃśakramāgatam /
Hitop, 1, 186.7 tad atrāpi prātaravasthānaṃ bhayahetukam ity ālocya yathā kāryaṃ tathā ārabhyatām /
Hitop, 1, 192.1 tad yathā lagnavelā na calati tathā kṛtvā satvaram āgamyatāṃ devena /
Hitop, 1, 192.10 tathā coktam /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 2, 8.1 tathā coktam /
Hitop, 2, 9.6 tathā coktam /
Hitop, 2, 19.3 tathā coktam /
Hitop, 2, 20.7 yadi tathā bhavati tarhi kim anena svāmiceṣṭānirūpaṇenāsmākam /
Hitop, 2, 30.1 karaṭako brūte tathāpi kim anenāsmākaṃ vyāpāreṇa /
Hitop, 2, 31.10 damanako brūte tathāpi svāmiceṣṭānirūpaṇaṃ sevakenāvaśyaṃ karaṇīyam /
Hitop, 2, 40.1 tathā coktam /
Hitop, 2, 41.1 tathā hi svalpam apy atiricyate /
Hitop, 2, 47.3 nipātyate kṣaṇenādhas tathātmā guṇadoṣayoḥ //
Hitop, 2, 57.3 tathāpy anujīvinā svāmisāṃnidhyam avaśyaṃ karaṇīyam /
Hitop, 2, 62.2 tathā vadiṣyāmi /
Hitop, 2, 63.1 karaṭako brūte tathāpy aprāpte prastāve na vaktum arhasi /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Hitop, 2, 68.4 yathaivāste tathaivāstāṃ kācaḥ kāco maṇir maṇiḥ //
Hitop, 2, 70.3 niyojayet tathaivaitāṃs trividheṣv eva karmasu //
Hitop, 2, 75.1 tathā hi /
Hitop, 2, 80.9 tathāpi nibhṛtaṃ kṛtvā kathayāmi /
Hitop, 2, 80.13 tathā ca śruto mayāpi mahān apūrvaśabdaḥ /
Hitop, 2, 82.1 tathā hi /
Hitop, 2, 86.2 tathā coktam /
Hitop, 2, 89.5 kiṃtu yad devena jñātaṃ tat tathā /
Hitop, 2, 89.9 tathā coktam /
Hitop, 2, 90.31 tathā coktam /
Hitop, 2, 94.2 ativyayo 'napekṣā ca tathārjanam adharmataḥ /
Hitop, 2, 104.2 pratipattipradānaṃ ca tathā karmaviparyayaḥ //
Hitop, 2, 110.4 etadvacanāt tathānuṣṭhite sati tad ārabhya piṅgalakasaṃjīvakayoḥ sarvabandhuparityāgena mahatā snehena kālo 'tivartate /
Hitop, 2, 110.9 tathā coktam /
Hitop, 2, 111.12 anantaraṃ tatra gatvā paryaṅke 'dhamagrā tathaiva sāvalokitā /
Hitop, 2, 111.14 tadanantaraṃ kanakapattanaṃ prāpya suvarṇaprāsāde tathaiva paryaṅke sthitā vidyādharībhir upāsyamānā mayālokitā /
Hitop, 2, 111.15 tathāpy ahaṃ dūrād eva dṛṣṭvā sakhīṃ prasthāpya sādaraṃ sambhāṣitaḥ /
Hitop, 2, 111.19 atha tatra vṛtte gandharvavivāhe tathā saha ramamāṇas tatrāhaṃ tiṣṭhāmi /
Hitop, 2, 111.23 tathā citratayāpy ahaṃ caraṇapadmena tāḍita āgatya svarāṣṭre patitaḥ /
Hitop, 2, 111.29 tathā coktam /
Hitop, 2, 112.4 tathānuṣṭhite sati sa gopaḥ prabuddho 'vadad idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi /
Hitop, 2, 112.6 tathā kṛtvā punaḥ supto gopo nidrām upagataḥ /
Hitop, 2, 112.10 anantaraṃ sā gopī tathā kṛtvātmānaṃ baddhvā sthitā /
Hitop, 2, 115.4 tathā coktam /
Hitop, 2, 119.3 tam āyāntaṃ dṛṣṭvā tatputraṃ kusūle nikṣipya daṇḍanāyakena saha tathaiva krīḍati /
Hitop, 2, 119.6 tathā tenānuṣṭhite gopena gṛham āgatya pṛṣṭhākena kāryeṇa daṇḍanāyakaḥ samāgatyātra sthitaḥ /
Hitop, 2, 119.12 tathā coktam /
Hitop, 2, 120.5 tathā coktam /
Hitop, 2, 126.1 tathā hi paśya /
Hitop, 2, 127.3 tathā cāsmatsannidhāne śrīmaddevapādānāṃ śaktitrayanindāṃ kṛtvā rājyam evābhilaṣati /
Hitop, 2, 132.1 siṃho vimṛśyāha bhadra yadyapy evaṃ tathāpi saṃjīvakena saha mama mahān snehaḥ /
Hitop, 2, 141.1 tathā coktam /
Hitop, 2, 142.2 tathā ca /
Hitop, 2, 144.1 tathā coktam /
Hitop, 2, 145.4 tathā hy uktam /
Hitop, 2, 145.5 mantrabījam idaṃ guptaṃ rakṣaṇīyaṃ yathā tathā /
Hitop, 2, 154.5 na muñcati na cādatte tathā mugdho 'smi samprati //
Hitop, 2, 156.2 saṃjīvako brūte mitra tathāpi savistaraṃ manogatam ucyatām /
Hitop, 2, 156.3 damanakaḥ sunibhṛtam āha yadyapi rājaviśvāso na kathanīyas tathāpi bhavān asmadīyapratyayād āgataḥ /
Hitop, 2, 165.1 tathā hi /
Hitop, 2, 169.2 tathā coktam /
Hitop, 3, 4.20 tathā coktam /
Hitop, 3, 16.2 tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ /
Hitop, 3, 22.6 tathā coktam /
Hitop, 3, 24.22 tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api /
Hitop, 3, 36.5 tathā hi /
Hitop, 3, 37.3 tathā coktaṃ /
Hitop, 3, 38.7 ṣaṭkarṇo bhidyate mantras tathā prāptaś ca vārtayā /
Hitop, 3, 40.8 cakravāko brūte deva tathāpi prāg eva vigraho na vidhiḥ /
Hitop, 3, 44.2 na tathotthāpyate grāvā prāṇibhir dāruṇā yathā /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 59.7 tenāsmadvipakṣapakṣe niyuktaḥ kathaṃ saṃgṛhyate tathā coktam /
Hitop, 3, 60.16 svasamīpāt paribhūtās tad yathāyaṃ naśyati tathā vidheyam /
Hitop, 3, 60.18 tad yathāyaṃ paricīyate tathā kuruta /
Hitop, 3, 61.2 tatas tathānuṣṭhite sati tad vṛttam /
Hitop, 3, 61.3 tathā coktam /
Hitop, 3, 62.2 rājāha yady evaṃ tathāpi dṛśyatāṃ tāvad ayaṃ dūrād āgataḥ /
Hitop, 3, 66.12 tathā coktam /
Hitop, 3, 69.5 mantrī brūte deva tathāpi sahasā yātrākaraṇam anucitam /
Hitop, 3, 70.2 vijigīṣur yathā parabhūmim ākramati tathā kathaya /
Hitop, 3, 70.5 tathā coktam /
Hitop, 3, 83.1 syandanāśvaiḥ same yudhyed anūpe naudvipais tathā /
Hitop, 3, 84.2 bhindyāc caiva taḍāgāni prakārān parikhās tathā //
Hitop, 3, 85.1 baleṣu pramukho hastī na tathānyo mahīpateḥ /
Hitop, 3, 87.1 tathā coktam /
Hitop, 3, 90.2 na tathā bahubhir dattair draviṇair api bhūpate //
Hitop, 3, 100.12 mantrī brūte tathāpy āgantukaḥ śaṅkanīyaḥ /
Hitop, 3, 108.8 tatas tathānuṣṭhite tad vṛttam /
Hitop, 3, 109.3 tathā coktam /
Hitop, 3, 110.2 tathā coktam /
Hitop, 3, 110.4 ghorāgnibhayasaṃtrastaṃ kṣutpipāsārditaṃ tathā //
Hitop, 3, 114.2 tathānuṣṭhite citravarṇasya sainikāḥ senāpatayaś ca bahavo nihatāḥ /
Hitop, 3, 114.3 tataś citravarṇo viṣaṇṇaḥ svamantriṇaṃ dūradarśinam āha tāta kim ity asmadupekṣā kriyate kiṃ kvāpy avinayo mamāsti tathā coktam /
Hitop, 3, 119.3 tathā coktam /
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Hitop, 3, 128.6 tathā coktam /
Hitop, 3, 132.2 tathā coktam /
Hitop, 3, 134.2 harṣakrodhau yatau yasya śāstrārthe pratyayas tathā /
Hitop, 3, 149.2 tathā coktam /
Hitop, 4, 2.7 tathā coktam /
Hitop, 4, 6.6 athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ /
Hitop, 4, 6.14 anāgatavidhātā ca pratyutpannamatis tathā /
Hitop, 4, 7.8 tathā coktam /
Hitop, 4, 9.5 tathā coktam /
Hitop, 4, 11.5 tad yathāham anyaṃ hradaṃ prāpnomi tathā kriyatām /
Hitop, 4, 11.8 kūrma āha yathāhaṃ bhavadbhyāṃ sahākāśavartmanā yāmi tathā vidhīyatām /
Hitop, 4, 12.10 tathānuṣṭhite sati tad vṛttam /
Hitop, 4, 12.19 tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate /
Hitop, 4, 13.2 tathā coktam /
Hitop, 4, 15.2 tathā coktam /
Hitop, 4, 18.12 tathā coktam /
Hitop, 4, 22.12 tato rājā rahasi gṛdhram uvāca tāta yathā kartavyaṃ tathopadiśa /
Hitop, 4, 24.2 suhṛdbalaṃ tathā rājyam ātmānaṃ kīrtim eva ca /
Hitop, 4, 28.7 tathā coktam /
Hitop, 4, 32.2 na śakyate samucchettuṃ bhrātṛsaṅghātavāṃs tathā //
Hitop, 4, 36.8 bālo vṛddho dīrgharogī tathājñātibahiṣkṛtaḥ /
Hitop, 4, 36.9 bhīruko bhīrukajano lubdho lubdhajanas tathā //
Hitop, 4, 38.1 daivopahatakaś caiva tathā daivaparāyaṇaḥ /
Hitop, 4, 42.1 utsāhaśaktihīnatvād vṛddho dīrghāmayas tathā /
Hitop, 4, 44.2 tathaiva bhīrupuruṣaḥ saṅgrāme tair vimucyate //
Hitop, 4, 48.2 viśīryate svayaṃ hy eṣa daivopahatakas tathā //
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /
Hitop, 4, 59.2 tathā coktam /
Hitop, 4, 59.4 sa tathā vañcyate dhūrtair brāhmaṇāś chāgato yathā //
Hitop, 4, 60.8 athāntarasthitenānyena dhūrtena tathaivoktam /
Hitop, 4, 61.12 citrakarṇam eva yathā svāmī vyāpādayati tathānuṣṭhīyatām /
Hitop, 4, 63.10 tat katham evaṃ sambhavati tathā hi /
Hitop, 4, 63.11 na bhūtadānaṃ na suvarṇadānaṃ na gopradānaṃ na tathānnadānam /
Hitop, 4, 65.2 kintv asmābhir eva tathā kartavyaṃ yathāsau svadehadānam aṅgīkaroti /
Hitop, 4, 66.2 jambukenāpi tathoktam /
Hitop, 4, 66.6 atha citrakarṇo 'pi jātaviśvāsas tathaivātmadehadānam āha tatas tadvacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ /
Hitop, 4, 67.1 tathā coktam /
Hitop, 4, 68.10 tathā coktam /
Hitop, 4, 70.1 tathā ca /
Hitop, 4, 71.1 tathā ca /
Hitop, 4, 83.3 āyur ādāya martyānāṃ tathā rātryahanī sadā //
Hitop, 4, 94.1 tathā hi /
Hitop, 4, 97.5 tathāpi kāryaṃ śṛṇu /
Hitop, 4, 101.4 sa tathā tapyate mūḍho brāhmaṇo nakulād yathā //
Hitop, 4, 103.3 tathā kṛtvā gataḥ /
Hitop, 4, 103.11 kāmaḥ krodhas tathā lobho harṣo māno madas tathā /
Hitop, 4, 103.11 kāmaḥ krodhas tathā lobho harṣo māno madas tathā /
Hitop, 4, 105.1 tathā ca /
Hitop, 4, 110.8 tathā hi /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Hitop, 4, 115.1 kapāla upahāraś ca saṃtānaḥ saṃgatas tathā /
Hitop, 4, 116.2 parikrayas tathocchinnas tathā ca paradūṣaṇaḥ //
Hitop, 4, 116.2 parikrayas tathocchinnas tathā ca paradūṣaṇaḥ //
Hitop, 4, 121.2 tathānyaiḥ sandhikuśalaiḥ kāñcanaḥ samudāhṛtaḥ //
Hitop, 4, 133.1 parasparopakāras tu maitrī sambandhakas tathā /
Hitop, 4, 141.12 viṣṇuśarmovāca yadyapy evaṃ tathāpy aparam apīdam astu /
Kathāsaritsāgara
KSS, 1, 1, 8.1 śaśāṅkavatyapi tathā tataḥ syānmadirāvatī /
KSS, 1, 1, 10.1 yathā mūlaṃ tathaivaitanna manāgapyatikramaḥ /
KSS, 1, 1, 27.1 asti māmīkṣituṃ pūrvaṃ brahmā nārāyaṇastathā /
KSS, 1, 1, 34.2 devi tvaṃ ca tathānyāśca bahvyo 'jāyanta kanyakāḥ //
KSS, 1, 2, 38.2 tathaiva tanmayā sarvaṃ paṭhitaṃ paśyatostayoḥ //
KSS, 1, 2, 39.1 tatastābhyāṃ samaṃ gatvā dṛṣṭvā nāṭyaṃ tathaiva tat /
KSS, 1, 2, 68.1 tathāhi pūrvaṃ jāte 'sminn ekaputre mama sphuṭā /
KSS, 1, 2, 80.1 sakṛcchrutaṃ mayā tatra dviḥśrutaṃ vyāḍinā tathā /
KSS, 1, 3, 18.1 tattathā kuru yenāyametā bālo 'pi jīvayet /
KSS, 1, 3, 29.1 punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ /
KSS, 1, 3, 35.2 ityukto yajñadattena putrakastattathākarot //
KSS, 1, 4, 39.1 atha tasyāpi divase tasminn eva tathaiva sā /
KSS, 1, 4, 57.2 tathaiva hṛtavastrādistailakajjalamardanaiḥ //
KSS, 1, 4, 81.2 kṛcchrācca pratyabhijñātā mantribhirbhūbhṛtā tathā //
KSS, 1, 5, 58.2 acirācca bhavecchuddhistathā cātra kathaṃ śṛṇu //
KSS, 1, 5, 94.1 mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
KSS, 1, 5, 97.1 tadyathā tilako jñātastathā sarvamidaṃ mayā /
KSS, 1, 6, 44.2 tathaiva kāṣṭhikebhyo 'hamanyedyuḥ kāṣṭhamāharam //
KSS, 1, 6, 58.1 tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ /
KSS, 1, 6, 98.1 sāpi māṃ vīkṣya saṃjātamanmathābhūdahaṃ tathā /
KSS, 1, 6, 136.1 tacchrutvāpi tathaivāsītsa tūṣṇīṃ sātavāhanaḥ /
KSS, 1, 6, 153.1 tatheti niścayaṃ kṛtvā paścime prahare niśi /
KSS, 1, 7, 13.2 madvāhanakalāpasya nāmnā kālāpakaṃ tathā //
KSS, 1, 7, 33.1 tatheti cāhaṃ tatrasthaḥ prāptāyāṃ niśi valgatām /
KSS, 1, 7, 50.1 tadbhāryāpi tathaivaitya tamuvācātithipriyā /
KSS, 1, 7, 88.1 tathā ca pūrvaṃ rājābhūttapasvī karuṇāparaḥ /
KSS, 1, 7, 93.2 tatheti tatprahṛṣṭaḥ sansa rājā pratyapadyata //
KSS, 1, 7, 94.2 tathā tathā tulāyāṃ sa kapoto 'bhyadhiko 'bhavat //
KSS, 1, 7, 94.2 tathā tathā tulāyāṃ sa kapoto 'bhyadhiko 'bhavat //
KSS, 1, 7, 110.1 tathaiva prakaṭībhūtātprasannādinduśekharāt /
KSS, 1, 8, 2.1 tathaiva ca guṇāḍhyena paiśācyā bhāṣayā tayā /
KSS, 1, 8, 4.1 tathā ca śrotumāyātaiḥ siddhavidyādharādibhiḥ /
KSS, 2, 1, 8.1 kalatraṃ bhūrabhūttasya rājñī viṣṇumatī tathā /
KSS, 2, 1, 58.1 nihatyājagaraṃ taṃ ca śubhodarkā tathaiva sā /
KSS, 2, 2, 5.2 tathā cātra kathāmekāṃ kathayāmi śṛṇu prabho //
KSS, 2, 2, 21.2 tathā niṣṭhurako nāma sauhārdaṃ tasya cakrire //
KSS, 2, 2, 46.1 tacchrutvā sa tathetyatra śrīdatto 'tītataddinaḥ /
KSS, 2, 2, 52.1 tatheti vāpyāṃ magnaḥ sañ śrīdatto jāhnavītaṭāt /
KSS, 2, 2, 93.2 tatheti sa yayau tasyāḥ saṃnikarṣaṃ suhṛtsakhaḥ //
KSS, 2, 2, 101.1 atha tāṃ cintayan kāntāṃ sa tathā paryatapyata /
KSS, 2, 2, 112.1 dadau mitradvayaṃ cāsyāḥ paścādbhāvanikāṃ tathā /
KSS, 2, 2, 146.1 tayetyukto vimuktyarthī sa śrīdattastatheti tām /
KSS, 2, 2, 213.2 vasantakarumaṇvantau tathā yaugandharāyaṇam //
KSS, 2, 3, 19.2 kauśāmbyāṃ vatsarājāya saṃdeśaṃ taṃ tathaiva saḥ //
KSS, 2, 3, 30.2 tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te //
KSS, 2, 3, 61.2 ityuktā tena sā rājñā tathetyaṅgīcakāra tam //
KSS, 2, 3, 75.1 eko gopālako nāma dvitīyaḥ pālakastathā /
KSS, 2, 3, 81.2 deva na śakyo jetuṃ yathā tathā durgadeśasthaḥ //
KSS, 2, 4, 29.2 tathā snehāktamabhavanna yathā manyumaikṣata //
KSS, 2, 4, 32.1 aṅke ghoṣavatī tasya kaṇṭhe gītaśrutistathā /
KSS, 2, 4, 42.1 prākārabhañjanānyogāṃstathā nigaḍabhañjanān /
KSS, 2, 4, 62.2 tacchrutvā sā tathetyuktvā savayasyā viniryayau //
KSS, 2, 4, 69.1 tatheti dvāradeśātsa tatra vāsavadattayā /
KSS, 2, 4, 74.1 taṃ hasantaṃ tathā dṛṣṭvā krīḍanīyakasaṃnibham /
KSS, 2, 4, 81.1 sa dṛṣṭaḥ subhagastasyā viveśa hṛdayaṃ tathā /
KSS, 2, 4, 83.1 tatheti ceṭikā sā ca gatvā tasmai tad abravīt /
KSS, 2, 4, 85.2 sa lohajaṅghas tadvākyaṃ tatheti pratyapadyata //
KSS, 2, 4, 100.1 tattvamāgaccha tatrādya tathā ca kuru yena saḥ /
KSS, 2, 4, 101.1 tatheti rājaputro 'tha praviveśa sa tadgṛham /
KSS, 2, 4, 118.1 rāmātparābhavaṃ smṛtvā taṃ tathaiva ca mānuṣam /
KSS, 2, 4, 122.1 tathetyāgatya tattasmai svaprabhuprārthanāvacaḥ /
KSS, 2, 4, 150.2 atha vastrāṅgarāgādi krītavān bhojanaṃ tathā //
KSS, 2, 4, 157.2 tathaiva vihagārūḍho jagāma nabhasā tataḥ //
KSS, 2, 4, 164.2 tathā devasya vijñaptiṃ kuruṣvānugṛhāṇa mām //
KSS, 2, 4, 165.1 tatheti sā rūpaṇikā tamevārthaṃ vyajijñapat /
KSS, 2, 5, 24.2 vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau //
KSS, 2, 5, 45.1 agācca kaṭakaṃ sarvaṃ tathā vyāptadigantaram /
KSS, 2, 5, 51.2 atha vāsavadattā sā salajjā cotsukā tathā //
KSS, 2, 5, 55.2 tathā kuruta putro me yathā syādacirāditi //
KSS, 2, 5, 57.1 tathā ca pūrvamabhavadrājā kaścidaputrakaḥ /
KSS, 2, 5, 64.2 etacchrutvā sa rājā tat tathā sarvam akārayat //
KSS, 2, 5, 143.1 iti devasmitoktāstāśceṭyaścakrustathaiva tat /
KSS, 2, 5, 153.1 tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ /
KSS, 2, 5, 163.2 rarakṣa prajñayā pūrvamamuṃ rakṣāmyahaṃ tathā //
KSS, 2, 5, 168.1 prātastathaiva sastrīkaḥ sa nītvā rājasaṃsadi /
KSS, 2, 5, 178.2 ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ //
KSS, 2, 5, 190.1 tatheti teṣām unmocya caturṇāṃ śīrṣapaṭṭakān /
KSS, 2, 6, 5.2 na vivāho bhaved rājan pratīkṣethās tathā manāk //
KSS, 2, 6, 36.2 tathā ca śṛṇvimāṃ bālavinaṣṭakakathāṃ sakhe //
KSS, 2, 6, 54.1 tathetyuktvā tayā ceṭī niyuktā rudraśarmaṇaḥ /
KSS, 2, 6, 59.1 tathā ca rājalokaṃ tau rañjayāmāsaturyathā /
KSS, 2, 6, 63.2 tayostathā tathā prema navībhāvamivāyayau //
KSS, 2, 6, 63.2 tayostathā tathā prema navībhāvamivāyayau //
KSS, 3, 1, 9.1 tadasmābhiḥ svabuddhyaiva tathā kāryaṃ yathaiva tat /
KSS, 3, 1, 10.2 sarvaṃ ca sādhyate buddhyā tathā caitāṃ kathāṃ śṛṇu //
KSS, 3, 1, 18.1 tadyathā sa bhiṣagbuddhyā cakre rājahitaṃ tathā /
KSS, 3, 1, 29.2 doṣāyāsmākameva syāttathā hyatra kathāṃ śṛṇu //
KSS, 3, 1, 39.1 tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt /
KSS, 3, 1, 39.2 naktaṃ cakre tathā sarvaṃ nirvimarśā hi bhīravaḥ //
KSS, 3, 1, 42.1 tatheti cāgatā yāvadgaṅgāṃ na prāpnuvanti te /
KSS, 3, 1, 45.1 mañjūṣāṃ tāṃ ca gaṅgāyāṃ tathaivordhvasthadīpikām /
KSS, 3, 1, 54.1 evaṃ yathā sa hāsyatvaṃ gataḥ pravrājakastathā /
KSS, 3, 1, 69.1 tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām /
KSS, 3, 1, 84.1 asahaṃ tu manuṣyāṇāṃ tathā ca śrūyatāṃ kathā /
KSS, 3, 1, 96.2 bhavantyevaṃvidhānyeva tathā cātra kathāṃ śṛṇu //
KSS, 3, 1, 101.1 tathetyuktavatastasya ripostuṣṭasya te tataḥ /
KSS, 3, 1, 134.2 tathāhi śṛṇutaitāṃ ca kathāṃ vaḥ kathayāmyaham //
KSS, 3, 1, 144.2 tatheti pratyapadyanta kalyāṇakṛtabuddhayaḥ //
KSS, 3, 1, 146.1 yathaitanme kṛtaṃ vākyaṃ kuryāstvaṃ mantriṇāṃ tathā /
KSS, 3, 2, 13.1 tathā vāsavadattā sā svagṛhānnirgatā satī /
KSS, 3, 2, 15.1 tathā ca dahanākrandau samaṃ tatrodatiṣṭhatām /
KSS, 3, 2, 35.2 tiṣṭhantyeva tathā caitāmatra putri kathāṃ śṛṇu //
KSS, 3, 2, 83.1 tatas tathā dadau tasmai ratnāni magadhādhipaḥ /
KSS, 3, 2, 89.1 tathetyaṅgīkṛtaṃ tena tamevārthaṃ tadaiva saḥ /
KSS, 3, 2, 89.2 vyajijñapad vatsarājaṃ so 'pi tacchraddadhe tathā //
KSS, 3, 2, 108.1 atha tau daṃpatī śokadīnau rurudatustathā /
KSS, 3, 3, 6.1 dṛṣṭamātreṇa tenābhūtsā tathā hṛtacetanā /
KSS, 3, 3, 11.1 ityādiṣṭaḥ sa hariṇā tathetyāgatya nāradaḥ /
KSS, 3, 3, 54.1 mantribhiste vayaṃ tāvadvañcitā tattathādhunā /
KSS, 3, 3, 85.1 guhaseno 'numene ca sāntarhāsastathaiva tat /
KSS, 3, 3, 104.1 yogena bhṛṅgarūpaṃ ca kṛtvā tasyātmanastathā /
KSS, 3, 4, 19.1 iti vāsavadattāṃ ca dṛṣṭvā smṛtvā ca tattathā /
KSS, 3, 4, 24.1 prabhāte yābjasaraso yābdherindūdaye tathā /
KSS, 3, 4, 81.1 tatra tanmukhasaktaikadṛṣṭī rājā hy abhūt tathā /
KSS, 3, 4, 100.2 tat tathety agrahīd buddhau daivataṃ hi hayottamaḥ //
KSS, 3, 4, 177.2 mahānetasya vetālaḥ siddho 'bhūtsarṣapāstathā //
KSS, 3, 4, 184.1 tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ /
KSS, 3, 4, 195.2 tathaiva gatvā rājñe ca sa samagraṃ nyavedayat //
KSS, 3, 4, 220.2 tatheti pariṇinye tāṃ gāndharvavidhinā tadā //
KSS, 3, 4, 237.2 vidūṣakānuraktāpi pratipede tatheti tat //
KSS, 3, 4, 275.2 tatprāṇāndehi naḥ putra kuśalaṃ ca tathātmani //
KSS, 3, 4, 300.1 tatheti tena vaṇijā tadvacasyabhinandite /
KSS, 3, 4, 307.2 unmajjya tattathā dṛṣṭvā dhīraḥ kṣaṇamacintayat //
KSS, 3, 4, 336.2 iyam ekā tathānyā ca pauṇḍravardhanavartinī //
KSS, 3, 4, 349.1 tathetyuktavatastasya skandhamāruhya rakṣasaḥ /
KSS, 3, 4, 361.1 tatheti ca ghaṭe tasyāḥ skandhotkṣipte sa buddhimān /
KSS, 3, 4, 377.1 tatheti pratipede sā bhadrā sapadi tadvacaḥ /
KSS, 3, 4, 384.2 tathaiva rākṣasārūḍhaḥ sa pratasthe purāttataḥ //
KSS, 3, 5, 15.1 tathā ca cirabhūmiṣṭho nidhiḥ pūrvajasaṃbhṛtaḥ /
KSS, 3, 5, 56.1 ity ukto mantrimukhyena tatheti vijayodyataḥ /
KSS, 3, 5, 77.2 tacchiṣyās tat tathā guptaṃ cakrus tena sa paprathe //
KSS, 3, 5, 100.1 tasthau ca nirvṛtas tatra tathā śvaśurasatkṛtaḥ /
KSS, 3, 5, 102.2 tathaiva padmāvatyāpi nandati sma samāgataḥ //
KSS, 3, 6, 6.2 tathā ca śrūyatām atra kathāṃ te varṇayāmy aham //
KSS, 3, 6, 59.1 tathā caitatprabhāvaṃ te varṇayāmo vayaṃ śṛṇu /
KSS, 3, 6, 98.1 tacchrutvā tat tathā kṛtvā muktabāhuḥ śacīpatiḥ /
KSS, 3, 6, 127.2 tathābhibhūtam ātmānaṃ paśyann evam acintayat //
KSS, 3, 6, 129.1 yenāvicārya vṛddho 'pi vidvān api ca tat tathā /
KSS, 3, 6, 131.1 tathā hi kiṃ na munayaḥ svadārabhraṃśaśaṅkinaḥ /
KSS, 3, 6, 160.2 tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau //
KSS, 3, 6, 171.1 tathetyāropito rājñā saprāsādo 'sya paśyataḥ /
KSS, 3, 6, 200.2 iti sūpakṛd ādiṣṭas tathetyuktvā gṛhaṃ yayau //
KSS, 3, 6, 203.1 tatheti nirgataṃ taṃ ca phalabhūtiṃ bahis tadā /
KSS, 3, 6, 208.2 abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā //
KSS, 4, 1, 31.2 putraś ca tava kāmāṃśo yathā bhāvī tathā śṛṇu //
KSS, 4, 1, 53.2 tacchrutvā sā tathetyuktvā kathāṃ vaktuṃ pracakrame //
KSS, 4, 1, 60.1 pūrayāmāsa ca tathā ratnair jāmātaraṃ sa tam /
KSS, 4, 1, 90.2 tat tathopāgataṃ tasyai saṃbhrāntaḥ samadarśayat //
KSS, 4, 2, 30.1 tat tathāhaṃ karomīha yathaitasya samṛddhibhiḥ /
KSS, 4, 2, 40.2 pravātadīpacapalāstathā kasya kṛte śriyaḥ //
KSS, 4, 2, 45.1 evam uktavatā sākaṃ sabhāryeṇa tatheti saḥ /
KSS, 4, 2, 68.1 tvaṃ prasannā varaḥ ko 'nyastathāpyetāvad arthaye /
KSS, 4, 2, 95.1 tacchrutvā ca tathetyuktvā tām āmantrya tadaiva saḥ /
KSS, 4, 2, 143.2 sampannaṃ sarvakalyāṇaṃ tathā viditam eva te //
KSS, 4, 2, 148.1 rājāpi tat tathā buddhvā tatratyastasya sanmateḥ /
KSS, 4, 2, 181.1 purā kaśyapabhārye dve kadrūś ca vinatā tathā /
KSS, 4, 2, 191.1 tatheti hariṇādiṣṭo nijavīryārjitāmṛtaḥ /
KSS, 4, 2, 192.1 tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate /
KSS, 4, 2, 193.1 etacchrutvā tathetyuktvā sa vaiṣṇavavaroddhuraḥ /
KSS, 4, 2, 196.1 tathetyukte ca tair nāgaiḥ sa pavitre kuśāstare /
KSS, 4, 2, 207.1 iti vāsukinā proktastatheti garuḍo 'nvaham /
KSS, 4, 2, 244.2 tatheti pratipede tadvākyaṃ tasya guror iva //
KSS, 4, 2, 252.1 nananda tasya bhāryā ca sajñātiḥ pitarau tathā /
KSS, 4, 3, 9.1 tvaṃ cātra putri vatseśaṃ pūrvaṃ vijñāpayestathā /
KSS, 4, 3, 23.1 tathāpi sākṣivacanāt kāryaṃ deva yathocitam /
KSS, 4, 3, 24.1 tacchrutvā sākṣiṇo rājñā tathetyānāyya tatkṣaṇam /
KSS, 4, 3, 31.1 tathā ca śrūyatām atra katheyaṃ varṇyate mayā /
KSS, 4, 3, 34.1 sa tasyāḥ satataṃ bhūri rājato dyūtatastathā /
KSS, 4, 3, 35.2 tathāpi kṣaṇam apyekaṃ na tasthau kalahaṃ vinā //
KSS, 4, 3, 43.1 tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ /
KSS, 5, 1, 17.2 mayā ca tad yathā prāptaṃ kathayāmi tathā śṛṇu //
KSS, 5, 1, 46.1 iti saṃcintya tatkālaṃ tathetyuktvā ca tāṃ sutām /
KSS, 5, 1, 51.2 ityādiṣṭaḥ pratīhāraḥ sa tatheti viniryayau //
KSS, 5, 1, 64.1 tasmai tathaiva cāśaṃsat tatpurīdarśanaṃ mṛṣā /
KSS, 5, 1, 65.1 rājāgre 'pyavikalpaḥ saṃstathaiva ca tad abravīt /
KSS, 5, 1, 81.1 śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te /
KSS, 5, 1, 110.2 tathaivāsīt tataḥ so 'pi mādhavo vasatiṃ yayau //
KSS, 5, 1, 127.2 tadgauraveṇa rājāpi tat tathā pratyapadyata //
KSS, 5, 1, 154.1 tacchrutvā sukhabhogyaṃ ca matvā tasya tathā dhanam /
KSS, 5, 1, 158.2 tvadvācaiva pravarte 'haṃ yathā vetsi tathā kuru //
KSS, 5, 1, 159.1 etacchivavacaḥ śrutvā parituṣṭastatheti tam /
KSS, 5, 1, 159.2 mūḍho nināya gehaṃ svaṃ tathaiva sa purohitaḥ //
KSS, 5, 1, 173.2 tatheti tasmai sarvasvaṃ śivāya sa purohitaḥ //
KSS, 5, 1, 223.1 kramānniyuktāścānye 'pi paurāstatra tathaiva tat /
KSS, 5, 2, 25.1 etacchrutvā tathetyuktvā jātāsthastatra tāṃ niśām /
KSS, 5, 2, 37.2 tathetyuktvā tam āmantrya prayāti sma tadāśramāt //
KSS, 5, 2, 113.1 tathā vārāṇasīsaṃstho devīsaṃdarśanāgataḥ /
KSS, 5, 2, 120.1 krameṇa ca yayau tatra prakarṣaṃ sa tathā yathā /
KSS, 5, 2, 147.1 etacchrutvā tathetyāttajalā dattvā padadvayam /
KSS, 5, 2, 156.2 rājñe sa ca tathetyuktvā taṃ nūpuram upānayat //
KSS, 5, 2, 185.1 tacchrutvā sa tathaivaitām upetyānusaran striyam /
KSS, 5, 2, 187.1 striyā tayopanītaśca tām upetya tathāsthitām /
KSS, 5, 2, 206.1 ityuktaḥ sa niśācaryā tathetyuktvā tayā saha /
KSS, 5, 2, 217.1 etacchrutvā tathetyuktvā tām āmantrya niśācarīm /
KSS, 5, 2, 280.2 vidyāḥ prāptāstathāryo vaḥ kṛtsnam āvedayiṣyati //
KSS, 5, 3, 6.1 iti satyavratenoktaḥ śaktidevastatheti saḥ /
KSS, 5, 3, 42.1 tataḥ so 'pyavadad vipro yuvāṃ me kurutaṃ tathā /
KSS, 5, 3, 43.1 etacchrutvā tathetyuktvā nītavatyāvubhe ca te /
KSS, 5, 3, 69.1 tasya cābhūt tathetyatra tiṣṭhatastat tadā sukham /
KSS, 5, 3, 79.1 vīkṣate yāvad utkṣipya paṭaṃ tāvanmṛtāṃ tathā /
KSS, 5, 3, 108.1 jātismarā ca mānuṣye 'pyahaṃ jñānavatī tathā /
KSS, 5, 3, 120.1 śaktidevo 'pi vṛttāntaṃ tathā taṃ kṛtsnam abravīt /
KSS, 5, 3, 185.2 tathetyādāya tāṃ vīro biladvāreṇa niryayau //
KSS, 5, 3, 195.1 tathā hi śṛṇu nāthātra devadattakathām imām /
KSS, 5, 3, 204.1 ityukto vratinā tena pratiśrutya tatheti tat /
KSS, 5, 3, 209.1 so 'pi nityaṃ tarostasya mūle gatvā tathaiva tat /
KSS, 5, 3, 209.2 devadatto 'rcanaṃ cakre tathaiva vidhinā tataḥ //
KSS, 5, 3, 217.2 ityuktaḥ sa tayā cakre devadattastatheti tat //
KSS, 5, 3, 243.1 tathetyuktavatā tena vetālena sa tatkṣaṇāt /
KSS, 5, 3, 247.1 jālapādo 'pi so 'kasmāt taṃ dṛṣṭvaivāgataṃ tathā /
KSS, 5, 3, 270.2 atha kanakapurīṃ sa śaktidevo gaganapathena tatheti tāṃ jagāma //
KSS, 6, 1, 7.1 devī vāsavadattā ca rājñī padmāvatī tathā /
KSS, 6, 1, 15.1 tathā ca tasyāṃ ko 'pyāsīnnagaryāṃ saugato vaṇik /
KSS, 6, 1, 26.2 na tathā pratipede tanninindābhyadhikaṃ punaḥ //
KSS, 6, 1, 79.1 tathā cedam upodghātaṃ śrutaṃ vacmyatra te śṛṇu /
KSS, 6, 1, 91.1 vāridhānī ca kumbhaśca mārjanī mañcakastathā /
KSS, 6, 1, 108.2 tathā ca prāktanīṃ devi saptadvijakathāṃ śṛṇu //
KSS, 6, 1, 135.1 tathā ca kathayāmyatra śṛṇu citrām imāṃ kathām /
KSS, 6, 1, 142.1 tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ /
KSS, 6, 1, 149.2 rājā vikramasiṃho 'tra tatheti tad amanyata //
KSS, 6, 1, 158.1 tasyāṃ devakule tasmiṃstāvat kālaṃ tathaiva tau /
KSS, 6, 1, 182.2 evaṃ tayoktastad ahaṃ tatheti pratipannavān //
KSS, 6, 2, 13.1 tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ /
KSS, 6, 2, 18.1 tathā ca rājaputro 'tra viraktaḥ ko 'pyabhūt purā /
KSS, 6, 2, 39.2 netrotkhananahetostvaṃ tapovṛddhyā tathāmba me //
KSS, 6, 2, 43.2 tathaiva cakruḥ prāpuśca saṃsiddhiṃ paramāṃ tataḥ //
Kālikāpurāṇa
KālPur, 52, 2.2 pārvatyā na hi jānīvo dhyānaṃ mantraṃ vidhiṃ tathā /
KālPur, 52, 4.2 ityuktvā sa mahāmāyādhyānaṃ mantraṃ vidhiṃ tathā /
KālPur, 52, 12.1 hāntāntapūrvo rāntaśca nānto ṇāntastathaiva ca /
KālPur, 52, 29.2 madhyabhāge nyased dvāraṃ na nyūne nādhike tathā /
KālPur, 53, 3.1 oṃ hrīṃ hrauṃ iti mantreṇa gandhapuṣpe tathā jalam /
KālPur, 53, 9.2 tathā dakṣiṇatarjanyāṃ vāmāṅguṣṭhaṃ niyojayet //
KālPur, 53, 11.1 vāmasya pitṛtīrthena madhyamānāmike tathā /
KālPur, 53, 17.2 śoṣaṃ dāhaṃ tathocchādaṃ pīyūṣāsevanaṃ param //
KālPur, 53, 19.2 tadūrdhvabhāgeṣu hṛllokaṃ svargaṃ ca khaṃ tathā //
KālPur, 53, 34.2 navayauvanasampannāṃ tathā sarvāṅgasundarīm //
KālPur, 53, 39.1 tatastu mūlamantrasya vaktre pṛṣṭhe tathodare /
KālPur, 53, 40.1 vinyasedakṣarāṇyaṣṭau oṃkāraṃ ca tathā smaran /
KālPur, 54, 5.1 daśadikpālasahitān dharmādharmādikāṃstathā /
KālPur, 54, 6.2 rajastathā tamaḥ sattvaṃ yogapīṭhaṃ guroḥ padam //
KālPur, 54, 8.2 ratnapadmaṃ saparyaṅkaṃ ratnastambhaṃ tathaiva ca //
KālPur, 54, 18.1 dhūpādikaṃ pradadyāt tu modakaṃ pāyasaṃ tathā /
KālPur, 54, 22.2 devyāḥ priyāṇi puṣpāṇi bakulaṃ keśaraṃ tathā //
KālPur, 54, 24.1 kuśamañjarikā darbhā bandhūkakamale tathā /
KālPur, 54, 36.2 mātaṅgīṃ lalitāṃ durgāṃ bhairavīṃ siddhidāṃ tathā //
KālPur, 54, 37.2 ugrāṃ bhīmāṃ śivāṃ śāntāṃ jayantīṃ kālikāṃ tathā //
KālPur, 54, 38.2 svāhāṃ svadhāmaparṇāṃ ca pañcapuṣkariṇīṃ tathā //
KālPur, 54, 44.1 caṇḍikāmatha kūṣmāṇḍīṃ tathā kātyāyanīṃ śubhām /
KālPur, 55, 3.2 mahiṣo godhikā śoṣā tathā navavidhā mṛgāḥ //
KālPur, 55, 4.1 cāmaraḥ kṛṣṇasāraśca śaśaḥ pañcānanastathā /
KālPur, 55, 5.1 abhāve ca tathaivaiṣāṃ kadāciddhayahastinau /
KālPur, 55, 7.2 uttarābhimukho bhūtvā baliṃ pūrvamukhaṃ tathā //
KālPur, 55, 46.1 rudrākṣairyadi japyeta indrākṣaiḥ sphaṭikaistathā /
KālPur, 55, 49.2 ādyaṃ sthūlaṃ tatastasmānnyūnaṃ nyūnataraṃ tathā //
KālPur, 55, 74.2 pūrvoktaṃ cānyadapyasyai pradadyātpāyasaṃ tathā //
KālPur, 55, 77.2 dakṣiṇāṃ gurave dadyātsuvarṇaṃ gāṃ tathā tilam //
KālPur, 55, 78.1 abhiśaptamaputraṃ ca sāvadyaṃ kitavaṃ tathā /
KālPur, 55, 83.1 mantraṃ na dūṣite dadyāt subījaṃ vipine tathā /
KālPur, 55, 87.2 śilā praśastā pūjāyāṃ sthaṇḍilaṃ nirjanaṃ tathā //
KālPur, 55, 92.1 dhūmodgāre tathā vānte nityakarmāṇi saṃtyajet /
KālPur, 55, 93.1 karma kuryānnaro nityaṃ sūtake mṛtake tathā /
KālPur, 55, 103.2 yācitaṃ parakīyaṃ ca tathā paryuṣitaṃ ca yat /
KālPur, 56, 7.1 prathamaṃ varṇakavacaṃ yoginīkavacaṃ tathā /
KālPur, 56, 7.2 devaughakavacaṃ paścād devīdikkavacaṃ tathā //
KālPur, 56, 8.2 kavacaṃ tu tataḥ paścāt ṣaḍvarṇaṃ kavacaṃ tathā //
KālPur, 56, 13.1 yaḥ pātu māṃ cottarasyāmaiśānyāṃ yastathāvatu /
KālPur, 56, 14.2 taḥ pātu kaṇṭhadeśe māṃ kaṭyoḥ śaktistathāvatu //
KālPur, 56, 15.1 yaḥ pātu dakṣiṇe pāde ṣo māṃ vāmapāde tathā /
KālPur, 56, 18.2 mahāgaurī tathaiśānyāṃ satataṃ pātu pāvanī //
KālPur, 56, 23.1 agnijvālā tathāgneyyāṃ pāyānnityaṃ varāsinī /
KālPur, 56, 25.1 īśvarī ca tathaiśānyāṃ pātu nityaṃ sanātanī /
KālPur, 56, 26.1 agrataḥ pātu māmugrā pṛṣṭhato vaiṣṇavī tathā /
KālPur, 56, 28.2 aindrī māṃ pātu cākāśe tathā sarvajale sthale //
KālPur, 56, 30.1 hā pātu māṃ tathaivorvormāyā rakṣatu jaṅghayoḥ /
KālPur, 56, 46.2 oṃ paṃ pātu nārasiṃhī māṃ kravyādebhyastathāstrataḥ //
KālPur, 56, 51.1 aṅgānyaṣṭau tathāṣṭau vasava iha tathaivāṣṭamūrtir dalāni proktānyaṣṭau tathāṣṭau madhumatiracitāḥ siddhayo 'ṣṭau tathaiva /
KālPur, 56, 51.1 aṅgānyaṣṭau tathāṣṭau vasava iha tathaivāṣṭamūrtir dalāni proktānyaṣṭau tathāṣṭau madhumatiracitāḥ siddhayo 'ṣṭau tathaiva /
KālPur, 56, 51.1 aṅgānyaṣṭau tathāṣṭau vasava iha tathaivāṣṭamūrtir dalāni proktānyaṣṭau tathāṣṭau madhumatiracitāḥ siddhayo 'ṣṭau tathaiva /
KālPur, 56, 51.1 aṅgānyaṣṭau tathāṣṭau vasava iha tathaivāṣṭamūrtir dalāni proktānyaṣṭau tathāṣṭau madhumatiracitāḥ siddhayo 'ṣṭau tathaiva /
KālPur, 56, 55.2 dahettṛṇaṃ yathā vahnistathā śatruṃ dahet sadā //
KālPur, 56, 67.1 vadecchlokasahasrāṇi bhavecchrutidharastathā /
Kṛṣiparāśara
KṛṣiPar, 1, 4.2 tathāpi prārthayantyeva kṛṣakān bhaktatṛṣṇayā //
KṛṣiPar, 1, 5.2 upavāsastathāpi syādannābhāvena dehinām //
KṛṣiPar, 1, 10.1 tathā ca parāśaraḥ /
KṛṣiPar, 1, 39.1 māghe bahulasaptamyāṃ tathaiva phālgunasya ca /
KṛṣiPar, 1, 70.2 jhiñjhīravas tathākāśe sadyo varṣaṇalakṣaṇam //
KṛṣiPar, 1, 72.1 grahāṇāmudaye cāste tathā vakrāticārayoḥ /
KṛṣiPar, 1, 86.1 guḍakairyavasairdhūmaistathānyairapi poṣaṇaiḥ /
KṛṣiPar, 1, 114.1 niryolaḥ pāśikā caiva aḍḍacallastathaiva ca /
KṛṣiPar, 1, 123.1 bhaumārkadivase caiva tathā ca śanivāsare /
KṛṣiPar, 1, 124.1 daśamyekādaśī caiva dvitīyā pañcamī tathā /
KṛṣiPar, 1, 128.2 siṃhe sarpabhayaṃ caiva kumbhe caurabhayaṃ tathā //
KṛṣiPar, 1, 141.2 sarvaśuklastathā varjyaḥ kṛṣakairhalakarmaṇi //
KṛṣiPar, 1, 142.2 ekā tisrastathā pañca halarekhāḥ prakīrtitāḥ //
KṛṣiPar, 1, 144.2 gṛhiṇī mriyate tasya tathā cāgnibhayaṃ bhavet //
KṛṣiPar, 1, 156.1 tathā ca parāśaraḥ /
KṛṣiPar, 1, 163.1 ghṛtaṃ tailaṃ ca takraṃ ca pradīpaṃ lavaṇaṃ tathā /
KṛṣiPar, 1, 164.1 tathā ca gārgyaḥ /
KṛṣiPar, 1, 174.1 jyaiṣṭhānte tridinaṃ sārdham āṣāḍhādau tathaiva ca /
KṛṣiPar, 1, 176.1 tathā ca /
KṛṣiPar, 1, 186.3 anākaṭṭaṃ tu yaddhānyaṃ yathā bījaṃ tathaiva hi //
KṛṣiPar, 1, 197.2 tathā saṃrakṣayed vāri śaratkāle samāgate //
KṛṣiPar, 1, 212.1 raudre māghe tathā saumye puṣye hastānilottare /
KṛṣiPar, 1, 213.1 vyatīpāte ca bhādre ca riktāyāṃ vaidhṛtau tathā /
KṛṣiPar, 1, 216.1 nyagrodhaḥ saptaparṇaśca gambhārī śālmalī tathā /
KṛṣiPar, 1, 219.1 pauṣe medhir na cāropyaḥ krūrāhe śravaṇe tathā /
KṛṣiPar, 1, 222.2 nirāmiṣaistathā divyaiḥ sahiṅgumarīcānvitaiḥ //
KṛṣiPar, 1, 223.1 dadhibhiśca tathā dugdhairājyapāyasapānakaiḥ /
KṛṣiPar, 1, 231.2 rājasamānavṛddhiśca gavāṃ vṛddhistathaiva ca //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 35.2 bhaktir bhavati govinde smaraṇaṃ kīrtanaṃ tathā //
KAM, 1, 41.1 yamamārgāṃ mahāghoraṃ narakāṇi yamaṃ tathā /
KAM, 1, 63.2 tathā 'pi narake ghore majjantīty etad adbhutam //
KAM, 1, 88.1 urasā śirasā dṛṣṭyā manasā vacasā tathā /
KAM, 1, 99.2 naivedyaṃ dhūpaśeṣaṃ ca ārārttiś ca tathā hareḥ //
KAM, 1, 103.2 yojanāni tathā trīṇi mama kṣetraṃ vasundhare //
KAM, 1, 109.2 tathā hariṃ parityajya cānyaṃ devam upāsate //
KAM, 1, 110.2 tathā hariṃ parityajya cānyaṃ devam upāsate //
KAM, 1, 111.2 tathā hariṃ parityajya cānyaṃ devam upāsate //
KAM, 1, 113.2 tathā hariṃ parityajya yo 'nyaṃ devam upāsate //
KAM, 1, 114.1 svamātaraṃ parityajya śvapākīṃ vandate tathā /
KAM, 1, 114.2 tathā hariṃ parityajya yo 'nyaṃ devam upāsate //
KAM, 1, 126.1 japtaṃ dattaṃ hutaṃ snātaṃ tathā pūjā kṛtā hareḥ /
KAM, 1, 139.1 ekādaśyāṃ tu viddhāyāṃ samprāpte śravaṇe tathā /
KAM, 1, 145.3 ātmasvarūpāvijñaptyai svarūpāprāptaye tathā //
KAM, 1, 149.1 brahmacārī gṛhastho vā vānaprastho yatis tathā /
KAM, 1, 149.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro bhartṛmatī tathā //
KAM, 1, 150.1 abhartṛkā tathā 'nye vā sūtavaidehikādayaḥ /
KAM, 1, 209.1 samānāṃ viṣamā pūjā viṣamāṇāṃ samā tathā /
KAM, 1, 212.2 tathā karoti pūjādi samabuddhiḥ sa ucyate //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 20.2 vayasthā nandinī jñeyā śreyasī rohiṇī tathā //
MPālNigh, Abhayādivarga, 115.1 śvetapuṣpāmṛgākṣī ca tathā yakṣasurā matā /
MPālNigh, Abhayādivarga, 141.2 tathā vatsakabījāni proktā bhadrayavās tathā //
MPālNigh, Abhayādivarga, 141.2 tathā vatsakabījāni proktā bhadrayavās tathā //
MPālNigh, Abhayādivarga, 166.1 aparā vṛścikā pattrī tathā carmakavṛntikā /
MPālNigh, Abhayādivarga, 166.2 badarā meghapuṣpā ca tathā bhāsurapuṣpikā //
MPālNigh, Abhayādivarga, 187.1 balyā rasāyanī puṃstvavardhinī bṛṃhaṇī tathā /
MPālNigh, Abhayādivarga, 190.1 jyotiṣmatī vahniruciḥ kaṅganī kaṭabhī tathā /
MPālNigh, Abhayādivarga, 250.2 pārāvatapadī kākā madadhyā karmaṇī tathā /
MPālNigh, Abhayādivarga, 266.2 tiktā rasāyanī hanti gudajānanilaṃ tathā //
MPālNigh, Abhayādivarga, 277.2 aruṣkarastathāruṣkas tapano 'gnimukhī dhanuḥ //
MPālNigh, Abhayādivarga, 287.1 matsyākṣī bāhlikā matsyagandhir matsyādanī tathā /
MPālNigh, Abhayādivarga, 288.1 jalapippalyambuvallī pattūraḥ kañcaṭaṃ tathā /
MPālNigh, 2, 45.2 bāṣpikā kāravī tanvī bilvikā dīrghikā tathā //
MPālNigh, 2, 56.1 sāmudraṃ vārisaṃbhūtam akṣīvaṃ vaśiraṃ tathā /
MPālNigh, 4, 35.2 vasantamaṇḍanaṃ nāgaraktaṃ raktarajastathā //
MPālNigh, 4, 54.0 gomedaṃ sundaraṃ pītaṃ ratnaṃ tṛṇacaraṃ tathā //
MPālNigh, 4, 65.1 paṅkaḥ kardamako jñeyo vālukā sikatā tathā /
Mahācīnatantra
Mahācīnatantra, 7, 13.2 rakṣāsmākaṃ ca śakrasya tathā kartuṃ tvam arhasi //
Mahācīnatantra, 7, 39.2 miśrayitvā caturthāṃśam samaṃ madhu ghṛtam tathā //
Mātṛkābhedatantra
MBhT, 1, 2.3 kalikāle svarṇarūpyaṃ guptabhāvaṃ tathā maṇim //
MBhT, 1, 6.1 tathā sāmudrakeṇaiva suśubhralavaṇena ca /
MBhT, 1, 15.2 yathā vahnis tathā tāmraṃ dṛṣṭvā utthāpya yatnataḥ //
MBhT, 3, 18.3 aṣṭapatraṃ tathā vṛttaṃ tanmadhye kuṇḍadurlabham //
MBhT, 3, 35.1 tathaiva madyapānena brāhmaṇo brahmaṇi priye /
MBhT, 3, 37.1 sūkṣmasūtre yathā vahnir dehamadhye tathā śivā /
MBhT, 3, 37.2 taporūpaṃ bṛhatsūtraṃ pūjārūpaṃ tathā hariḥ //
MBhT, 4, 7.3 tathā svargādijanakaṃ gaṅgātoyaṃ na saṃśayaḥ //
MBhT, 4, 11.1 gaṅgāsparśe tathā devi gaṅgāyāṃ līyate priye /
MBhT, 4, 12.1 śilāyantre tulasyādau tathaiva parameśvari //
MBhT, 5, 8.1 ghṛtayuktaṃ tathā dīpaṃ dadyāt kalyāṇahetave /
MBhT, 5, 23.1 ghṛtanārīrasenaiva tathaiva śodhanaṃ caret /
MBhT, 5, 24.2 kṛṣṇākhyatulasīyoge tathā ghṛtakumārikā //
MBhT, 6, 3.1 rāyadaṇḍe ca deveśa tathā ca grahapīḍite /
MBhT, 6, 7.1 niśākare tathā nātha iti me saṃśayo hṛdi /
MBhT, 6, 9.2 vāmanetre tathā candro dakṣe sūryaḥ pratiṣṭhitaḥ //
MBhT, 6, 25.2 tathā rātrau japen mantraṃ kulaśaktisamanvitam //
MBhT, 6, 27.2 tathā vastraṃ pradātavyaṃ sarvakalyāṇahetave //
MBhT, 6, 40.2 prabhāṃ māyāṃ jayāṃ sūkṣmāṃ viśuddhāṃ nandinīṃ tathā //
MBhT, 6, 44.1 śaṅkhanidhiṃ padmanidhiṃ tathā brāhmyādikaṃ yajet /
MBhT, 6, 66.2 nānāvyādhigate vāpi rājyanāśe tathā bhaye //
MBhT, 7, 2.2 tathaiva bhairavī devī nityātantre mayoditā /
MBhT, 7, 5.1 tathā ca śrīguror dhyānaṃ guptasādhanatantrake /
MBhT, 7, 6.2 hasakhaphreṃ tathānandabhairavasya manuṃ tataḥ //
MBhT, 7, 7.2 śrīguroś ca tathā śakter mantram etat sureśvari //
MBhT, 7, 34.2 devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā //
MBhT, 7, 35.1 pūjayāmi tathā cordhvaṃ namaś cādhaḥ sadāvatu /
MBhT, 7, 58.2 pūjayet pārthive liṅge pāṣāṇe liṅgake tathā /
MBhT, 8, 2.2 śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param //
MBhT, 8, 5.2 śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param //
MBhT, 8, 6.2 pakāraṃ viṣṇurūpaṃ ca ākāraṃ kālikā tathā //
MBhT, 8, 20.1 tāmbūlaṃ ca tathā matsyaṃ varjayen na kadācana /
MBhT, 8, 28.2 valayaṃ śuklavarṇaṃ ca aṅgarīyaṃ tathaiva ca //
MBhT, 9, 2.2 hastayugme ca valayam aṅgurīyaṃ tathaiva ca //
MBhT, 10, 1.2 narākṛtiṃ guruṃ nātha mantraṃ varṇātmakaṃ tathā /
MBhT, 10, 7.1 tathaivoccāraṇenaiva bhaktiyuktena cetasā /
MBhT, 10, 9.3 chāgale ca tathā siṃhe vyāghre ca parameśvari //
MBhT, 10, 13.2 tathā ca nityapūjāyāṃ yadi śakto bhaven naraḥ //
MBhT, 12, 18.1 sphāṭike sarvasiddhiḥ syāt tathā mārakate priye /
MBhT, 12, 40.2 tathaiva puruṣaś caiko nāmamātravibhedakaḥ //
MBhT, 12, 43.1 abhaktiś cākṣare bhrāntir luptiś channas tathaiva ca /
MBhT, 12, 48.2 toye śaityaṃ na jāyeta tathaivauṣadhasevane //
MBhT, 12, 51.2 bahujāpāt tathā homāt kāyakleśādivistarāt /
MBhT, 12, 54.1 cakrabhedena ṣaṭkoṇaṃ tathaiva yonimudrayā /
MBhT, 12, 59.1 yadi mṛtyur bhavet tasya tathāpi muktibhāg bhavet /
MBhT, 12, 63.2 svarṇaṃ raupyaṃ tathā vastraṃ dattvā varaṇam ācaret //
MBhT, 13, 4.2 tathaiva sakalā vidyā mahāśaṅkhe vaset sadā //
MBhT, 13, 15.2 karabhraṣṭaṃ tathā chinnaṃ mahāvighnasya kāraṇam //
MBhT, 13, 21.1 karabhraṣṭe tathā chinne puraścaraṇam ācaret /
MBhT, 14, 15.1 tathaiva vāruṇīṃ dhyāyet kalāṅge sveṣṭadevatām /
MBhT, 14, 20.2 paramātmani līne ca tathaiva parameśvari //
MBhT, 14, 22.2 divyaśaktir vīraśaktir guruśaktis tathā parā //
MBhT, 14, 29.2 tathāpi pūjayed devaṃ sākṣān nirvāṇadāyakam //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 2.1 yadyathā yādṛśaṃ yāvatkāryaṃ tatkāraṇaṃ tathā /
MṛgT, Vidyāpāda, 3, 5.1 viṣayāniyamādekaṃ bodhe kṛtye ca tattathā /
MṛgT, Vidyāpāda, 4, 3.1 teṣāmanantaḥ sūkṣmaśca tathā caiva śivottamaḥ /
MṛgT, Vidyāpāda, 5, 11.1 tathā bījaṃ śarīrādeḥ pācayaty ā niveśanāt /
MṛgT, Vidyāpāda, 6, 1.2 tadīśoktau gataprāyaṃ tathāpyuddeśa ucyate //
MṛgT, Vidyāpāda, 9, 21.3 nāsataḥ kriyate vyaktiḥ kalāder granthitas tathā //
MṛgT, Vidyāpāda, 10, 21.1 trayo guṇās tathāpyekaṃ tattvaṃ tadaviyogataḥ /
MṛgT, Vidyāpāda, 11, 24.1 tathāpanayanaṃ bhuktapītaviṇmūtraretasām /
MṛgT, Vidyāpāda, 12, 11.2 tathāpyābhāti yugapan nāśusaṃcaraṇādṛte //
MṛgT, Vidyāpāda, 12, 13.2 tathāstu yadi nādatte saguṇaṃ kāraṇāntaram //
MṛgT, Vidyāpāda, 12, 15.1 tatastridravyajā sā syānna pareṇeṣyate tathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 6.0 iti yady api yaugikīyaṃ saṃjñā ananteśādiṣv api sāmānyā tathāpi indraśabdasaṃnidher ihomāpatāv eva haraśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.1 tathā hi purastād ihaiva munīnām indro vakṣyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 22.0 tena yathā parameśvaraṃ guruṃ ca nutvāham upadeṣṭuṃ pravṛttas tathā yūyam api pravartadhvam iti vyavasthitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.1 tathā coktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 6.2 tathātikrāntavedoktamaryādāvyavahāriṇām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 3.0 tathā hi codanā nāma liḍloṭtavyadādiśabdavyavasthāpitavidhiniṣedharūpayajanādikriyāpravartakavacanam abhidhīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 6.0 tathā coktaṃ tasmāc chrutismṛtī eva pramāṇaṃ dharmagocare //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.1 tathā hi kāṭhake sūtrapariśiṣṭīye rudrakalpe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 2.0 tathā hi aparokṣatvena sakalapramāṇajyeṣṭhasya pratyakṣasya tāvan nāsau gocaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 7.0 ato naiva pratītimātrāvipralabdhabuddhayas tatheti pratipattiṃ bhāvayanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 8.0 tathā kila viṣaṃ bhakṣaya mā cāsya gṛhe bhuṅkthāḥ ity atra viṣabhakṣaṇe 'bhyanujñānaṃ śrūyamāṇam api na vākyārthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.1 tathā coktaṃ siddhacūḍāmaṇinā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 10.0 yathā cāśarīradevatāviśeṣasambhavo 'saṃbhavadbādhas tatheśvarasiddhiprakaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 11.0 sa tu tathā tathā pratipādyamāno 'pi na tannirākaraṇapravaṇānāṃ prayojanahetur bhaviṣyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 11.0 sa tu tathā tathā pratipādyamāno 'pi na tannirākaraṇapravaṇānāṃ prayojanahetur bhaviṣyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 9.0 anyathā pravāda eva nāsau tathā ca sati nāsya mithyātvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.1 tathā ca mahābhārate ānuśāsanike parvaṇi bhagavadvyāsamuninopamanyuvākyaṃ pradarśitam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 11.0 tathā ca muktātmanām apravṛttatvāt vidyeśvarāṇāṃ ca parameśvarapāratantryāt svatantraḥ sa bhagavān //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 10.0 yeṣāṃ ca ye dharmā vyāpārās te nāmnaiva pradarśitāḥ anvarthena svābhidhānena sūcitās tathāpi yathāvasaraṃ vakṣyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 2.0 tathā coktaṃ rurusaṃhitāyām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 8.0 āsāṃ ca yathā bahubhedatvaṃ tathāgre vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 4.1 tathā sugato yadi sarvaśaḥ kapilo neti kā pramā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 7.1 ye cātropāyāḥ puṃsprakṛtivivekajñānabrahmādvaitābhyāsaṣoḍaśapadārthajñānādayaḥ phalāni ca svargāpavargalakṣaṇāni tat sarvaṃ tadvad aspaṣṭam eva tathātathāvakṣyamāṇanirvāhāsahatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 7.1 ye cātropāyāḥ puṃsprakṛtivivekajñānabrahmādvaitābhyāsaṣoḍaśapadārthajñānādayaḥ phalāni ca svargāpavargalakṣaṇāni tat sarvaṃ tadvad aspaṣṭam eva tathātathāvakṣyamāṇanirvāhāsahatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 13.1 uktaṃ hi śrīmanmataṃgake agnihotrādibhiḥ pūtās tathā cāndrāyaṇādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 2.0 tathaiko vaśī sarvabhūtāntarātmā ekaṃ viśvaṃ bahudhā yaḥ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 5.0 tathā cāha tatrabhavān bhartṛhariḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 7.1 tathedam amṛtaṃ brahma nirvikāram avidyayā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.3 upādhinā kriyate bhedarūpo devaḥ kṣetreṣv evam ajñas tathātmeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 4.1 tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 7.1 tathāha tatrabhavān avadhūtācāryaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 12.0 tathā cāhuḥ vṛttiḥ pañcavikalpā dhruvādhruvā cakṣurādivargasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 22.0 ārohati tathā mokṣaṃ jīvo mohādisaṃkṣayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 25.0 tathā hi dehagrahaṇāt pūrvaṃ jīvaḥ kim asti uta neti yaḥ paryanuyuṅkte taṃ pratyanekāntavādo 'bhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 27.0 atra hi yadyat paryanuyojyaṃ tattat sadasat tathā samādheyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 2.0 tathaitad ghaṭatvam aghaṭatvaṃ ca parasparam abhinnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir iti vā paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 9.0 tathā ca sati sarpādivat tadabhāvād api bhayaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 10.0 tathā cāhuḥ saṃś ca sarvo nirāśaṃso bhāvaḥ katham apekṣate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 2.0 te yathā vyarthaśramās tathā te viphalakleśā bhavantīty arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 7.0 tathā hi śukraśoṇitakalalādyupādānāt diha upacaye iti dhātvarthagatyā pratimāsopacīyamāno garbhastho dehaḥ pratīyate iti katham eṣa kāryatvam atikrāmet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 10.0 tathā caite dehādayaḥ padārthāḥ tasmād ete'pi kāryāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 17.0 sa tu saṃniveśas tathā anyathāsya parisarpataḥ svabhāvata evopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 28.1 tathā siddhe ca dṛṣṭānte bhaveddhetor viruddhatā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 3.1 tathā coktaṃ śrīmatpauṣkare /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 3.0 lokadharmamayī dīkṣā śivadharmamayī tathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 3.1 tathā coktaṃ śrīkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 4.0 ityanayā dṛśā tasmāj jñānād abhinnatvāt kartṛtvamapi tathaivopacārādānantyaṃ pratipadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 8.0 ityādinoktaprāyaṃ kathitakalpaṃ tathāpyuddeśaḥ sopapattikatatsvarūpasaṃkṣepa ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 3.0 tathā hi loke'pi bandharahito vaśī baddhaśca vaśya ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 5.0 tasmādanādikaṃ karma māyāpyevaṃ bhavettathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 11.1 tathā coktaṃ tattvatrayanirṇaye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 7.1 tathā coktaṃ śrīmatsvāyambhuvādau /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 4.0 tathā hy acitāṃ pāśānāmanugrahe pāśyasya pratyuta tiraskāraḥ syāt nānugrahaḥ citām anugrahe ca tadbandhānāṃ nyagbhāvanamiti parasparavirodhitvād yugapad eṣām anugrahānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 4.0 tathā hi yat kiṃcidupāyena kartumucitaṃ tan nānupāyena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 4.0 kiṃcādhyātmādi trayaṃ sādhanaṃ yasya tat tathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 2.0 taccaitad yadyapi vyāpārajanyaṃ tathāpi pravāhanityatvād ādimattvaṃ nāsyopapadyata iti carcitaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.1 tathā coktaṃ tatrabhavadbṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 7.0 tathaikatve yuktyupanyāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 2.0 yathā na dṛṣṭā dhūmālliṅgāt kadācid api jalaprāptiḥ tathā hy acitsvabhāvasya svaviruddhāccitsvabhāvānnotpattir dṛṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 5.2 ravivatprakāśarūpo yadi nāma mahāṃstathāpi karmatvāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.3 tasmācca tena ca tathā ca tadā ca tacca tāvacca tatra ca vidhātṛvaśādupaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 2.0 tathāca sati śarīrendriyaviṣayādeḥ sarvasyānarthakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 6.1 tathā coktaṃ śrīmatsvatantre /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 7.0 tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 6.0 tathāhi sarvasya vyavahartuḥ sarvā vyavahṛtiḥ sukhaduḥkhabuddhisaṃbhavā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 3.0 yadyapi svādusurabhyabhijātamarmaraśabdavadabhirūpaṃ ca drāghiṣṭhaśaṣkulyādikam āsvādyamānaṃ yugapat pañcajñānotpādahetuḥ tathāpi utpalapatraśatavyaktibhedavadalakṣyasūkṣmakramāṇi kramikāṇyeva tāni rasādijñānāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 1.0 ekaikamindriyaṃ svakāraṇād anyat kāraṇāntaraṃ guṇasahitaṃ yadi nādatte na gṛhṇāti tattathāstu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 7.0 tathā dṛgdṛṣṭiḥ tejodravyaṃ pṛthivīdravyaṃ ca bhinnarūpaṃ gṛhṇāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 2.0 tathāca sati bhūteṣu tadguṇeṣveva cendriyebhyaḥ pratītayaḥ syuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
Narmamālā
KṣNarm, 1, 29.2 yathā svargapradā gaṅgā tathaiṣā narakapradā //
KṣNarm, 1, 30.1 vyathitaḥ prathitairgrāmairnigaḍairlaguḍaistathā /
KṣNarm, 1, 92.1 tathā hi tāmrajaḥ pūrvaṃ mahān nīto ghaṭo mayā /
KṣNarm, 2, 26.2 tathāpi sarvaḥ sarvajñaḥ paradoṣānudarśane //
KṣNarm, 2, 112.1 ākāreṇa gururguruśca vacasā kausīdyamaurkhyairgurur meḍhreṇātigurus tathāsyakuharaśmaśrūdarasphigguruḥ /
KṣNarm, 3, 16.2 dvitrāśconmattavanitāḥ śvabhiḥ parivṛtāstathā //
KṣNarm, 3, 17.1 gūthaliptastathonmatto mantravādī rasāyanī /
KṣNarm, 3, 20.1 eko dvau bahavaḥ paścānninyuste bhastrayā tathā /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Sū., 14, 24.1, 2.0 aprīṇana pacyamānasthālītaṇḍulavat rasādeva ambuguṇaḥ raktameva tathāpyatra apyārtavaṃ vājīva sa ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 25.1, 2.0 'pyatyantakledajñāpanāya viṃśatireva tathoktāḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 dhātugrahaṇamiti svabhāvena asaṃkīrṇaṃ kecid atisvinne saṃkhyā jijñāsyaṃ ke ādibalapravṛttā āyuṣkaraṃ icchādveṣabhedair śārīrāṇāṃ yādṛgdravyeṇa anye yatra khalu ambudheriva tadvarṣād tadadhikṛtyeti svabalaguṇotkarṣāditi kutaḥ eteṣāṃ trīṇi kutaḥ aṇunā kuta bhūmyādīnām puṣpamukulastha āpyo'pi tena āpo'tra asaṃhataṃ tathā upayuyukṣuḥ talliṅgatvāditi aṅgamarda ke dvādaśarātramiti sā tānyeva dukūletyādi //
NiSaṃ zu Su, Sū., 24, 6.2, 3.0 ṣaḍrasasyeti dinatrayamantimaṃ sahajo dhātuvāhīni anye tathā ityādi //
NiSaṃ zu Su, Sū., 14, 26.1, 3.0 dvādaśavarṣād tathā śītoṣṇavīryabhedena pratipāditaṃ kathaṃ yonisaṃkocadinaṃ vaimanasyād ityāhuḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 prakṛtibhāvānupapatteḥ bhūyo pradhānahetustathā kalpata tannecchati tasmād ghṛtamāhuḥ prakṣālyamānam daivavyapāśrayaṃ śukrasya svābhāvikaprakṛtibhāve bhayaṃ iti pradhānahetustathā tannecchati ghṛtamāhuḥ daivavyapāśrayaṃ svābhāvikaprakṛtibhāve pradhānahetustathā tannecchati svābhāvikaprakṛtibhāve bahutaramiti nānye //
NiSaṃ zu Su, Utt., 1, 9.2, 5.0 suśrutamukhenedam kramaśabdenaiva rasādraktavat te cikitsitaṃ āha bhavati saṃtatyā māṣādayaḥ saptame iti karmaṇā tasmiṃs māṣādayaḥ tathoktāḥ gṛhṇanti //
NiSaṃ zu Su, Śār., 3, 32.2, 5.1 tathā ca bhojaḥ garbho ruṇaddhi srotāṃsi rasaraktavahāni vai /
NiSaṃ zu Su, Śār., 3, 32.2, 6.1 tathā sā coktaṃ nāḍī coktaṃ yadā garbhamāpnoti nāryāv tayā upeyātāṃ garbhasya vṛṣasyantyau vartanam /
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 14, 3.4, 12.0 bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir bhavati tu prāktanakarmaṇety muśalavad tathā bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir prāktanakarmaṇety muśalavad bhūtavidyābhihitāḥ prāktanakarmaṇety stanagarbhāśayayonyabhivṛddhir ta mandāgnestu bhavati arthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
NiSaṃ zu Su, Sū., 24, 9.2, 29.0 tadyathā kāmajvaraḥ krodhajvaro mṛtpāṇḍuroga ityādi tathātīsāre gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ ityādi pratirogaṃ nirdiṣṭāni //
NiSaṃ zu Su, Śār., 3, 4.1, 30.0 gāṃ pratirogaṃ atreti tathā atreti spṛṣṭveti atroktasaptavidhavyādhau vakṣyāma sākṣī spṛṣṭveti atroktasaptavidhavyādhau dhātūnāmanekārthatvād uparodhaḥ iti jñatvāt //
NiSaṃ zu Su, Cik., 29, 12.32, 42.0 ardhaṃ catuṣkaṃ yeṣāṃ te tathā muṣṭiḥ palam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 61.2 marujanmā tathā patro granthilakrakarāvapi //
NighŚeṣa, 1, 102.2 viṣaghātī bahuvāraḥ śīta uddālakastathā //
NighŚeṣa, 1, 151.2 kukkuraṃ ca tathā gucchaṃ śukapuṣpaṃ śukacchadam //
NighŚeṣa, 1, 156.2 ṛdvau siddhiryugaṃ yogyaṃ rathāṅgaṃ maṅgalaṃ tathā //
NighŚeṣa, 1, 196.1 veśyā viṭapriyā pītā tathā haṭṭavilāsinī /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 7.0 ye'nubhāvāḥ vyabhicāriṇaśca cittavṛttyātmakatvāt yadyapi na sahabhāvinaḥ sthāyinā tathāpi vāsanātmaneha tasya vivakṣitāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 15.0 tathā hi daṇḍinā svālaṅkāralakṣaṇe 'bhyadhāyi //
NŚVi zu NāṭŚ, 6, 32.2, 20.0 tasmāddhetubhir vibhāvākhyaiḥ kāryaiścānubhāvātmabhiḥ sahacārirūpaiśca vyabhicāribhiḥ prayatnārjitatayā kṛtrimairapi tathānabhimanyamānair anukartṛsthatvena liṅgabalataḥ pratīyamānaḥ sthāyī bhāvo mukhyarāmādigatasthāyyanukaraṇarūpaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 33.1 tathā śokena kṛtaḥ stambhaḥ tathā sthito yo'navasthitākrandaiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 33.1 tathā śokena kṛtaḥ stambhaḥ tathā sthito yo'navasthitākrandaiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 66.0 iha tvanukartari na tatheti viśeṣaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 71.0 kāraṇāntaraprabhaveṣu hi kāryeṣu suśikṣitena na tathā jñāne vastvantarasyānumānaṃ tāvadyuktam //
NŚVi zu NāṭŚ, 6, 32.2, 95.0 atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 162.0 tathāpi na tāvanmātram //
NŚVi zu NāṭŚ, 6, 66.2, 5.0 tathā cāha lokaḥ tādṛśo yadi labhyate tattadīyaṃ rudhiramapi pītvā na tṛpyate //
NŚVi zu NāṭŚ, 6, 66.2, 23.0 tathā ca prādhānyena yuddhena vīra eva vyapadekṣyate //
NŚVi zu NāṭŚ, 6, 72.2, 20.0 anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 47.0 yathā veśyā dhanārthinīti kṛtakāṃ ratim ādarśayati ityāśaṅkya sādhāraṇamuttaram āha tathaiva kāryamiti //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 5.2 śuṣmadasmau tathā vītihotrānilasakhau vasuḥ //
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 13.2 agnivāhastarīḥ proktastathā jīmūtavāhyapi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 11.0 tathaivāśramāntareṣu karmatvaṃ gārhasthyasya coktācāratvam ityubhayarūpatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 23.0 pūrvakalpasiddhaṃ parāśaravākyaṃ kalidharme kṛṣyādau yathāvṛttaṃ tathaivāhaṃ sampravakṣyāmi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 5.2 aśaktau bheṣajasyārthe yajñahetostathaiva ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 28.1 tathā hi manuyamābhyām upadarśitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 2.0 yadyapi vaiśyasya kṛṣiḥ pūrvādhyāye vihitā tathāpyatra itikartavyatāvidhānāya punarupanyāsaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 3.0 tathā kuryāt ityatideśena brāhmaṇasya kṛṣau vihitetikartavyatā sarvāpyatra vihitā bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 2.0 yadyapi smṛtyantareṣvivātrāpi varṇadharmānantaram āśramadharmā vaktumucitāḥ tathāpi vyāsenāpṛṣṭatvād ācāryeṇopekṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 10.2 brahmacārī gṛhasthaśca vānaprastho yatistathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 116.3 dvādaśyāmatha vā rātrau māse pūrṇe tathāpare //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 117.1 aṣṭādaśe 'hani tathā vadantyanye manīṣiṇaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 135.0 tathā ca bhadrapālo jātavedā ityādi nāma bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 146.3 caturthe māsi kartavyaṃ tathānyeṣāṃ ca saṃmatam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 161.1 prathamaṃ yat spṛśed bālastato bhāṇḍaṃ svayaṃ tathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.2 bhakṣyābhakṣye tathā peye vācyāvācye tathānṛte /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.2 bhakṣyābhakṣye tathā peye vācyāvācye tathānṛte /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 195.3 ṣaṣṭhīṃ pratipadaṃ caiva varjayitvā tathāṣṭamīm //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 196.1 riktāṃ pañcadaśīṃ caiva sauribhaumadinaṃ tathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 279.2 upavītaṃ baṭorekaṃ dve tathetarayoḥ smṛte /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.1 prādeśānnādhikā nyūnā tathā na syādviśākhikā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 355.2 daṇḍaṃ kamaṇḍaluṃ vedaṃ mauñjīṃ ca raśanāṃ tathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 367.2 na tiṣṭhati tathāsīta nāsupte prasvapet tathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 367.2 na tiṣṭhati tathāsīta nāsupte prasvapet tathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 375.1 dyūtaṃ ca janavādaṃ ca parīvādaṃ tathānṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 459.1 vedaṃ vedau tathā vedān vedān vā caturo dvijaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 481.3 na ghargharasvarāṃ kṣāmāṃ tathā kākasvarāṃ na ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.2 yasyāśca romaśe jaṅghe gulphau yasyāstathonnatau //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 510.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 514.0 tathā ca devadattasya svakīyaiḥ pitrādibhiḥ ṣaḍbhiḥ saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 515.0 tathā putrādibhiḥ ṣaḍbhiḥ saha sāpiṇḍyam iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 524.0 tathā hi samāna ekaḥ piṇḍo dehāvayavau yeṣāṃ te sapiṇḍāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 526.0 tathā pitāmahādibhirapi pitṛdvāreṇa taccharīrāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 529.0 tathā pitṛvyapitṛṣvasrādibhir api pitāmahadehāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 530.0 tathā mātṛṣvasṛmātulādibhiḥ saha mātāmahadehānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 543.2 pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtastathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 564.0 yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 579.0 tathāpi yā māturasapiṇḍā bhavati saivodvāhakarmaṇi praśasteti vaktum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 590.1 tathā ca mārkaṇḍeyapurāṇam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 594.0 tathā hi tanniṣedhavacanāni gāndharvādivivāhoḍhajaviṣayāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 599.2 mātulasya sutāmūḍhvā mātṛgotrāṃ tathaiva ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 615.0 tathā ca sati tadduhitur bhaginīti viśeṣaṇaṃ sārthakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 624.0 yadyapi mātulasutāpariṇayanam udīcyaśiṣṭagarhitaṃ tathāpi dākṣiṇātyaśiṣṭair ācaritatvena nāvigīto 'yam udīcyānāmācāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 635.0 yathā mātulasya yoṣā duhitā bhāgineyasya bhāgaḥ bhajanīyā bhāgineyena pariṇetuṃ yogyā yathā ca paitṛṣvaseyī pautrasya bhāgaḥ tathāyaṃ te tava bhāgo vapākhyaḥ iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 640.0 yadyapyayam arthavādaḥ tathāpi mānāntaravirodhābhāvāt svārthe pramāṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 644.1 tathā hi pretāgnihotre śrūyate /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.4 tathottarata ūrṇāvikrayaḥ sīdhupānam ubhayato'dadbhir vyavahāraḥ āyudhīyakaṃ samudrayānam iti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 660.0 tathetara udīcya itarasmin dakṣiṇadeśe sīdhupānādikaṃ kurvan duṣyati //
Rasahṛdayatantra
RHT, 2, 8.2 tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ //
RHT, 2, 14.1 ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena /
RHT, 3, 5.1 niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ /
RHT, 3, 22.1 tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /
RHT, 3, 25.2 itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate //
RHT, 4, 12.2 devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt //
RHT, 4, 21.1 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /
RHT, 5, 16.1 vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni /
RHT, 5, 22.1 mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam /
RHT, 5, 25.1 ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /
RHT, 5, 26.2 garbhe dravati hi bījaṃ mriyate tathādhike dāhe //
RHT, 5, 28.2 tripuṭaistapte khalve mṛditā garbhe tathā dravati //
RHT, 5, 36.2 tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //
RHT, 5, 37.1 varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam /
RHT, 5, 42.2 tālakayogena tathā nirvaṅgaṃ yantrayogena //
RHT, 5, 53.1 evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /
RHT, 5, 56.2 ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam //
RHT, 6, 14.1 dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca /
RHT, 6, 19.1 evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /
RHT, 8, 1.2 kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām //
RHT, 8, 9.1 sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /
RHT, 8, 16.1 atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /
RHT, 9, 4.2 aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ //
RHT, 9, 12.2 śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam //
RHT, 10, 17.2 saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni //
RHT, 11, 1.2 svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam /
RHT, 16, 34.1 pratisāritastathābjaṃ tvanusāritaḥ kharvavedhī ca /
RHT, 18, 4.1 ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya /
RHT, 18, 6.2 tāre vā śulbe vā tārāriṣṭe tathā kṛṣṭau //
RHT, 18, 65.1 madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /
RHT, 19, 31.2 kāntaṃ vinātha gaganaṃ gaganaṃ vinā tathā ca kāntam //
RHT, 19, 39.2 uparasabaddhe tu rase sphuṭanti bhukte tathāṅgāni //
RHT, 19, 41.1 śatavedhino dviguñjā tathā sahasraikavedhino guñjā /
Rasamañjarī
RMañj, 1, 14.2 etāni rasanāmāni tathānyāni śive yathā //
RMañj, 1, 22.2 mardayettaṃ tathā khalve jambīrotthadravairdinam //
RMañj, 2, 22.2 pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā //
RMañj, 2, 61.1 buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /
RMañj, 3, 21.1 strī tu striye pradātavyā klībe klībaṃ tathaiva ca /
RMañj, 3, 30.1 āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /
RMañj, 3, 49.1 tadvatpunarnavānīraiḥ kāsamardarasais tathā /
RMañj, 3, 52.2 dadhnā ghṛtena madhunā svacchayā sitayā tathā //
RMañj, 3, 62.1 guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /
RMañj, 3, 62.1 guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /
RMañj, 3, 87.1 lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /
RMañj, 3, 97.1 sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /
RMañj, 3, 98.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RMañj, 3, 98.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //
RMañj, 4, 1.2 kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā //
RMañj, 4, 16.2 tṛtīye ca caturthe ca pañcame divase tathā //
RMañj, 4, 18.1 kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam /
RMañj, 4, 19.1 vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā /
RMañj, 5, 37.1 rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak /
RMañj, 5, 58.2 kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā //
RMañj, 5, 67.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā /
RMañj, 6, 66.1 vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā /
RMañj, 6, 67.0 śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam //
RMañj, 6, 76.1 śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /
RMañj, 6, 98.2 rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā //
RMañj, 6, 102.1 samudraphalanīreṇa vijayāvāriṇā tathā /
RMañj, 6, 119.2 śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram //
RMañj, 6, 130.0 śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā //
RMañj, 6, 138.1 daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /
RMañj, 6, 143.2 tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet //
RMañj, 6, 161.2 rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā //
RMañj, 6, 165.3 phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca //
RMañj, 6, 167.1 sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā /
RMañj, 6, 173.2 guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /
RMañj, 6, 287.2 tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //
RMañj, 6, 307.1 paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā /
RMañj, 6, 319.1 galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā /
RMañj, 6, 324.2 haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā //
RMañj, 6, 327.1 tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā /
RMañj, 9, 1.2 mardayitvā lipelliṅgaṃ sthitvā yāmaṃ tathaiva ca //
RMañj, 9, 27.2 khāne pāne pradātavyaṃ striyaṃ vā puruṣaṃ tathā //
RMañj, 9, 28.1 śaṃkhapuṣpī madhupuṣpī tathā kuñcikipatrikā /
RMañj, 9, 30.3 mṛtakasya tathā bhasma nārīrajaḥsamanvitam //
RMañj, 9, 46.1 pippalī śṛṅgaveraṃ ca maricaṃ keśaraṃ tathā /
RMañj, 9, 55.1 hiṅguṃ ca śatavīryā ca dāḍimaṃ saindhavaṃ tathā /
RMañj, 9, 61.2 gate rakte bhage śuddhe sakṣīrā lakṣmaṇā tathā //
RMañj, 10, 16.1 hrīśriyau yasya naśyetāṃ teja ojaḥ smṛtis tathā /
RMañj, 10, 17.1 yasyādharoṣṭhaḥ patati sthitaścordhvaṃ tathottaram /
RMañj, 10, 26.1 vātaṃ mūtraṃ purīṣaṃ yaḥ suvarṇaṃ rajataṃ tathā /
RMañj, 10, 53.1 vāmabāhau tathā bhāryā vinaśyati na saṃśayaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 5.2 tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca //
RPSudh, 1, 7.2 tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam //
RPSudh, 1, 8.2 ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam //
RPSudh, 1, 10.2 divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ //
RPSudh, 1, 19.1 śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /
RPSudh, 1, 20.1 śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /
RPSudh, 1, 24.1 tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi /
RPSudh, 1, 24.2 garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā //
RPSudh, 1, 26.2 malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /
RPSudh, 1, 31.1 kṣārau cāmlena sahitau tathā ca paṭupaṃcakam /
RPSudh, 1, 38.2 vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam //
RPSudh, 1, 43.1 svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam /
RPSudh, 1, 50.1 kṣāradvayaṃ rāmaṭhaṃ ca tathā hi paṭupañcakam /
RPSudh, 1, 62.1 sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā /
RPSudh, 1, 77.0 tathā ca daśa karmāṇi dehalohakarāṇi hi //
RPSudh, 1, 82.2 catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā //
RPSudh, 1, 90.1 tathā ca samabhāgena grāsenaiva ca sādhayet /
RPSudh, 1, 124.2 bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam //
RPSudh, 1, 125.1 tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam /
RPSudh, 1, 135.2 indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā //
RPSudh, 1, 138.1 tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā /
RPSudh, 1, 138.1 tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā /
RPSudh, 1, 143.0 lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca //
RPSudh, 1, 143.0 lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca //
RPSudh, 1, 146.2 drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //
RPSudh, 1, 149.2 tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate //
RPSudh, 1, 151.2 tathā raktagaṇenaiva kartavyaṃ śāstravartmanā //
RPSudh, 2, 2.2 tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //
RPSudh, 2, 24.1 śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam /
RPSudh, 2, 36.1 vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /
RPSudh, 2, 37.2 tathā dhūrtarasenāpi citrakasya rasena vai //
RPSudh, 2, 38.1 kāmbojīrasakenāpi tathā nāḍīrasena vai /
RPSudh, 2, 44.1 vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet /
RPSudh, 2, 52.1 palāśabījasya tathā tatprasūnarasena hi /
RPSudh, 2, 76.1 tathā dhūrtavadhūś caiva lāṃgalī suradālikā /
RPSudh, 2, 81.2 tathā ca kaṃguṇītaile karavīrajaṭodbhave //
RPSudh, 2, 82.2 bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai //
RPSudh, 2, 94.2 golasya svedanaṃ kāryamahobhiḥ saptabhistathā //
RPSudh, 2, 96.1 bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /
RPSudh, 2, 102.1 raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /
RPSudh, 2, 102.2 abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam //
RPSudh, 2, 104.2 gojihvā kākamācī ca nirguṃḍī dugdhikā tathā //
RPSudh, 2, 107.2 karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā /
RPSudh, 3, 5.2 bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //
RPSudh, 3, 43.2 parpaṭīṃ bhakṣayetprātastathā tryūṣaṇasaṃyutām //
RPSudh, 3, 53.2 eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet //
RPSudh, 3, 54.1 taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /
RPSudh, 4, 2.2 tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //
RPSudh, 4, 21.1 rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā /
RPSudh, 4, 52.1 sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /
RPSudh, 4, 54.2 pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk /
RPSudh, 4, 57.2 kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa //
RPSudh, 4, 58.2 saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ //
RPSudh, 4, 65.2 koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā //
RPSudh, 4, 79.1 baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /
RPSudh, 4, 85.1 ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /
RPSudh, 4, 93.2 aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ /
RPSudh, 4, 116.1 śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /
RPSudh, 5, 1.2 teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā //
RPSudh, 5, 2.1 krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā /
RPSudh, 5, 3.2 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram //
RPSudh, 5, 10.2 tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //
RPSudh, 5, 13.1 svedayeddinamekaṃ tu kāṃjikena tathābhrakam /
RPSudh, 5, 14.2 tathāgnau paritaptaṃ tu niṣiñcet saptavārakam //
RPSudh, 5, 15.2 varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /
RPSudh, 5, 15.2 varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /
RPSudh, 5, 23.1 nāgavallīdalarasairvaṭamūlatvacā tathā /
RPSudh, 5, 34.1 varākaṣāyairmatimān tathā kuru bhiṣagvara /
RPSudh, 5, 55.1 gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /
RPSudh, 5, 58.1 kośātakī kṣīrakando vaṃdhyākarkoṭakī tathā /
RPSudh, 5, 61.1 śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ /
RPSudh, 5, 74.2 sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //
RPSudh, 5, 76.1 vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /
RPSudh, 5, 96.2 drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā //
RPSudh, 5, 132.2 nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam //
RPSudh, 6, 1.1 tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā /
RPSudh, 6, 3.2 niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru //
RPSudh, 6, 30.2 śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //
RPSudh, 6, 38.2 visarpakaṇḍukuṣṭhasya śamano dīpanastathā //
RPSudh, 6, 63.1 kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /
RPSudh, 6, 70.2 lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā //
RPSudh, 6, 77.1 daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /
RPSudh, 6, 88.1 rasabaṃdhakaro bhedī tridoṣaśamanastathā /
RPSudh, 7, 6.2 karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā //
RPSudh, 7, 20.2 naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //
RPSudh, 7, 27.2 siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //
RPSudh, 7, 35.1 āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva /
RPSudh, 7, 39.2 vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //
RPSudh, 7, 52.1 gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /
RPSudh, 7, 58.2 cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca //
RPSudh, 8, 6.2 mardayecca samamātramekataḥ kāravellajarasairdinaṃ tathā //
RPSudh, 8, 21.2 tāmrasyaivaṃ bhāgayugmaṃ prakuryādbhallātaṃ vā vedabhāgaṃ tathaiva //
RPSudh, 9, 1.3 somavallī tathā sobhavṛkṣaṃ somakalā latā //
RPSudh, 9, 2.3 vārāhī saptapattrā ca nāginī sarpiṇī tathā //
RPSudh, 9, 5.2 tridaṇḍī karasī bhṛṃgavallī camarikā tathā //
RPSudh, 9, 7.1 mārkaṇḍī ca karīrī ca hyakṣarā kuṭajā tathā /
RPSudh, 9, 14.1 kāśmaryativiṣā proktā samaṅgā jālinī tathā /
RPSudh, 9, 15.1 vanamālī ca vārāhī gojihvā musalī tathā /
RPSudh, 9, 16.2 potakī ca viṣaghnī ca bṛhatī garuḍī tathā //
RPSudh, 9, 17.2 jalapippalikā bhārṃgī maṇḍūkī cottamā tathā //
RPSudh, 9, 22.2 ṛddhiḥ śoṣiṇyadhoguptā śrāvaṇī sārivā tathā //
RPSudh, 9, 31.2 nāhī kanyā tathā somarājikā ca ṭuṭumbhaṭī //
RPSudh, 9, 35.1 jārāvalī mahārāṣṭrī sahadeveśvarī tathā /
RPSudh, 9, 36.1 palāśinī nākulī ca kāmbojikāśvinī tathā /
RPSudh, 9, 36.2 cakravallī sarpadaṃṣṭrā śallakī rohitā tathā //
RPSudh, 10, 2.2 adhaḥpātanakaṃ cāpi tiryakpātanakaṃ tathā //
RPSudh, 10, 4.2 dhūpayantraṃ nābhiyantraṃ grastayantraṃ tathaiva ca //
RPSudh, 10, 7.1 kūpīyantraṃ pālikākhyaṃ dīpikāyantrakaṃ tathā /
RPSudh, 10, 8.1 ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā /
RPSudh, 10, 11.2 gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā //
RPSudh, 10, 38.1 vitastipramitā nimnā prādeśapramitā tathā /
RPSudh, 11, 5.1 ekabhāgastathā sūto vajravallyātha marditaḥ /
RPSudh, 11, 11.2 navasārastathā sūtaḥ śodhito'gnisahaḥ khalu //
RPSudh, 11, 17.1 pūrvavatpuṭanaṃ kāryaṃ śatasaṅkhyāmitaṃ tathā /
RPSudh, 11, 42.1 pāradaṃ gaṃdhakaṃ śulvaṃ mākṣikaṃ tutthakaṃ tathā /
RPSudh, 11, 44.1 yathā dhūmo na nirgacchettathā mudrāṃ pradāpayet /
RPSudh, 11, 63.1 gairikaṃ sthāpayetpūrvaṃ khaṭikāṃ ca tathopari /
RPSudh, 11, 86.1 tāmraṃ dvādaśavallaṃ hi rūpyaṃ valladvayaṃ tathā /
RPSudh, 11, 95.1 sūtakasya trayo bhāgā baṃgaṃ bhāgadvayaṃ tathā /
RPSudh, 11, 105.1 pāradaṃ ṭaṃkamānaṃ tu lavaṇaṃ dviguṇaṃ tathā /
RPSudh, 11, 111.1 tāracūrṇaṃ samaṃ lepyaṃ luṅgatoyasamaṃ tathā /
RPSudh, 11, 128.2 kadalyāḥ kṣārakeṇaiva tathāpāmārgasaṃbhavaiḥ //
RPSudh, 12, 7.1 dugdhaudanaṃ tathā rātrau kṣāramamlaṃ ca varjayet /
RPSudh, 12, 7.2 retaḥkṣayī tathā klībo gacchecca pramadāśatam //
RPSudh, 12, 9.2 rasaṃ tathā śālmalimadhyamūlāt prasthaṃ sitārdhāḍhakamatra deyam //
RPSudh, 12, 10.1 supācitaṃ vai mṛduvahninā tathā darvīpralepo'pi hi jāyate yathā /
RPSudh, 12, 12.2 cūrṇīkṛtaṃ gālitameva vastrād bhṛṣṭaṃ tathājyena sitāsametam //
RPSudh, 13, 5.0 vīryastaṃbhaṃ karotyugraṃ caturyāmāvadhiṃ tathā //
RPSudh, 13, 6.1 lavaṃgaṃ śuddhakarpūraṃ jātīpatraṃ phalaṃ tathā /
Rasaratnasamuccaya
RRS, 1, 6.1 manthānabhairavaścaiva kākacaṇḍīśvarastathā /
RRS, 1, 68.1 raso rasendraḥ sūtaśca pārado miśrakastathā /
RRS, 2, 2.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /
RRS, 2, 10.2 tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //
RRS, 2, 59.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RRS, 2, 60.2 sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /
RRS, 2, 114.2 pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RRS, 2, 121.2 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RRS, 2, 132.1 rāmavat somasenānīr mudrite 'pi tathākṣaram /
RRS, 2, 141.2 piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā //
RRS, 3, 4.2 siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ //
RRS, 3, 5.2 gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā //
RRS, 3, 15.1 tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /
RRS, 3, 17.2 āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //
RRS, 3, 26.2 jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ //
RRS, 3, 35.1 kṣārāmlatailasauvīravidāhi dvidalaṃ tathā /
RRS, 3, 40.1 bhajedrātrau tathā vahniṃ samutthāya tathā prage /
RRS, 3, 40.1 bhajedrātrau tathā vahniṃ samutthāya tathā prage /
RRS, 3, 72.1 niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru /
RRS, 3, 143.2 vardhano rasavīryasya dīpano jāraṇastathā //
RRS, 3, 147.0 hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ //
RRS, 4, 3.1 candrakāntastathā caiva rājāvartaśca saptamaḥ /
RRS, 4, 4.2 vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /
RRS, 4, 5.1 padmarāgendranīlākhyau tathā marakatottamaḥ /
RRS, 4, 60.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RRS, 4, 60.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //
RRS, 4, 63.1 rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /
RRS, 4, 63.2 māṃsadravo 'mlavetaśca cūlikālavaṇaṃ tathā //
RRS, 4, 64.1 sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /
RRS, 4, 65.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /
RRS, 4, 73.1 lohāṣṭake tathā vajravāpanāt svedanād drutiḥ /
RRS, 5, 83.1 bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā /
RRS, 5, 84.2 pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /
RRS, 5, 85.2 raktavarṇaṃ tathā cāpi rasabandhe praśasyate //
RRS, 5, 86.1 bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā /
RRS, 5, 88.0 cumbayeccumbakaṃ kāntaṃ karṣayetkarṣakaṃ tathā //
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 183.2 mārayetpuṭayogena nirutthaṃ jāyate tathā //
RRS, 5, 196.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RRS, 5, 208.2 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
RRS, 6, 9.3 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRS, 6, 62.1 gurau tuṣṭe śivastuṣyecchive tuṣṭe rasastathā /
RRS, 6, 64.1 na rogividitaṃ kāryaṃ bahubhirviditaṃ tathā /
RRS, 7, 4.2 śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā /
RRS, 7, 7.1 svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā /
RRS, 7, 14.2 trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /
RRS, 7, 17.1 piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā /
RRS, 7, 20.1 caṣakaṃ ca kaṭorī ca vāṭikā khārikā tathā /
RRS, 7, 21.2 kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate /
RRS, 8, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RRS, 8, 24.1 bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
RRS, 8, 72.1 grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /
RRS, 8, 83.1 nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /
RRS, 8, 84.1 auṣadhādhmānayogena lohadhātvādikaṃ tathā /
RRS, 8, 86.1 kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /
RRS, 8, 91.1 lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /
RRS, 8, 99.2 guṇaprabhāvajanakau śīghravyāptikarau tathā //
RRS, 9, 32.1 pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ /
RRS, 10, 43.1 dvādaśāṅgulanimnā yā prādeśapramitā tathā /
RRS, 10, 50.2 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //
RRS, 10, 65.1 piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā /
RRS, 10, 67.2 sauvarcalaṃ romakaṃ ca cūlikālavaṇaṃ tathā //
RRS, 10, 72.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
RRS, 10, 73.1 aṅkolonmattabhallātapalāśebhyas tathaiva ca /
RRS, 10, 74.3 ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā //
RRS, 10, 78.2 karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ //
RRS, 10, 84.1 lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā /
RRS, 10, 86.1 dugdhikā snugguṇaś caiva tathaivottamakaṇṭikā /
RRS, 10, 88.2 akṣī ca bandhujīvaśca tathā karpūragandhinī /
RRS, 10, 89.1 kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
RRS, 10, 90.1 tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā /
RRS, 11, 16.1 bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /
RRS, 11, 16.2 saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma //
RRS, 11, 24.1 parpaṭī pāṭanī bhedī drāvī malakarī tathā /
RRS, 11, 24.2 andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ //
RRS, 11, 30.1 gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /
RRS, 11, 32.1 jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /
RRS, 11, 32.1 jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /
RRS, 11, 44.2 ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena //
RRS, 11, 61.1 haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā /
RRS, 11, 63.1 taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ /
RRS, 11, 63.1 taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ /
RRS, 11, 93.1 sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /
RRS, 11, 118.1 apāmārgasya bījāni tathairaṇḍasya cūrṇayet /
RRS, 11, 128.1 kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām /
RRS, 11, 130.1 kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā /
RRS, 12, 1.2 vaisvaryasya kṣayasyāpi tathārocaprasekayoḥ //
RRS, 12, 23.1 saindhavaṃ citrakaṃ bhāgaṃ sauvarcalalavaṇaṃ tathā /
RRS, 12, 65.1 saṃnipāte tathā vāte tridoṣe viṣamajvare /
RRS, 12, 65.2 agnimāndye grahiṇyāṃ ca tathā deyo'tisāriṇi //
RRS, 12, 79.1 dadhi vā sitayopetaṃ nārikelajalaṃ tathā /
RRS, 12, 90.1 śārṅgaṣṭā ca tathā vyāghrī karīras tilaparṇikā /
RRS, 12, 129.1 vaṅgaṃ nāgaṃ ca sūtaṃ ca nepālaṃ gandhakaṃ tathā /
RRS, 12, 141.1 rasagandhau tathā vaṅgam abhrakaṃ samabhāgataḥ /
RRS, 12, 145.1 nāgaṃ vaṅgaṃ rasaṃ tāmraṃ gandhakaṃ ṭaṅkaṇaṃ tathā /
RRS, 12, 145.2 viṣaṃ ca nepālaṃ haritālaṃ samaṃ tathā //
RRS, 13, 3.1 gandhakasya tathā bhāgaṃ ghṛtena parimardayet /
RRS, 13, 28.2 niṣkamātramitaṃ śuddhaṃ rājāvartarajastathā //
RRS, 13, 54.1 gomūtreṇa tathā trīṇi dināni parimardayet /
RRS, 14, 27.2 guḍūcītriphalākvāthaiḥ saṃskṛtaṃ gugguluṃ tathā //
RRS, 14, 55.2 paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān //
RRS, 14, 100.2 tyajetpārāvataṃ māṃsaṃ vṛntākaṃ kukkuṭaṃ tathā //
RRS, 15, 6.1 tryūṣaṇaṃ lāṅgalī dantī pirukaṃ citrakaṃ tathā /
RRS, 15, 28.1 varanāgaṃ tathā vyomasattvaṃ śulbaṃ ca tīkṣṇakam /
RRS, 15, 38.2 palaṃ kampillakasyāpi viṣasyārdhapalaṃ tathā //
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
RRS, 15, 67.1 daśavāraṃ tathā samyak tāraṃ śuddhaṃ manohvayā /
RRS, 15, 67.2 tathā viṃśativārāṇi balinā mīnadṛgrasaiḥ //
RRS, 15, 75.1 sūtirogān aśeṣāṃśca śūlaṃ nānāvidhaṃ tathā /
RRS, 15, 75.2 pariṇāmākhyaśūlaṃ ca tathā bhindyāt samutkaṭam //
RRS, 15, 86.2 ghātayatyarśasāṃ śīghraṃ sakalāṃ vedanāṃ tathā //
RRS, 16, 12.1 bālatinduphaladrāvaiḥ kṣīrairauduṃbarais tathā /
RRS, 16, 12.2 aralutvagrasaiścāpi dugdhinīsvarasaistathā //
RRS, 16, 17.1 dīpanaḥ pācano grāhī hṛdyo rucikarastathā /
RRS, 16, 22.1 bālarambhāphalaṃ gurvīphalaṃ bilvaphalaṃ tathā /
RRS, 16, 28.3 dadīta dadhibhaktaṃ ca pathyaṃ lokeśvare tathā //
RRS, 16, 37.2 nānātīsaraṇāmayaṃ gudaparibhraṃśaṃ tathā biṃbiśim //
RRS, 16, 42.1 rasasāmye pratiniśā deyā mocarasastathā /
RRS, 16, 55.2 atisāraṃ mahāghoraṃ sātisāraṃ jvaraṃ tathā //
RRS, 16, 65.1 jayantyārdrakavāsānāṃ mārkavasya rasaistathā /
RRS, 16, 67.2 hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi //
RRS, 16, 139.2 rasatulyaṃ śivācūrṇaṃ gandhakaṃ tryūṣaṇaṃ tathā //
RRS, 22, 15.2 vaidūryaṃ cātha gomedaṃ mauktikaṃ vidrumaṃ tathā //
RRS, 22, 22.1 so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut /
RRS, 22, 28.2 nāgodare tathaivopaviṣṭake jalakūrmake //
Rasaratnākara
RRĀ, R.kh., 2, 34.1 apāmārgasya bījāni tathairaṇḍasya cūrṇayet /
RRĀ, R.kh., 2, 46.1 śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham /
RRĀ, R.kh., 5, 22.2 strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //
RRĀ, R.kh., 8, 3.2 kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //
RRĀ, R.kh., 8, 27.1 tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca /
RRĀ, R.kh., 8, 52.2 jambīrairāranālairvā mṛgadūrvādravaistathā //
RRĀ, R.kh., 9, 15.1 piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /
RRĀ, R.kh., 9, 22.2 kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ //
RRĀ, R.kh., 9, 40.1 brahmabījas tathāśigrukvāthe gopayasāpi vā /
RRĀ, R.kh., 9, 50.1 kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam /
RRĀ, R.kh., 10, 5.1 tathā sarvatra tailāni saṃgrāhyānyauṣadhāntaraiḥ /
RRĀ, R.kh., 10, 24.1 tathaivottaravāruṇyāḥ kaṣāyeṇa samāharet /
RRĀ, R.kh., 10, 38.8 vatsanābhaṃ ca kūrmaśca śvetaśṛṅgī tathāṣṭamam //
RRĀ, R.kh., 10, 46.1 śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ ceti caturvidham /
RRĀ, R.kh., 10, 47.2 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ coṣṇalameva ca //
RRĀ, R.kh., 10, 82.1 śaṃkhanābhiṃ tathāmlena saptavāraṃ hi bhāvayet /
RRĀ, Ras.kh., 3, 20.2 āraktaṃ meghanādaṃ tu tathā pāṣāṇabhedakam //
RRĀ, Ras.kh., 3, 118.1 guṭikā jāyate divyā nāmnā ratneśvarī tathā /
RRĀ, Ras.kh., 3, 125.2 drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭettathā //
RRĀ, Ras.kh., 4, 18.1 mṛtābhrakasya karṣaikaṃ gavāṃ kṣīraṃ palaṃ tathā /
RRĀ, Ras.kh., 4, 63.2 tathaiva śvetapālāśe bhaveyuḥ sādhakasya vai //
RRĀ, Ras.kh., 4, 64.3 śuklapakṣe'tha pūrṇāyāṃ puṣye vā śravaṇe tathā /
RRĀ, Ras.kh., 5, 35.1 kākamācīyabījāni samāḥ kṛṣṇatilāstathā /
RRĀ, Ras.kh., 7, 6.1 saṃdhyāmārabhya yatnena yāvatsūryodayaṃ tathā /
RRĀ, Ras.kh., 7, 10.1 dagdhamaṅkollamūlaṃ tu karpūraṃ kuṅkumaṃ tathā /
RRĀ, Ras.kh., 7, 68.4 anena mardayelliṅgaṃ yonikarṇastanāṃstathā /
RRĀ, Ras.kh., 8, 41.1 tathā hastiśilā tatra tasyā dakṣiṇataḥ khanet /
RRĀ, Ras.kh., 8, 87.2 tāvatsaṃkhyāstathārāmā nandanākhyavanāni ca //
RRĀ, Ras.kh., 8, 88.1 tathā navaśataṃ vāpyo vidyante kadalīvane /
RRĀ, Ras.kh., 8, 88.2 biladvārāṇi tāvanti kalpavṛkṣāstathaiva ca //
RRĀ, Ras.kh., 8, 109.1 dṛśyate divyacāpaṃ tu tathā liṅgaṃ manoharam /
RRĀ, Ras.kh., 8, 146.1 tathā tambīpure nāmni tīrthe ca vipule śubham /
RRĀ, Ras.kh., 8, 152.1 atitheśca tathāgneśca bhāgaṃ bhāgaṃ prakalpayet /
RRĀ, Ras.kh., 8, 170.1 tathā pathyānibhāścaiva sarve te sparśavedhakāḥ /
RRĀ, V.kh., 1, 4.2 etāni rasanāmāni tathānyāni śive yathā //
RRĀ, V.kh., 1, 20.2 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRĀ, V.kh., 1, 21.2 tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye //
RRĀ, V.kh., 3, 15.2 kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam //
RRĀ, V.kh., 3, 18.1 raktaśṛṅgī kālakūṭaṃ hāridraṃ saktūkaṃ tathā /
RRĀ, V.kh., 3, 30.2 tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā //
RRĀ, V.kh., 3, 84.1 dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /
RRĀ, V.kh., 3, 96.1 vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā /
RRĀ, V.kh., 3, 104.2 kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā //
RRĀ, V.kh., 4, 33.1 nikṣipetsūraṇe kande kṣīrakandodare tathā /
RRĀ, V.kh., 4, 78.1 pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /
RRĀ, V.kh., 4, 143.1 pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /
RRĀ, V.kh., 5, 31.2 ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam //
RRĀ, V.kh., 5, 36.2 iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā //
RRĀ, V.kh., 6, 110.2 arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //
RRĀ, V.kh., 6, 116.2 tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā //
RRĀ, V.kh., 7, 1.2 khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //
RRĀ, V.kh., 7, 6.2 piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate //
RRĀ, V.kh., 7, 8.1 vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā /
RRĀ, V.kh., 7, 11.2 pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā //
RRĀ, V.kh., 7, 75.2 karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ //
RRĀ, V.kh., 7, 95.2 drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā //
RRĀ, V.kh., 7, 107.2 tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā //
RRĀ, V.kh., 8, 23.2 bālā nāma samākhyātā kaṭyā dhūlīsamā tathā //
RRĀ, V.kh., 8, 42.2 tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //
RRĀ, V.kh., 8, 62.1 yathā vaṅgābhrakenaiva tathā nāgābhrakaiḥ punaḥ /
RRĀ, V.kh., 8, 66.1 śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /
RRĀ, V.kh., 8, 106.1 tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam /
RRĀ, V.kh., 8, 113.2 tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam //
RRĀ, V.kh., 8, 125.2 meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //
RRĀ, V.kh., 9, 3.1 gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā /
RRĀ, V.kh., 9, 54.1 tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam /
RRĀ, V.kh., 10, 1.2 yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //
RRĀ, V.kh., 10, 25.1 garbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe /
RRĀ, V.kh., 10, 41.2 pāṭalīkākatuṇḍyutthaṃ mahārāṣṭrīdravaṃ tathā //
RRĀ, V.kh., 10, 76.2 saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /
RRĀ, V.kh., 11, 3.1 jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā /
RRĀ, V.kh., 12, 16.1 punastaṃ jārayettadvattathaiva pratisārayet /
RRĀ, V.kh., 12, 40.2 punarnavā meghanādo vidāriścitrakaṃ tathā //
RRĀ, V.kh., 12, 64.2 kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā //
RRĀ, V.kh., 12, 84.2 śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram //
RRĀ, V.kh., 13, 48.1 dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā /
RRĀ, V.kh., 13, 88.1 sarvalohāni sattvāni tathā caiva mahārasāḥ /
RRĀ, V.kh., 14, 26.2 kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā //
RRĀ, V.kh., 15, 77.1 tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam /
RRĀ, V.kh., 15, 79.2 dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //
RRĀ, V.kh., 15, 115.2 dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā //
RRĀ, V.kh., 15, 116.1 tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā /
RRĀ, V.kh., 15, 117.2 pūrvavatkacchape yantre biḍayogena vai tathā //
RRĀ, V.kh., 17, 7.2 tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ //
RRĀ, V.kh., 17, 54.1 saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā /
RRĀ, V.kh., 18, 2.2 padmakandaṃ kṣīrakandaṃ samaṃ nāgabalā tathā //
RRĀ, V.kh., 18, 3.2 drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam //
RRĀ, V.kh., 18, 57.2 tathā ca jīvayogena khyāte'yaṃ liptamūṣikā //
RRĀ, V.kh., 18, 92.1 pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā /
RRĀ, V.kh., 18, 97.2 samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam //
RRĀ, V.kh., 18, 108.2 grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam //
RRĀ, V.kh., 18, 116.1 tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā /
RRĀ, V.kh., 18, 159.1 abhrakaṃ bhrāmakaṃ brāhmī mṛtalohāṣṭakaṃ tathā /
RRĀ, V.kh., 19, 18.2 tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam //
RRĀ, V.kh., 19, 62.1 babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā /
RRĀ, V.kh., 19, 97.2 navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā //
RRĀ, V.kh., 19, 118.1 taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet /
RRĀ, V.kh., 19, 125.2 prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā //
RRĀ, V.kh., 19, 139.3 tathaivātra prakartavyaṃ siddhirbhavati nānyathā //
RRĀ, V.kh., 20, 132.2 naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca //
Rasendracintāmaṇi
RCint, 2, 11.0 atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //
RCint, 3, 22.3 tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake //
RCint, 3, 53.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /
RCint, 3, 54.2 yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //
RCint, 3, 72.1 gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /
RCint, 3, 74.1 pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /
RCint, 3, 74.1 pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /
RCint, 3, 116.1 tārakarmaṇyasya na tathā prayogo dṛśyate /
RCint, 3, 142.1 sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /
RCint, 3, 170.1 candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ /
RCint, 4, 24.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
RCint, 4, 28.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
RCint, 4, 39.2 drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni //
RCint, 4, 43.1 guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /
RCint, 4, 43.1 guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /
RCint, 6, 12.1 rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak /
RCint, 6, 64.1 madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /
RCint, 6, 64.1 madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /
RCint, 6, 75.1 śilājatuprayogaiśca tāpyasūtakayostathā /
RCint, 7, 30.2 tṛtīye ca caturthe ca pañcame divase tathā //
RCint, 7, 32.1 kramahānyā tathā deyaṃ dvitīye saptake viṣam /
RCint, 7, 33.1 vṛddhahānyā ca dātavyaṃ caturthe saptake tathā /
RCint, 7, 47.2 hālāhalo brahmaputro hāridraḥ saktukastathā /
RCint, 7, 56.1 strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca /
RCint, 7, 64.1 kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /
RCint, 7, 67.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RCint, 7, 67.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //
RCint, 7, 69.3 tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ //
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
RCint, 7, 73.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
RCint, 7, 74.0 vajravat sarvaratnāni śodhayenmārayet tathā //
RCint, 7, 99.1 ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /
RCint, 7, 112.1 lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /
RCint, 7, 119.1 sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /
RCint, 8, 22.1 saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /
RCint, 8, 27.2 tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //
RCint, 8, 32.2 dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //
RCint, 8, 52.1 sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /
RCint, 8, 68.1 lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /
RCint, 8, 71.1 hastikarṇapalāśasya kuliśasya tathaiva ca /
RCint, 8, 77.2 hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram //
RCint, 8, 80.2 āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā //
RCint, 8, 84.2 pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā //
RCint, 8, 92.1 kañcaṭaṃ kāravellaṃ ca kaśeruṃ karkaṭīṃ tathā /
RCint, 8, 118.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
RCint, 8, 129.2 galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //
RCint, 8, 131.2 yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //
RCint, 8, 142.1 prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /
RCint, 8, 179.1 uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi /
RCint, 8, 185.1 yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
RCint, 8, 197.1 rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /
RCint, 8, 198.1 pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ /
RCint, 8, 204.2 karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā //
RCint, 8, 206.1 nārāyaṇī tathā nāgabalā cātibalā tathā /
RCint, 8, 206.1 nārāyaṇī tathā nāgabalā cātibalā tathā /
RCint, 8, 209.1 kuṣṭhamaṣṭādaśavidhaṃ pramehān viṃśatiṃ tathā /
RCint, 8, 232.2 nirdiṣṭas trividhas tasya paro madhyo'varastathā //
RCint, 8, 273.1 kṣayamekādaśavidhaṃ kāsaṃ pañcavidhaṃ tathā /
RCint, 8, 274.2 vraṇān sarvānāmavātaṃ visarpaṃ vidradhiṃ tathā //
Rasendracūḍāmaṇi
RCūM, 3, 4.2 śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā //
RCūM, 3, 7.2 svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā //
RCūM, 3, 11.1 trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /
RCūM, 3, 13.1 kṣuraprāśca tathā pālyo yaccānyattatra yujyate /
RCūM, 3, 21.2 piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā //
RCūM, 3, 23.1 caṣakā ca kaṭorī ca vāṭikā ghoṭikā tathā /
RCūM, 4, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RCūM, 4, 21.3 tathānyān netrajān rogān rogān jatrūrdhvasambhavān //
RCūM, 4, 27.1 bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ /
RCūM, 4, 92.1 grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /
RCūM, 4, 100.1 nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /
RCūM, 4, 103.1 kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā /
RCūM, 4, 107.2 lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā //
RCūM, 4, 115.2 guṇaprabhāvajananau śīghravyāptikarau tathā //
RCūM, 5, 6.2 vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //
RCūM, 5, 38.2 anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //
RCūM, 5, 83.1 rasaścarati vegena drutiṃ garbhadrutiṃ tathā /
RCūM, 5, 138.2 dvādaśāṅgulanimnā yā prādeśapramitā tathā //
RCūM, 5, 141.2 adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā //
RCūM, 5, 147.2 cūrṇatvādiguṇāvāptistathā loheṣu niścitam //
RCūM, 5, 163.1 piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā /
RCūM, 7, 3.2 tuṣāmbu kākamācī ca jalakumbhī tathā śaṭī //
RCūM, 7, 7.2 nandinī śikhipādī ca kāśmarī tulasī tathā //
RCūM, 7, 8.2 muśalī citrapādī ca karmasphoṭī tathā viṣā //
RCūM, 8, 4.1 phaṇirnīlī prapunnāṭaḥ samaṅgāmalakī tathā /
RCūM, 8, 5.2 ekaparṇī dviparṇī ca triparṇī kṣīriṇī tathā //
RCūM, 8, 8.1 rasādisvedane mūṣānayane śodhane tathā /
RCūM, 8, 10.2 śṛgālajihvikā vahnirmadanī lāṅgalī tathā //
RCūM, 8, 12.1 ekavīrā rudantī ca lakṣmī narakasā tathā /
RCūM, 8, 18.1 kṛṣṇākṣīvaṃ tathā kṛṣṇadhattūro vanapīlukam /
RCūM, 8, 24.2 udumbarī tridaṇḍī ca nīlajyotistathāparā //
RCūM, 8, 26.2 nāgajihvārkapatrī ca kāṣṭhodumbarikā tathā //
RCūM, 8, 29.1 kadalī sūryabhaktaśca kaṭukoṣātakī tathā /
RCūM, 8, 33.1 tathā kuruvakaśceti kākamācyādiko gaṇaḥ /
RCūM, 8, 43.2 citrakastrikaṭurhema mākṣikaṃ vimalaṃ tathā //
RCūM, 8, 46.2 pāṭalendīvarī caiva mantrasiṃhāsanī tathā //
RCūM, 9, 4.2 mūlakas tintiḍībodhiraktarājagiris tathā //
RCūM, 9, 7.1 badaraṃ bījapūraṃ ca tintiḍī cukrikā tathā /
RCūM, 9, 13.1 lāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā /
RCūM, 9, 17.2 dugdhikā snuggaṇaṃ caitattathaivottamakarṇikā //
RCūM, 9, 23.1 adrī ca bandhujīvaṃ ca tathā karpūragandhinī /
RCūM, 9, 24.1 kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
RCūM, 9, 25.1 tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā /
RCūM, 10, 10.2 tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam //
RCūM, 10, 73.3 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RCūM, 10, 80.2 rāmavat somasenānī mudriketi tathākṣaram //
RCūM, 10, 105.2 pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RCūM, 10, 116.1 nṛmūtre meṣamūtre vā takre vā kāñjike tathā /
RCūM, 10, 117.2 śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā //
RCūM, 11, 3.1 tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /
RCūM, 11, 5.2 āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //
RCūM, 11, 14.1 jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ /
RCūM, 11, 23.1 kṣārāmlatailasauvīravidāhidvidalaṃ tathā /
RCūM, 11, 28.2 bhajedrātrau tathā vahniṃ samutthāya tataḥ prage //
RCūM, 11, 33.2 niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru /
RCūM, 11, 104.3 vardhano rasavīryasya dīpano jāraṇastathā //
RCūM, 11, 107.1 hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /
RCūM, 12, 54.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RCūM, 12, 54.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //
RCūM, 12, 57.1 rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /
RCūM, 12, 57.2 māṃsadrāvyamlavetaśca cūlikālavaṇaṃ tathā //
RCūM, 12, 58.1 sthalakumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /
RCūM, 12, 59.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /
RCūM, 13, 40.1 rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ /
RCūM, 13, 57.1 udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā /
RCūM, 13, 69.1 mardayitvā viśoṣyātha pīlumūlajalaistathā /
RCūM, 13, 69.2 tathaiva citramūlādbhiḥ kanthārīmūlasārataḥ //
RCūM, 13, 76.1 ekadoṣodbhave roge saṃsargajanite tathā /
RCūM, 14, 88.1 kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /
RCūM, 14, 120.1 kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā /
RCūM, 14, 121.0 śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā //
RCūM, 14, 125.1 tathā liṅgīphalāmbhobhir dhātrīphalarasena ca /
RCūM, 14, 129.2 hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //
RCūM, 14, 163.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RCūM, 14, 177.2 bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
RCūM, 14, 204.1 tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam /
RCūM, 14, 215.2 śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //
RCūM, 14, 220.2 sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam //
RCūM, 15, 46.1 sitāsārdrakatakraiśca mardayitvā tathotthitaḥ /
RCūM, 15, 57.1 kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā /
RCūM, 16, 7.2 utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā //
RCūM, 16, 8.1 śivayoścaramo dhāturabhrakaṃ pāradastathā /
RCūM, 16, 24.2 sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ //
RCūM, 16, 49.3 sevanādramate cāsāvaṅganānāṃ śataṃ tathā //
RCūM, 16, 80.2 taruṇo roganāśārthaṃ deharakṣākarastathā //
RCūM, 16, 86.1 abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā /
RCūM, 16, 94.2 dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ //
Rasendrasārasaṃgraha
RSS, 1, 8.2 etāni rasanāmāni tathānyāni yathā śive //
RSS, 1, 11.1 vraṇaṃ kuṣṭhaṃ tathā jāḍyaṃ dāhaṃ vīryasya nāśanam /
RSS, 1, 35.2 tathā citrakajaiḥ kvāthairmardayed ekavāsaram /
RSS, 1, 36.2 triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ //
RSS, 1, 50.1 svedanaṃ mardanaṃ caiva mūrchanotthāpane tathā /
RSS, 1, 53.2 uṣṇaṃ heyaṃ tathaiva tadūrdhvapātanena nirmmalaḥ śivajaḥ //
RSS, 1, 58.1 dvipalaṃ śuddhasūtasya sūtārdhaṃ gandhakaṃ tathā /
RSS, 1, 68.1 pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā /
RSS, 1, 103.1 cāṅgerī dāḍimaṃ caiva karamardaṃ tathaiva ca /
RSS, 1, 104.2 sauvarcalaṃ romakaṃ ca cullikālavaṇaṃ tathā //
RSS, 1, 110.1 buddhismṛtiprabhākāntibalaṃ caiva rasastathā /
RSS, 1, 125.2 āmonmanthanaśodhano viṣaharaḥ sūtācca vīryapradaḥ gaurīpuṣpabhavas tathā krimiharaḥ svarṇādhikaṃ vīryyakṛt //
RSS, 1, 134.1 āyuṣyaṃ saukhyajananaṃ balarūpapradaṃ tathā /
RSS, 1, 154.2 tadvat punarnavānīraiḥ kāsamardarasaistathā //
RSS, 1, 158.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
RSS, 1, 179.0 tathaiva nimbunīreṇa tataścūrṇodakena ca //
RSS, 1, 187.3 puṇḍarīkaṃ ca carmākhyaṃ visphoṭaṃ maṇḍalaṃ tathā //
RSS, 1, 202.2 kaulatthe kodravakvāthe mākṣikaṃ vimalaṃ tathā //
RSS, 1, 204.1 jambīrasya rasaiḥ svinno meṣaśṛṅgīrasaistathā /
RSS, 1, 218.1 lavaṇe ca tathā kṣāre śobhāñjanarase kṣipet /
RSS, 1, 219.1 tathaiva dolikāyantre dvivāraṃ pācayetsudhīḥ /
RSS, 1, 235.1 sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṃkuṣṭhaṃ gairikaṃ tathā /
RSS, 1, 236.1 kaṃkuṣṭhaṃ gairikaṃ śaṃkhaṃ kāśīśaṃ ṭaṅgaṇaṃ tathā /
RSS, 1, 240.1 naramūtragataṃ ṭaṃgaṃ gavāṃ mūtragataṃ tathā /
RSS, 1, 299.1 bhānupākāttathā sthālīpākācca puṭapākataḥ /
RSS, 1, 313.2 tathā tathā prakurvanti guṇāneva sahasraśaḥ //
RSS, 1, 313.2 tathā tathā prakurvanti guṇāneva sahasraśaḥ //
RSS, 1, 335.3 lauhamagniṃ tato dattvā tathaivordhvaṃ prapūrayet //
RSS, 1, 344.1 madhu sarpistathā guñjā ṭaṅgaṇaṃ guggulustathā /
RSS, 1, 344.1 madhu sarpistathā guñjā ṭaṅgaṇaṃ guggulustathā /
RSS, 1, 349.1 kūṣmāṇḍaṃ tilatailaṃ ca rasonaṃ rājikāṃ tathā /
RSS, 1, 360.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
Rasādhyāya
RAdhy, 1, 20.2 pāṇḍurogaṃ tathā mohaṃ dubhitāni ca kāmalām //
RAdhy, 1, 43.2 rasenāsannadūdhilyās tathārdrāyā rasena ca //
RAdhy, 1, 53.2 kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā //
RAdhy, 1, 65.2 dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //
RAdhy, 1, 67.1 yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ /
RAdhy, 1, 73.2 pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ //
RAdhy, 1, 88.1 hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca /
RAdhy, 1, 127.2 lohāgre bhramatho śālasudagdhaṃ varṣayet tathā //
RAdhy, 1, 139.2 kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca //
RAdhy, 1, 147.2 tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //
RAdhy, 1, 158.2 vastramṛttikayā limpet haṭhāgniṃ jvālayettathā //
RAdhy, 1, 159.1 ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā /
RAdhy, 1, 160.2 rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam //
RAdhy, 1, 210.2 evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /
RAdhy, 1, 210.3 punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //
RAdhy, 1, 260.2 kāntalohe tathā rūpye vaṅge nāge tathaiva ca //
RAdhy, 1, 260.2 kāntalohe tathā rūpye vaṅge nāge tathaiva ca //
RAdhy, 1, 270.2 hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam //
RAdhy, 1, 277.2 dairghye cādhastathā vyāse gartaṃ hastapramāṇakam //
RAdhy, 1, 327.1 gandhakāmalasārasya tathā śuddharasasya ca /
RAdhy, 1, 332.2 rūpyasya ca catuḥṣaṣṭirgālyā gadyāṇakāstathā //
RAdhy, 1, 347.1 bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa /
RAdhy, 1, 350.2 atha pittalapatrāṇi liptvā yuktyānayā tathā //
RAdhy, 1, 376.2 dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //
RAdhy, 1, 377.2 svedanasvedanasyānte jalena kṣālayettathā //
RAdhy, 1, 387.1 saṃkīrṇoccatarā culhī tathā kāryā navīnakā /
RAdhy, 1, 480.1 khyātastathā yādavavaṃśaratnabhūjāladevābhidharāulo 'bhūt /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 7.0 tathācāryādinā yathāyuktyā tapaḥ kāryam //
RAdhyṬ zu RAdhy, 11.2, 9.0 tathā haviṣyānnaṃ ghṛtaśarkarāmiśraṃ pāyasaṃ kṣīrabhojanaṃ kāryam //
RAdhyṬ zu RAdhy, 12.2, 3.0 yathā kila śṛṅkhalā pūrvapūrvatarāvayavair anyonyānupraveśāt sambaddhā bhavati tathā atrāpi //
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
RAdhyṬ zu RAdhy, 42.2, 3.0 yathā yathā sūto bruḍati tathā tathā mardanīyaḥ //
RAdhyṬ zu RAdhy, 42.2, 3.0 yathā yathā sūto bruḍati tathā tathā mardanīyaḥ //
RAdhyṬ zu RAdhy, 42.2, 5.0 evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti //
RAdhyṬ zu RAdhy, 42.2, 5.0 evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti //
RAdhyṬ zu RAdhy, 52.1, 5.0 nimbukarasaś ca tathā kṣepyo yathā sarvamauṣadhaṃ majjati //
RAdhyṬ zu RAdhy, 55.2, 2.0 tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 3.0 tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ //
RAdhyṬ zu RAdhy, 76.2, 4.0 yadi cāgretanaṃ kāñjikaṃ śuṣyati tathā punarnavaṃ kāñjikaṃ kṣepyam //
RAdhyṬ zu RAdhy, 89.2, 15.0 tathā kiṃcid udannabubhukṣo jihvāṃ calayati //
RAdhyṬ zu RAdhy, 110.2, 2.0 tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 120.2, 4.0 kuṇḍikāyāṃ tathā vālukā kṣepyā yathā tasyā upari kumpikāyāṃ muktāyāṃ tadupari aṅgulacatuḥpañcapramāṇāyāṃ vālukāyāṃ kṣiptāyāṃ kuṇḍikā pūrṇā bhavati //
RAdhyṬ zu RAdhy, 120.2, 5.0 tathā rasapala 64 lavaṇapala 2 dhānyābhrakapala 1 iti mātrāpramāṇam //
RAdhyṬ zu RAdhy, 137.2, 2.0 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati //
RAdhyṬ zu RAdhy, 137.2, 6.0 tathā pāradāddviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti //
RAdhyṬ zu RAdhy, 150.2, 2.0 tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet //
RAdhyṬ zu RAdhy, 150.2, 9.0 tathā rāgāṃśca sahate //
RAdhyṬ zu RAdhy, 153.2, 1.0 pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā //
RAdhyṬ zu RAdhy, 156.1, 2.0 yathā ayaḥprakāśarājirjāraṇā tathā hemarājerapi jāraṇā jñeyā //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 161.2, 8.0 tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 166.2, 12.0 tathā caturdaśavaṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 13.0 tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate //
RAdhyṬ zu RAdhy, 166.2, 14.0 tathā rūpyaṃ karpare kṣiptvoparisīsakaṃ kṣipyate'dho jālyate tato dvāv api sarāvedākatra bhūtvā bhramatas tadāvasīsakarajatamalaṃ caritvā karparalagitāgaraṇarakṣāṅgulapramāṇaś caramadhye milati //
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
RAdhyṬ zu RAdhy, 195.2, 9.0 tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate //
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
RAdhyṬ zu RAdhy, 206.2, 4.0 tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate //
RAdhyṬ zu RAdhy, 206.2, 5.0 tathā siddharase mukhe sthite viṣeṇa na mriyate //
RAdhyṬ zu RAdhy, 206.2, 9.0 tathā maṇimantramahauṣadhebhyo 'pi siddharasasya prabhāvātiśayo mahīyān //
RAdhyṬ zu RAdhy, 214.2, 5.0 khaḍḍāyām ardhaṃ yāvacchaṇakāni muktvopari kūpī mucyate tataḥ pārśveṣattathopari chāṇakair gartā bhriyate //
RAdhyṬ zu RAdhy, 223.2, 7.0 tathā gurubhirapyasya pramāṇaṃ noktam //
RAdhyṬ zu RAdhy, 230.2, 2.0 tatastacchulbasyaiko bhāgaḥ tathā dvau hemabhāgau evaṃ bhāgatrayaṃ gālayitvā iti tat sthūlaṃ pattraṃ kuryāt //
RAdhyṬ zu RAdhy, 242.2, 1.0 śuddhatāmrasya bhāgamekaṃ mūṣāyāṃ gālayitvā tato manaḥśilāyā bhāgāś catvāro mṛtanāgasya bhāgāstathā catvāraḥ tathā catvāraḥ thūthābhāgāḥ //
RAdhyṬ zu RAdhy, 242.2, 1.0 śuddhatāmrasya bhāgamekaṃ mūṣāyāṃ gālayitvā tato manaḥśilāyā bhāgāś catvāro mṛtanāgasya bhāgāstathā catvāraḥ tathā catvāraḥ thūthābhāgāḥ //
RAdhyṬ zu RAdhy, 287.2, 1.6 tataḥ śītalībhūte punaranyāsāṃ vaḍavāikānāṃ piṇḍamadhye tameva hīrakaṃ kṣiptvā tathaiva jvālayitvā hīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 287.2, 2.0 tataḥ punarbadarīśākhākisalayacchidre hīrakaṃ kṣiptvā tathaiva gartāyāṃ pacanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 5.0 tataḥ punarapi nave hiṅgukhoṭe tathaiva //
RAdhyṬ zu RAdhy, 291.2, 2.0 tataḥ punar hīrakaṃ gṛhītvā tathaiva mahiṣīkarṇamalair veṣṭayitvā sūraṇakṣudrakandamadhye kṣiptvā vastramṛttikayā sarvato liptvā bhūmau chāṇakaiḥ kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 294.2, 2.0 tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 303.2, 2.0 tathāpi parīkṣā procyate //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 308.2, 4.0 tataḥ punarapi tān hīrakān tathā khāparapiṇḍamadhye kṣiptvā vajramūṣāmadhye kṣiptvā dhmātvā ca rābāmadhye vidhāpayet //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 334.2, 5.0 iti gandhakapīṭhī dvitīyā tathā karmāṇi ca //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 346.2, 1.0 iha śuddharasasya gadyāṇān daśa tathā gaṃdhakatailagadyāṇakaṃ ca bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā saṃdhau vastramṛttikayā liptvā caturbhiḥ chāṇakaiḥ puṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 351.2, 4.0 tathā pittalapatrāṇi pūrvoktayuktyā jīrṇahemarājisūtena liptvā tathaiva kukkuṭapuṭe datte pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 351.2, 4.0 tathā pittalapatrāṇi pūrvoktayuktyā jīrṇahemarājisūtena liptvā tathaiva kukkuṭapuṭe datte pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 357.2, 2.0 tato yena sūtena pūrvoktayuktyā daśaguṇaṃ gandhakatailaṃ jīrṇaṃ tato hemarājikarṣaśca jīrṇaṃ taṃ rasaṃ vajramūṣāyāṃ kṣiptvopari kaṅguṇītailaṃ tathā kṣipedyathā sa pārado bruḍati //
RAdhyṬ zu RAdhy, 357.2, 4.0 tathā yāvanmātraḥ mūṣāyāmasti tāvanmātrāṃ hemarājiṃ mūṣāyāṃ gālayitvā vajramūṣāstharasamadhye kṣipet //
RAdhyṬ zu RAdhy, 357.2, 6.0 tathā tārasya tāmrasyādiśabdādvaṅgasya ca gadyāṇasahasrakaṃ pṛthak pṛthak mūṣāyāṃ gālayitvā sahasravedhitasyaikaiko gadyāṇakaḥ pṛthak pṛthak sarvaṣoṭamadhye kṣipyate sarvāṇi tārādīni pṛthak hema bhavanti //
RAdhyṬ zu RAdhy, 374.2, 5.0 tathā śuddharasaṃ karpare kṣiptvādho mṛdvagniṃ jvālayet //
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 11.0 tathā pratidinaṃ prabhāte utthāya yo ratimātraṃ ṣoṭaṃ kurute tasya ṣaḍbhiḥ māsairaṣṭādaśakuṣṭhāni praṇaśyanti //
RAdhyṬ zu RAdhy, 413.2, 1.0 vyāghramadanākhyakodravānāṃ setikāṃ piṣṭvā tanmadhyānmāṇakadvayaṃ susūkṣmacūrṇamādāya sthālyāṃ kṣiptvopari kāṃjikaṃ tathā jalaṃ cākaṇṭhaṃ kṣipet //
RAdhyṬ zu RAdhy, 413.2, 2.0 tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 438.2, 11.0 asau vaṃge śatamadhye vedhako rasaḥ tathā yaḥ sadā prabhāte ratimātraṃ ṣoṭaṃ karoti //
RAdhyṬ zu RAdhy, 458.2, 2.0 tato narakapālaṃ tathā dhattūrakamūlaṃ ca pṛthak pṛthak ghṛṣṭvā samabhāgena ekīkṛtya pūrvasādhitahīrakabhasmano gadyāṇa ekastanmadhye kṣepyaḥ //
RAdhyṬ zu RAdhy, 458.2, 8.0 tataḥ kācakumpīmākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhir āveṣṭya prathamaṃ karṣamātraṃ bhūnāgasatvaṃ tathā śuddhapāradasya ṣaḍ gadyāṇakāṃśca prakṣipya vālukāyantre tāṃ kumpīmāropyādho haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 19.0 tathā prabhāte nityam amṛtakalayā yuktaṃ ṣoṭacūrṇaṃ ratīmātraṃ kurute //
RAdhyṬ zu RAdhy, 478.2, 4.0 eteṣāṃ dvipañcāśadadhikaśatadvayasya madhyādekasya kasyacid guṭikauṣadhasyāñjanasya vā pāradasya vā prārambhe ādau tathāphalaprānte'khaṇḍaṃ tapo vidheyam //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
RAdhyṬ zu RAdhy, 478.2, 27.0 tathā mukhe guṭikākṣepamāhātmyād brāhmaṇī kṣatriyā vaiśyī yāvadvadati tattathaiva bhavati //
RAdhyṬ zu RAdhy, 478.2, 27.0 tathā mukhe guṭikākṣepamāhātmyād brāhmaṇī kṣatriyā vaiśyī yāvadvadati tattathaiva bhavati //
RAdhyṬ zu RAdhy, 478.2, 28.0 yato rasasya pāradasya guṭikānāṃ tathā pātālāñjanādīnām añjanānāṃ prabhāvātiśayo mahān gururityarthaḥ //
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Rasārṇava
RArṇ, 1, 40.2 tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān //
RArṇ, 2, 17.1 kākiṇī kīkaṇī nārī tathaiva kāñcikācinī /
RArṇ, 2, 45.1 raktapatākāsaṃyuktaṃ sajjopakaraṇaṃ tathā /
RArṇ, 2, 56.1 dakṣiṇasyāṃ tato rudraṃ pavanaṃ nairṛte tathā /
RArṇ, 2, 57.1 lepikā kṣepikā caiva kṣārikā rañjikā tathā /
RArṇ, 2, 59.1 mākṣiko vimalaḥ śailaścapalo rasakastathā /
RArṇ, 2, 61.1 svasvavarṇadharāḥ sarve 'pyaṣṭavidyeśvarāstathā /
RArṇ, 2, 64.1 jvalatpiṅgogranetraṃ ca jvalajjihvānanaṃ tathā /
RArṇ, 2, 90.2 tathā rasāṅkuśābhijño rasendraṃ prāpya sīdati //
RArṇ, 2, 117.2 vahnimadhye tadā sūto badhyate niścalastathā //
RArṇ, 2, 119.2 arcayed yakṣagandharvān piśācān rākṣasāṃstathā //
RArṇ, 2, 120.2 sambhavanti tathā tattacchāntyai ca vaṭukeśvaram /
RArṇ, 3, 30.2 aprakāśaṃ ca nārīṇāṃ rakṣayetpraṇavaṃ tathā /
RArṇ, 4, 5.1 vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ /
RArṇ, 4, 29.1 pañcakṣāraistathā mūtrair lavaṇaiśca viḍaṃ tataḥ /
RArṇ, 4, 41.1 pattralepe tathā raṅge dvaṃdvamelāpake tathā /
RArṇ, 4, 41.1 pattralepe tathā raṅge dvaṃdvamelāpake tathā /
RArṇ, 5, 20.2 arkapattrī vaṃśapattrī tāmraparṇī tatheśvarī /
RArṇ, 5, 22.1 sūryāvartaśca kadalī vandhyā kośātakī tathā /
RArṇ, 5, 28.1 mantrasiddhāsanā devī tathā kaṅkālakhecarī /
RArṇ, 5, 32.1 sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā /
RArṇ, 5, 33.1 saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca /
RArṇ, 5, 39.1 mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā /
RArṇ, 6, 2.4 pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt //
RArṇ, 6, 34.1 vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ /
RArṇ, 6, 35.1 kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā /
RArṇ, 6, 37.2 bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet //
RArṇ, 6, 39.1 kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā /
RArṇ, 6, 40.1 bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā /
RArṇ, 6, 41.2 pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak //
RArṇ, 6, 67.1 bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā /
RArṇ, 6, 68.1 śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ /
RArṇ, 6, 76.1 dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet /
RArṇ, 6, 78.1 yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /
RArṇ, 6, 78.1 yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /
RArṇ, 6, 78.2 yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam /
RArṇ, 6, 78.2 yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam /
RArṇ, 6, 78.3 yathā varastathā varṇaṃ kurvanti kuliśāḥ priye //
RArṇ, 6, 87.1 gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā /
RArṇ, 6, 119.1 etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /
RArṇ, 6, 121.1 lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate /
RArṇ, 6, 127.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RArṇ, 6, 128.2 sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /
RArṇ, 7, 2.2 mākṣiko vimalaḥ śailaś capalo rasakastathā /
RArṇ, 7, 6.2 kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā /
RArṇ, 7, 35.1 kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ /
RArṇ, 7, 39.2 sudhāmapi tathāvāmat bhukta āśīviṣāmṛte /
RArṇ, 7, 58.2 siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ //
RArṇ, 7, 59.2 gītanṛtyairvicitraiśca vādyairnānāvidhaistathā //
RArṇ, 7, 72.2 gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā //
RArṇ, 7, 73.1 rase ca bhṛṅgarājasya nimbukasya rase tathā /
RArṇ, 7, 76.1 vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā /
RArṇ, 7, 90.1 kākamācīdevadālīvajrakandarasaistathā /
RArṇ, 7, 99.1 rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā /
RArṇ, 7, 127.1 śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā /
RArṇ, 7, 133.1 arkāpāmārgamusalīniculaṃ citrakaṃ tathā /
RArṇ, 7, 137.0 ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //
RArṇ, 7, 139.2 gopendramaṇḍalī caiva ṣaḍbindurdvimukhī tathā //
RArṇ, 7, 153.1 paribālaṃ tu yallohaṃ tathā ca malayodbhavam /
RArṇ, 8, 1.3 rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho //
RArṇ, 8, 60.1 rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ /
RArṇ, 8, 62.1 tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā /
RArṇ, 8, 86.2 vyāpakatvena sarve ca samabhāgāstatheṣyate //
RArṇ, 9, 14.1 gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā /
RArṇ, 10, 7.4 tathā hema śarīraṃ ca pāradena vinaśyati //
RArṇ, 10, 10.1 svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā /
RArṇ, 10, 12.2 vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā //
RArṇ, 10, 20.0 niyamito na prayāti tathā dhūmagatiṃ śive //
RArṇ, 10, 21.2 niyamito bhavatyeṣa cullikāgnisahastathā //
RArṇ, 10, 31.1 pāradasya trayo doṣā viṣaṃ vahnirmalas tathā /
RArṇ, 11, 31.2 kākamācī ca mīnākṣī apāmārgo munistathā //
RArṇ, 11, 34.1 navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca /
RArṇ, 11, 45.2 athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva vā /
RArṇ, 11, 65.2 sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ //
RArṇ, 11, 66.1 ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā /
RArṇ, 11, 85.1 hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ /
RArṇ, 11, 87.2 sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //
RArṇ, 11, 88.1 āsurī ṭaṅkaṇaścaiva navasārastathaiva ca /
RArṇ, 11, 126.1 abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca /
RArṇ, 11, 152.1 lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā /
RArṇ, 11, 162.1 hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ paḍālakam /
RArṇ, 11, 168.2 ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā //
RArṇ, 11, 201.1 nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat /
RArṇ, 11, 204.1 śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham /
RArṇ, 11, 205.1 kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā /
RArṇ, 11, 205.1 kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā /
RArṇ, 11, 215.1 dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam /
RArṇ, 12, 51.1 tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /
RArṇ, 12, 67.2 pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā /
RArṇ, 12, 119.2 tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet /
RArṇ, 12, 148.0 tathāca śatavedhi syād vidyāratnam anuttamam //
RArṇ, 12, 155.1 tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ /
RArṇ, 12, 178.1 tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /
RArṇ, 12, 185.2 vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā //
RArṇ, 12, 186.3 ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet //
RArṇ, 12, 205.2 kartarī dṛṣṭimātreṇa tathānyā śabdakartarī //
RArṇ, 12, 219.0 raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt //
RArṇ, 12, 241.2 kṣetrādhipaṃ gaṇeśaṃca caṇḍayonīśvaraṃ tathā //
RArṇ, 12, 245.3 dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam /
RArṇ, 12, 284.2 aghoreśe māsikaṃ tu siṃhadvīpe tathā punaḥ /
RArṇ, 12, 306.1 kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca /
RArṇ, 12, 309.1 dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ /
RArṇ, 12, 348.1 hema tāraṃ tathā bhānuṃ samabhāgāni kārayet /
RArṇ, 12, 349.1 secayettat tathāveṣṭya guhyasthāne nidhāpayet /
RArṇ, 12, 354.1 bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā /
RArṇ, 12, 355.1 palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā /
RArṇ, 12, 364.1 śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /
RArṇ, 13, 18.1 mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā /
RArṇ, 13, 22.2 tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //
RArṇ, 13, 29.1 tīkṣṇamāraṃ tathā hema pāradena samanvitam /
RArṇ, 13, 30.1 tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam /
RArṇ, 14, 16.2 saptame koṭivedhī ca daśakoṭi tathāṣṭame //
RArṇ, 14, 18.2 yathā lohe tathā dehe kramate nātra saṃśayaḥ //
RArṇ, 14, 26.1 tathā sahasravedhena yā baddhā guṭikā śubhā /
RArṇ, 14, 48.2 yathā lohe tathā dehe kramate nānyathā kvacit //
RArṇ, 14, 56.1 vajrabhasma tathā sūtaṃ kāñcanena samanvitam /
RArṇ, 14, 92.1 śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam /
RArṇ, 14, 92.2 vaṅgaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam //
RArṇ, 14, 119.2 vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam //
RArṇ, 14, 161.1 kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam /
RArṇ, 14, 167.1 ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi /
RArṇ, 14, 168.2 kañcukī nīlasindūrī vāsā nāgabalā tathā //
RArṇ, 14, 169.1 kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /
RArṇ, 15, 10.1 ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
RArṇ, 15, 32.1 śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca /
RArṇ, 15, 32.1 śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca /
RArṇ, 15, 57.1 citrakaṃ karavīraṃ ca lāṅgalī gṛdhraviṭ tathā /
RArṇ, 15, 61.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 77.2 yathā hemni tathā tāre'pyādibījāni yojayet //
RArṇ, 15, 89.2 ekīkṛtya tathā khalle mardayitvā yathāvidhi /
RArṇ, 15, 116.1 kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā /
RArṇ, 15, 138.1 viṣṇukrāntā ca cakrāṅkā balā ca tulasī tathā /
RArṇ, 15, 148.1 mṛgadūrvā candravallī pakvā ciñcā tathaiva ca /
RArṇ, 15, 160.2 hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā //
RArṇ, 15, 164.1 khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ /
RArṇ, 15, 184.2 tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam /
RArṇ, 15, 189.2 sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā //
RArṇ, 15, 198.1 śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā /
RArṇ, 15, 201.2 rasāṃścoparasān lohān ratnāni ca maṇīṃstathā /
RArṇ, 15, 202.2 rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā //
RArṇ, 16, 10.1 kukkuṭīkandamārjārī uccaṭāpīśvarī tathā /
RArṇ, 16, 38.2 mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā //
RArṇ, 16, 43.1 nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam /
RArṇ, 16, 50.2 vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam //
RArṇ, 16, 52.2 vaṅganāgaṃ tathā śulvaṃ kapālī suravandite //
RArṇ, 16, 61.1 khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā /
RArṇ, 16, 79.2 mahārasāṣṭamadhye tu catvāra uparasās tathā //
RArṇ, 16, 91.1 mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā /
RArṇ, 16, 93.1 hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā /
RArṇ, 16, 93.2 tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā //
RArṇ, 17, 7.1 indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā /
RArṇ, 17, 11.1 gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā /
RArṇ, 17, 12.1 viṣaṃ surendragopaśca rocanā guggulustathā /
RArṇ, 17, 15.2 tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param //
RArṇ, 17, 19.1 tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā /
RArṇ, 17, 35.1 vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam /
RArṇ, 17, 52.1 sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā /
RArṇ, 17, 58.1 tathā takre niśāyukte taptataptaṃ ca dāpayet /
RArṇ, 17, 58.2 śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā //
RArṇ, 17, 63.1 tripañcakaṃ ca nāgasya śulvasya ca palaṃ tathā /
RArṇ, 17, 72.2 tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam /
RArṇ, 17, 75.1 mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā /
RArṇ, 17, 75.2 bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā /
RArṇ, 17, 81.2 haṃsapādākhyadaradaṃ bilvamajjā guḍastathā //
RArṇ, 17, 85.1 kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā /
RArṇ, 17, 96.1 viṣṇukrāntāśvagandhā ca śigruḥ pañcāṅgulī tathā /
RArṇ, 17, 101.1 trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /
RArṇ, 17, 120.1 hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet /
RArṇ, 17, 134.1 lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā /
RArṇ, 17, 154.1 mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām /
RArṇ, 17, 165.1 yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā /
RArṇ, 18, 27.1 tejo'dhike tathā tejaḥ vāyorapyadhiko balī /
RArṇ, 18, 30.1 bhasmasūtaṃ tathā tāraṃ bhakṣayet ṣoḍaśaṃ palam /
RArṇ, 18, 36.1 hema tāraṃ tathā kāntaṃ jāyate'gnisahaṃ kramāt /
RArṇ, 18, 52.2 tathā krāmyati deveśi sūtako'sau tataḥ kramāt //
RArṇ, 18, 54.1 nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā /
RArṇ, 18, 110.2 bandhakā dṛḍhakārāśca tathā puṣṭikarāḥ smṛtāḥ //
RArṇ, 18, 121.2 liṅgacchāyāṃ na laṅgheta nārīchāyāṃ tathaiva ca //
RArṇ, 18, 137.2 mūrcchā śoko bhramaḥ kampaḥ chardirmoho jvarastathā //
RArṇ, 18, 154.1 krāmaṇe tu bhavettakraṃ śarkarā mākṣikaṃ tathā /
RArṇ, 18, 156.1 ārdrakasya raso devi tathā pūgaphalāni ca /
RArṇ, 18, 163.1 tasya mūtrapurīṣaistu śleṣmaṇāṅgamalaistathā /
RArṇ, 18, 177.2 sarvalokapriyo nityaṃ nārīṇāṃ subhagastathā //
RArṇ, 18, 182.2 hema śulvaṃ tathā tāraṃ samabhāgāni kārayet /
RArṇ, 18, 188.1 manasā rasasiddhistu tathā kleśo mayā kṛtaḥ /
RArṇ, 18, 210.1 jaḍagadgadamūko'pi gatihīnastathaiva ca /
RArṇ, 18, 215.1 kumārīṃ pūjayet paścād dadyāddikṣu baliṃ tathā /
RArṇ, 18, 217.1 pṛthivyāpastathā tejo vāyurākāśameva ca /
Ratnadīpikā
Ratnadīpikā, 1, 14.2 strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //
Ratnadīpikā, 1, 20.1 stasmi [... au2 Zeichenjh] svaṣṭākaprabhava śaśikalāṅkāśavarṇo dvijaś cāraktadyutimatpriyaṅgukusumacchāyastathā kṣatriyaḥ /
Ratnadīpikā, 1, 20.2 vaiśyaḥ śvetaniśāprasūnasadṛśaḥ śītāṃśudīptirbhavet śūdraḥ kṛṣṇarucistathāpi śivasteṣāṃ caturṇāṃ kramāt //
Ratnadīpikā, 1, 22.2 tathāśubhāni naśyanti vajraṃ yasya gṛhe sthitam //
Ratnadīpikā, 1, 30.1 piṇḍaṃ ca dviguṇaṃ [... au2 Zeichenjh] mūlye vajra [... au2 Zeichenjh] va tathā bhavet /
Ratnadīpikā, 1, 43.2 tathaiva vajraṃ śirasi vajra enāśani //
Ratnadīpikā, 1, 44.1 adhamasyottamaṃ tulyam uttamasyādhamaṃ tathā /
Ratnadīpikā, 2, 4.1 haricchvetaṃ tathā vaṃśe pītaśvetaṃ ca sūkare /
Ratnadīpikā, 3, 5.1 rakto 'pīto bhavedvaiśyaḥ raktapītastathāntyajaḥ /
Ratnadīpikā, 4, 2.2 kṛṣṇanīlaṃ tathā jñeyaṃ brāhmaṇādikrameṇa ca //
Ratnadīpikā, 4, 4.1 nīlasya ṣaḍvidhā doṣā guṇāḥ pañcavidhāstathā /
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 2.0 tathāhi bhūtānāṃ paridṛśyamānaṃ viśiṣṭākāravad rūpaṃ sthūlaṃ svarūpaṃ caiṣāṃ yathākramaṃ kāryaṃ gandhasnehoṣṇatāpreraṇāvakāśadānalakṣaṇam //
Rājanighaṇṭu
RājNigh, Gr., 7.1 ābhīragopālapulindatāpasāḥ pānthās tathānye 'pi ca vanyapāragāḥ /
RājNigh, 2, 14.1 brahmā śakraḥ kiṃnareśas tathā bhūr ity eteṣāṃ devatāḥ syuḥ krameṇa /
RājNigh, Dharaṇyādivarga, 12.1 mudgādīnāṃ kṣetram udbhūtidaṃ yat tan maudgīnaṃ kodravīṇaṃ tathānyat /
RājNigh, Dharaṇyādivarga, 14.2 śākaśākinam ity etat tathā vāstūkaśākaṭam //
RājNigh, Dharaṇyādivarga, 25.1 phalitaḥ phalavān eṣa phalinaś ca phalī tathā /
RājNigh, Dharaṇyādivarga, 30.2 navapuṣpāḍhyaśākhāgre vallarī mañjarī tathā //
RājNigh, Guḍ, 1.1 guḍūcī cātha mūrvā ca paṭolo 'raṇyajas tathā /
RājNigh, Guḍ, 1.2 kākolī ca dvidhā proktā māṣaparṇī tathāpare //
RājNigh, Guḍ, 2.2 kaṭukośātakī caiva kapikacchus tathāpare //
RājNigh, Guḍ, 3.1 khalatā kaṭutumbī ca devadālī tathā smṛtā /
RājNigh, Guḍ, 4.1 dvidhendravāruṇī cātra yavatikteśvarī tathā /
RājNigh, Guḍ, 5.2 somavallī tathā vatsādanī gopālakarkaṭī //
RājNigh, Guḍ, 7.1 amlaparṇī tathā śaṅkhapuṣpī cāvartakī tathā /
RājNigh, Guḍ, 7.1 amlaparṇī tathā śaṅkhapuṣpī cāvartakī tathā /
RājNigh, Guḍ, 7.2 karṇasphoṭā tathā kaṭvī latā caivāmṛtasravā /
RājNigh, Guḍ, 12.2 tasyānnaigamayogasaṃgrahavidāṃ saṃvādavāgbhis tathā naivāsmābhir abhāṇi kiṃtu tad iha pratyekaśaḥ kathyate //
RājNigh, Guḍ, 44.1 svarṇajīvantikā vṛṣyā cakṣuṣyā madhurā tathā /
RājNigh, Guḍ, 46.1 paṇḍolī liṅgajā devī caṇḍāpastambhinī tathā /
RājNigh, Guḍ, 48.2 kṣveḍā sutiktā ghaṇṭālī mṛdaṅgaphalinī tathā //
RājNigh, Guḍ, 86.2 dāhapradā dīpanakṛc ca medhyā prajñāṃ ca puṣṇāti tathā dvitīyā //
RājNigh, Guḍ, 101.2 pātālagaruḍī tārkṣī sauparṇī gāruḍī tathā //
RājNigh, Guḍ, 104.1 gopālakarkaṭī vanyā gopakarkaṭikā tathā /
RājNigh, Guḍ, 148.1 dīptā dīdhitayas tathāndhatamasadhvaṃsāya bhānor iva vyātanvanti nijaṃ rujāṃ vijayate vīryaṃ viruddhau ca yāḥ /
RājNigh, Parp., 2.1 catuṣpāṣāṇabhedaḥ syāt kanyā barhiśikhā tathā /
RājNigh, Parp., 12.1 hrasvāṅgo vṛddhidaś cokto hy āyuṣmān jīvadas tathā /
RājNigh, Parp., 20.2 chinnā granthinikā mātā sthavirā lobhanī tathā /
RājNigh, Parp., 25.2 deveṣṭā suramedā ca divyā devamaṇis tathā //
RājNigh, Parp., 37.1 prabalā rājaparṇī ca balyā bhadrabalā tathā /
RājNigh, Parp., 55.1 svarṇakṣīrī svarṇadugdhā svarṇāhvā rukmiṇī tathā /
RājNigh, Parp., 62.1 caṇapattrasamaṃ pattraṃ kṣupaṃ caiva tathāmlakam /
RājNigh, Parp., 64.2 maṇḍūkamātā matsyākṣī maṇḍūkī surasā tathā //
RājNigh, Parp., 110.2 karṇāṭī tāmrapattrī ca vikrāntā suvahā tathā //
RājNigh, Parp., 112.1 godhāpadī ca haṃsāṅghrir dhārttarāṣṭrapadī tathā /
RājNigh, Parp., 130.2 bhūriphalī tathā pāṇḍuphalī syāt ṣaḍvidhābhidhā //
RājNigh, Parp., 141.1 jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā /
RājNigh, Pipp., 1.1 caturdhā pippalī proktā tanmūlaṃ nāgaraṃ tathā /
RājNigh, Pipp., 4.1 sāmudraṃ drauṇikaṃ cānyad auṣaraṃ romakaṃ tathā /
RājNigh, Pipp., 8.1 lākṣā cālaktako lodhro dhātaky abdhiphalaṃ tathā /
RājNigh, Pipp., 9.2 himāvalī hastimadaḥ svarjiko loṇakaṃ tathā //
RājNigh, Pipp., 16.2 pārvatī śailajā tāmrā lambabījā tathotkaṭā //
RājNigh, Pipp., 35.1 dhānyakaṃ dhānyajaṃ dhānyaṃ dhāneyaṃ dhanikaṃ tathā /
RājNigh, Pipp., 43.2 kṛśānur dahano vyālo jyotiṣkaḥ pālakas tathā //
RājNigh, Pipp., 44.1 analo dāruṇo vahniḥ pāvakaḥ śabalas tathā /
RājNigh, Pipp., 65.1 bṛhatpālī kṣudrapattro 'raṇyajīraḥ kaṇā tathā /
RājNigh, Pipp., 67.2 vedhanī gandhabījā ca jyotirgandhaphalā tathā //
RājNigh, Pipp., 81.1 rāsnā tu trividhā proktā patraṃ tṛṇaṃ tathā /
RājNigh, Pipp., 91.2 akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kaudravikaṃ tathā //
RājNigh, Pipp., 94.1 kācotthaṃ hṛdyagandhaṃ ca tat kālalavaṇaṃ tathā /
RājNigh, Pipp., 136.1 trividhātiviṣā jñeyā śuklā kṛṣṇā tathāruṇā /
RājNigh, Pipp., 174.1 vastraṃ tamālakaṃ rāmaṃ gopanaṃ vasanaṃ tathā /
RājNigh, Pipp., 176.2 cāmpeyaṃ nāgakiñjalkaṃ nāgīyaṃ kāñcanaṃ tathā //
RājNigh, Pipp., 193.2 triṃśāhvayā tathā proktā mañjiṣṭhā ca bhiṣagvaraiḥ //
RājNigh, Pipp., 194.1 mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurus tathā /
RājNigh, Pipp., 206.1 alaktako janturaso rāgo nirbhartsanas tathā /
RājNigh, Pipp., 235.1 caturvidham aphenaṃ syāt jāraṇaṃ māraṇaṃ tathā /
RājNigh, Pipp., 236.2 dhāraṇaṃ pītavarṇaṃ tu karburaṃ sāraṇaṃ tathā //
RājNigh, Pipp., 247.1 hastimado gajamado gajadānaṃ madas tathā /
RājNigh, Pipp., 257.1 sarvakṣāro bahukṣāraḥ samūhakṣārakas tathā /
RājNigh, Śat., 2.2 dhanvayāsadvayaṃ cāgnidamanī vākucī tathā //
RājNigh, Śat., 14.1 miśreyā tālaparṇī ca tālapatrā miśis tathā /
RājNigh, Śat., 24.1 bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā /
RājNigh, Śat., 42.1 sthalaśṛṅgāṭakaś caiva vanaśṛṅgāṭakas tathā /
RājNigh, Śat., 48.1 śitaparṇī vājidantā nāsā pañcamukhī tathā /
RājNigh, Śat., 55.1 durālambhā kaṭus tiktā soṣṇā kṣārāmlikā tathā /
RājNigh, Śat., 60.1 vijñeyā kṣudraduḥsparśā kṣudrakaṇṭārikā tathā /
RājNigh, Śat., 63.2 smṛtā candrābhidhā rājī kālmāṣī ca tathaindavī //
RājNigh, Śat., 64.1 kuṣṭhadoṣāpahā caiva kāntidā valgujā tathā /
RājNigh, Śat., 85.1 gojihvā kharapattrī syāt pratanā dārvikā tathā /
RājNigh, Śat., 91.1 anyo rakto hy apāmārgaḥ kṣudrāpāmārgakas tathā /
RājNigh, Śat., 103.1 viśvadevā tathāriṣṭā kharvā hrasvā gavedhukā /
RājNigh, Śat., 130.1 jayantī tu balāmoṭā haritā ca jayā tathā /
RājNigh, Śat., 161.1 svarṇulī hemapuṣpī syāt svarṇapuṣpadhvajā tathā /
RājNigh, Śat., 166.1 āhulyaṃ halurākhyaṃ ca karaṃ taravaṭaṃ tathā /
RājNigh, Śat., 167.1 hemapuṣpaṃ tathā pītapuṣpaṃ kāñcanapuṣpakam /
RājNigh, Śat., 180.1 ādityabhaktā śiśirā satiktā kaṭus tathogrā kaphahāriṇī ca /
RājNigh, Śat., 187.1 kārpāsī sāriṇī caiva cavyā sthūlā picus tathā /
RājNigh, Śat., 190.1 kokilākṣaḥ śṛgālī ca śṛṅkhalā rakaṇas tathā /
RājNigh, Mūl., 1.2 vaṃśo dvir vetro mākandī haridrā vanajā tathā //
RājNigh, Mūl., 5.1 caṇḍālas tailakandaś ca triparṇī puṣkaras tathā /
RājNigh, Mūl., 5.2 musalī dvividhā cātha tridhā gucchās tathaiva ca //
RājNigh, Mūl., 8.2 jīvaśākas tathā gaurasuvarṇākhyaḥ punarnavā //
RājNigh, Mūl., 10.1 bhūtumbikā kaliṅgaś ca dvidhā kośātakī tathā /
RājNigh, Mūl., 11.2 niṣpāvīdvayavārttākī ḍaṅgarī kharbujā tathā /
RājNigh, Mūl., 14.2 bhūkṣāraṃ kandamūlaṃ syāddhastidantaṃ sitaṃ tathā //
RājNigh, Mūl., 29.1 śobhāñjanas tīkṣṇakaṭuḥ svādūṣṇaḥ picchilas tathā /
RājNigh, Mūl., 34.2 maskaraḥ śataparvā ca kaṇṭāluḥ kaṇṭakī tathā //
RājNigh, Mūl., 39.2 tasya granthis tu paruḥ parva tathā kāṇḍasandhiś ca //
RājNigh, Mūl., 42.2 ekā viśadamūlī ca śyāmalā ca tathāparā //
RājNigh, Mūl., 60.2 kaphahṛd dīpanaś caiva bahunidrākaras tathā //
RājNigh, Mūl., 93.2 īśvarī nāgagandhā cāpy ahibhuk svarasā tathā /
RājNigh, Mūl., 119.1 lakṣmaṇā putrakandā ca putradā nāginī tathā /
RājNigh, Mūl., 158.1 phañjyādipañcakaṃ bheṇḍā kuṇañjas tripuṭas tathā /
RājNigh, Mūl., 173.1 hastikośātakī tv anyā bṛhatkośātakī tathā /
RājNigh, Mūl., 182.2 vātāmayadoṣakarī gurus tathārocakaghnī ca //
RājNigh, Mūl., 191.3 viśālaphalikā caiva niṣpāviś cipiṭā tathā //
RājNigh, Mūl., 195.2 miśravarṇaphalā nīlaphalā raktaphalā tathā /
RājNigh, Mūl., 213.1 cīnakarkaṭikā jñeyā bījakarkaṭikā tathā /
RājNigh, Mūl., 219.2 śubhravī kāravī caiva proktā bahuphalā tathā //
RājNigh, Mūl., 220.1 kṣudrakāralikā proktā jñeyā kandalatā tathā /
RājNigh, Śālm., 4.1 śrīvallī kuñjikā caiva rāmakāṇḍas tathāparaḥ /
RājNigh, Śālm., 6.1 gomūtrī śilpī niśreṇī garmoṭī majjarās tathā /
RājNigh, Śālm., 7.2 kaseruś caṇikā proktā guṇḍālā śūlikā tathā /
RājNigh, Śālm., 22.1 gāyatrī jihmaśalyaś ca kaṇṭī sāradrumas tathā /
RājNigh, Śālm., 31.2 jñeyaḥ khadirasāraś ca tathā raṅgaḥ ṣaḍāhvayaḥ //
RājNigh, Śālm., 47.1 niṣpattrakaḥ karīraś ca karīragranthilas tathā /
RājNigh, Śālm., 56.1 raktairaṇḍo 'paro vyāghro hastikarṇo ruvus tathā /
RājNigh, Śālm., 57.1 karaparṇo yācanakaḥ snigdho vyāghradalas tathā /
RājNigh, Śālm., 66.1 madanaḥ śalyakaiḍaryaḥ piṇḍī dhārāphalas tathā /
RājNigh, Śālm., 69.2 snigdhapiṇḍītakaś cānyaḥ sthūlavṛkṣaphalas tathā //
RājNigh, Śālm., 94.1 darbhau dvau ca guṇe tulyau tathāpi ca sito 'dhikaḥ /
RājNigh, Śālm., 119.2 mālātṛṇaṃ sumālī ca chattro 'tichattrakas tathā //
RājNigh, Śālm., 122.1 sugandhabhūtṛṇaś cānyaḥ surasaḥ surabhis tathā /
RājNigh, Śālm., 140.1 dīrghā madhyā tathā hrasvā paṇyāndhā trividhā smṛtā /
RājNigh, Śālm., 145.1 kaserukaḥ kaṣāyo 'lpamadhuro 'tikharas tathā /
RājNigh, Prabh, 2.1 kāśmaryāśmantakaś cātha karṇikāradvayaṃ tathā /
RājNigh, Prabh, 13.1 kaiḍaryo 'nyo mahānimbo rāmaṇo ramaṇas tathā /
RājNigh, Prabh, 18.1 nepālanimbaḥ śītoṣṇo yogavāhī laghus tathā /
RājNigh, Prabh, 20.1 kumudā cogragandhaś ca bhadrā rañjanakas tathā /
RājNigh, Prabh, 48.2 uṣṭrikāpy aliparṇī ca dakṣiṇāvartakī tathā //
RājNigh, Prabh, 49.1 kalikāpy āgamāvartā devalāṅgulikā tathā /
RājNigh, Prabh, 50.1 svarṇapuṣpā yugmaphalā tathā kṣīraviṣāṇikā /
RājNigh, Prabh, 55.2 tathā vatsakabījāni bhadrajā kuṭajāphalam //
RājNigh, Prabh, 56.2 tathā kaliṅgabījāni paryāyair daśadhābhidhā //
RājNigh, Prabh, 59.3 madhupuṣpas tathā vṛttapuṣpaḥ saptadaśāhvayaḥ //
RājNigh, Prabh, 77.1 nīlavṛkṣas tu kaṭukaḥ kaṣāyoṣṇo laghus tathā /
RājNigh, Prabh, 86.2 viśālapattro lekhārho masīlekhyadalas tathā /
RājNigh, Prabh, 144.1 kaṭabhī nābhikā śauṇḍī pāṭalī kiṇihī tathā /
RājNigh, Prabh, 145.3 mahāśvetā mahāśauṇḍī mahādikaṭabhī tathā //
RājNigh, Prabh, 148.1 bhūtāṅkuśas tīvragandhaḥ kaṣāyoṣṇaḥ kaṭus tathā /
RājNigh, Prabh, 149.2 surasarṣapakaś caindras tathā sūkṣmadalaḥ smṛtaḥ /
RājNigh, Prabh, 152.1 lakucaḥ svarase tiktaḥ kaṣāyoṣṇo laghus tathā /
RājNigh, Kar., 1.1 caturdhā karavīro 'tha dhattūratritayaṃ tathā /
RājNigh, Kar., 1.2 kovidāro 'bdhir arkaḥ syān nameruḥ kiṃśukas tathā //
RājNigh, Kar., 2.2 aśokaś campako dhanvī ketakī dvividhā tathā //
RājNigh, Kar., 3.1 sindūrī ca tathā jātī mudgaraḥ śatapattrikā /
RājNigh, Kar., 5.1 bakakevikabandhūkās trisandhiś ca japā tathā /
RājNigh, Kar., 5.2 proktā bhramaramārī ca taruṇy amlānakas tathā //
RājNigh, Kar., 8.2 padmākṣaṃ ca mṛṇālaṃ tatkandaḥ kesaraś ca tathā //
RājNigh, Kar., 11.2 aśvāntakas tathāśvaghno nakharāhvo 'śvanāśakaḥ //
RājNigh, Kar., 18.1 kharjūghnaḥ kāhalāpuṣpaḥ khalaḥ kaṇṭaphalas tathā /
RājNigh, Kar., 27.2 sūryāhvaś ca sadāpuṣpo ravir āsphoṭakas tathā /
RājNigh, Kar., 53.2 madhupuṣpo 'paśokaś ca kaṅkeliḥ kelikas tathā //
RājNigh, Kar., 58.2 sthirapuṣpo hemapuṣpaḥ pītapuṣpas tathāparaḥ /
RājNigh, Kar., 69.2 kanakaprasavā puṣpī haimī chinnaruhā tathā /
RājNigh, Kar., 153.1 jambīraḥ prasthakusumo jñeyo maruvakas tathā /
RājNigh, Kar., 165.1 bālakaṃ vāriparyāyair uktaṃ hrīverakaṃ tathā /
RājNigh, Kar., 168.2 visarpaviṣavidhvaṃsī tvagdoṣaśamanas tathā //
RājNigh, Kar., 170.2 dīpanaṃ kaphavātaghnaṃ varṇyaṃ bālahitaṃ tathā //
RājNigh, Kar., 173.2 paṅkejaṃ sarasīruhaṃ ca kuṭapaṃ pāthoruhaṃ puṣkaraṃ vārjaṃ tāmarasaṃ kuśeśayakaje kañjāravinde tathā //
RājNigh, Kar., 184.1 padminī nalinī proktā kūṭapiny abjinī tathā /
RājNigh, Āmr, 1.2 panasaḥ kadalī cābdhiḥ nārikeladvayaṃ tathā //
RājNigh, Āmr, 4.1 vaṭī cāśvatthikā plakṣas tathā codumbaras tridhā /
RājNigh, Āmr, 5.1 āmalakyau dvidhā caiva ciñcā ciñcārasas tathā /
RājNigh, Āmr, 6.2 katakaḥ karkaṭaś caiva dvidhā śleṣmātakas tathā //
RājNigh, Āmr, 7.1 muṣkakaḥ karamardaś ca tathā tejaḥphalas tathā /
RājNigh, Āmr, 7.1 muṣkakaḥ karamardaś ca tathā tejaḥphalas tathā /
RājNigh, Āmr, 17.1 anyo mahārājacūto mahārājāmrakas tathā /
RājNigh, Āmr, 32.3 apuṣpaphaladaḥ pūtaphalo hy aṅkamitas tathā //
RājNigh, Āmr, 39.1 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
RājNigh, Āmr, 47.2 dṛḍhanīlo nīlatarur maṅgalyoccatarus tathā //
RājNigh, Āmr, 48.2 lāṅgalī tryambakaphalas tathā dṛḍhaphalasthitiḥ //
RājNigh, Āmr, 61.1 tathānyā rājakharjūrī rājapiṇḍā nṛpapriyā /
RājNigh, Āmr, 64.1 cāraḥ khadruḥ kharaskandho lalanaś cārakas tathā /
RājNigh, Āmr, 74.2 maṇibījas tathā valkaphalo vṛttaphalaś ca saḥ /
RājNigh, Āmr, 83.1 pīluḥ śītaḥ sahasrāṃśī dhānī guḍaphalas tathā /
RājNigh, Āmr, 89.1 mahāpārevataṃ cānyat svarṇapārevataṃ tathā /
RājNigh, Āmr, 96.2 tathā picchalabījaṃ ca tac ca lomaphalaṃ matam //
RājNigh, Āmr, 98.1 ārukaṃ vīrasenaṃ ca vīraṃ vīrārukaṃ tathā /
RājNigh, Āmr, 106.2 pakvaṃ cen madhuraṃ tathāmlasahitaṃ tṛṣṇāsrapittāpahaṃ pakvaṃ śuṣkatamaṃ śramārtiśamanaṃ saṃtarpaṇaṃ puṣṭidam //
RājNigh, Āmr, 110.2 nīlamaṇḍalam alpāsthi paruṣaṃ ca parus tathā //
RājNigh, Āmr, 130.1 nadyudumbarikā cānyā laghupattraphalā tathā /
RājNigh, Āmr, 156.1 āmalakī vayaḥsthā ca śrīphalā dhātrikā tathā /
RājNigh, Āmr, 156.2 amṛtā ca śivā śāntā śītāmṛtaphalā tathā //
RājNigh, Āmr, 157.1 jātīphalā ca dhātreyī jñeyā dhātrīphalā tathā /
RājNigh, Āmr, 160.1 anyac cāmalakaṃ proktaṃ kāṣṭhadhātrīphalaṃ tathā /
RājNigh, Āmr, 161.1 kāṣṭhadhātrīphalaṃ svāde kaṣāyaṃ kaṭukaṃ tathā /
RājNigh, Āmr, 196.1 katako 'mbuprasādaś ca katas tiktaphalas tathā /
RājNigh, Āmr, 202.1 bhūkarbudārakaś cānyaḥ kṣudraśleṣmātakas tathā /
RājNigh, Āmr, 204.1 muṣkako mocako muṣko mokṣako muñcakas tathā /
RājNigh, Āmr, 209.1 tejaḥphalo bahuphalas tathoktaḥ śālmalīphalaḥ /
RājNigh, Āmr, 235.1 pūgaṃ tu cikkaṇī cikkā cikkaṇaṃ ślakṣṇakaṃ tathā /
RājNigh, Āmr, 236.1 serī ca madhurā rucyā kaṣāyāmlā kaṭus tathā /
RājNigh, Āmr, 249.1 syād amlavāṭī kaṭukāmlatiktā tīkṣṇā tathoṣṇā mukhapākakartrī /
RājNigh, Āmr, 253.1 andhre paṭulikā nāma kaṣāyoṣṇā kaṭus tathā /
RājNigh, 12, 2.1 devadāru dvidhā proktaṃ cīḍā saptacchadas tathā /
RājNigh, 12, 2.2 saralaḥ kuṅkume kaṅguḥ kastūrī rocanā tathā //
RājNigh, 12, 9.1 śreṣṭhaṃ koṭarakarparopakalitaṃ sugranthi sadgauravaṃ chede raktamayaṃ tathā ca vimalaṃ pītaṃ ca yad dharṣaṇe /
RājNigh, 12, 23.1 barbarotthaṃ barbarakaṃ śvetabarbarakaṃ tathā /
RājNigh, 12, 27.1 candanāni samānāni rasato vīryatas tathā /
RājNigh, 12, 35.1 bṛhattvag bahuparṇaś ca tathā śālmalipattrakaḥ /
RājNigh, 12, 47.2 kuraṅganābhī lalitā mado mṛgamadas tathā /
RājNigh, 12, 72.1 tūṇīkas tūṇikas tūṇī pītakaḥ kacchapas tathā /
RājNigh, 12, 81.1 tīkṣṇapuṣpaṃ tu bhṛṅgāraṃ gīrvāṇakusumaṃ tathā /
RājNigh, 12, 99.2 sihlakaḥ sihlasāraś ca pītasāraḥ kapis tathā //
RājNigh, 12, 109.2 lalanaḥ śālaniryāso deveṣṭaḥ śītalas tathā //
RājNigh, 12, 110.1 bahurūpaḥ śālarasaḥ sarjaniryāsakas tathā /
RājNigh, 12, 118.2 valaḥ kośī ca karajo hanur nāgahanus tathā //
RājNigh, 12, 124.2 samudrakāntā kuṭilā tathā ca mālālikā bhūtalikā ca laghvī //
RājNigh, 12, 127.1 sthauṇeyakaṃ barhiśikhaṃ śukacchadaṃ mayūracūḍaṃ śukapucchakaṃ tathā /
RājNigh, 12, 129.2 surabhir bhūrigandhā ca kuṭī gandhakuṭī tathā //
RājNigh, 12, 131.2 sthaviraṃ palitaṃ jīrṇaṃ tathā kālānusāryakam //
RājNigh, 12, 145.1 vikasā kaṭukā tiktā tathoṣṇā svarasādanut /
RājNigh, 13, 5.2 tathākhuprastaraś caiva śaravedamitāhvayāḥ /
RājNigh, 13, 13.2 tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //
RājNigh, 13, 15.2 kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam //
RājNigh, 13, 36.1 idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /
RājNigh, 13, 41.2 lohajaṃ kṛṣṇacūrṇaṃ ca kārṣṇyaṃ lohamalaṃ tathā //
RājNigh, 13, 50.1 sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /
RājNigh, 13, 67.2 pūtigandho 'tigandhaś ca vaṭaḥ saugandhikas tathā //
RājNigh, 13, 75.1 kṣaudreyaṃ pītarāgaṃ ca snigdhaṃ mākṣikajaṃ tathā /
RājNigh, 13, 82.1 āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ /
RājNigh, 13, 86.1 añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā /
RājNigh, 13, 87.1 tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /
RājNigh, 13, 93.2 kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //
RājNigh, 13, 94.1 rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā /
RājNigh, 13, 96.1 srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca /
RājNigh, 13, 99.1 kampillako 'tha raktāṅgo recano recakastathā /
RājNigh, 13, 103.1 dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā /
RājNigh, 13, 106.1 sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā /
RājNigh, 13, 108.1 skandaḥ skandāṃśakaḥ sūto devo divyarasastathā /
RājNigh, 13, 138.1 kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā /
RājNigh, 13, 146.1 rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /
RājNigh, 13, 175.2 adhāraṃ malinaṃ bindusaṃtrāsaṃ sphuṭitaṃ tathā /
RājNigh, 13, 190.2 prāvṛṣyam abhralohaṃ ca khaśabdāṅkurakas tathā /
RājNigh, 13, 190.3 vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā //
RājNigh, 13, 212.1 rājāvarto nṛpāvarto rājanyāvartakas tathā /
RājNigh, 13, 221.1 nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /
RājNigh, Pānīyādivarga, 4.1 divyodakaṃ kharāri syādākāśasalilaṃ tathā /
RājNigh, Pānīyādivarga, 12.2 madhumatī vipāśātha śoṇo ghargharakastathā //
RājNigh, Pānīyādivarga, 15.1 dhārākārādikātoyam antarikṣodbhavaṃ tathā /
RājNigh, Pānīyādivarga, 27.1 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
RājNigh, Pānīyādivarga, 35.2 malāpahāghaṭṭagayos tathāpi pathyaṃ laghu svādutaraṃ sukāntidam //
RājNigh, Pānīyādivarga, 93.1 ikṣumūlaṃ tvikṣunetraṃ tacca moraṭakaṃ tathā /
RājNigh, Pānīyādivarga, 94.1 mūlād ūrdhvaṃ tu madhurā madhye 'timadhurās tathā /
RājNigh, Pānīyādivarga, 112.1 tavarājodbhavaḥ khaṇḍaḥ sudhā modakajas tathā /
RājNigh, Pānīyādivarga, 115.1 mākṣikaṃ bhrāmaraṃ kṣaudraṃ pauttikaṃ chāttrakaṃ tathā /
RājNigh, Pānīyādivarga, 121.1 makṣikāstīkṣṇatuṇḍā yāstathā ṣaṭpadasaṃnibhāḥ /
RājNigh, Pānīyādivarga, 141.1 supratibhā manojñā ca vipānā modinī tathā /
RājNigh, Kṣīrādivarga, 56.2 yathā surāṇām amṛtaṃ hitāya tathā narāṇām iha takramāhuḥ //
RājNigh, Kṣīrādivarga, 89.1 kāñjikaṃ kāñjikā vīraṃ kulmāṣābhibhavaṃ tathā /
RājNigh, Śālyādivarga, 6.2 vrīhis tatheti daśadhā bhuvi śālayastu teṣāṃ krameṇa guṇanāmagaṇaṃ bravīmi //
RājNigh, Śālyādivarga, 10.2 traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ //
RājNigh, Śālyādivarga, 27.1 maṇḍakaḥ sthūlaśāliś ca syād bimbaśālikas tathā /
RājNigh, Śālyādivarga, 27.2 nijātiśāṇahulyāś ca bimbī kausendukas tathā //
RājNigh, Śālyādivarga, 28.2 rājānāṃ maulikasyāpi śāliḥ syād urvarī tathā //
RājNigh, Śālyādivarga, 33.0 pittaśleṣmakaro vṛṣyaḥ kalamo madhurastathā //
RājNigh, Śālyādivarga, 45.0 vaktikā laghavaḥ proktā mukhapākakarāstathā //
RājNigh, Śālyādivarga, 100.1 āḍhakī tuvarī varyā karavīrabhujā tathā /
RājNigh, Śālyādivarga, 109.0 so 'nyaśca kaṭuniṣpāvaḥ kharvuro nadījastathā //
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Māṃsādivarga, 51.2 pittāsradāhanudbalyaṃ tathānyad vīryavṛddhidam //
RājNigh, Māṃsādivarga, 65.1 rohito gargaro bhīrur bālako barbarastathā /
RājNigh, Māṃsādivarga, 65.2 chāgalo raktamatsyo 'tha mahiṣaś cāvilas tathā //
RājNigh, Māṃsādivarga, 82.2 tānaśnatāṃ svādujalasthitā api jñeyā jaḍāste'pi tathā śṛtānimān //
RājNigh, Māṃsādivarga, 85.1 pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ /
RājNigh, Manuṣyādivargaḥ, 8.1 napuṃsakaṃ bhavet klībaṃ tṛtīyā prakṛtistathā /
RājNigh, Manuṣyādivargaḥ, 42.0 hanūs tadūrdhvaṃ daśanāśca dantā dvijā radāste radanāstathoktāḥ //
RājNigh, Manuṣyādivargaḥ, 49.0 dhamanī tu śirāṃse tu skandho'dhaḥśikharaṃ tathā //
RājNigh, Manuṣyādivargaḥ, 53.0 pāṇis tu pañcaśākhaḥ syāt karo hastaḥ śayastathā //
RājNigh, Manuṣyādivargaḥ, 57.1 athāṅguṣṭhapradeśinyau madhyamānāmikā tathā /
RājNigh, Manuṣyādivargaḥ, 60.0 stanorasijavakṣojapayodharakucās tathā //
RājNigh, Manuṣyādivargaḥ, 77.0 jaṅghā tu prasṛtā jñeyā tanmadhye piṇḍikā tathā //
RājNigh, Manuṣyādivargaḥ, 81.0 kroḍamaṅkastathotsaṅgaḥ prāgbhāgo vapuṣaḥ smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 83.2 prādeśatālābhidhagosravas tathā vitastir atyartham iha kramād iyam //
RājNigh, Manuṣyādivargaḥ, 101.1 asthisāras tu majjā syāt tejo bījaṃ tathāsthijam /
RājNigh, Manuṣyādivargaḥ, 101.2 jīvanaṃ dehasāraśca tathāsthisnehasaṃjñakam //
RājNigh, Manuṣyādivargaḥ, 115.0 ahaṃkāro 'bhimānaḥ syād ahaṃtāhaṃmatis tathā //
RājNigh, Siṃhādivarga, 25.1 dhavalaḥ śabalastāmraś citraśca dhūsarastathā /
RājNigh, Siṃhādivarga, 46.1 meṣo bheḍo huḍo meṇḍhraḥ ūrṇāyur uraṇastathā /
RājNigh, Siṃhādivarga, 90.1 cilicimastimiś caiva tathānyaś ca timiṅgilaḥ /
RājNigh, Siṃhādivarga, 95.2 śālūraḥ sa ca varṣābhūḥ plavaḥ kaṭuravastathā /
RājNigh, Rogādivarga, 20.2 kampastu vepanaṃ vepaḥ kampanaṃ vepathustathā //
RājNigh, Rogādivarga, 23.2 jālakharagado jñeyaḥ sa gardabhagadastathā //
RājNigh, Rogādivarga, 32.1 vyādhito vikṛto glāsnurglāno mandastathāturaḥ /
RājNigh, Rogādivarga, 40.1 pācanaḥ śodhanīyaśca kledanaśca śamastathā /
RājNigh, Rogādivarga, 51.2 yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam //
RājNigh, Rogādivarga, 59.1 aṣṭāṅgaṃ śalyaśālākyakāyabhūtaviṣaṃ tathā /
RājNigh, Rogādivarga, 71.2 andho bhissādanaṃ bhojyam annādyam aśanaṃ tathā //
RājNigh, Rogādivarga, 72.1 bhojyaṃ peyaṃ tathā coṣyaṃ lehyaṃ khādyaṃ ca carvaṇam /
RājNigh, Rogādivarga, 76.1 madhuro lavaṇastiktaḥ kaṣāyo'mlaḥ kaṭustathā /
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
RājNigh, Rogādivarga, 94.2 dvikabhedāḥ pañcadaśa paryāyaiḥ pañcabhistathā //
RājNigh, Sattvādivarga, 3.0 sattvaṃ manovikāśaḥ syāt sattvāyattā tathā sthitiḥ //
RājNigh, Sattvādivarga, 19.1 śleṣmā guruḥ ślakṣṇamṛduḥ sthirastathā snigdhaḥ paṭuḥ śītajaḍaś ca gaulyavān /
RājNigh, Sattvādivarga, 27.2 so 'pyeṣa bhūtaḥ kila vartamānastathā bhaviṣyanniti ca tridhoktaḥ //
RājNigh, Sattvādivarga, 30.3 turyaṃ pādaṃ caturthāṃśam īṣat kiṃcit tathocyate //
RājNigh, Sattvādivarga, 32.2 ṣaḍbhir nāḍī prahara iti tāḥ sapta sārdhās tathāhorātro jñeyaḥ sumatibhir asāv aṣṭabhistaiḥ pradiṣṭaḥ //
RājNigh, Sattvādivarga, 55.1 pakṣānto 'rkenduviśleṣaḥ parva pañcadaśī tathā /
RājNigh, Sattvādivarga, 65.0 vaiśākho mādhavo rādho jyaiṣṭhaḥ śukrastapastathā //
RājNigh, Sattvādivarga, 74.1 bhavedvasanto madhumādhavābhyāṃ syātāṃ tathā śukraśucī nidāghaḥ /
RājNigh, Sattvādivarga, 98.2 vidiśastāścatasraśca proktā upadiśastathā //
RājNigh, Sattvādivarga, 103.2 parimāṇaṃ tathonmānamiti dvitayam īryate //
RājNigh, Miśrakādivarga, 7.2 lavaṇatrayam ākhyātaṃ tacca trilavaṇaṃ tathā //
RājNigh, Miśrakādivarga, 14.2 tridoṣasamam ityetat samadoṣatrayaṃ tathā //
RājNigh, Miśrakādivarga, 26.2 tathā gokṣurakaśceti laghvidaṃ pañcamūlakam //
RājNigh, Miśrakādivarga, 27.1 bilvo'gnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalā tathā /
RājNigh, Miśrakādivarga, 30.1 guḍūcī gokṣuraścaiva mūṣalī muṇḍikā tathā /
RājNigh, Miśrakādivarga, 48.1 yavamuṣkakasarjānāṃ palāśatilayostathā /
RājNigh, Ekārthādivarga, Ekārthavarga, 2.1 kuberako nandivṛkṣe gokaṇṭo gokṣure tathā /
RājNigh, Ekārthādivarga, Ekārthavarga, 5.2 bṛhattvak saptaparṇe syātkāmbhojī vākucī tathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 7.1 śatakundaḥ śarīre syādagnikāṣṭhaṃ tathāgurau /
RājNigh, Ekārthādivarga, Ekārthavarga, 8.1 śauṇḍī tu pippalī jñeyā kastūryāṃ madanī tathā /
RājNigh, Ekārthādivarga, Ekārthavarga, 30.2 godhūme'tha mṛduḥ proktaḥ karalā tripuṭā tathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 33.1 nārikele rasaphalastathā tāle tu śambaraḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 36.2 mṛduḥ kanyā tu samproktā jīvā syājjīvake tathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 37.2 sarje tu bastakarṇī ca śalāṭur bilvake tathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 39.2 apāmārgo 'tha raktā tu mañjiṣṭhāyāṃ śaṭastathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 41.1 sarṣapaṃ tu durādharṣo hrīveraṃ bālake tathā /
RājNigh, Ekārthādivarga, Ekārthavarga, 45.2 puṣpāntare rājakanyā pārthive tagaraṃ tathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 49.2 mocā hastiviṣāṇake ca kathitā bhārgyāṃ tu padmā smṛtā nimbe śīrṇadalastathātra kathitaḥ syāddhānyarājo yave //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 6.2 madhurā jīvake proktā medāyāṃ ca tathā smṛtā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 10.1 aindryāṃ godāvarī caiva gautamyāṃ rocanā tathā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 12.1 miśistu tutthanīlinyāṃ sūkṣmailāyāṃ tathā smṛtā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 12.2 vitunnakaṃ tu bhūdhātryāṃ khyātā kustumbarī tathā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 13.2 ākhuparṇī sutaśreṇyāṃ pratyakśreṇyāṃ tathā smṛtā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 16.2 athavā cendravāruṇyāṃ śakrāhvendrayavaṃ tathā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 29.1 masūro'pyatha viśvāyāṃ śuṇṭhī prativiṣā tathā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 42.2 lāṅgalyāṃ gajapippalyāṃ khyātā vahniśikhā tathā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 43.1 jyotiṣmatyāṃ kākajaṅghā pārāvatapadī tathā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 48.2 tāmraṃ codumbare cātha bhūrjendrā śravaṇī tathā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 56.1 suvarṇayūthikāyāṃ ca kārave rucake tathā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 57.1 smṛtaṃ kucaphalaṃ śākaśreṣṭhaḥ kuṣmāṇḍake tathā /
RājNigh, Ekārthādivarga, Tryarthāḥ, 53.1 durālabhāyāṃ kapikacchuke syāt tathā śikharyāṃ durabhigrahā ca /
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 1.1 vijayā kāñcanadvaṃdvaṃ mañjiṣṭhā ca vacā tathā /
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 1.2 syāttathā śvetanirguṇḍī jayantī kāñjikābhayā //
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 3.1 svarṇe kapicche dadhinārikelayoḥ syājjīvake cet sthalapadmake tathā /
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 3.2 mayūraketau samadhūkake tathā māṅgalyam aṣṭāv iti sampracakṣate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 5.1 tadapyuktaṃ tathaiva /
SDS, Rāseśvaradarśana, 8.1 tathā ca rasahṛdaye /
SDS, Rāseśvaradarśana, 25.1 yathā lohe tathā dehe kartavyaḥ sūtakaḥ satā /
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 51.1 tathāca rasasya parabrahmaṇā sāmyamiti pratipādakaḥ ślokaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 21.0 tathā kavayo'pi nīlatvamevāsya varṇayanti //
SarvSund zu AHS, Sū., 9, 1.2, 25.0 tathā ca bāṇasya dhautāśani nabhasīti //
SarvSund zu AHS, Sū., 9, 1.2, 27.0 tathā hi dūrāt bhrāntimātreṇaiva nīlarūpatvam asyopalabhyate //
SarvSund zu AHS, Sū., 9, 1.2, 30.0 tathā ca tejasaḥ śuklatvaṃ varṇayanti //
SarvSund zu AHS, Sū., 9, 1.2, 45.0 tathaivākāśo rūpavān na ca sparśavāniti //
SarvSund zu AHS, Sū., 9, 1.2, 58.0 tathā śabdākhyasya guṇasyānyathānupapattyāsty ākāśamiti //
SarvSund zu AHS, Sū., 9, 1.2, 70.0 tathā hi tejasaḥ sparśo rūpaikārthasamavāyī //
SarvSund zu AHS, Sū., 9, 1.2, 77.0 tathā pavanasya tatkarmopadeśād astitvam //
SarvSund zu AHS, Sū., 9, 1.2, 83.0 tathā cehaiva vakṣyati āgneyaṃ dāhabhāvarṇaprakāśapacanātmakam //
SarvSund zu AHS, Sū., 9, 1.2, 87.2 kiṃtu sāvayavānāmeva dravyāṇāṃ ye 'vayavāḥ kvacitpāṣāṇādau saṃhatās tathāvatiṣṭhante //
SarvSund zu AHS, Sū., 9, 2.2, 1.0 tathā ambu salilaṃ yoniḥ kāraṇaṃ yasya tadambuyoni dravyam //
SarvSund zu AHS, Sū., 9, 2.2, 3.0 munināpyuktam rasanārtho rasastasya dravyamāpaḥ kṣitistathā //
SarvSund zu AHS, Sū., 9, 2.2, 7.0 tathā agnipavananabhasāṃ samavāyāt apṛthagbhāvāt tasya dravyasya nirvṛttiḥ niṣpattiḥ //
SarvSund zu AHS, Sū., 9, 2.2, 8.0 tathā tasya dravyasya yo viśeṣaḥ idamanyadidamanyad dravyam ityevaṃrūpo nānāsvabhāvaḥ so 'pyagnipavananabhasāṃ samavāyāt //
SarvSund zu AHS, Sū., 9, 3.1, 4.0 tathā ca drākṣākṣoḍakṣīrekṣukṣaudragokṣurādau dravye satyapi mādhurye 'paro 'para āsvāda upalabhyate //
SarvSund zu AHS, Sū., 9, 3.1, 17.0 yathā rasanārtho rasastasya dravyamāpaḥ kṣitistathā //
SarvSund zu AHS, Sū., 9, 6.1, 4.0 tathā gauravādyāvahaṃ gurutvādikṛd ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 6.0 tathā ca jāṭharāgnisaṃyogenāpi na madhurādirasavat svabhāvamete jahati //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo vā gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 11.0 tathā ca gurvādayo guṇā dravye pṛthivyādau rasāśraye //
SarvSund zu AHS, Sū., 9, 15.2, 14.0 tathā bahvagragrahaṇāt bahugrahaṇād agragrahaṇāc ca bahavo dravyarasādayo gurvādibhirgṛhītā bhavanti //
SarvSund zu AHS, Sū., 9, 15.2, 15.0 tathā cāyurvedaśāstreṣu rasādibhyo gurvādīnām agre grahaṇaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 9, 15.2, 17.0 tathā ca tatra rūkṣo laghuḥ ityācāryo'paṭhad vāyvādilakṣaṇe //
SarvSund zu AHS, Sū., 9, 16.2, 2.0 tathā hi rasasya sāratvaṃ nāsti jāṭharānalasaṃyogavaśena rasāntarotpatteḥ //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 16.2, 5.0 vyavahārāya yathā gurvāder mukhyatvaṃ yathā ca bahvagragrahaṇaṃ tathā prāg darśitam //
SarvSund zu AHS, Sū., 9, 18.1, 6.1 tathā ca muniḥ na matsyān payasā sahābhyavahriyāt /
SarvSund zu AHS, Sū., 9, 18.1, 9.0 vyaktaṃ cāvyaktaṃ ca vyaktāvyaktaṃ nānātmakam api jagattrailokyaṃ kartṛ yathā vyaktaṃ cāvyaktaṃ ca nātikrāmati tathā dravyam agnīṣomāv ityarthaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 8.0 tathā coktam svāduramlavipāko'nyo vrīhiḥ iti //
SarvSund zu AHS, Sū., 9, 21.2, 9.0 tathā harītakyā bhūyastvena yaḥ kaṣāyo rasaḥ sa madhuram eva pacyate //
SarvSund zu AHS, Sū., 9, 21.2, 10.0 tathā kaṭuko rasaḥ śuṇṭhyārdrakapippalyādistho madhuraṃ pacyate //
SarvSund zu AHS, Sū., 9, 21.2, 11.0 tathā coktam kaṣāyā madhurā pāke iti //
SarvSund zu AHS, Sū., 9, 21.2, 12.0 tathā nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
SarvSund zu AHS, Sū., 9, 21.2, 14.0 tathā śleṣmalā svāduśītārdrā ityārabhya yāvat svādupākā iti //
SarvSund zu AHS, Sū., 9, 24.2, 7.0 tathā ca muniḥ saṃyogastu dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 2.0 yair eva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ tair eva tathābhūtais tadāśrayam api dravyam //
SarvSund zu AHS, Sū., 9, 28.1, 12.0 yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnam utpadyate tathā pratibhāsate ca //
SarvSund zu AHS, Sū., 9, 28.1, 27.0 tathā hi rasādīnām ārambhe 'nyo heturanyaśca tadāśrayadravyārambha iti //
SarvSund zu AHS, Sū., 9, 29, 8.1 tathā ca muniḥ /
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
SarvSund zu AHS, Sū., 16, 1.4, 4.0 tathā ca laghvapi sārṣapaṃ tailaṃ chāgaṃ ca dugdhaṃ tathā viṣkirapratudamṛgākhyaṃ vargatrayaṃ snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 1.4, 4.0 tathā ca laghvapi sārṣapaṃ tailaṃ chāgaṃ ca dugdhaṃ tathā viṣkirapratudamṛgākhyaṃ vargatrayaṃ snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 1.4, 5.0 tathā uṣṇam api matsyamahiṣamāṃsaṃ snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 1.4, 7.0 tathā ca yavo guruśītasarādiguṇayukto 'pi virūkṣaṇas tathā rājamāṣo 'pi //
SarvSund zu AHS, Sū., 16, 1.4, 7.0 tathā ca yavo guruśītasarādiguṇayukto 'pi virūkṣaṇas tathā rājamāṣo 'pi //
SarvSund zu AHS, Sū., 16, 3.1, 14.0 taddhi na tathāniṣṭahetuḥ //
SarvSund zu AHS, Sū., 16, 3.2, 7.0 tathā caturṇāṃ snehānāṃ traya eva snehā majjavasātailākhyā yathottaratvenābhisaṃbadhyante na sarpiḥsaṃjñakaḥ snehaḥ uttaratvābhāvāt //
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 11.1, 3.0 tathā rūkṣādiṣv api evaṃ kleśasaheṣu //
SarvSund zu AHS, Sū., 16, 11.2, 5.0 tathā dagdharujy āhataruji ca tathā bhraṣṭayonirujīty evaṃ sambandhaḥ kāryaḥ //
SarvSund zu AHS, Sū., 16, 11.2, 5.0 tathā dagdharujy āhataruji ca tathā bhraṣṭayonirujīty evaṃ sambandhaḥ kāryaḥ //
SarvSund zu AHS, Sū., 16, 12.2, 2.0 tathā ahni vāsare na niśi //
SarvSund zu AHS, Sū., 16, 12.2, 3.0 tathā vimale ravau jaladanīhārādinā 'nācchādite kharāṃśau //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 2.0 tathā pittavati pittādhike saṃsarge vātapittākhye śleṣmapittākhye kupite tajje vā vikāre snehasādhye gharme ghṛtam eva niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 14.1, 3.0 tathā divā gharme kāle tailopayogāt pittataḥ pittāt rogāḥ syuḥ //
SarvSund zu AHS, Sū., 16, 14.1, 5.0 tathā coktam yathāsattvaṃ tu śaityoṣṇe vasāmajjños tu nirdiśet iti //
SarvSund zu AHS, Sū., 16, 15.1, 5.0 tathā bastibhirnasyenābhyañjanena gaṇḍūṣeṇa ca snehamavacārayet //
SarvSund zu AHS, Sū., 16, 15.1, 8.0 tathā karṇatarpaṇena karṇapūraṇākhyena //
SarvSund zu AHS, Sū., 16, 15.1, 9.0 tathā akṣitarpaṇena tarpaṇapuṭapākavidhyuktena //
SarvSund zu AHS, Sū., 16, 15.1, 13.1 saktavastilapiṣṭaṃ ca madyaṃ lehāstathaiva ca /
SarvSund zu AHS, Sū., 16, 15.1, 13.2 bhakṣyamabhyañjanaṃ bastistathaivottarabastayaḥ //
SarvSund zu AHS, Sū., 16, 16.1, 2.0 rasabhedena ṣaṭ pañcakāḥ ṣaṭ ca pṛthak ityādigranthanirdiṣṭena triṣaṣṭisaṅkhyāvacchinnena sahopayuktasya snehasya tathaikakatvena asahāyena kevalena snehena satāsya snehasya catuḥṣaṣṭirvicāraṇāḥ snehaprayogakalpanāḥ //
SarvSund zu AHS, Sū., 16, 16.1, 3.0 yā etā bhakṣyādyannena tathā rasabhedena mūrdhakarṇākṣitarpaṇena ca //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 20.1, 4.0 tathā saha bhaktena odanādinā vartate iti sabhaktaśca śasyate //
SarvSund zu AHS, Sū., 16, 22.2, 4.0 tathā aṅgānāṃ śarīrāvayavānām adhomadhyordhvasaṃjñakānāṃ balaṃ kuryāt //
SarvSund zu AHS, Sū., 16, 22.2, 5.3 kevalaṃ tvadhike pitte kaphe satryūṣaṇaṃ tathā //
SarvSund zu AHS, Utt., 39, 3.2, 3.0 snigdhādiguṇayuktasya tathā sarvathā adha upariṣṭācca śuddhasya //
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
SarvSund zu AHS, Utt., 39, 7.2, 4.0 tathā sūkṣmagavākṣām //
SarvSund zu AHS, Utt., 39, 7.2, 5.0 tathā dhūmādibhir avilaṅghitām anākrāntām //
SarvSund zu AHS, Utt., 39, 7.2, 6.0 tathā praguṇāni vaidyopakaraṇāni bheṣajādīni yasyāṃ tāṃ tathāvidhām //
SarvSund zu AHS, Utt., 39, 10.2, 6.0 tathā ca vakṣyati na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya //
SarvSund zu AHS, Utt., 39, 10.2, 8.0 tathā ityeṣa cyavanaprāśo yaṃ prāśya cyavano muniḥ //
SarvSund zu AHS, Utt., 39, 10.2, 15.0 tathā jātasaṃtoṣaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 17.0 tathā dānarataḥ dayāditatparaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 18.0 tathā devatābhaktaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 20.0 tathā bheṣajānurāgavān madhuravacanaḥ //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
SarvSund zu AHS, Utt., 39, 23.2, 2.0 tathā pañcānāṃ pañcamūlānāṃ palaśatadvayaṃ sārdhaṃ salile daśaguṇe paktvā daśāṃśasthite rasa āpothya mṛditvā harītakyāmalakāni vyasthīni kṛtvā tasmin kvāthe prakṣipya kuḍavapramāṇaṃ tvagelādikaṃ cūrṇitaṃ yojayet //
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
SarvSund zu AHS, Utt., 39, 41.3, 4.0 snehasyārdhaṃ pakve śīte madhu tathā tavakṣīrīcatuṣpalaṃ kaṇādvipalaṃ kaṇārdhena caturjātaṃ ca dadyāt //
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
SarvSund zu AHS, Utt., 39, 45.2, 3.0 tathā guḍūcyā rasaṃ prayuñjīta //
SarvSund zu AHS, Utt., 39, 45.2, 4.0 tathā saha mūlapuṣpābhyāṃ vartate sahamūlapuṣpī tasyāḥ śaṅkhapuṣpyāśca kalkaṃ prayuñjīta //
SarvSund zu AHS, Utt., 39, 71.2, 10.0 tathaiva ca bhallātakaprayogānta ekaviṃśatisaptāhān ghṛtakṣīraśāliṣaṣṭikabhojanaṃ kuryāt //
SarvSund zu AHS, Utt., 39, 71.2, 11.0 evaṃ kṛtabhallātakaprayogo'pūrvā abhilaṣitā dayitāḥ āśiṣo labhate tathā viśeṣeṇa vahnipāṭavam //
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
SarvSund zu AHS, Utt., 39, 80.2, 2.0 tathā param atiśayena medhyam āyuṣpradaṃ ca syāt //
SarvSund zu AHS, Utt., 39, 100.2, 2.0 tathaiva daśapaippalikaṃ dinaṃ payasā sahāpanayet //
SarvSund zu AHS, Utt., 39, 107.2, 2.0 tathā hitamitabhojana āhārajān vikārāṃs tyajati //
SarvSund zu AHS, Utt., 39, 114.2, 6.0 tathā śītalairmadhuraiścopaskṛtaḥ saṃskṛtaḥ āśayo yasya sa evam //
SarvSund zu AHS, Utt., 39, 114.2, 7.0 tathā tasya laśunasya śekharakarṇapūrābhyāṃ maṇḍitā anucarāḥ sevakāḥ aṅgaṇe yasya sa tathā //
SarvSund zu AHS, Utt., 39, 114.2, 7.0 tathā tasya laśunasya śekharakarṇapūrābhyāṃ maṇḍitā anucarāḥ sevakāḥ aṅgaṇe yasya sa tathā //
SarvSund zu AHS, Utt., 39, 119.1, 1.0 tasya laśunasya kandān vasantaṛtujāṃs tathā himavaddeśajāṃś śakadeśajān vā uddhṛtatvaco rātrau madirābījapūrarasādibhis timayet kledayet //
Skandapurāṇa
SkPur, 2, 4.2 prājāpatyābhiṣekaśca haraṇaṃ śirasastathā //
SkPur, 2, 6.1 brahmaṇaścāgamastatra tapasaścaraṇaṃ tathā /
SkPur, 2, 7.1 satyā vivādaśca tathā dakṣaśāpastathaiva ca /
SkPur, 2, 7.1 satyā vivādaśca tathā dakṣaśāpastathaiva ca /
SkPur, 2, 11.2 somanandisamākhyānaṃ varadānaṃ tathaiva ca //
SkPur, 2, 12.2 kauśikyā bhūtamātṛtvaṃ siṃhāśca rathinastathā //
SkPur, 2, 14.1 nisumbhasumbhaniryāṇaṃ mahiṣasya vadhastathā /
SkPur, 2, 15.1 andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam /
SkPur, 2, 15.2 hiraṇyākṣavadhaścaiva hiraṇyakaśipostathā //
SkPur, 2, 17.2 sutasya ca tathotpattirdevyāścāndhakadarśanam //
SkPur, 2, 19.1 devasyāgamanaṃ caiva vṛttasya kathanaṃ tathā /
SkPur, 2, 21.1 andhakāsurasaṃvādo mandarāgamanaṃ tathā /
SkPur, 2, 21.2 gaṇānāmāgamaścaiva saṃkhyānaśravaṇaṃ tathā //
SkPur, 2, 22.1 nigrahaścāndhakasyātha yuddhena mahatā tathā /
SkPur, 2, 23.1 bhasmasomodbhavaścaiva śmaśānavasatistathā /
SkPur, 2, 23.2 rudrasya nīlakaṇṭhatvaṃ tathāyatanavarṇanam //
SkPur, 3, 2.2 imāṃ kathāmanubrūyāttathā cāsūyake nare //
SkPur, 3, 3.3 kumārabhaktāya tathā śraddadhānāya caiva hi //
SkPur, 3, 18.1 bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca /
SkPur, 3, 19.2 tuṣṭo 'bravītsvayaṃ putraṃ brahmāṇaṃ praṇataṃ tathā //
SkPur, 4, 2.1 sa kurvāṇastathā sṛṣṭiṃ śaktihīnaḥ pitāmahaḥ /
SkPur, 4, 10.1 kamaṇḍalustathā daṇḍaḥ astraṃ pāśupataṃ tathā /
SkPur, 4, 10.1 kamaṇḍalustathā daṇḍaḥ astraṃ pāśupataṃ tathā /
SkPur, 4, 24.2 marīcayo 'trayaścaiva vasiṣṭhāḥ kratavastathā //
SkPur, 5, 5.3 papracchurudbhavaṃ kṛtsnaṃ jagataḥ pralayaṃ tathā //
SkPur, 5, 6.2 vaṃśānucaritaṃ kṛtsnaṃ divyamānaṃ tathaiva ca //
SkPur, 5, 7.1 aṣṭānāṃ devayonīnāmutpattiṃ pralayaṃ tathā /
SkPur, 5, 7.2 pitṛsargaṃ tathāśeṣaṃ brahmaṇo mānameva ca //
SkPur, 5, 8.1 candrādityagatiṃ sarvāṃ tārāgrahagatiṃ tathā /
SkPur, 5, 9.2 divyaṃ varṣasahasraṃ ca teṣāṃ tad abhiyāt tathā //
SkPur, 5, 12.1 kalādibhiḥ parvabhiśca māsaiḥ kararuhaistathā /
SkPur, 5, 28.2 sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram //
SkPur, 5, 29.1 ahaṃ kartā hi bhūtānāṃ bhuvanasya tathaiva ca /
SkPur, 5, 30.2 ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca /
SkPur, 5, 35.2 ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca //
SkPur, 5, 49.2 sṛṣṭipralayakartre ca sthitikartre tathā namaḥ //
SkPur, 5, 52.1 indriyārthaviśeṣāya tathā niyamakāriṇe /
SkPur, 5, 53.1 tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho /
SkPur, 5, 63.2 tathā ca kṛtyamuddiśya paśyeyaṃ tvā yathāsukham //
SkPur, 8, 5.1 tathetyuktvā gate tasminsattrāṇy ājahrire tadā /
SkPur, 8, 20.2 sā tathoktā viniścitya dṛṣṭvā divyena cakṣuṣā /
SkPur, 9, 5.2 kṛṣṇājinottarīyāya sarpamekhaline tathā //
SkPur, 9, 6.1 varadātre ca rudrāya sarasvatīsṛje tathā /
SkPur, 9, 15.1 sukhasaṃvyavahāryaśca nityaṃ tuṣṭamanāstathā /
SkPur, 9, 21.1 sā tatheti pratijñāya tapastaptuṃ pracakrame /
SkPur, 10, 17.2 na tvaṃ tathā pūjayase saha bhartrā mahāvrate //
SkPur, 10, 34.1 bhāgāndattvā tathānyebhyo ditsavo me dvijātayaḥ /
SkPur, 11, 2.2 tathaiva cārcanīyatvaṃ satsu taṃ kathayasva me //
SkPur, 11, 16.1 sa tatheti pratijñāya ārādhya ca vṛṣadhvajam /
SkPur, 11, 24.4 aparṇāmekaparṇāṃ ca tathā cāpyekapāṭalām //
SkPur, 11, 26.2 pāṭalena tathaikena vidadhātyekapāṭalā //
SkPur, 11, 28.1 sā tathoktā tadā mātrā devī duścaracāriṇī /
SkPur, 12, 8.2 bhagavannasvatantrāsmi pitā me 'styaraṇī tathā /
SkPur, 12, 10.2 tataḥ sa bhagavāndevastathaiva vikṛtaḥ prabhuḥ /
SkPur, 12, 17.3 bhāvaṃ ca rudranihitaṃ prasādaṃ manasastathā //
SkPur, 12, 21.1 tataḥ sa bhagavāndevastathā devyā vṛtastadā /
SkPur, 12, 47.2 bravīmi yatkuru tathā tato mokṣamavāpsyati //
SkPur, 12, 57.1 tathoktastāṃ praśasyātha muktvā bālaṃ namasya ca /
SkPur, 13, 18.1 tathāśvinau devabhiṣagvarau tu ekaṃ vimānaṃ tvarayābhiruhya /
SkPur, 13, 33.2 sa bāhurutthitastasya tathaiva samatiṣṭhata //
SkPur, 13, 35.3 tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā //
SkPur, 13, 38.2 balaṃ vāyostathānyeṣāṃ tasminsarvadivaukasām /
SkPur, 13, 38.3 balaṃ tejaśca yogaṃ ca tathaivāstambhayadvibhuḥ //
SkPur, 13, 51.1 tataste stambhitāḥ sarve tathaiva tridivaukasaḥ /
SkPur, 13, 78.1 tathā trivarṇojjvalacārumūrtinā śaśāṅkalekhākuṭilena sarvataḥ /
SkPur, 13, 89.2 kadalīstambhacārūruḥ śaśāṅkavadanā tathā //
SkPur, 13, 103.1 svacchāmbupūrṇāśca tathā nalinyaḥ padmotpalānāṃ mukulairupetāḥ /
SkPur, 13, 124.1 tathā kuravakāścāpi kusumāpāṇḍumūrtayaḥ /
SkPur, 15, 29.1 diśa naḥ paramaṃ yogamapatyaṃ matsamaṃ tathā /
SkPur, 15, 33.1 damaḥ śamastathā kīrtistuṣṭirakrodha eva ca /
SkPur, 15, 35.3 na syāddhi tattathā deva yathā vā manyase prabho //
SkPur, 15, 37.1 tathā tannātra saṃdeho vihitaṃ yadyathā mayā /
SkPur, 16, 6.1 tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā /
SkPur, 16, 6.2 utpādakastathotpādya utpattiścaiva sarvaśaḥ //
SkPur, 16, 10.1 bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā /
SkPur, 17, 7.4 tatkuruṣva tathā kṣipraṃ kālo no nātyagād yathā //
SkPur, 19, 22.2 avahadrudhiraṃ caiva māṃsamedastathaiva ca //
SkPur, 20, 29.1 sa taṃ dṛṣṭvā tathodbhūtaṃ kumāraṃ dīptatejasam /
SkPur, 20, 30.1 kumāro 'pi tathodbhūtaḥ pitaraṃ dīptatejasam /
SkPur, 20, 47.2 guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān //
SkPur, 20, 55.3 tathāpi tu na mṛtyurme prabhaviṣyati mā śucaḥ //
SkPur, 20, 63.2 na hiṃsati tathā tasmāditastāta vrajāmyaham //
SkPur, 20, 64.1 tiṣṭhantaṃ vā śayānaṃ vā dhāvantaṃ patitaṃ tathā /
SkPur, 21, 6.2 so 'vatīrya tato bhūyaḥ prayatātmā tathaiva ha /
SkPur, 21, 22.1 namaste rukmavarṇāya tathaivātīndriyāya ca /
SkPur, 21, 35.2 savidyudghanavāhāya tathaiva vṛṣayāyine //
SkPur, 21, 39.2 namaste sparśayitre ca tathaiva sparśanāya ca //
SkPur, 21, 40.1 namaste rasayitre ca tathaiva rasanāya ca /
SkPur, 21, 40.3 hastine caiva hastāya tathā pādāya pādine //
SkPur, 21, 44.1 brahmaṇyāyātha śuddhāya tathā durvāsase namaḥ /
SkPur, 21, 45.1 atraye bhṛgave caiva tathaivāṅgirase namaḥ /
SkPur, 21, 48.1 akṣayāyāvyayāyaiva tathāpratihatāya ca /
SkPur, 21, 58.2 kiṃ tasya yajñairvividhaiśca dānaistīrthaiḥ sutaptaiśca tathā tapobhiḥ //
SkPur, 22, 26.1 taṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaḥ prabhākaraḥ /
SkPur, 23, 22.2 rājatānāṃ sahasraṃ ca pārthivānāṃ tathaiva ca //
SkPur, 23, 26.1 hāraṃ ca maṇicitrāṅgaṃ rocanārucakaṃ tathā /
SkPur, 23, 29.1 tārārūpāṇi sarvāṇi nakṣatrāṇi dhruvastathā /
SkPur, 23, 30.1 gandharvāpsarasaścaiva nāradaḥ parvatastathā /
SkPur, 23, 30.2 pṛthivī ca samudrāśca varṣāṇi girayastathā //
SkPur, 23, 34.1 yajñāśca kratavaścaiva iṣṭayo niyamāstathā /
SkPur, 23, 34.3 brahmā ca ṛṣayaścaiva viṣṇuḥ sānucarastathā //
SkPur, 23, 37.1 jayāṃ ca vijayāṃ caiva siṃhīṃ vyāghrīṃ tathaiva ca /
SkPur, 23, 39.1 tathā kumudvatīṃ caiva prākṣipaṃs teṣvathauṣadhīḥ /
SkPur, 23, 41.2 kratūnanyāṃśca vividhā iṣṭīḥ kāmyāṃstathetarān //
SkPur, 23, 42.1 audumbareṣu sarveṣu saritaḥ sāgarāṃstathā /
SkPur, 23, 44.3 gaṇapebhyastathā cānyānṛṣibhyaśca pitāmahaḥ //
SkPur, 23, 47.1 vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca /
SkPur, 23, 55.2 paśūnāṃ pataye caiva jetre mṛtyostathaiva ca //
SkPur, 23, 59.2 tataḥ sarvāṇi bhūtāni brahmā śakrastathaiva ca //
SkPur, 23, 60.1 tataḥ śaṅkhāṃśca bherīṃśca paṭahāḍambarāṃstathā /
SkPur, 25, 4.2 tvamasmākaṃ ca tasyāśca sarvasya jagatastathā /
SkPur, 25, 8.2 kaśyapaśca tathodgātā atriḥ sāma svayaṃ jagau /
SkPur, 25, 9.2 viśvāvasū ruciścaiva hāhā hūhū tathaiva ca //
SkPur, 25, 10.1 tathā śāliśirā yaśca viśruto gaṇḍamaṇḍakaḥ /
SkPur, 25, 25.1 yuvayorastu bhaktirme tathā bhartari caiva hi /
SkPur, 25, 30.2 ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca //
SkPur, 25, 32.1 grahāṇāmadhipaścaiva ugradaṇḍadharastathā /
SkPur, 25, 40.3 namaścāpyaniketebhyo yogīśebhyo namastathā //
SkPur, 25, 42.2 namo vo vadhakebhyaśca avadhyebhyastathaiva ca //
SkPur, 25, 43.2 namo vo 'dṛśyarūpebhyo vikṛtebhyastathaiva ca //
SkPur, 25, 47.2 namo daivatarūpebhyaḥ pavanebhyastathaiva ca //
SkPur, 25, 48.1 namo 'gnibhyastathādbhyaśca varuṇebhyastathaiva ca /
SkPur, 25, 48.1 namo 'gnibhyastathādbhyaśca varuṇebhyastathaiva ca /
SkPur, 25, 51.1 grahebhyaśca namo vo 'stu mokṣebhyaśca namastathā /
SkPur, 25, 51.2 śubhebhyaśca namo vo 'stu aśubhebhyastathaiva ca /
SkPur, 25, 53.1 tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām /
SkPur, 25, 53.2 diśantu sarvaṃ manasepsitaṃ ca me sureśvarāḥ puṣṭimanuttamāṃ tathā //
SkPur, 25, 58.1 ya imaṃ nandino janma varadānaṃ tathaiva ca /
Smaradīpikā
Smaradīpikā, 1, 12.2 punaḥ ṣoḍaśa bandhāś ca tathaivādhomukhāś ca ṣaṭ //
Smaradīpikā, 1, 13.1 dvau bandhau sundarīṇāṃ ca paścān mukharataṃ tathā /
Smaradīpikā, 1, 14.2 tathāṣṭanāyikāyāś ca mantrauṣadhisutodayaḥ //
Smaradīpikā, 1, 15.1 śaśo mṛgo vṛṣaś caiva caturthas tu hayas tathā /
Smaradīpikā, 1, 24.1 upakāraparo nityaṃ strīvaśī śleṣmalas tathā /
Smaradīpikā, 1, 29.2 padminī citriṇī caiva śaṅkhinī hastinī tathā /
Smaradīpikā, 1, 32.1 śaśivadanā bimbauṣṭhī tanvī tāmranakhī tathā /
Smaradīpikā, 1, 51.1 śaśakaḥ padminīṃ caiva citriṇīṃ ca mṛgas tathā //
Smaradīpikā, 1, 52.1 śaṅkhinīṃ vṛṣabhaś caiva hastinīṃ tu hayas tathā /
Smaradīpikā, 1, 53.1 uccanīcātinīcaṃ ca tathātyuccaṃ ca varjitam //
Smaradīpikā, 1, 57.2 kūrmapṛṣṭhā gajaskandhā padmanābhisamā tathā /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.1 tathā svapne 'pyabhīṣṭārthān praṇayasyānatikramāt /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.1 tathā yatparamārthena yena yatra yathā sthitam /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2 tattathā balamākramya na cirāt sampravartate //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2 ācchādayedbubhukṣāṃ ca tathā yo 'tibubhukṣitaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2 tathā svātmanyadhiṣṭhānāt sarvatraivaṃ bhaviṣyati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 9.0 tathā hi śivādeḥ kṣityantasyāśeṣasya tattvagrāmasya prāksṛṣṭasya saṃhartṛrūpā yā nimeṣabhūr asāv evodbhaviṣyaddaśāpekṣayā sraṣṭurūponmeṣabhūmis tathā viśvanimeṣabhūś cidghanatonmeṣasārā cidghanatānimajjanabhūmir api viśvonmeṣarūpā //
SpandaKārNir zu SpandaKār, 1, 1.2, 9.0 tathā hi śivādeḥ kṣityantasyāśeṣasya tattvagrāmasya prāksṛṣṭasya saṃhartṛrūpā yā nimeṣabhūr asāv evodbhaviṣyaddaśāpekṣayā sraṣṭurūponmeṣabhūmis tathā viśvanimeṣabhūś cidghanatonmeṣasārā cidghanatānimajjanabhūmir api viśvonmeṣarūpā //
SpandaKārNir zu SpandaKār, 1, 2.2, 17.2 tathā hṛdayabījasthaṃ jagad etac carācaram //
SpandaKārNir zu SpandaKār, 1, 2.2, 35.3 aparāpi tathaiva te yayedaṃ jagadābhāti yathā tathā na bhāti //
SpandaKārNir zu SpandaKār, 1, 2.2, 35.3 aparāpi tathaiva te yayedaṃ jagadābhāti yathā tathā na bhāti //
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.2 iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 27.1 tathā ceha heyatayaiva tan nirṇīyāpi punarapi nirṇeṣyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
SpandaKārNir zu SpandaKār, 1, 17.2, 9.1 tathā ca śivasūtram /
SpandaKārNir zu SpandaKār, 1, 18.2, 3.0 itaḥ prabhṛti prathamaniḥṣyandānto granthaḥ prabuddhasya suprabuddhatāyai sthito yathā ṭīkākārairna cetitas tathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 4.0 yatheyaṃ jāgarādimadhyadaśāpi prabuddhaṃ na pratibadhnāti tathopapādayati //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 2.0 tathā yo 'pyatibubhukṣitaḥ so 'pi tadbalākrāntyā kṣutpipāsādi śamayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 3.0 glānyabhāve ca dehe 'vaśyambhāvinyo vyādhyādisaṃtāpāvasthā api yathā yathā yogino 'pakṛṣyante tathā tathā hemna ivātitāpyamānasya kālikāpagame svasvarūpaṃ dedīpyata eva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 3.0 glānyabhāve ca dehe 'vaśyambhāvinyo vyādhyādisaṃtāpāvasthā api yathā yathā yogino 'pakṛṣyante tathā tathā hemna ivātitāpyamānasya kālikāpagame svasvarūpaṃ dedīpyata eva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 30.0 tathāvabhāsamānaireva kalābhiḥ saṃkucitaiḥ śabdair jñānaiś ca viluptavibhavas tathārūpam ātmānaṃ na vimraṣṭuṃ kṣama ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 1.0 tathā hi dūrādrūpaṃ paśyatīti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 6.0 anyasya hi pādā yathā haritaśādvalopacitāyāṃ bhūmau nipatanti tathā na śarkarilāyāṃ kaṇṭakitāyāṃ vā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 8.0 vāsarasya divasasya prārambhe mukhe tasyaiva vyuparatisamaye cāstamanakāle tathaiva sadṛśā ekarūpāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 15.0 śīrṇā ghrāṇāṅghripāṇayo yeṣāṃ sāmarthyādaṅgināṃ te tathoktān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 16.0 tathā apaghanairaṅgairvraṇibhirupalakṣitān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 27.0 antardviguṇā cāsau ghanaghṛṇā ca tayā nighnā paravaśā nirvighnā antarāyarahitā vṛttiryasya sa tathoktaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 10.0 athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 12.2 krāntaṃ vyāptam ākāśāntarālam ambaramadhyaṃ yaiste tathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 10.0 śirasi mastake natirnamaskārastatra rasastenābaddho viracitaḥ saṃdhyāñjaliryaiste tathoktāsteṣām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 14.0 tathā ṛtuṣu vasantādiṣu ṣaṭsvalam atyarthaṃ nānāvidhānyuccāvacaprakārāṇi //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 10.0 āvṛttyā paunaḥpunyena bhrāntaṃ paryaṭitaṃ viśvaṃ jagadyaiste tathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 22.0 tenotkalito vardhitaḥ kapilimā kapilatvaṃ yasyāḥ sā tathoktā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 26.0 ujjṛmbhā vikāsinyambhojanetradyutiryatra tattathoktaṃ tatreti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 15.0 tathā kṛṣṇena viṣṇunā dhvāntakṛṣṇasvatanuparibhavatrasnuneva timiraśyāmanijaśarīraparibhūtitrasanaśīleneva //
Tantrasāra
TantraS, 3, 6.0 evaṃ yathā etat pratibimbitaṃ bhāti tathaiva viśvaṃ parameśvaraprakāśe //
TantraS, 4, 2.0 tathā hi vikalpabalāt eva jantavo baddham ātmānam abhimanyante sa abhimānaḥ saṃsārapratibandhahetuḥ ataḥ pratidvandvirūpo vikalpa uditaḥ saṃsārahetuṃ vikalpaṃ dalayati iti abhyudayahetuḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 45.0 tathaiva ca uktaṃ śrīpūrvādau vitatya tantrālokāt anveṣyam //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 6, 5.1 tatra yady api dehe sabāhyābhyantaram otaprotarūpaḥ prāṇaḥ tathāpi prasphuṭasaṃvedyaprayatnaḥ asau hṛdayāt prabhṛti iti tata eva ayaṃ nirūpaṇīyaḥ //
TantraS, 6, 24.0 tathaiva upāsā atra phalaṃ samucitaṃ karoti //
TantraS, 6, 58.0 evaṃ yathā prāṇe kālodayaḥ tathā apāne 'pi hṛdayāt mūlapīṭhaparyantam //
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 8, 29.0 tathā ca māyākalādikhapuṣpāder api eṣaiva vartanī iti kevalānvayī hetuḥ //
TantraS, 8, 32.0 sa ca yady api akramam eva tathāpi uktadṛśā kramo 'vabhāsate iti //
TantraS, 8, 35.0 sa ca parameśvaraśaktipātavaśāt tathā bhavati iti vakṣyāmas tatprakāśane //
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya vā dvayāya vā ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 20.0 sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 10, 12.0 tathāhi prameyatvaṃ dvidhā sthūlasūkṣmatvena iti daśa //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 12, 5.0 tatrāpi ca ekadvitryādibhedena samastavyastatayā kvacit kasyacit kadācit ca tathā āśvāsopalabdheḥ vicitro bhedaḥ //
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 58.0 yady api tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītum ācāravartanīṃ darśayet //
TantraS, 21, 8.0 saṃvitprakāśaparamārthatayā yathaiva bhāty āmṛśaty api tatheti vivecayantaḥ //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
TantraS, Dvāviṃśam āhnikam, 19.1 cakram arcet tadaucityād anucakraṃ tathānugam /
Tantrāloka
TĀ, 1, 16.1 śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā /
TĀ, 1, 23.2 iti proktaṃ tathā ca śrīmālinīvijayottare //
TĀ, 1, 43.2 tathāpi taccharīrānte tajjñānaṃ vyajyate sphuṭam //
TĀ, 1, 73.1 śivaścāluptavibhavastathā sṛṣṭo 'vabhāsate /
TĀ, 1, 74.1 tasmādyena mukhenaiṣa bhāty anaṃśo 'pi tattathā /
TĀ, 1, 88.1 buddhibhedāstathā bhāvāḥ saṃjñāḥ karmāṇyanekaśaḥ /
TĀ, 1, 101.2 krīḍā sarvotkarṣeṇa vartanecchā tathā svatantratvam //
TĀ, 1, 117.1 asya syātpuṣṭirityeṣā saṃviddevī tathoditāt /
TĀ, 1, 128.2 ahaṃbodhastu na tathā te tu saṃvedyarūpatām //
TĀ, 1, 138.2 tathāpyāvṛtinirhrāsatāratamyāt sa lakṣyate //
TĀ, 1, 150.1 yato nānyā kriyā nāma jñānameva hi tattathā /
TĀ, 1, 159.1 tataśca dṛkkriyecchādyā bhinnāścecchaktayastathā /
TĀ, 1, 177.1 itarattu tathā satyaṃ tadvibhāgo 'yamīdṛśaḥ /
TĀ, 1, 194.2 bhūtādīnāṃ yathā sātra na tathā dvayavarjite //
TĀ, 1, 197.2 niraṃśabhāvasaṃbodhastathaivātrāpi budhyatām //
TĀ, 1, 205.1 tathopacārasyātraitannimitaṃ saprayojanam /
TĀ, 1, 218.1 tathā saṃkocasaṃbhāravilāyanaparasya tu /
TĀ, 1, 223.2 svarūpagopanaṃ kṛtvā svaprakāśaḥ punastathā //
TĀ, 1, 247.1 tathānudghāṭitākārā nirvācyenātmanā prathā /
TĀ, 1, 253.1 tathānudghāṭitākārabhāvaprasaravartmanā /
TĀ, 1, 254.1 tathāntaraparāmarśaniścayātmatirohiteḥ /
TĀ, 1, 256.1 svayamevaṃ vibodhaśca tathā praśnottarātmakaḥ /
TĀ, 1, 263.2 parīkṣaṇaṃ tathādhyakṣe vikalpānāṃ paramparā //
TĀ, 1, 310.2 adhvabhedastathetyevaṃ kathitaṃ pautrike vidhau //
TĀ, 1, 322.1 mṛteḥ parīkṣā yogīśīmelakādividhistathā /
TĀ, 2, 29.2 sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ //
TĀ, 2, 48.2 idamuktaṃ tathā śrīmatsomānandādidaiśikaiḥ //
TĀ, 3, 5.2 tathā hi nirmale rūpe rūpamevāvabhāsate //
TĀ, 3, 7.1 na hi sparśo 'sya vimalo rūpameva tathā yataḥ /
TĀ, 3, 27.2 yathādarśe tathā kenāpyuktam ākarṇaye tviti //
TĀ, 3, 32.2 tathā tathāvidhākāśapaścātstho vetti na dhvanim //
TĀ, 3, 39.2 tathā rasasparśanasaurabhādikaṃ na lakṣyate 'kṣeṇa vinā sthitaṃ tvapi //
TĀ, 3, 43.1 asaṃbhave bāhyagatasya tādṛśaḥ sva eva tasmin pratibimbitastathā /
TĀ, 3, 46.1 tathā viśvamidaṃ bodhe pratibimbitamāśrayet /
TĀ, 3, 47.2 pratibimbaṃ tathā bodhe sarvataḥ svacchatājuṣi //
TĀ, 3, 70.2 mahāḍāmarake yāge śrīparā mastake tathā //
TĀ, 3, 80.2 tathāpi vibhavasthānaṃ sā na tu prācyajanmabhūḥ //
TĀ, 3, 136.1 tathaiva mahaleśādaḥ so 'nyo dvedhāsvaro 'pi san /
TĀ, 3, 139.2 śaktikuṇḍalikā caiva prāṇakuṇḍalikā tathā //
TĀ, 3, 176.1 tathāhi tatragā yāsāvicchāśaktirudīritā /
TĀ, 3, 189.1 saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā /
TĀ, 3, 209.2 tathāhi madhure gīte sparśe vā candanādike //
TĀ, 3, 225.2 tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati //
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
TĀ, 4, 12.1 tathābhāsanamevāsya dvaitamuktaṃ maheśituḥ /
TĀ, 4, 64.2 pakṣeṇa sādhako 'rdhārdhātputrakaḥ samayī tathā //
TĀ, 4, 75.1 tathā sāṃsiddhikajñānādāhṛtajñānino 'dhamāḥ /
TĀ, 4, 79.2 tatsaṃghātaviparyāsavigrahairbhāsate tathā //
TĀ, 4, 81.1 tāvacca chedanaṃ hyekaṃ tathaivādyābhisaṃdhitaḥ /
TĀ, 4, 83.1 āśvāsaśca vicitro 'sau śaktipātavaśāttathā /
TĀ, 4, 88.1 tapaḥprabhṛtayo ye ca niyamā yattathāsanam /
TĀ, 4, 122.2 tathāhi saṃvideveyamantarbāhyobhayātmanā //
TĀ, 4, 131.2 tathāmṛtāgnisaṃyogāddravataste na saṃśayaḥ //
TĀ, 4, 148.1 tataśca prāgiyaṃ śuddhā tathābhāsanasotsukā /
TĀ, 4, 149.1 tathā bhāsitavastvaṃśarañjanāṃ sā bahirmukhī /
TĀ, 4, 176.2 devī kālī tathā kālakarṣiṇī ceti kathyate //
TĀ, 4, 186.2 tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam //
TĀ, 4, 198.1 tathaiva parameśānaniyatipravijṛmbhaṇāt /
TĀ, 4, 204.2 udeti rūḍhiḥ paramā tathāpītthaṃ nirūpitam //
TĀ, 4, 206.1 tathā saṃvidvicitrābhiḥ śāntaghoratarādibhiḥ /
TĀ, 4, 208.1 tathā vikalpamukure dhyānapūjārcanātmani /
TĀ, 4, 219.1 tacca yasya yathaiva syātsa tathaiva samācaret /
TĀ, 4, 223.2 pṛthivī jalataḥ śudhyejjalaṃ dharaṇitastathā //
TĀ, 4, 226.1 mantrāḥ svabhāvataḥ śuddhā yadi te 'pi na kiṃ tathā /
TĀ, 4, 229.1 itthamastu tathāpyeṣā codanaiva śivoditā /
TĀ, 4, 232.1 puṃsi te bādhite eva tathā cātreti varṇitam /
TĀ, 4, 233.1 abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet /
TĀ, 4, 235.2 tatsvarūpābhidhānena tiṣṭhāsuḥ sa tathā sthitaḥ //
TĀ, 4, 243.2 avikalpena bhāvena munayo 'pi tathābhavan //
TĀ, 4, 252.2 tathāpi kila saṃkocabhāvābhāvavikalpataḥ //
TĀ, 4, 260.2 kṣetrādigamanābhāvavidhistu svātmanastathā //
TĀ, 5, 5.2 tathāpi niścayātmāsāvaṇoḥ svātantryayojakaḥ //
TĀ, 5, 7.1 tatra buddhau tathā prāṇe dehe cāpi pramātari /
TĀ, 5, 15.2 tathāpi nirvikalpe 'sminvikalpo nāsti taṃ vinā //
TĀ, 5, 80.1 asaṃkocavikāso 'pi tadābhāsanatastathā /
TĀ, 5, 110.2 tathaiva cakre kutrāpi praveśātko 'pi sambhavet //
TĀ, 5, 127.1 satyevātmani citsvabhāvamahasi svānte tathopakriyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge 'pi ca /
TĀ, 5, 131.1 tathāpyāgamarakṣārthaṃ tadagre varṇayiṣyate /
TĀ, 5, 133.2 tathā hyanacke sācke vā kādau sānte punaḥpunaḥ //
TĀ, 6, 2.1 sthānabhedastridhā proktaḥ prāṇe dehe bahistathā /
TĀ, 6, 12.1 tenāhuḥ kila saṃvitprākprāṇe pariṇatā tathā /
TĀ, 6, 17.1 teṣāṃ tathā bhāvanā ced dārḍhyameti nirantaram /
TĀ, 6, 24.2 kṣapā śaśī tathāpāno nāda ekatra tiṣṭhati //
TĀ, 6, 32.1 naimittikī prasiddhā ca tathānyā pāribhāṣikī /
TĀ, 6, 47.1 otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ /
TĀ, 6, 49.2 prāṇaḥ kandātprabhṛtyeva tathāpyatra na susphuṭaḥ //
TĀ, 6, 70.2 sakalādyāśca kaṇṭhyoṣṭhyaparyantā bhairavāstathā //
TĀ, 6, 88.1 tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam /
TĀ, 6, 130.1 ṣaṭ prāṇāścaṣakasteṣāṃ ṣaṣṭirnālī ca tāstathā /
TĀ, 6, 149.2 sarve rudrāstathā mūle māyāgarbhādhikāriṇaḥ //
TĀ, 6, 179.1 chāditaprathitāśeṣaṃ śaktirekaḥ śivastathā /
TĀ, 6, 183.2 svapnasvapne tathā svapne supte saṃkalpagocare //
TĀ, 6, 186.1 tathāpāne 'pi hṛdayānmūlapīṭhavisarpiṇi /
TĀ, 6, 204.1 yadvattathāntaḥ saṅkrāntirnavaprāṇaśatāni sā /
TĀ, 6, 228.1 śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ /
TĀ, 6, 228.2 tathā tathā parāmarśaśakticakreśvaraḥ prabhuḥ //
TĀ, 6, 228.2 tathā tathā parāmarśaśakticakreśvaraḥ prabhuḥ //
TĀ, 6, 234.2 kṣakārastryardhamātrātmā mātrikaḥ satathāntarā //
TĀ, 6, 246.2 bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi //
TĀ, 7, 7.1 pañcārṇe 'bdhisahasrāṇi triśatī viṃśatistathā /
TĀ, 7, 23.2 tathā hi prāṇacārasya navasyānudaye sati //
TĀ, 7, 30.2 ata ekaiva saṃvittirnānārūpe tathātathā //
TĀ, 7, 30.2 ata ekaiva saṃvittirnānārūpe tathātathā //
TĀ, 7, 38.2 yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet //
TĀ, 8, 18.2 tathāpi pratipattṝṇāṃ pratipādayitustathā //
TĀ, 8, 18.2 tathāpi pratipattṝṇāṃ pratipādayitustathā //
TĀ, 8, 33.2 prāyaścittāṃstathā tatsthā vāmācārasya dūṣakāḥ //
TĀ, 8, 51.1 mātṛnandā svasaṃkhyātā rudrāstatsādhakāstathā /
TĀ, 8, 54.1 vīṇāsarasvatī devī nāradastumburustathā /
TĀ, 8, 55.1 kuberaḥ karmadevāśca tathā tatsādhakā api /
TĀ, 8, 121.1 bhuvarlokastathā tvārkāllakṣamekaṃ tadantare /
TĀ, 8, 134.2 vidyādharaviśeṣāśca tathā ye parameśvaram //
TĀ, 8, 137.1 jīmūtameghāstatsaṃjñāstathā vidyādharottamāḥ /
TĀ, 8, 145.2 saurāllakṣeṇa saptarṣivargastasmāddhruvastathā //
TĀ, 8, 154.2 satye vedāstathā cānye karmadhyānena bhāvitāḥ //
TĀ, 8, 166.1 pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhādadharaṃ tathā /
TĀ, 8, 172.1 tathāpi śivamagnānāṃ śaktīnāmaṇḍatā bhavet /
TĀ, 8, 191.2 tathā cāha mahādevaḥ śrīmatsvacchandaśāsane //
TĀ, 8, 199.2 ā vīrabhadrabhuvanādbhadrakālyālayāttathā //
TĀ, 8, 203.2 rudrocitāstā mukhyatvādrudrebhyo 'nyāstathā sthitāḥ //
TĀ, 8, 252.2 tatra śraikaṇṭhamuktaṃ yat tasyaivomāpatistathā //
TĀ, 8, 257.2 asmākaṃ tu svatantreśatathecchākṣobhasaṃgatam //
TĀ, 8, 271.2 gandharvayakṣarākṣasapitṛmunibhiścitritāstathā yāgāḥ //
TĀ, 8, 279.2 heye 'pyādeyadhīḥ siddhiḥ tathā coktaṃ hi kāpilaiḥ //
TĀ, 8, 290.2 tatraivāṣṭāvahaṃkārastridhā kāmādikāstathā //
TĀ, 8, 300.1 cakrāṣṭakādhipatyena tathā śrīmālinīmate /
TĀ, 8, 336.2 śivadīkṣāsinā chinnā śivajñānāsinā tathā //
TĀ, 8, 338.2 vāmā jyeṣṭhā raudrī kālī kalavikaraṇībalavikārike tathā //
TĀ, 8, 391.2 grathito 'dhvā tayā sarva ūrdhvaścādhastanastathā //
TĀ, 8, 396.2 tasyāṃ sūkṣmā susūkṣmā ca tathānye amṛtāmite //
TĀ, 8, 417.1 yadyapi guṇasāmyātmani mūle krodheśvarāṣṭakaṃ tathāpi dhiyi /
TĀ, 8, 420.1 kāmādisaptaviṃśakamāgantu tathā gaṇeśavidyeśamayau /
TĀ, 8, 439.2 ekādaśabhirbāhye brahmāṇḍaṃ pañcabhis tathāntarikaiḥ //
TĀ, 9, 3.1 tathāhi kālasadanādvīrabhadrapurāntagam /
TĀ, 9, 18.1 tathopalambhamātraṃ tau upalambhaśca kiṃ tathā /
TĀ, 9, 18.1 tathopalambhamātraṃ tau upalambhaśca kiṃ tathā /
TĀ, 9, 22.1 kartṛtvaṃ caitadetasya tathāmātrāvabhāsanam /
TĀ, 9, 22.2 tathāvabhāsanaṃ cāsti kāryakāraṇabhāvagam //
TĀ, 9, 23.2 tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā //
TĀ, 9, 25.1 niyamaśca tathārūpabhāsanāmātrasārakaḥ /
TĀ, 9, 26.1 yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ /
TĀ, 9, 29.1 tathābhūte ca niyame hetutadvattvakāriṇi /
TĀ, 9, 35.2 tathā ca teṣāṃ hetūnāṃ saṃyojanaviyojane //
TĀ, 9, 39.2 ata eva tathābhānaparamārthatayā sthiteḥ //
TĀ, 11, 3.1 tathā teṣvapi tattveṣu svavarge 'nugamātmakam /
TĀ, 11, 14.1 uktā tathāpyapratighe nāsmin āvṛtisaṃbhavaḥ /
TĀ, 11, 19.1 śrīmatkālottarādau ca kathitaṃ bhūyasā tathā /
TĀ, 11, 32.2 ityuktaṃ kṣobhakatvena spande sparśastu no tathā //
TĀ, 11, 46.1 tathāpi na vimarśātma rūpaṃ tyajati tena saḥ /
TĀ, 11, 55.1 tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ /
TĀ, 11, 55.2 tathāhi cidvimarśena grastā vācyadaśā yadā //
TĀ, 11, 58.1 tathā hi māturviśrāntirvarṇānsaṃghaṭya tānbahūn /
TĀ, 11, 70.1 aṅgulyādeśane 'pyasya nāvikalpā tathā matiḥ /
TĀ, 11, 73.2 tathā hi paravākyeṣu śruteṣvāvriyate nijā //
TĀ, 11, 77.1 tathā tathā camatkāratāratamyaṃ vibhāvyate /
TĀ, 11, 77.1 tathā tathā camatkāratāratamyaṃ vibhāvyate /
TĀ, 11, 97.2 tathā māyādibhūmyantalekhācitrahṛdaścitaḥ //
TĀ, 11, 101.2 svasaṃvidaḥ svasiddhāyāstathā sarvatra budhyatām //
TĀ, 11, 115.1 tadya eṣa sato bhāvāñ śūnyīkartuṃ tathāsataḥ /
TĀ, 12, 3.2 tathā sthitaḥ samastaśca vyastaścaiṣa kramākramāt //
TĀ, 12, 7.1 tathā vilokyamāno 'sau viśvāntardevatāmayaḥ /
TĀ, 12, 9.2 tathā sampūrṇarūpatvānusaṃdhir dhyānamucyate //
TĀ, 12, 10.2 tathāntarjalpayogena vimṛśañjapabhājanam //
TĀ, 12, 12.1 tathaivaṃ kurvataḥ sarvaṃ samabhāvena paśyataḥ /
TĀ, 12, 13.1 tathārcanajapadhyānahomavratavidhikramāt /
TĀ, 12, 17.1 tadā tathā tena tatra tattadbhogyaṃ vidhiśca saḥ /
TĀ, 12, 19.1 vicikitsā galatyantastathāsau yatnavānbhavet /
TĀ, 12, 20.2 tathāhi śaṅkā mālinyaṃ glāniḥ saṃkoca ityadaḥ //
TĀ, 12, 23.1 na śaṅketa tathā śaṅkā vilīyetāvahelayā /
TĀ, 16, 2.2 sāmudāyikayāge 'tha tathānyatra yathoditam //
TĀ, 16, 5.1 tasmādyathātathā yāgaṃ yāvaccakreṇa saṃmitam /
TĀ, 16, 17.2 tato madhye tathā dakṣe vāme śṛṅge ca sarvataḥ //
TĀ, 16, 36.2 tathāhyādau paraṃ rūpamekībhāvena saṃśrayet //
TĀ, 16, 45.2 anena vidhinā sarvānrasaraktādikāṃstathā //
TĀ, 16, 70.2 tāvatastānpaśūndadyāttathācoktaṃ maheśinā //
TĀ, 16, 87.2 eko yathāhaṃ vahnyādiṣaḍrūpo 'smi tathā sphuṭam //
TĀ, 16, 108.2 mayatantre tathācoktaṃ tattatsvaphalavāñchayā //
TĀ, 16, 134.1 tattattvādyanusāreṇa tatrāntarbhāvyate tathā /
TĀ, 16, 139.1 vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā /
TĀ, 16, 164.2 pañcaikabhedāccādhvānastathaivāṇḍacatuṣṭayam //
TĀ, 16, 166.1 atrāpi nyāsayogena śodhye 'dhvani tathākṛteḥ /
TĀ, 16, 173.1 avibhinne kriyājñāne karmaśuddhau tathaiva te /
TĀ, 16, 176.1 tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ /
TĀ, 16, 187.2 sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā //
TĀ, 16, 200.1 śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā /
TĀ, 16, 208.2 kathitastaṃ tathā nyasyettattattattvaviśuddhaye //
TĀ, 16, 236.1 padadvayaṃ catuṣparva tathānye dve dviparvaṇī /
TĀ, 16, 244.2 tathā pratyayadīkṣāyāṃ tattadbhuvanadarśanam //
TĀ, 16, 258.2 ādyastathāvikalpatvapradaḥ syādupadeṣṭṛtaḥ //
TĀ, 16, 277.1 tathā tanmantrasaṃjalpabhāvito 'nyadapi bruvan /
TĀ, 16, 277.2 anicchurapi tadrūpastathā kāryakaro dhruvam //
TĀ, 16, 283.2 tattathaiva tathātmatvādvastuno 'pi bahiḥsthiteḥ //
TĀ, 16, 283.2 tattathaiva tathātmatvādvastuno 'pi bahiḥsthiteḥ //
TĀ, 17, 2.2 karmamāyāṇumalinatrayaṃ bāhau gale tathā //
TĀ, 17, 28.2 bahistathātmatābhāve kāryaṃ karmapadohanam //
TĀ, 17, 39.2 pivanyādyaṣṭakaṃ śastrādikaṃ ṣaṭkaṃ parā tathā //
TĀ, 17, 62.1 tathā tattatpurātattvamiśraṇāduttarottaram /
TĀ, 17, 67.1 mantro hi viśvarūpaḥ sannupāśrayavaśāttathā /
TĀ, 17, 73.1 gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau /
TĀ, 17, 88.2 kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantramanusmaran //
TĀ, 17, 89.1 śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam /
TĀ, 17, 89.1 śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam /
TĀ, 17, 102.2 tathā dhyānabalādeva yadvā pūrṇābhiṣecanaiḥ //
TĀ, 18, 8.2 gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā //
TĀ, 18, 8.2 gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā //
TĀ, 19, 31.2 samayī putrako vāpi paṭhedvidyāmimāṃ tathā //
TĀ, 19, 36.1 tathā svayaṃ paṭhanneṣa vidyāṃ vastusvabhāvataḥ /
TĀ, 19, 45.1 javī tathātmā saṃsuptāmarśo 'pyevaṃ prabudhyate /
TĀ, 19, 49.2 yato 'sya pratyayaprāptiprepsoḥ samayinastathā //
TĀ, 20, 3.1 bījaṃ kiṃcidgṛhītvaitattathaiva hṛdayāntare /
TĀ, 21, 6.2 gatasyātha svayaṃ mṛtyukṣaṇoditatathāruceḥ //
TĀ, 21, 17.1 tatpraviṣṭasya kasyāpi śiṣyāṇāṃ ca gurostathā /
TĀ, 21, 18.1 uttarottaramutkṛṣṭāstathā vyāmiśraṇāvaśāt /
TĀ, 21, 27.2 karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasād ekībhāvyaṃ svajālavaśīkṛtaiḥ //
TĀ, 21, 41.2 tatra prāṇamanomantrārpaṇayogāttathā bhavet //
TĀ, 21, 47.1 bhuktiyojanikāyāṃ tu bhūyobhirgurubhistathā /
TĀ, 21, 49.2 bādhakatve bādhikāsau sāmyaudāsīnyayostathā //
TĀ, 21, 58.1 prāyaścittaistathā dānaiḥ prāṇāyāmaiśca śodhanam /
TĀ, 26, 26.1 tathā kuryādgururguptihānirdoṣavatī yataḥ /
TĀ, 26, 43.2 arthakṛtsarvagaṃ mantracakraṃ rūḍhestathā bhavet //
TĀ, 26, 75.1 bhavettathā yathānyeṣāṃ śaṅkā no manasi sphuret /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 6.2 bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ mahasaṃ tathā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 3.2 śrotre caiva tathā netre nāsāyāṃ ca tato mukhe //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 16.2 yathā ṣaḍakṣarī vidyā tathā vidyā ca tryakṣarī //
ToḍalT, Caturthaḥ paṭalaḥ, 16.1 tathā nirīkṣaṇaṃ kāryaṃ prakuryājjñānacakṣuṣā /
ToḍalT, Caturthaḥ paṭalaḥ, 26.2 tathā cānandagāyatrīm ṛcaṃ ca trir japet sudhīḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 28.1 churikāṃ cāmṛtaṃ caiva prītisaṃrakṣaṇīṃ tathā /
ToḍalT, Pañcamaḥ paṭalaḥ, 23.2 śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 24.2 kṣitiṃ jalaṃ tathā cāgniṃ vāyuṃ cākāśameva ca //
ToḍalT, Pañcamaḥ paṭalaḥ, 25.1 yajamānaṃ tathā somaṃ sūryaṃ ca mūrtinā saha /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 6.1 śrotrayugmaṃ tathā vaktraṃ skandanād avyavasthitam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 6.2 caturbāhuṃ tathā dehaṃ stanadvaṃdvaṃ kaṭidvayam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 7.1 hṛdayaṃ jaṭharaṃ pādaṃ tathā sarvāṅguliḥ śive /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 24.1 tathā ca tryakṣaraṃ mantraṃ prajapet sādhakāgraṇīḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 32.1 takāreṇa yonideśaṃ gudaṃ pādadvayaṃ tathā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 33.2 sarvā nāḍyastathā jyotī romaṃ ca bhūṣaṇādikam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 38.1 gāṃ caiva bhūmisaṃsthaṃ ca hastyaśvaṃ ca tathaiva ca /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 38.2 balidānaṃ maheśāni pitṛyajñaṃ tathaiva ca //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 47.2 binduśabdena śūnyaṃ syāt tathā ca guṇasūcakam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 49.1 yatheyaṃ vaikharī vidyā kūrcavidyā tathaiva ca /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 50.1 satāraṃ ca tathā binduṃ māyā pañcākṣarī parā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 54.1 tathā pañcākṣaraṃ paśya brahmaviṣṇuśivātmakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 54.2 śaktirūpaṃ nirākāraṃ tathā pañcākṣareṇa tu //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 55.1 yathā pañcākṣarī vidyā tathā vidyā ṣaḍakṣarī /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 55.2 tathaiva ṣoḍaśī vidyā tathā vidyā ca vyakṣarī //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 55.2 tathaiva ṣoḍaśī vidyā tathā vidyā ca vyakṣarī //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 56.1 tathaivāṣṭākṣarī vidyā tathā navākṣarī parā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 56.1 tathaivāṣṭākṣarī vidyā tathā navākṣarī parā /
ToḍalT, Saptamaḥ paṭalaḥ, 21.1 prāṇāyāmena deveśi tathaiva yonimudrayā /
ToḍalT, Saptamaḥ paṭalaḥ, 21.2 tathaivābhyāsayogena yadi vāyuḥ samo bhavet //
ToḍalT, Saptamaḥ paṭalaḥ, 33.2 māyāvatī mukhavṛtte kaṇṭhe cāṣṭapurī tathā //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 3.1 udare ca tathā pāyau pañcalakṣāḥ prakīrtitāḥ /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 4.1 atha pārśve tathā carme tathaiva sarvasaṃdhiṣu /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 4.1 atha pārśve tathā carme tathaiva sarvasaṃdhiṣu /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 5.1 iḍā ca piṅgalā caiva suṣumnā citriṇī tathā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 6.2 nardinī ca tathā nidrā rudrasaṃkhyā vyavasthitā //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 13.2 ḍākinīsahito brahmā tathaiva nivaset sadā //
ToḍalT, Navamaḥ paṭalaḥ, 23.1 mālāmantraṃ ṣoḍaśīṃ vā tathā cāṣṭādaśākṣarīm /
ToḍalT, Daśamaḥ paṭalaḥ, 7.1 candrādikaṃ yathā devi cirajīvī tathā bhavet /
Vetālapañcaviṃśatikā
VetPV, Intro, 11.1 sādhūnāṃ pālanaṃ samyag duṣṭānāṃ nigrahas tathā /
VetPV, Intro, 31.2 aṇimā mahimā caiva laghimā garimā tathā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 10.1, 1.0 manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ //
VNSūtraV zu VNSūtra, 13.1, 7.0 tathā ca anāhatahatottīrṇo yaḥ sa śṛṅgāṭakākāro raudrīsvabhāvas turyaḥ //
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
Ānandakanda
ĀK, 1, 2, 56.1 nirīkṣaṇaṃ prokṣaṇaṃ ca tāḍanābhyukṣaṇaṃ tathā /
ĀK, 1, 2, 121.2 lepikā kṣepikā caiva krāmikā rañjikā tathā //
ĀK, 1, 2, 160.1 śrīkaṇṭhamamṛtāṃśuṃ ca bhairavaṃ bhāskaraṃ tathā /
ĀK, 1, 2, 162.2 oḍyāṇaśaktir jālaṃdhrī tathā pūrṇā giriḥ priye //
ĀK, 1, 2, 163.2 lopāmudrā kubjikā ca kālasaṃkarṣaṇī tathā //
ĀK, 1, 2, 169.1 pātālāni ca nāgendrāstathā kālāgnirudrakāḥ /
ĀK, 1, 2, 169.2 yakṣāḥ piśācabhūtāśca rākṣasā danujāstathā //
ĀK, 1, 2, 172.1 vidyādharāḥ kinnarāśca gandharvaścāśvinau tathā /
ĀK, 1, 2, 173.1 gītaṃ nṛttāni tadbhedāḥ kāśyapādyāstathā daśa /
ĀK, 1, 2, 175.1 matsyādidaśajanmāni jino lokāyatastathā /
ĀK, 1, 2, 177.2 devāya vastrayugalam upavītadvayaṃ tathā //
ĀK, 1, 2, 198.2 rasasya smaraṇaṃ puṇyaṃ darśanaṃ sparśanaṃ tathā //
ĀK, 1, 2, 240.1 tasya saṃdarśanaṃ puṇyaṃ sparśanaṃ bhāṣaṇaṃ tathā /
ĀK, 1, 2, 245.2 tathaiva janmadāridryamṛtyuduḥkhamahāmayān //
ĀK, 1, 3, 18.2 nijāsanaṃ samāsādya prāṇāyāmatrayaṃ tathā //
ĀK, 1, 3, 25.2 tathā parānandaśivamūrtimārādhayāmi ca //
ĀK, 1, 3, 42.1 prahvaḥ kṛtāñjalirbhūtvā kariṣyāmi tathā prabho /
ĀK, 1, 3, 49.1 bholagovindasiddhaṃ ca vyāḍiṃ nāgārjunaṃ tathā /
ĀK, 1, 3, 49.2 koraṇḍaṃ śūrpakarṇaṃ ca muktāyīṃ revaṇaṃ tathā //
ĀK, 1, 3, 52.2 nadyāstīre taṭāke vā goṣṭhe devālaye tathā //
ĀK, 1, 3, 83.2 yathā nirvāṇadīkṣāyāstathā sarvaṃ prakalpayet //
ĀK, 1, 3, 89.1 kṛtvā taduttamāṅge ca gurupaṅktiṃ guruṃ tathā /
ĀK, 1, 3, 91.2 tathaiva siddhapaṅktyā ca gurupaṅktyā tathaiva ca //
ĀK, 1, 3, 91.2 tathaiva siddhapaṅktyā ca gurupaṅktyā tathaiva ca //
ĀK, 1, 3, 94.2 yogapaṭṭaṃ yogadaṇḍaṃ tathaivoḍyāṇabandhanam //
ĀK, 1, 3, 95.1 dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati /
ĀK, 1, 4, 17.2 māgadhīṃ rājikāṃ caiva vandhyāṃ karkoṭakīṃ tathā //
ĀK, 1, 4, 31.1 nīlā vacā balā kanyā kṛṣṇonmattastathākulī /
ĀK, 1, 4, 31.2 śvetāparājitāṅkolaṃ gojihvā garuḍī tathā //
ĀK, 1, 4, 78.1 ekaikaṃ gartamādadyāddhānyābhraṃ gandhakaṃ tathā /
ĀK, 1, 4, 105.1 caturvāraṃ puṭedevaṃ mardayecca punastathā /
ĀK, 1, 4, 107.1 caturvāraṃ pacedevaṃ mardayecca punastathā /
ĀK, 1, 4, 155.2 maṇḍūkī bṛhatī puṅkhā kumārī lāṅgalī tathā //
ĀK, 1, 4, 159.1 gandhābhrayoganiṣke dve piṣṭaṃ kuryādyathā tathā /
ĀK, 1, 4, 219.2 stanyena yoṣitāṃ piṣṭvā mūṣāyāmantare tathā //
ĀK, 1, 4, 240.1 kāsīsaṃ pañcalavaṇaṃ mākṣīkaṃ gandhakaṃ tathā /
ĀK, 1, 4, 259.2 suvarṇe ca tathā hemaśeṣaṃ tāvaddhameddṛḍham //
ĀK, 1, 4, 294.1 rasatālakaśuddhaciṃcākṣāraistathā trapu /
ĀK, 1, 4, 297.1 śvetābhrasatvaṃ tīkṣṇaṃ ca tāpyaṃ ca vimalāṃ tathā /
ĀK, 1, 4, 299.2 yathā tāpyena kuṭilaṃ tathā tāpyena mārayet //
ĀK, 1, 4, 333.1 śatavāraṃ gavāṃ mūtraiḥ śigrumūlarasaistathā /
ĀK, 1, 4, 344.2 navasāro'pi ca tathā gandhavatsa biḍo bhavet //
ĀK, 1, 4, 346.1 tiktakośātakīnīraiḥ saptadhāmlagaṇais tathā /
ĀK, 1, 4, 383.2 ghanasatvaṃ yathā jīrṇaṃ tathā dvandvāni jārayet //
ĀK, 1, 4, 389.2 suvarṇaretaso mitraṃ svarṇadehastathā rasaḥ //
ĀK, 1, 4, 406.2 mākṣikaṃ saindhavaṃ cullī sāmudraṃ rājikā tathā //
ĀK, 1, 4, 427.1 tathā jvālāmukhīkṣāraṃ sthalakumbhīrasena ca /
ĀK, 1, 4, 437.2 puṣpaṃ ca khadiraṃ raktacandanaṃ kukkuṭī tathā //
ĀK, 1, 4, 483.1 pāṭalīkākatuṇḍyutthamahārāṣṭrīdravaṃ tathā /
ĀK, 1, 4, 489.2 tathā tṛtīyavāre tu rasaḥ syāt pratisāritaḥ //
ĀK, 1, 4, 508.1 tārakṛṣṭyaṣṭanavatiḥ svarṇamekaṃ tathā rasaḥ /
ĀK, 1, 4, 510.1 mākṣikaṃ bhūlatāṃ sūtaṃ kunaṭīṃ ṭaṅkaṇaṃ tathā /
ĀK, 1, 4, 511.1 hiṅgulaṃ rasakaṃ kāntam indragopaṃ viṣaṃ tathā /
ĀK, 1, 4, 513.1 rocanaṃ gugguluṃ stanyam indragopaṃ viṣaṃ tathā /
ĀK, 1, 4, 518.1 tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param /
ĀK, 1, 5, 2.3 kṛṣṇaṃ pītaṃ tathā raktaṃ śulbe tīkṣṇe ca melayet //
ĀK, 1, 5, 34.1 abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca /
ĀK, 1, 5, 60.1 lohāni sarvāṃstriguṇaṃ triguṇaṃ kanakaṃ tathā /
ĀK, 1, 5, 82.2 tathā cāṣṭaguṇaṃ devi jārayecca kalāguṇam //
ĀK, 1, 6, 37.1 kāntasattvābhrasattvaṃ ca svarṇajīrṇarasastathā /
ĀK, 1, 6, 37.2 sarvametat samīkṛtya bhajed āroṭakaṃ tathā //
ĀK, 1, 6, 40.2 krāmaṇaṃ ca kramādvakṣye tathā vidhiniṣedhanam //
ĀK, 1, 6, 43.2 māsaṣoḍaśaparyantaṃ yathāroṭarasastathā //
ĀK, 1, 6, 80.1 yathā tathā hlādayate sustrīrūpanirīkṣaṇam /
ĀK, 1, 6, 80.2 tathā krāmati deveśi sūtako'sau tataḥ kṣaṇāt //
ĀK, 1, 6, 82.1 nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā /
ĀK, 1, 6, 96.1 kaliṅgaṃ kāravellaṃ ca kūṣmāṇḍaḥ karkaṭī tathā /
ĀK, 1, 6, 101.2 liṅgastrīnarakhaṭvānāṃ tathā dvīpivibhītayoḥ //
ĀK, 1, 6, 116.1 saptamaḥ śuklavedhaḥ syāt nāḍīvedhastathāṣṭamaḥ /
ĀK, 1, 6, 125.1 tasya mūtrapurīṣaistu śleṣmaṇāṅgamalais tathā /
ĀK, 1, 7, 3.1 padmarāgādimaṇayo lohā hemādayastathā /
ĀK, 1, 7, 6.2 śubhraśoṇaharidrābhāḥ kālā nānāvidhāstathā //
ĀK, 1, 7, 12.2 jātyānurūpāścotsāhaṃ yathā satvaṃ tathā guṇam //
ĀK, 1, 7, 13.1 yathā kāntistathā śīlaṃ kurvantyevaṃ dvijātayaḥ /
ĀK, 1, 7, 18.2 hayamūtrasnuhīkṣīrakulatthakarasaistathā //
ĀK, 1, 7, 29.2 kāntādibhasmatritayaṃ guñjāvṛddhikrame tathā //
ĀK, 1, 7, 32.1 dvipalaṃ ca sahasrāyur ayutaṃ tripalaṃ tathā /
ĀK, 1, 7, 35.1 sarvajñatvaṃ sarvagatvaṃ svecchāviharaṇaṃ tathā /
ĀK, 1, 7, 38.2 trivarṣārūḍhatāmbulyās tathā kārpāsakasya vā //
ĀK, 1, 7, 50.1 hemotpattiḥ purā proktā tathāpi trividhā bhavet /
ĀK, 1, 7, 71.2 tathā pañcapalenaiva divyātmajñānitā bhavet //
ĀK, 1, 7, 72.2 tathā saptapalenāpi vidyādharapadaṃ bhavet //
ĀK, 1, 7, 73.1 tathāṣṭapalayogena svecchāviharaṇe paṭuḥ /
ĀK, 1, 7, 74.1 tathā daśapalenāpi mahendratvam avāpnuyāt /
ĀK, 1, 7, 76.1 tathā caturdaśapalair aiśvaraṃ labhate padam /
ĀK, 1, 7, 77.1 tathā syāt ṣoḍaśapalaiḥ saccidānandavigrahaḥ /
ĀK, 1, 7, 87.1 bhrāmakaṃ cumbakaṃ devi karṣakaṃ drāvakaṃ tathā /
ĀK, 1, 7, 87.2 romakaṃ ca tathaikadvitricatuḥ sarvatomukhāḥ //
ĀK, 1, 7, 99.2 sarjakṣārayavakṣārarālaiś ciragulais tathā //
ĀK, 1, 7, 138.2 tathā pañcadaśābde ca sarvalokapriyo bhavet //
ĀK, 1, 7, 140.2 kiṭṭaṃ muṇḍaṃ tathā tīkṣṇaṃ kāntaṃ pūrvottarottaram //
ĀK, 1, 7, 170.1 triphalā vajravallī ca śāṅgerī maricaṃ tathā /
ĀK, 1, 8, 1.1 sūto vajraṃ suvarṇaṃ ca kāntalohaṃ tathābhrakam /
ĀK, 1, 8, 12.1 tathābhrarasayogaṃ syāttataḥ kāntarasaṃ bhavet /
ĀK, 1, 9, 117.1 tathaiva kāntasatvasya jāraṇā bhavati priye /
ĀK, 1, 9, 140.1 jārayecca tathā svarṇaṃ dvābhyāṃ jīrṇaṃ samaṃ samam /
ĀK, 1, 10, 43.1 tathā saṃpuṭalepaṃ ca tathā bhūdharapācanam /
ĀK, 1, 10, 43.1 tathā saṃpuṭalepaṃ ca tathā bhūdharapācanam /
ĀK, 1, 10, 48.2 lepanaṃ siddhacūrṇasya tathā saṃpuṭalepanam //
ĀK, 1, 10, 49.1 tathā bhūdharapākaśca yāvatkaṭhinatāṃ vrajet /
ĀK, 1, 10, 135.1 sadāśivatvam āpnoti devānāmadhipastathā /
ĀK, 1, 11, 16.1 śrīguruṃ siddhacakraṃ ca bhairavaṃ bhairavīṃ tathā /
ĀK, 1, 11, 16.2 gaṇādhipaṃ kṣetrapālaṃ nijeṣṭadaivataṃ tathā //
ĀK, 1, 11, 17.2 tathāntarāyakartṝṃśca bhūtapretapiśācakān //
ĀK, 1, 11, 32.2 gāyatkinnaragandharvaistathā kiṃpuruṣairyutam //
ĀK, 1, 11, 38.2 pūjyate devasiddhaughaiḥ yathāyaṃ bhairavastathā //
ĀK, 1, 12, 81.1 sphoṭayecca tadantasthā niryānti bhramarāstathā /
ĀK, 1, 12, 161.2 tathā tambīpure cāsti tīrthe ca vipule śubham //
ĀK, 1, 12, 185.1 andhurasti hi tanmadhye mudgavarṇāstathopalāḥ /
ĀK, 1, 13, 2.1 utpattiṃ gandhakasyāpi jātiṃ saṃśodhanaṃ tathā /
ĀK, 1, 13, 31.1 tathā pramehān gulmāni kāsaśvāsakṣayajvarān /
ĀK, 1, 14, 5.1 uccaiḥśravāstathā cendurdhanvantaribhiṣagvaraḥ /
ĀK, 1, 14, 37.1 svarasādaṃ gadgadatvaṃ dāhaṃ dṛṣṭibhramaṃ tathā /
ĀK, 1, 14, 42.1 stambhastobhananirvāhanirviṣīkaraṇaṃ tathā /
ĀK, 1, 14, 47.1 napuṃsakā gadakṣīṇāḥ pittakrodhādhikāstathā /
ĀK, 1, 15, 82.1 gandharvalajjāgāndhārīdevadālīrasastathā /
ĀK, 1, 15, 163.2 caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet //
ĀK, 1, 15, 165.1 suvarṇai rajataiḥ śulbair vaṅgair nāgaistathāyasaiḥ /
ĀK, 1, 15, 168.1 cūrṇaṃ tathāyasaṃ proktaṃ paṇapañcakamātrakam /
ĀK, 1, 15, 201.2 evaṃ ca raktacitrasya yojanā ca phalaṃ tathā //
ĀK, 1, 15, 210.1 punarnavākhyā dvividhā lohitā dhavalā tathā /
ĀK, 1, 15, 276.1 daśāhamathavā triṃśatṣaṣṭirvā navatistathā /
ĀK, 1, 15, 288.1 amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā /
ĀK, 1, 15, 305.2 caturvidho gugguluḥ syātkumudaḥ padmakastathā //
ĀK, 1, 15, 310.1 evaṃ varṣaprayogeṇa śītavātavraṇāstathā /
ĀK, 1, 15, 402.2 dvibhāgastryūṣaṇasyāpi varābhāgadvayaṃ tathā //
ĀK, 1, 15, 416.2 nāgakesarakacchūralavaṅgailāgaruṃ tathā //
ĀK, 1, 15, 423.1 jayā tālayutā hanyātpradaraṃ śvayathuṃ tathā /
ĀK, 1, 15, 437.1 śuṇṭhī harītakī tulye tatsamā ca jayā tathā /
ĀK, 1, 15, 445.1 caṇakairmāṣakairmudgair āḍhakairvā tilaistathā /
ĀK, 1, 15, 448.2 elālavaṅgamadhukaṃ pippalī maricaṃ tathā //
ĀK, 1, 15, 505.2 tṛtīye saptarātreṇa bhujaṅgaḥ kañcukaṃ tathā //
ĀK, 1, 15, 519.1 tathaivāsitapakṣādi nūnaṃ kuryāddināddinam /
ĀK, 1, 15, 525.1 ekaikaṃ jāyate parṇaṃ tathaivāparapakṣake /
ĀK, 1, 15, 527.2 tuṣārādrāvarbude ca sahye devagirau tathā //
ĀK, 1, 15, 528.2 vindhye devasahe'drau ca devasūtahṛde tathā //
ĀK, 1, 15, 531.1 auṣṇik traiṣṭubhagāyatro jāgatas tryaiṣṭubhas tathā /
ĀK, 1, 15, 537.2 ayaḥprabho 'gniṣṭomaḥ syādaukthyo revatakastathā //
ĀK, 1, 15, 546.2 vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam //
ĀK, 1, 15, 558.2 tathaivaikādaśadinaṃ prārabhya ṣoḍaśaṃ dinam //
ĀK, 1, 15, 569.2 madhye madhye ca seveta tathaiva daśavāsaram //
ĀK, 1, 15, 577.2 raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā //
ĀK, 1, 15, 583.2 mṛdvīkāṣṭapalā yaṣṭī tataḥ pañcapalā tathā //
ĀK, 1, 15, 618.2 samavellarikāmūlaphalajaiśca rasaistathā //
ĀK, 1, 16, 35.2 kāntalohaṃ tathaivopayojayed bhakṣayennaraḥ //
ĀK, 1, 16, 37.1 tathaiva mūlikākalpā rasahīnā na siddhidāḥ /
ĀK, 1, 16, 43.1 jatrūrdhvarogā naśyanti tathā pādahitaṃ bhavet /
ĀK, 1, 16, 43.2 candanāgarukarpūrakastūrīkuṅkumaṃ tathā //
ĀK, 1, 16, 47.1 pūgīphalaṃ saptaparṇaṃ tathā tāmalakaṃ priye /
ĀK, 1, 16, 52.2 muṇḍikā meghanādaśca viṣṇukrāntā munistathā //
ĀK, 1, 16, 76.1 kadalīkandacūrṇaṃ ca sindūrāṅgārakau tathā /
ĀK, 1, 16, 77.2 kāsīsaṃ nīlikāpatraṃ dadhibhṛṅgarasastathā //
ĀK, 1, 16, 84.1 tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ /
ĀK, 1, 16, 108.2 niśi lepaṃ tathairaṇḍapatraiśca pariveṣṭanam //
ĀK, 1, 16, 109.2 śmaśāne salile mārge gṛhe devālaye tathā //
ĀK, 1, 17, 21.1 saptāhādvā kramātprājñaḥ prasṛtaṃ prasṛtaṃ tathā /
ĀK, 1, 17, 22.2 yathā yathāmbuno vṛddhistathā doṣaḥ praśāmyati //
ĀK, 1, 17, 23.2 yathā vṛddhistathā hrāso yāvacculukamātrakam //
ĀK, 1, 17, 36.2 suniṣaṇṇakagoraṇṭī jīvantīdvayakaṃ tathā //
ĀK, 1, 17, 40.2 vāyasī kuntalī caiva vasukanyālikā tathā //
ĀK, 1, 17, 41.2 maṇḍūkaparṇī pālakyāḥ patraṃ gāṅgerukaṃ tathā //
ĀK, 1, 17, 42.1 ākhukarṇī kāsamardapatraṃ gāṅgerukaṃ tathā /
ĀK, 1, 17, 50.1 kulutthayūṣakāliṅgaguñjāvṛkṣaphalaṃ tathā /
ĀK, 1, 17, 50.2 palāṇḍu laśunaṃ sarvakandaṃ siddhārthakaṃ tathā //
ĀK, 1, 17, 53.2 śokavāhanabhītiś cālasyātyantarataṃ tathā //
ĀK, 1, 17, 54.2 vyāyāmerṣyādivāsvāpo niśi jāgaraṇaṃ tathā //
ĀK, 1, 17, 55.1 purovāto himaṃ dhūlirvātaprāyasthalaṃ tathā /
ĀK, 1, 17, 56.1 agniḥ śramāmbujananaṃ tathoṣṇāmbaradhāraṇam /
ĀK, 1, 17, 84.2 dāḍimasya rasairvāpi tvabhīrośca rasaistathā //
ĀK, 1, 19, 6.1 avibhājyo hi kālo'yaṃ tathāpi pravibhajyate /
ĀK, 1, 19, 10.1 yāmaiścaturbhir divasastathā rātrirbhavetpriye /
ĀK, 1, 19, 11.1 madhyāhne daśa nāḍī syādaparāhṇastathaiva ca /
ĀK, 1, 19, 11.2 pūrvarātraṃ cārdharātraṃ tathaivāpararātrakam //
ĀK, 1, 19, 30.1 bhinnaistathāñjanābhaiśca jaladaiśchāditākhilā /
ĀK, 1, 19, 87.1 bhajetkaphaghnaṃ śākaṃ ca vyañjanaṃ pānakaṃ tathā /
ĀK, 1, 19, 110.1 tathā nocedbhaved dhātuśoṣo 'ntardāhamohabhāk /
ĀK, 1, 19, 133.1 madhyāhnaṃ gamayedevaṃ tathā dhārāgṛhe'thavā /
ĀK, 1, 19, 142.1 mayūratālavṛntaiśca tathā ca haricandanaiḥ /
ĀK, 1, 19, 149.1 amlapākaiśca lūtādimalinaiḥ salilaistathā /
ĀK, 1, 19, 190.2 pañcāhāraguṇān pakvāṃstathā bhūtaguṇānapi //
ĀK, 1, 19, 191.2 bhaumo bhaumāṃstathaivānyān anye dehagatānkramāt //
ĀK, 1, 19, 200.2 narāṇāṃ dhātavaḥ sapta santi strīṇāṃ yathā tathā //
ĀK, 1, 20, 9.1 tvanmāyayā jagatsarvaṃ sṛṣṭaṃ trātaṃ hataṃ tathā /
ĀK, 1, 20, 10.1 ravistvaṃ paramātmā tvaṃ guṇāstvaṃ prakṛtistathā /
ĀK, 1, 20, 14.3 tathāpi pṛcchasīśāni lokānāṃ hitakāmyayā //
ĀK, 1, 20, 17.2 avidyāṃ jaḍatāṃ garvaṃ śītamuṣṇaṃ tathātapam //
ĀK, 1, 20, 23.2 tathāsau sarvalokeṣu sarvaiḥ sampūjyate sadā //
ĀK, 1, 20, 27.1 na kevalāmaratvācca na śivatvādbhavettathā /
ĀK, 1, 20, 65.2 prāṇāpānau tathā vyānodānau caiva samānakaḥ //
ĀK, 1, 20, 68.2 prāṇāpānaparikṣiptastathā jīvo'pi na sthiraḥ //
ĀK, 1, 20, 69.1 prāṇāpānasamākarṣe tathā prāṇamapānataḥ /
ĀK, 1, 20, 104.1 tathā dakṣiṇapādena yonisthānaṃ prapīḍayet /
ĀK, 1, 20, 131.2 śvāsakāsādayo rogā doṣāḥ syurbahavastathā //
ĀK, 1, 20, 141.2 jarā ca maraṇaṃ nāsti duṣṭasattvabhayaṃ tathā //
ĀK, 1, 20, 174.2 apānameḍhrau nābhiśca hṛdayaṃ ghaṇṭikā tathā //
ĀK, 1, 20, 181.1 śabdaṃ sparśaṃ ca rūpaṃ ca rasaṃ gandhaṃ paraṃ tathā /
ĀK, 1, 20, 182.1 śītāśītaṃ tathā vātamātapaṃ yo na vetti ca /
ĀK, 1, 20, 189.2 kṣiptaṃ vrajettanmayatvaṃ tathā brahmaṇi līyate //
ĀK, 1, 21, 6.1 pañcaprādeśamātre ca tvadhonimnaṃ tathordhvataḥ /
ĀK, 1, 21, 64.1 caturthyantaṃ sasaṃbuddhiṃ varaṃ ca varadaṃ tathā /
ĀK, 1, 22, 9.1 tathaivāśvatthavandākamuparāge'rkacandrayoḥ /
ĀK, 1, 22, 50.1 tindukasya ca vandākaṃ citrāyāmāhṛtaṃ tathā /
ĀK, 1, 22, 76.2 tindukasya ca vandākaṃ citrāyāmāhṛtaṃ tathā //
ĀK, 1, 23, 8.2 dhutturo lokanāthaśca prabhurindro bhavastathā //
ĀK, 1, 23, 42.2 suvarṇādimalohānāṃ ratnānāṃ jāraṇe tathā //
ĀK, 1, 23, 68.2 urubūkasya bījāni tathāpāmārgajāni ca //
ĀK, 1, 23, 129.2 saptadhā bhāvayed gharme strīṇāṃ ca rajasā tathā //
ĀK, 1, 23, 130.1 tathā mānavapittena lolayedgandhakaṃ punaḥ /
ĀK, 1, 23, 153.2 yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ //
ĀK, 1, 23, 170.1 adhobhāgaṃ tathordhvaṃ ca bhūyo bhūyaḥ pravartanam /
ĀK, 1, 23, 173.2 yathā jīrṇo bhavedgandho bhūyo bhūyastathāpi ca //
ĀK, 1, 23, 206.2 tatastaṃ lepayedyatnāllavaṇena mṛdā tathā //
ĀK, 1, 23, 209.2 tathā dhamettato mūṣāṃ yathā sindūravad bhavet //
ĀK, 1, 23, 218.2 śuddhasūtaṃ tathā gandhaṃ sūtārdhaṃ saindhave kṣipet //
ĀK, 1, 23, 284.2 tīkṣṇanāgaṃ tathā śulbaṃ rasakena tu rañjayet //
ĀK, 1, 23, 296.2 pravālaṃ drāvayetsā tu drāvayedgaganaṃ tathā //
ĀK, 1, 23, 369.2 tathā ca śatavedhī syādvidyāratnam anuttamam //
ĀK, 1, 23, 376.1 tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ /
ĀK, 1, 23, 386.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ tathā /
ĀK, 1, 23, 397.1 tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /
ĀK, 1, 23, 404.1 vakṣyamāṇena yogena kuryāt saṃgrahaṇaṃ tathā /
ĀK, 1, 23, 412.1 kartarīdṛṣṭimātreṇa tathānyā śabdakartarī /
ĀK, 1, 23, 422.1 candrodaye tathottiṣṭhetkṣāraṃ tasya tu dāpayet /
ĀK, 1, 23, 434.1 raktaṃ pītaṃ tathā kṛṣṇamuttarottarakāryakṛt /
ĀK, 1, 23, 453.2 kṣetrādhipaṃ gaṇeśaṃ ca candraṃ yogigaṇaṃ tathā //
ĀK, 1, 23, 456.3 dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam //
ĀK, 1, 23, 487.1 aghoreśe māsikaṃ syātsiṃhadvīpe tathā punaḥ /
ĀK, 1, 23, 547.1 hema tāraṃ tathā bhānuḥ samabhāgāni kārayet /
ĀK, 1, 23, 548.1 sitayena tathā veṣṭyaṃ guhyasthāne niveśayet /
ĀK, 1, 23, 553.2 bhasma sūtapalaikaṃ ca mṛtakāntapalaṃ tathā //
ĀK, 1, 23, 554.1 mākṣikasya palaṃ caiva śilājatu palaṃ tathā /
ĀK, 1, 23, 554.2 palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā //
ĀK, 1, 23, 564.2 śatapalamabhayānām akṣadhātryostathaiva kvathitajalasamāṣṭau bhāgamaṣṭāvaśiṣṭam /
ĀK, 1, 23, 613.1 saptame koṭivedhī syāddaśakoṭiṃ tathāṣṭame /
ĀK, 1, 23, 615.1 yathā lohe tathā dehe krāmate nātra saṃśayaḥ /
ĀK, 1, 23, 620.1 tathā sahasravedhena baddhā yā ghuṭikā śubhā /
ĀK, 1, 23, 639.1 yathā lohe tathā dehe kramate nānyathā kvacit /
ĀK, 1, 23, 646.2 vajrabhasma tathā sūtaṃ kāñcanena samanvitam //
ĀK, 1, 23, 674.2 śvetābhrakaṃ ca sattvaṃ ca kāṅkṣī kāntaṃ tathāyasam //
ĀK, 1, 23, 675.1 vaṅgaṃ kāntaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam /
ĀK, 1, 23, 699.2 vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam //
ĀK, 1, 23, 744.2 kaṃsapātre rasaścaiva ratnānāṃ drutayastathā //
ĀK, 1, 24, 9.1 ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
ĀK, 1, 24, 47.1 citrakaṃ kaṇavīraṃ ca lāṅgalī gṛdhraviṭ tathā /
ĀK, 1, 24, 51.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
ĀK, 1, 24, 67.1 yathā hemni tathā tāre vyāṭibījena yojitam /
ĀK, 1, 24, 108.2 kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā //
ĀK, 1, 24, 129.1 viṣṇukrāntā ca vakrāṅkābalā ca tulasī tathā /
ĀK, 1, 24, 139.2 mṛgadūrvā candravallī pakvabimbā tathaiva ca //
ĀK, 1, 24, 151.2 hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā //
ĀK, 1, 24, 154.2 khoṭaḥ poṭastathā bhasma dhūlīkalpaśca pañcamaḥ //
ĀK, 1, 24, 172.2 tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam //
ĀK, 1, 24, 177.2 sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā //
ĀK, 1, 24, 207.2 nānāvarṇaṃ tathā svacchaṃ dhṛtaṃ yonau jalūkavat //
ĀK, 1, 25, 8.1 bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā /
ĀK, 1, 25, 19.2 tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān //
ĀK, 1, 25, 25.1 bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
ĀK, 1, 25, 91.2 grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā //
ĀK, 1, 25, 99.2 nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā //
ĀK, 1, 25, 102.2 kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā //
ĀK, 1, 25, 107.1 lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā /
ĀK, 1, 25, 115.1 guṇaprabhāvajananau śīghravyāptikarau tathā //
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
ĀK, 1, 26, 108.1 pañcakṣāraistathā mūtrairlavaṇaiśca biḍaṃ tataḥ /
ĀK, 1, 26, 178.2 mūṣā sā musalākhyā ca cakribaddharase tathā //
ĀK, 1, 26, 183.2 patralepe tathā raṅge dvandvamelāpake hitam //
ĀK, 1, 26, 213.1 dvādaśāṅgulanimnā yā prādeśapramitā tathā /
ĀK, 1, 26, 219.2 lohāderapunarbhāvo guṇādhikyaṃ tathogratā //
ĀK, 1, 26, 222.1 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam /
ĀK, 1, 26, 239.1 caṣakaṃ ca kaṭhorī ca vāṭikā khorikā tathā /
ĀK, 2, 1, 12.2 vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā //
ĀK, 2, 1, 50.2 niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //
ĀK, 2, 1, 81.2 tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā //
ĀK, 2, 1, 137.2 patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā //
ĀK, 2, 1, 151.1 sumṛtīkaraṇaṃ caiva tvamṛtīkaraṇaṃ tathā /
ĀK, 2, 1, 153.1 gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari /
ĀK, 2, 1, 169.1 kokilākṣarasaiḥ sapta kumārīsvarasaistathā /
ĀK, 2, 1, 169.2 śvetadūrvārasaistadvadvyāghrīkandarasaistathā //
ĀK, 2, 1, 189.1 rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ /
ĀK, 2, 1, 198.1 tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā /
ĀK, 2, 1, 204.1 yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā /
ĀK, 2, 1, 236.2 mardano rasavīryasya dīpano jāraṇastathā //
ĀK, 2, 1, 254.1 kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā /
ĀK, 2, 1, 277.2 kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //
ĀK, 2, 1, 280.1 rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā /
ĀK, 2, 1, 285.1 srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam /
ĀK, 2, 1, 291.1 caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā /
ĀK, 2, 1, 292.2 dhāraṇaṃ pītavarṇaṃ ca karburaṃ sāraṇaṃ tathā //
ĀK, 2, 1, 301.2 jñeyā mauktikasūścaiva muktāmātā tathā smṛtā //
ĀK, 2, 1, 304.1 tathā viṣaharā rucyā pācanī baladāyinī /
ĀK, 2, 1, 340.1 kācotthaṃ hṛdyagandhaṃ ca tatkālalavaṇaṃ tathā /
ĀK, 2, 1, 344.2 akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā //
ĀK, 2, 5, 8.1 hṛtpīḍāṃ vahnidaurbalyaṃ mahārogānmṛtiṃ tathā /
ĀK, 2, 5, 68.2 pākaṃ varṇaṃ tathā gandhaṃ jñātvā lohasya vahnitaḥ //
ĀK, 2, 7, 6.1 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu /
ĀK, 2, 7, 17.1 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā /
ĀK, 2, 7, 23.1 vartalohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /
ĀK, 2, 7, 28.0 tathābhrasatvaṃ balinopalohaṃ vajreṇa sūtaṃ vinihanti sadyaḥ //
ĀK, 2, 7, 32.2 tathā jambīranīre ca niculasya rase tathā //
ĀK, 2, 7, 32.2 tathā jambīranīre ca niculasya rase tathā //
ĀK, 2, 7, 56.1 nīlāñjanaṃ ca kaṅkuṣṭhaṃ kāsīsaṃ daradaṃ tathā /
ĀK, 2, 7, 73.2 evaṃ saptapuṭaṃ kuryānmārkavasvarasaistathā //
ĀK, 2, 7, 74.1 kumārīsvarasaistadvaccitramūlarasaistathā /
ĀK, 2, 7, 74.2 nīlīpatrarasaistadvatpunarnavarasaistathā //
ĀK, 2, 7, 83.1 evaṃ daśapuṭaṃ kāryaṃ nirguṇḍīsvarasaistathā /
ĀK, 2, 7, 83.2 tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ //
ĀK, 2, 7, 84.1 kakubhasya rasaistadvajjambūtvaksvarasaistathā /
ĀK, 2, 7, 108.2 arvāk pañcapalāddevi ghanasatvaṃ tathā pacet //
ĀK, 2, 7, 109.2 tathā rūpyaṃ ca tāmraṃ ca śodhayenmārayet priye //
ĀK, 2, 7, 110.1 lohavadghanasatvaṃ ca ghanapatraṃ tathaiva ca /
ĀK, 2, 7, 112.1 padmarāgādiratnāni tathā kuryātsureśvari //
ĀK, 2, 8, 2.2 prādurbhavanti ratnāni tathaiva viguṇāni ca //
ĀK, 2, 8, 5.1 rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /
ĀK, 2, 8, 35.1 asnigdhaṃ rūkṣamityuktaṃ visphoṭaṃ piṭakaṃ tathā /
ĀK, 2, 8, 35.2 jaṭharaṃ kāntihīnaṃ ca vicchāyaṃ malinaṃ tathā //
ĀK, 2, 8, 52.2 saurāṣṭrapauṇḍrakauverākarasūpārakau tathā //
ĀK, 2, 8, 55.2 malo binduśca rekhā ca trāsaḥ kākapadaṃ tathā //
ĀK, 2, 8, 95.1 taṃ vajraṃ pūrvavadgole kṛtvā ruddhvā dhamettathā /
ĀK, 2, 8, 144.1 mayūrakaṇṭhasacchāyā śambhoḥ kaṇṭhanibhā tathā /
ĀK, 2, 8, 155.2 vaiḍūryaṃ keturatnaṃ ca khaśabdāṅkurajaṃ tathā //
ĀK, 2, 8, 164.2 māṇikyaṃ mauktikaṃ vajraṃ nīlaṃ marakataṃ tathā //
ĀK, 2, 8, 168.2 himālaye siṃhale ca vindhye revātaṭe tathā //
ĀK, 2, 8, 169.2 sūryakāntaṃ ca tatraikaṃ candrakāntaṃ tathāparam //
ĀK, 2, 9, 17.1 rasauṣadhyo mahauṣadhyaḥ siddhauṣadhyastathāparāḥ /
ĀK, 2, 9, 93.2 śvetapatratayā vallī śvetapuṣpaphalā tathā //
ĀK, 2, 9, 106.1 vajravallī vāravallī rohiṇī bilvinī tathā /
ĀK, 2, 9, 106.2 gorocanalatā caiva karīrī cākṣarā tathā //
ĀK, 2, 9, 107.2 ghṛtagandhā nimbavallī tilakandātasī tathā //
ĀK, 2, 10, 2.1 taddugdhaṃ hemakaṅkuṣṭhaṃ pulakaṃ recanaṃ tathā /
ĀK, 2, 10, 11.1 pātālagaruḍī tārkṣī sauvarṇī garuḍī tathā /
ĀK, 2, 10, 32.1 sā mahendrī vṛttaphalā trapusī trapusā tathā /
ĀK, 2, 10, 36.2 kākadantī kākapīlur vṛttaraktaphalā tathā //
Āryāsaptaśatī
Āsapt, 1, 37.1 jātā śikhaṇḍinī prāg yathā śikhaṇḍī tathāvagacchāmi /
Āsapt, 2, 11.2 śastrāghāto na tathā sūcīvyadhavedanā yādṛk //
Āsapt, 2, 59.1 ananugraheṇa na tathā vyathayati kaṭukūjitair yathā piśunaḥ /
Āsapt, 2, 151.2 vṛddhir yathā yathā syās tathā tathā kaṇṭakotkarṣaḥ //
Āsapt, 2, 151.2 vṛddhir yathā yathā syās tathā tathā kaṇṭakotkarṣaḥ //
Āsapt, 2, 188.2 roṣayati paruṣavacanais tathā tathā preyasīṃ rasikaḥ //
Āsapt, 2, 188.2 roṣayati paruṣavacanais tathā tathā preyasīṃ rasikaḥ //
Āsapt, 2, 213.1 guṇavidhṛtā sakhi tiṣṭhasi tathaiva dehena kiṃ tu hṛdayaṃ te /
Āsapt, 2, 229.2 āsphālayati karaṃ pratigajas tathāyaṃ puro ruddhaḥ //
Āsapt, 2, 319.2 mānas tathaiva vilasati dampatyor aśithilagranthiḥ //
Āsapt, 2, 336.1 netrākṛṣṭo bhrāmaṃ bhrāmaṃ preyān yathā yathāsti tathā /
Āsapt, 2, 343.2 tvāṃ sakhi paśyāmi tathā chāyām iva saṃkucanmānām //
Āsapt, 2, 367.2 jāmātari muditamanās tathā tathā sādarā śvaśrūḥ //
Āsapt, 2, 367.2 jāmātari muditamanās tathā tathā sādarā śvaśrūḥ //
Āsapt, 2, 405.2 dvīpā iva divasā api tathā krameṇa prathīyāṃsaḥ //
Āsapt, 2, 419.2 tanmukham ajātatṛptis tathā tathā vallabhaḥ pibati //
Āsapt, 2, 419.2 tanmukham ajātatṛptis tathā tathā vallabhaḥ pibati //
Āsapt, 2, 426.1 mayi yāsyati kṛtvāvadhidinasaṅkhyaṃ cumbanaṃ tathāśleṣam /
Āsapt, 2, 428.2 sakhi lohakaṇṭakanibhas tathā madanaviśikho 'pi //
Āsapt, 2, 478.2 tiṣṭhati tathaiva tadguṇaviddheyaṃ hārayaṣṭir iva //
Āsapt, 2, 511.1 vicalasi mugdhe vidhṛtā yathā tathā viśasi hṛdayamadaye me /
Āsapt, 2, 581.2 apasarasi sundari yathā yathā tathā spṛśasi mama hṛdayam //
Āsapt, 2, 582.1 sakhi sukhayaty avakāśaprāptaḥ preyān yathā tathā na gṛhī /
Āsapt, 2, 588.2 sāśaṅkaserṣyasabhayā tathā tathā gehinī tasya //
Āsapt, 2, 588.2 sāśaṅkaserṣyasabhayā tathā tathā gehinī tasya //
Āsapt, 2, 589.2 patati tathā mama dṛṣṭis tvadekadāsasya sāsūyā //
Āsapt, 2, 610.1 sunirīkṣitaniścalakaravallabhadhārājalokṣitā na tathā /
Āsapt, 2, 618.2 dharmārthināṃ tathāpi sa mṛgyaḥ pūjārtham aśvatthaḥ //
Āsapt, 2, 619.2 gṛhavṛtivivaraniveśitadṛśas tathāśvāsanaṃ yūnaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 14.0 tadevaṃ yaducyate prayojanābhidhāyivākyapravṛttāv api prayojanamabhidhātavyaṃ tathā cānavasthā iti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 22.0 yathā ca gurvājñālābhānantaram etat tantrakaraṇaṃ tathā atha maitrīparaḥ puṇyam ityādau sphuṭameva //
ĀVDīp zu Ca, Sū., 1, 1, 48.0 yato maryādāyāmabhividhau cāṅaḥ prātipadikena yogaḥ syāt yathā āsamudrakṣitīśānām ā pāṭalīputrād vṛṣṭo deva ityādau ihāpi ca tathā //
ĀVDīp zu Ca, Sū., 1, 2, 4.0 yathā ca bhūtamātre liḍ bhavati tathāca darśayiṣyāmaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 20.0 kimāścaryaṃ mayi mune dhanyaścāhaṃ kathaṃ vibho iti tathā svayaṃbhuvacanāt so 'haṃ vedān vai samupasthitaḥ //
ĀVDīp zu Ca, Sū., 1, 15.1, 2.0 bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti //
ĀVDīp zu Ca, Sū., 1, 24.2, 11.0 etena taṃ yathā brahmā trisūtraṃ bubudhe tathaiva hetuliṅgauṣadhajñānam indraḥ provācetyaviplutamāgamaṃ darśayati //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 11, 43, 2.0 vikārāṇāṃ hetavo bhavantīti sambandhaḥ tathā samayogayuktāḥ samyagyogayuktāḥ prakṛtihetavo bhavantīti yojyaṃ prakṛtiḥ ārogyam //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 13.0 tathā punaruktaṃ khādīnyabhidhāya viṣṭaṃ hy aparaṃ pareṇa iti //
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 20, 11.2, 18.0 tathā bhramaśca vātikaḥ smṛtimoharūpaḥ //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 15.0 gurvādiguṇabhedas tathā karmabhedāśca rasakṛtā eva //
ĀVDīp zu Ca, Sū., 26, 8.9, 18.0 bhedastathāpi nākhyātuṃ sarasvatyāpi śakyate iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 4.0 kṣitivyatiriktam udakameva yathā rasayonistathā rasanārtho rasastasya ityādau vivṛtameva dīrghaṃjīvitīye //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 15.0 tatra caraśarīrāvayavadhātūnāṃ deśena grahaṇaṃ mātrā vicāre praviśati śeṣaṃ svabhāve tathā rasavimāne vakṣyamāṇaṃ cātrāpraviṣṭam āhāraviśeṣāyatanam antarbhāvanīyaṃ yathāsambhavam //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 42.0 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 13, 2.0 dravyaprabhāvād yathā dantyā virecakatvaṃ tathā maṇīnāṃ viṣādihantṛtvam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 21.1, 3.0 svādūṣaṇau tathetyanena svādukaṭukatiktakaṣāyarūpam ekam //
ĀVDīp zu Ca, Sū., 26, 21.1, 5.0 amlalavaṇau saṃyuktau kaṭunā sahitau śeṣābhyāṃ yogād dve tathāmlalavaṇau tiktayuktau śeṣayogād ekam //
ĀVDīp zu Ca, Sū., 26, 21.1, 6.0 amlakaṭū tathetyanenāmlakaṭutiktakaṣāyarūpam ekam //
ĀVDīp zu Ca, Sū., 26, 26.2, 7.0 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti //
ĀVDīp zu Ca, Sū., 26, 27.2, 5.0 kiṃvā rasavikalpāc ca tathā doṣavikalpāc ca hetvādijñānaṃ pṛthageva vaktavyaṃ rasabhedāddhi tatkāryaṃ liṅgamapi jñāyate hetubheṣajavijñānaṃ tu //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 25.0 tathā saṃyujyamānānāmapi pṛthaktvaṃ vijātīyānāṃ mahiṣavarāhādīnāṃ tadāha vailakṣaṇyamityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 27.0 tathaikajātīyānāmapy avilakṣaṇānāṃ māṣāṇāṃ pṛthaktvaṃ bhavatītyāha anekateti //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 37.2, 8.0 yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 40.2, 5.0 yathā makuṣṭhake 'dbhir madhuro rasaḥ kriyate na snehaḥ tathā saindhave vahnināpi noṣṇatvam ārabhyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 13.0 bhūtānāṃ yathā nānāvarṇākṛtiviśeṣā mahābhūtānāṃ nyūnātirekaviśeṣāt tathā rasānām apīti //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
ĀVDīp zu Ca, Sū., 26, 43.2, 8.0 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate //
ĀVDīp zu Ca, Sū., 26, 43.3, 2.0 bhuktam apakarṣayatīti sārayati kledayati tathā jarayati bhuktameva //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 58.2, 4.0 lavaṇastatheti lavaṇo'pi madhuravipākaḥ prāya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 60.2, 1.0 samprati vakṣyamāṇavipākalakṣaṇe madhurāmlapākayor vātamūtrapurīṣān avarodhakatve tathā kaṭorvipākasya vātamūtrapurīṣavibandhakatve hetum āha madhura ityādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 20.0 anye tv etaddoṣabhayāl lavaṇo'pyamlaṃ pacyata iti vyākhyānayanti lavaṇastathetyatra tathāśabdena viprakṛṣṭasyāmlamityasya karṣaṇāditi //
ĀVDīp zu Ca, Sū., 26, 63.2, 25.0 tathā yatra vipākasya rasāḥ samānaguṇatayānuguṇā bhavanti tatra balavat kāryaṃ bhavati viparyaye tu durbalam iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 4.0 ūrdhvānulomikamiti yugapad ubhayabhāgaharaṃ kiṃvā ūrdhvaharaṃ tathānulomaharaṃ ca //
ĀVDīp zu Ca, Sū., 26, 81, 6.1 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam /
ĀVDīp zu Ca, Sū., 26, 84.19, 6.2 tathāmletyādau amlagrahaṇena labdhānāpy amlāmrātakādīnām abhidhānaṃ viśeṣavirodhasūcanārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 14.0 balākā vāruṇyā saha viruddhā tathā kulmāṣaiśca balākā viruddhā //
ĀVDīp zu Ca, Sū., 26, 103.2, 4.0 kṣīrodake'ṣṭaguṇite kṣīraśeṣaṃ ca pāyayet tathā mūlakasvarasaṃ kṣīram ityādiprayogeṣūnneyam //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 3, 11.0 pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 1.0 annapānaṃ vidhīyate yena taṃ vidhiṃ dravyaguṇakarmarūpaṃ tathā caraśarīrāvayavādirūpaṃ cākhilena kārtsnyenopadekṣyāmaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 7.0 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 15.0 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 61.1, 1.0 prasahā dvividhā māṃsādā vyāghraśyenādayaḥ tathā amāṃsādāśca gavādayaḥ tena māṃsādānāṃ viśeṣamāha prasahānām ityādi //
ĀVDīp zu Ca, Sū., 27, 61.1, 3.0 pratudā ityatra tathā jāṅgalā ityatra cakāro luptanirdiṣṭaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 8.0 pūtigandhaheti śarīrasya tathā vyañjanārthaṃ māṃsasya ca pūtigandhatāṃ hanti //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 4.0 āhāraprasāda ityākhyā yasya sa tathā prasādaḥ sāraḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Sū., 28, 4.7, 49.0 paryayaḥ viparyayaḥ tena śītoṣṇaviparītaguṇair ityarthaḥ tena śītasamutthe male uṣṇaṃ tathoṣṇasamutthe śītamupacāro bhavati //
ĀVDīp zu Ca, Sū., 28, 6, 1.0 dṛśyante hi bhagavannityādau tathaivāhitasamākhyātam upayuñjānā vyādhimantaś cāgadāśceti sambandhaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 13.0 atra yadyapi prastutatvād apathyapratibandhakāni kāraṇāni vaktavyāni tathāpi samānanyāyatayāpathyaśaktivardhakānyucyante //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 16.0 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati //
ĀVDīp zu Ca, Sū., 28, 7.9, 27.0 aniviṣṭāni ślathāni māṃsādīni yeṣāṃ śarīriṇāṃ tāni tathā kiṃvā aniviṣṭānīti viṣamāṇi //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Nid., 1, 4, 5.0 yadyapi pradhānatvena vāyavyā eva prathamaṃ nirdeṣṭuṃ yujyante tathāpīha jvare pittasya pradhānatvād āgneyābhidhānam //
ĀVDīp zu Ca, Nid., 1, 6, 1.0 idānīṃ vyādherjanakahetumabhidhāya tathā taddhetujanyaṃ ca vyādhim uktvā tasya vyādher jñānopāyam āha tasyetyādi //
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Nid., 1, 7, 4.1 tathā ca vacanam /
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 6.2, 2.0 anena ca rasakarmopadeśena doṣāṇāmapi tattadrasotpādyatvaṃ tathā tattadrasopaśamanīyatvam uktaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 10.2, 3.0 vikṛtiviṣamasamavetānām iti vikṛtisamavetānāṃ tathā viṣamasamavetānāṃ ceti vikṛtiviṣamasamavetānām //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 11, 1.0 atha kathaṃ tarhi vikṛtiviṣamasamavāyaprabhāvajñānam ityāha tathāyukte hītyādi //
ĀVDīp zu Ca, Vim., 1, 11, 2.0 tathāyukte samudaya iti vikṛtiviṣamasamavāye //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 14.4, 9.0 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 16, 1.0 kaṭukāḥ satyo madhuravipākāḥ ityādi pippalīguṇakathanam anabhyāsaprayoge doṣavaiparītyena doṣapraśamanopadarśanārthaṃ tathā atyabhyāse guruprakleditvācchleṣmāṇam utkleśayanti ityādigranthavaktavyadoṣakaraṇayogyatopadarśanārthaṃ ca //
ĀVDīp zu Ca, Vim., 1, 16, 10.0 yogavāhitvena kaṭukānāmapi pippalīnāṃ vṛṣyaprayogeṣu yogaḥ tathā jvaragulmakuṣṭhaharādiprayogeṣu jvarādīn hanti pippalī //
ĀVDīp zu Ca, Vim., 1, 16, 12.0 tena pippalīrasāyanaprayogas tathā gulmādiṣu ca pippalīvardhamānakaprayogo na virodham āvahati //
ĀVDīp zu Ca, Vim., 1, 16, 13.3 satatam upayujyamānā iti atimātratvena tathā satataprayogeṇa ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 22.4, 4.0 tathā raktaśālyāderlaghor apyagnisaṃyogādinā lāghavaṃ vardhate //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
ĀVDīp zu Ca, Vim., 1, 22.9, 2.0 sthānagrahaṇenāhāradravyasya tathā bhoktuśca sthānaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 22.9, 5.0 pracāreṇa laghu bhakṣyāṇāṃ prāṇināṃ tathā dhanvapracāriṇāṃ bahukriyāṇāṃ ca lāghavaṃ viparyaye ca gauravaṃ gṛhyate //
ĀVDīp zu Ca, Vim., 1, 23, 5.0 evaṃ kālāsātmyamaśubhaphalaṃ cājīrṇabhojanādi tathā okāsātmyaṃ cāśubhamaśubhaphalamiti jñeyaṃ viparītaṃ tu śubhaphalam //
ĀVDīp zu Ca, Vim., 1, 23, 9.0 asukhaṃ duḥkharūpam udarka uttarakālīnaṃ phalaṃ yasya sa tathā //
ĀVDīp zu Ca, Vim., 1, 25.6, 2.0 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati //
ĀVDīp zu Ca, Vim., 1, 29, 1.0 doṣavikārau ca yadyapi trividhakukṣīye prabhāvavistāreṇa vaktavyau tathāpīha saṃkṣepeṇoktāv eva tena doṣavikāraprabhāvāv apyuktāv iti yaducyate saṃgrahe tat sādhu //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 4.0 viparītasya dīrghatvenāniyatasya tathā rogayuktatve nāsukhasya //
ĀVDīp zu Ca, Vim., 3, 35.2, 6.0 madhyamā madhyamasya dīrghatvenādīrghatvenāniyatasya tathā sukhāsukhatvenāniyatasyāyuṣo madhyamayoḥ karmaṇor yuktirityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 18.0 vedanānāṃ kāraṇam adhiṣṭhānaṃ ca yadyapi dīrghaṃjīvitīye 'pyuktaṃ tathāpīha prakaraṇavaśād viśeṣapratītyākāṅkṣayā ca viśiṣṭaḥ punaḥ praśnāḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 17.2, 6.0 aṣṭadhātukīti khādipañcakabuddhyavyaktāhaṃkārarūpā vakṣyati hi khādīni buddhiravyaktam ahaṅkārastathāṣṭamaḥ iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 21.2, 20.0 ūhas tu yadyapi bāhyacakṣurādikarma tathāpi tatrāpi mano'dhiṣṭhānam astīti manaḥkarmatayoktaḥ //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 4.0 yathā yathā ca paratvaṃ tathā tathā ca guṇavṛddhir yathāsaṃkhyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 4.0 yathā yathā ca paratvaṃ tathā tathā ca guṇavṛddhir yathāsaṃkhyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 11.0 etena yathā śabdo'ṅgulādyanyatamavaikalye'pi na bhavati tathā buddhir apyātmādīnām anyatamavaikalye'pi na bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 38.2, 6.0 jñānaṃ ca yadyapi caturviṃśatitattvātiriktasyodāsīnasyaiva tathāpi taccetanayā prakṛtirapi cetanāmāpadya cetanaiva bhavatīti yuktam atra jñānam iti //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 49.2, 5.0 yathānekaśilpavit kartā karaṇairvāṃśīsaṃdaṃśayantrādibhiḥ kāṣṭhapāṭanalauhaghaṭanādi karoti tathātmāpītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 67.1, 3.0 khādīnīti khādīni sūkṣmāṇi tanmātrarūpāṇi tathaikādaśendriyāṇi //
ĀVDīp zu Ca, Śār., 1, 69.2, 6.1 tathānyatrāpyuktaṃ pūrvotpannam asaktaṃ niyataṃ mahadādisūkṣmaparyantam /
ĀVDīp zu Ca, Śār., 1, 69.2, 7.0 tasmānmahāpralaya eva prakṛtau layaḥ tathādisarga eva prakṛtermahadādisṛṣṭiriti //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 6.0 preraṇaṃ ca tathā dhāraṇaṃ ca manasa eveti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 14.0 pañcatvaṃ tu yadyapi jīvato na bhavati kiṃtu mṛtasyaiva tathāpi pañcatvaṃ mṛtaśarīre dṛśyamānaṃ viparyayāt pañcatvābhāvājjīvaccharīraliṅgaṃ bhavatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 74.2, 19.0 atra yadyapi buddhiśabdena cetanādhṛtismṛtyahaṅkārāḥ prāpyanta eva buddhiprakāratvena tathāpi pṛthakpṛthagarthagamakatvena punaḥ pṛthagupāttāḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 94.2, 7.0 pūrvarūpaṃ yadyapi bhaviṣyatām eva bhavati rogāṇāṃ tathāpi bhaviṣyatāmiti padena bhūte'pi vyādhau yāni rūpāṇi bhavanti tāni nirākaroti //
ĀVDīp zu Ca, Śār., 1, 94.2, 18.0 hetubhiḥ sadṛśā iti samahetoḥ samāḥ tathā viṣamahetośca viṣamāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 5.0 saṃprāptiḥ kālakarmaṇāmiti kālasya saṃprāptistathā karmaṇaśca saṃprāptiḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 9.0 prajñāparādhāvarodhaśca yathā karmajānāṃ tathā prathamādhyāya evoktam //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 112.2, 3.0 ityanena tathā hyudāharaṇena ca //
ĀVDīp zu Ca, Śār., 1, 112.2, 6.0 jīrṇetyādau jīrṇādyavasthātrayaviśiṣṭasyānnasya kālaḥ tathānnasyākālo 'jīrṇādyavasthālakṣitaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 127.1, 5.0 yo bhūtaviṣavātādīnāṃ saṃsparśaḥ tathākālenāgataḥ snehaśītoṣṇasaṃsparśaśceti yojanā //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 8.0 yad boddhavyaṃ sukhaduḥkhaṃ yathā boddhavyaṃ kāryavaśādbhavati tattathaivocyate nānyathā //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 153.2, 1.0 idānīṃ saṃkṣepeṇa saṃsārahetumajñānaṃ tathā mokṣahetuṃ ca samyagjñānaṃ darśayannāha sarvamityādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 2, 2.0 rasāyanavājīkaraṇasādhanamapi yathā cikitsocyate tathānantaram eva vakṣyati //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 24.2, 6.0 sajjā vaidyādayo yasyāṃ sā tathā //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 40.2, 1.0 yadyapi himavān auṣadhabhūmīnām ityuktaṃ tathāpi rasāyane himavatprabhavāṇyeva bheṣajāni grāhyāṇīti darśayitum auṣadhīnām ityāhābhidhānam //
ĀVDīp zu Ca, Cik., 1, 40.2, 3.0 yathāvidhīti yathā bheṣajagrahaṇaṃ maṅgaladevatārcanādipūrvakaṃ syāt tathāvaśyaṃ rasāyane kartavyam //
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 7.3, 2.0 kṣārodakottaramiti yathā kṣārodakaṃ bhāvyādupari bhavati tathā kartavyamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 3.2, 4.0 uktaṃ hi suśrute tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathā hy āmasamudbhavā ca //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 2.0 māghe phālgune vetigrahaṇavacanāt tathaiva gṛhītānāmadhikāra ityāgamādunnīyate //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 3.0 suśrute yadyapi trapusīsambhavaṃ prakṣipya ṣaḍvidhaśilājatu sāmānyena roge rasāyanādhikāre coktaṃ tathāpīha rasāyanādhikāre tadadhikṛtacaturvidham evoktam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 4, 5, 8.0 alpastapaḥprabhṛtīnāṃ saṃcayo'smin alpe āyuṣi tat tathā //
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
ĀVDīp zu Ca, Cik., 1, 4, 7, 4.0 soma iva vardhate hīyata iti yathāsomavṛddhikṣayau tathā tatkālameva tasya vṛddhikṣayau bhavataḥ //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 2.0 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 6.2 spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan iti //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 49, 2.0 haṃsetyādi haṃsabarhidakṣāṇām aṇḍaprayogā yadyapi bhinnāḥ tathāpi prayogāpekṣayā eka evāyaṃ prayogaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 2.0 śukrāṇīti yadyapyuktaṃ tathāpi caṭakādiśukragrahaṇasyāśakyatvāt samānaguṇāni tadaṇḍānyapīha gṛhyante //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 1.0 yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 3.0 saptatikasya tu yadyapi śukranivṛttiruktā tathāpi vṛṣyaprabhāvād bhavatīti vijñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 5.0 tathā rucikāriṇām iti catuṣkakaṣāyavargoktānām āmrādīnāṃ hṛdyānāṃ daśānām iti //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 8.0 tathā hy ayaṃ prayogo jatūkarṇe ca paṭhyate drākṣākharjūramāṣājaḍāgodhūmaśālighṛtānāṃ kuḍavaḥ tilamudgau dvikauḍavikau cūrṇayitvā ityādi //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 3.0 kṛtam ekaṃ kṛtyaṃ yaiste tathā etacca anyonyārtharāgakāraṇam //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 2.0 saṃkocaṃ kuṅkumaṃ saṃkocāguruṇoḥ samālabhanārthaṃ vallabhā yāsu niśāsu tās tathā //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 4.0 bālasya taḍāgadṛṣṭāntena punarapi śukrasadbhāvaṃ kaphaprādhānyaṃ ca darśayati vṛddhasya tu jantujagdhatvādidṛṣṭāntena vinaṣṭasyāpunarbhāvaṃ śukrasya tathābhūyiṣṭhatāṃ ca darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 13.0 ete ca yadyapi hetavastathāpi prādhānyāt prathamapratipāditastrīpuruṣasaṃyogādirūpahetūnāṃ samaṣṭau naivāmī gaṇitāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 16.0 tathā hy ātmaparyāyeṣūktaṃ viśvakarmā sa ca viśvarūpaḥ iti //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 22.2 krītādayaḥ santi sutāstathāṣṭau icchāmi tasmāt sutam ekameva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 11.1, 2.0 tathāsya yogino nityaṃ tattadvedyāvalokane //
ŚSūtraV zu ŚSūtra, 3, 14.1, 2.0 yathā tatra tathānyatra dehe bhavati yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 14.0 tathā sarvāsv avasthāsu yukto bhūyād itīryate //
ŚSūtraV zu ŚSūtra, 3, 20.1, 4.0 yathā tailaṃ kramāt svīyam āśrayaṃ vyāpnuyāt tathā //
ŚSūtraV zu ŚSūtra, 3, 30.1, 3.0 śivasya tatsamasyāpi tathāsya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 37.1, 4.0 sambhavantīṃ tathā sṛṣṭiṃ yadi dārḍhyena bhāvayet //
ŚSūtraV zu ŚSūtra, 3, 39.1, 2.0 antarmukhasvarūpāyāṃ yathā cittasthitau tathā //
Śukasaptati
Śusa, 1, 7.5 tāvatpitā tathā bandhuryāvajjīvati mānavaḥ /
Śusa, 1, 12.1 tathā ca /
Śusa, 2, 1.1 sā tathaiva samaṃ tābhirdvitīyo 'hni niśāmukhe /
Śusa, 4, 7.1 tathāpi kāminīlubdho dhikkṛtaḥ sādhubhistadā /
Śusa, 5, 2.7 iti śrutvā matsyā aṭṭahāsena tathā jahasuryathā nāgarikaloke śrutam /
Śusa, 5, 12.1 tathā ca /
Śusa, 5, 16.1 tathā ca /
Śusa, 5, 21.1 tathā ca bhārate /
Śusa, 6, 4.1 tathā ca bhārate /
Śusa, 6, 5.1 tathā ca /
Śusa, 6, 7.5 so 'pi ca tatheti pratipādya nityaṃ maṇḍakapañcakaṃ bhāryāyā arpayati /
Śusa, 8, 2.2 na bahirna gṛhaṃ rājaṃstathā te 'pi bhaviṣyati //
Śusa, 8, 3.16 tathā tava mahārāja bhaviṣyati suniścayam //
Śusa, 9, 2.1 yathā āgrahānmāṃ matsyahāsyakāraṇaṃ pṛcchasi tathā tamapi pṛccha hāsyakāraṇam /
Śusa, 9, 3.1 tathāpi tu rājājñā mahatī /
Śusa, 9, 4.17 tathā tvamapi kalyāṇi mā kuruṣva vṛthāgraham /
Śusa, 11, 9.3 tvayā tathaiveti vācyam /
Śusa, 12, 3.2 evaṃ ca sa tayo proktastathā cakāra /
Śusa, 14, 6.2 gatvaraṃ yauvanaṃ loke jīvitaṃ ca tathā calam //
Śusa, 15, 6.16 tena ca tathokte sā svagṛhamājagāma /
Śusa, 17, 2.2 soḍhuṃ śaktāstathā vaktuṃ guṇāḍhyo brāhmaṇo yathā //
Śusa, 19, 3.5 tairapi tathaiva kṛtam /
Śusa, 23, 2.1 tathā ca /
Śusa, 23, 15.1 tatrasthaḥ sa tathā bhānū rāgaśeṣo gatāṃśukaḥ /
Śusa, 23, 19.9 guṇagrāhī tathā caivaṃ eko 'pīdṛgvaraḥ sutaḥ //
Śusa, 23, 20.1 tathā ca /
Śusa, 23, 21.3 tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
Śusa, 23, 21.8 vaiśikīṃ kṛtrimāṃ vāṇīṃ vyalīkān śapathāṃstathā /
Śusa, 23, 21.9 kauṭilyaṃ kṛtrimaṃ bhāvaṃ kṛtrimaṃ ruditaṃ tathā //
Śusa, 23, 24.1 tathā ca /
Śusa, 23, 29.2 iti kuṭṭinīvacanam ākarṇya tayā tathā kṛtat /
Śusa, 23, 29.3 tathā ca kṛte tena sarvasvaṃ dattam /
Śusa, 23, 30.1 sa ca tathā dhanamānaparibhavaṃ prāpitaḥ parapotamāruhya svagṛhamāgamat /
Śusa, 23, 37.1 tathā ca /
Śusa, 23, 38.2 gurukā api tathā vikāle pratipannasādhanaṃ na śithilayanti //
Śusa, 23, 40.1 dhīrā jānanti pramāṇaṃ jemanasya tathāpi kathanasya ca /
Śusa, 23, 41.4 tathā ca sa tayāvarjito yathāsau ātmāyattaḥ kṛtaḥ /
Śusa, 24, 2.10 yadyapi pūrvaṃ patyā tvadīyaṃ dravyamapahṛtaṃ tathāpi kṣantavyam /
Śusa, 25, 1.4 śvetāmbareṇa ruddhena yathā pūrvaṃ kṛtaṃ tathā //
Śusa, 26, 3.3 tena ca tathā kṛtam /
Śusa, 27, 2.8 tathāpi tayā dhūrtasya kathitaṃ māṃ rātrau bhartṛkhaṭvāsthitāmarvāksuptāṃ bhaja tvam /
Śusa, 27, 2.9 tena tathā kṛtam /
Śusa, 27, 2.13 tena ca tathā kṛtam /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śusa, 28, 2.5 tena ca vṛkṣārūḍhena tattathaiva dṛṣṭam /
Śusa, 28, 2.9 tayā tatheti pratipanne śukaḥ prāha sā ca tadvacaḥ śrutvā taṃ jāraṃ preṣayāmāsa patyā cāvatīrya samāgatena upālabdhā /
Śusa, 28, 2.12 tayā tathā kṛtam /
Śyainikaśāstra
Śyainikaśāstra, 1, 2.2 tathāpi munibhiḥ śāstraṃ nirmitaṃ tattvasaṃvide //
Śyainikaśāstra, 1, 3.1 ā pāmaraprasiddho'pi tathaiva mṛgasārasaḥ /
Śyainikaśāstra, 1, 11.2 trivargasādhanasyeha jāyate vapuṣastathā //
Śyainikaśāstra, 1, 17.1 tathāca gāthāḥ śrūyante pitṛbhiḥ samudāhṛtāḥ /
Śyainikaśāstra, 1, 18.1 pūrvakarma kṛtaṃ bhogaiḥ kṣīyate'harniśaṃ tathā /
Śyainikaśāstra, 1, 19.2 tathā bhāgavataṃ vākyaṃ śrūyate cārjunaṃ prati //
Śyainikaśāstra, 2, 1.1 vākpāruṣyādyabhihitastathāṣṭādaśako gaṇaḥ /
Śyainikaśāstra, 2, 6.2 taducchedāya yatate tathaivottejito yataḥ //
Śyainikaśāstra, 2, 24.2 yājñavalkyena muninā tathānyairnāradādibhiḥ //
Śyainikaśāstra, 2, 31.1 ta ete saptadaśa ca mṛgayāṣṭādaśī tathā /
Śyainikaśāstra, 3, 12.2 upaghātastathaivātra rasāveśān na vā ruje //
Śyainikaśāstra, 3, 14.2 yathāṣṭadhā rasāyālaṃ tathaiva mṛgayā matā //
Śyainikaśāstra, 3, 15.2 sāpekṣānyā padaprekṣā tathā śvagaṇikā parā //
Śyainikaśāstra, 3, 16.2 svalakṣaṇam athaiṣāṃ hi tathākartavyatocyate //
Śyainikaśāstra, 3, 22.1 tathā dharmmārjanamapi vṛkavyāghrādihiṃsanāt /
Śyainikaśāstra, 3, 23.2 vitrāsanācca caurāṇāṃ tathāṭavikarañjanāt //
Śyainikaśāstra, 3, 24.1 tathārthopārjjanaṃ mattahastigaṇḍānubandhanāt /
Śyainikaśāstra, 3, 28.2 anyadā na tathā yena tena kāmaikavedanam //
Śyainikaśāstra, 3, 35.2 ityādyūhyamataḥ sāmyaṃ mṛgayāyāstathā striyaḥ /
Śyainikaśāstra, 4, 15.1 na māṃsādestathā kṛṣṭiṃ tadā rajjvā vināhvayet /
Śyainikaśāstra, 4, 20.2 kuhīśaśādacarakavaharīlagarās tathā //
Śyainikaśāstra, 4, 21.1 tathānyā pakṣakalikā tathā turumutī parā /
Śyainikaśāstra, 4, 21.1 tathānyā pakṣakalikā tathā turumutī parā /
Śyainikaśāstra, 4, 22.2 kāryo mukhe śilākṣepastathā hastādidaṃśane //
Śyainikaśāstra, 4, 25.1 vāgdaṇḍaiś cārthadaṇḍaiś ca kiṃcid āśvāsanais tathā /
Śyainikaśāstra, 4, 25.2 sthāpyante svavaśe duṣṭā yathaivaiṣa gaṇastathā //
Śyainikaśāstra, 4, 26.2 sampadyate yathā nīcastathaivaiṣa gaṇaḥ smṛtaḥ //
Śyainikaśāstra, 4, 31.1 tathaiva vājavattve'pi sāmānye sarvapakṣiṇām /
Śyainikaśāstra, 4, 32.2 jūrāśceṭā dhūtiṭunāstathā puṃvyaktayas tvamī //
Śyainikaśāstra, 4, 35.1 bhavatyaṅge tathorvośca sukhasādhyaḥ prakīrtitaḥ /
Śyainikaśāstra, 4, 41.1 auraṅganā dhāvanāśca pratiṣṭhānāstathaiva ca /
Śyainikaśāstra, 4, 51.1 śīrṣaṃ phaṇiphaṇākāraṃ śastaṃ grīvā tathonnatā /
Śyainikaśāstra, 4, 60.1 jñātvā niyojanaṃ yogye tathāyogyānnivartanam /
Śyainikaśāstra, 5, 1.2 kālacaryā tathā rogaparīkṣānigrahāvapi //
Śyainikaśāstra, 5, 3.1 śaśādā nālpamātrārhā laṅghane'pi tathākṣamāḥ /
Śyainikaśāstra, 5, 7.1 tathā turumutīnāṃ tu navaṭaṅkaiḥ prakalpitā /
Śyainikaśāstra, 5, 9.2 tathaiṣāṃ kālapāto'pi nāhāreṣu praśasyate //
Śyainikaśāstra, 5, 25.1 laghu rucyaṃ pradātavyaṃ yathā pariṇamettathā /
Śyainikaśāstra, 5, 35.1 tathaivopacarettāstu yathā puṣṭāḥ svapakṣakān /
Śyainikaśāstra, 5, 48.2 kṣaiṇyajā durdharā proktā tathāpi samudīryate //
Śyainikaśāstra, 5, 60.1 mucyate puṣpakaiḥ śyenastathāṣṭādaśabhirdinaiḥ /
Śyainikaśāstra, 5, 63.2 śophaḥ saṃjāyate vaktre tathā pākaśca durdharaḥ //
Śyainikaśāstra, 5, 64.1 śleṣmādhikyādapi tathā duścikitsyaḥ prajāyate /
Śyainikaśāstra, 6, 22.1 śyenā yasyātha bahavastathaiva hayasādinaḥ /
Śyainikaśāstra, 6, 34.2 ityādi madhurālāpairbodhayeyustatheśvaram //
Śyainikaśāstra, 6, 45.1 chāyākāraḥ nilīyādho haṭhāllakṣye tathorddhvage /
Śyainikaśāstra, 6, 51.2 lakṣyaprāptau bhogarūpastadaprāptau tathetaraḥ //
Śyainikaśāstra, 6, 59.1 jālapādeṣvapi tathā sarasīṣu saraḥsu ca /
Śyainikaśāstra, 7, 14.1 tathādhamenāmunā tu tiryak kṣipto na cotthitaḥ /
Śyainikaśāstra, 7, 14.2 etasya patrī na tathā virodhamupapadyate //
Śyainikaśāstra, 7, 29.2 tathā nīteryoge rasaparicayaścāpyanupamo mṛgavyāyāṃ kṣātro guṇasamudayo 'bhyasyata iva //
Śāktavijñāna
ŚāktaVij, 1, 2.1 bhūmikāgamanaṃ caiva antāvasthā tathaiva ca /
ŚāktaVij, 1, 2.2 viśrāmaḥ pariṇāmaśca tathāgamanameva ca //
ŚāktaVij, 1, 13.2 utthāpanaṃ samākhyātaṃ bodhanaṃ paratastathā //
ŚāktaVij, 1, 17.1 amṛtaṃ śekharaṃ caiva śaktirbrahmā tathaiva ca /
ŚāktaVij, 1, 17.2 bindunādaṃ tathā proktaṃ cakradvādaśakaṃ kila //
ŚāktaVij, 1, 23.2 bhūmikāgamanaṃ proktam antāvasthā tathocyate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 8.1 laghvī vahati dīptāgnestathā vegavatī matā /
ŚdhSaṃh, 1, 3, 8.2 sukhitasya sthirā jñeyā tathā balavatī smṛtā //
ŚdhSaṃh, 2, 11, 8.1 cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam /
ŚdhSaṃh, 2, 11, 14.1 jvālāmukhī yathā hanyāttathā hanti manaḥśilā /
ŚdhSaṃh, 2, 11, 27.2 arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //
ŚdhSaṃh, 2, 11, 86.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /
ŚdhSaṃh, 2, 11, 90.2 mauktikāni pravālāni tathā ratnānyaśeṣataḥ //
ŚdhSaṃh, 2, 11, 92.1 vajravat sarvaratnāni śodhayenmārayettathā /
ŚdhSaṃh, 2, 12, 6.1 tathā citrakajaiḥ kvāthairmardayedekavāsaram /
ŚdhSaṃh, 2, 12, 7.1 triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ /
ŚdhSaṃh, 2, 12, 18.2 hālāhalo brahmaputro hāridraḥ saktukastathā //
ŚdhSaṃh, 2, 12, 59.2 tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ //
ŚdhSaṃh, 2, 12, 61.1 tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet /
ŚdhSaṃh, 2, 12, 64.1 kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā /
ŚdhSaṃh, 2, 12, 64.2 arucau grahaṇīroge kārśye mandānale tathā //
ŚdhSaṃh, 2, 12, 73.1 pūrṇātithau site pakṣe jāte candrabale tathā /
ŚdhSaṃh, 2, 12, 76.2 dadyāttathā jvare dhānyaguḍūcīkvāthamāharet //
ŚdhSaṃh, 2, 12, 79.2 śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā //
ŚdhSaṃh, 2, 12, 104.2 madhuyuktaṃ tathā śleṣmakope dadyāduḍārdrakam //
ŚdhSaṃh, 2, 12, 105.2 jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā //
ŚdhSaṃh, 2, 12, 124.1 vāyusparśo yathā na syāttathā kupyāṃ niveśayet /
ŚdhSaṃh, 2, 12, 126.2 tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati //
ŚdhSaṃh, 2, 12, 156.2 bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā //
ŚdhSaṃh, 2, 12, 157.2 sahadevyamṛtānīlīnirguṇḍīcitrajaistathā //
ŚdhSaṃh, 2, 12, 158.1 saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape /
ŚdhSaṃh, 2, 12, 243.2 kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā //
ŚdhSaṃh, 2, 12, 251.2 māṣamātro raso deyo madhunā maricaistathā //
ŚdhSaṃh, 2, 12, 256.1 rasatulyāṃ prativiṣāṃ dadyānmocarasaṃ tathā /
ŚdhSaṃh, 2, 12, 271.1 parūṣakaṃ kaseruśca madhūkaṃ vānarī tathā /
ŚdhSaṃh, 2, 12, 289.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 9.0 jvālāmukhī jayantī sā caturvidhā bhavati śvetā raktā tathā pītā kṛṣṇā jvālāmukhī bhavet iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 3.0 tathānena prakāreṇa nirguṇḍīsvarasena gandhakakalkaṃ kāryamiti prayogāntaram //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 yadyapi śuddhirasya pūrvaṃ kathitā tathāpi punaḥ śodhanamasya viṣanivṛttyarthaṃ kālimāpagamārthaṃ ca vihitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 10.0 śukatuṇḍakiṃśukābhaṃ chede raktaṃ tathā mṛdusnigdham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 9.0 tathā hi sāmānyāddviguṇaṃ sāraṃ tasmād aṣṭaguṇaṃ kaliḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 24.3 bhrāmakaṃ śakaṭaṃ caiva cumbakaṃ drāvakaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 14.1 tathā ca hiṅgulasya palān pañca nārīstanyena peṣayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 13.0 yathā guruvacastathātra boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.1 tathā hi tantrāntarād utpattiprabhṛtikaṃ likhyate yathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 4.4 cūrṇābhraṃ śālisaṃyuktaṃ baddhvā kambalake tathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 7.2 tathā svedaḥ prakartavyo majjayet poṭalī yathā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 14.3 iti paṭhanti tathā vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 12.3 tathā pāṣāṇacūrṇāni kaṭhinoparasāśca ye //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 10.2 striyaḥ strīṇāṃ pradātavyāḥ klībe klībaṃ tathaiva ca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 12.2 śvetā raktā tathā pītā kṛṣṇā caiva nigṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 21.1 tathā ca tantrāntare /
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 3.0 yathā vajraṃ pūrvaṃ śodhitaṃ kulatthādikvāthena tathā vaikrāntamapi saṃśodhya paścānmārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.3 mīnajaṃ vaṃśajaṃ caiva phaṇijaṃ śuktijaṃ tathā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 17.2 tathā ratnānyaśeṣataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 22.1 guru snigdhaṃ tathā proktaṃ rasarājasya karmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 28.3 śvetā pītā tathā raktā kṛṣṇā caiva nigṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 14.2 hemno vai rajatāt tāmrāt tathā syād ayasād api /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 15.3 yathā tathā prayoge 'pi śreṣṭhāḥ śreṣṭhaguṇāḥ smṛtāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 19.0 grīṣmataḥ praśilācyutam iti yadyapyanyasmin kāle śilājatuprasravaṃ dṛśyate tathāpi grīṣme kharatarakiraṇatāpitābhyaḥ śilābhyo guṇavattaraṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 10.0 tathā ca nirvāpya bahumūtre secayediti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 17.0 dhīmāniti grahaṇaṃ kṣārakarmaṇi caturo bhiṣak tathā prayateta na yathā kṣāro'guṇo bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.4 pāradaśca suvarṇākhyo mahāvahnis tathaiva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 8.2 etāni rasanāmāni tathānyāni śive yathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 22.2 tathā svedaḥ prakartavyo majjitā poṭṭalī yathā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.1 tathāca tantrāntare /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 30.1 tathā yantraṃ prakurvīta yathā na kṣīyate rasaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 35.0 tathāhi yuktaṃ sūtasya sarvasya taptakhalve vimardanam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 38.0 anāratamiti anālasyaṃ yathā bhavati tathā mardayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 40.2 kṣārāmlairlavaṇair mūtrair viṣair upaviṣaistathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 62.1 tathā athavā sadbuddhīnāṃ jñāpanārthaṃ sadābhyastā mudrātra likhyante tathā ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 62.1 tathā athavā sadbuddhīnāṃ jñāpanārthaṃ sadābhyastā mudrātra likhyante tathā ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 66.1 yathā na śuṣkatāṃ yāti tathā yantraṃ samācaret /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 68.3 valmīkamṛt sarvasamā tadardhaṃ vastraṃ tathā gomayakaṃ ca sarvam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 73.2 bhāgaikaṃ lohakiṭṭasya tuṣadagdhadvayaṃ tathā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.1 ke te doṣāḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.1 nanu pātanatrayeṇaiva nāgavaṅgakṛtadoṣo vinaṣṭo bhavati nānyaiḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 88.1 adhaḥpātanaṃ tiryakpātanaṃ ca darśayannāha tathā ca tantrāntare /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 93.1 tathā sandhir dvayoḥ kāryā pātanatrayayantrake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.1 tiryakpātanamapyāha tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.1 athāparāṇyapi prasaṅgato likhyante tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.4 āsurī ca vijayā jayā tathā vahnidīpanakarāśca sūtake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.1 vatsanābhaṃ pāṇḍuraṃ ca kiṃcid rūkṣaṃ ghanaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 5.3 bhinnavarṇastathā caikaḥ susnigdhaścātivarṇataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.1 śarāvo'tra lohamayaḥ manyante kecit tathāhyuktam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 7.2 pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.2 pṛthak pṛthak samaṃ kṛtvā pāradaṃ gandhakaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 5.2 śuklā pītā tathā raktā kṛṣṇā jvālāmukhī bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 12.1 anyatrāpi dṛśyate tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 tathā śaṅkhasya khaṇḍānāmiti śodhitaśaṅkhasya khaṇḍānāṃ śakalānāṃ bhāgā aṣṭau grāhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 16.0 yathā gajapuṭavidhānaṃ tathaivātra puṭedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 25.0 etena samyaguttānaṃ yathā syāttathā saṃviśedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 35.0 tathāpyete tu rogāpekṣayā deyāḥ ghṛtapācitamiti tailaniṣedhāt guṇādhikyācca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.2 śvetā raktā tathā pītā kṛṣṇā jvālāmukhī bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 6.0 yathā sannipāte bhakṣaṇaṃ mūrdhni mardanaṃ cābhihitaṃ tathaiva sarpadaṣṭe ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 12.0 tathāca bhinnaṃ mṛgāṅkaṃ tantrāntare dṛṣṭvā pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 3.1 tathāca tantrāntare /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 20.0 eke kilāsa ityasya sthāne na saṃśayamiti paṭhanti tathā vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 21.0 paścāt te sphoṭā vakṣyamāṇapralepāt āmūlaṃ yathā syāt tathā pralepitāḥ kāryāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 8.0 tāpyaṃ suvarṇamākṣikaṃ śilā manaḥśilā vyoma abhrakam eke vyomasthāne vyoṣam iti paṭhanti vyākhyānayanti ca tathā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 14.1 atra kvacidviparītatā dṛśyate tathāhi /
Abhinavacintāmaṇi
ACint, 1, 23.1 kolaṃ draṃkṣaṇakaṃ tathaiva vaṭakaṃ koladvayaṃ karṣakaṃ cākṣaḥ pāṇitalaṃ viḍālapadakaṃ tadvat suvarṇaṃ picuḥ /
ACint, 1, 26.2 māṣaḥ śāṇapicuḥ palaṃ ca kuḍavaḥ prasthas tathā cāḍhako droṇo goṇyapitāś caturguṇatayā nirdhāritāḥ syuḥ kramāt //
ACint, 1, 29.1 śuṣkaṃ navīnaṃ sakaleṣu yojyam dravyaṃ tathārdraṃ dviguṇaṃ prayojyam /
ACint, 1, 43.1 sāras tu khadirādīnāṃ nimbādīnāṃ tvacaṃ tathā /
ACint, 1, 43.2 phalaṃ tu dāḍimādīnāṃ paṭolādeś chadas tathā //
ACint, 1, 47.1 cūrṇe snehe tathā lehe prāyaś candanāni ca /
ACint, 1, 59.1 lehaṃ pāṇiṃ talaṃ tathaiva guṭikā cākṣapramāṇaṃ rajaḥ /
ACint, 1, 66.1 yāmadvaye jīryati vā ghṛtānnaṃ piṣṭaṃ tathā jīryati pañcayāme /
ACint, 1, 66.2 sārddhe triyāmā dadhi śuktam annaṃ māṃsaṃ tathā jīryati tāvad eva //
ACint, 1, 67.1 annaṃ tadā jīryati pañcarātre kṣīraṃ tathā saptaniśīthinīṣu /
ACint, 1, 73.1 sitāmadhuguḍakṣāraṃ jīrakaṃ lavaṇaṃ tathā /
ACint, 1, 76.2 viśoṣitaṃ himaḥ sa syāt tathā śītakaṣāyakaḥ //
ACint, 1, 80.1 kvāthaṃ caturguṇaṃ vāri kalkam aṣṭaguṇaṃ tathā /
ACint, 1, 89.2 palāny aṣṭau śodhitārdrāt palaṃ ṣoḍaśakaṃ tathā //
ACint, 1, 91.2 cāturjātaṃ tathā deyaṃ pṛthak karṣakriyānvitam //
ACint, 1, 92.1 pañcapallavatoyena gandhānāṃ kṣālanaṃ tathā /
ACint, 1, 121.1 kākolīkṣīrakākolī jīvakarṣabhakau tathā /
ACint, 1, 121.2 medaś cāpi mahāmedo jīvantī madhukaṃ tathā //
ACint, 1, 123.1 dvau medau dvau ca kākolyau jīvakarṣabhakau tathā /
ACint, 1, 124.2 ṛddhyabhāve balā grāhyā vṛddhau tv atibalā tathā //
Agastīyaratnaparīkṣā
AgRPar, 1, 7.2 uttamaṃ sarvasattvānāṃ yathā śakras tathaiva saḥ //
AgRPar, 1, 8.1 abhedyaṃ ca tathādāhyam aśoṣyākledyam eva ca /
AgRPar, 1, 8.2 yathaivātmā tathā vajraṃ tasmān maulyaṃ samarpayet //
AgRPar, 1, 15.1 śveto raktas tathā pītaḥ kṛṣṇaś ca kuliśo bhavet /
AgRPar, 1, 16.1 uttamaṃ brāhmaṇe maulyaṃ madhyamaṃ kṣatriye tathā /
AgRPar, 1, 28.1 hariśvetaṃ tathā vaṃśe pītaśvetaṃ ca śūkare //
AgRPar, 1, 39.1 yathā ca vardhate muktā tathā maulyaṃ ca vardhate /
AgRPar, 1, 39.2 kṣīyate ca yathā muktā tathā maulyaṃ hi hīyate //
Bhāvaprakāśa
BhPr, 6, 2, 23.1 kāmalāṃ śūlamānāhaṃ plīhānaṃ ca yakṛttathā /
BhPr, 6, 2, 29.1 navādiguṇayuktatvaṃ tathaikatra dvikarṣatā /
BhPr, 6, 2, 36.2 kalidrumo bhūtavāsastathā kaliyugālayaḥ //
BhPr, 6, 2, 50.1 ārdrakaṃ śṛṅgaveraṃ syātkaṭubhadraṃ tathārdrikā /
BhPr, 6, 2, 68.1 bhaveccavyaṃ tu cavikā kathitā sā tathoṣaṇā /
BhPr, 6, 2, 71.1 citrako 'nalanāmā ca pīṭho vyālas tathoṣaṇaḥ /
BhPr, 6, 2, 77.1 saivoktā dīpyakā dīpyā tathā syād yavasāhvayā /
BhPr, 6, 2, 78.1 dīpanī ca tathā tiktā pittalā śukraśūlahṛt /
BhPr, 6, 2, 79.1 ajamodā kharāśvā ca māyūrī dīpyakas tathā /
BhPr, 6, 2, 79.2 tathā brahmakuśā proktā kāravī locamastakā //
BhPr, 6, 2, 83.1 kṛṣṇajīraḥ sugandhaśca tathaivodgāraśodhanaḥ /
BhPr, 6, 2, 87.1 dhānyakaṃ dhānakaṃ dhānyaṃ dhānā dhāneyakaṃ tathā /
BhPr, 6, 2, 94.2 bodhinī bahubījā ca jyotirgandhaphalā tathā //
BhPr, 6, 2, 112.2 taṇḍulāśca tathā vellam amoghā citrataṇḍulā //
BhPr, 6, 2, 119.0 samudraphenaḥ phenaśca ḍiṇḍīro 'bdhikaphas tathā //
BhPr, 6, 2, 134.2 yathā syāt kṣīrakākolī kākolyapi tathā bhavet //
BhPr, 6, 2, 135.2 kākolī vāyasolī ca vīrā kāyasthikā tathā //
BhPr, 6, 2, 145.1 yaṣṭīmadhu tathā yaṣṭīmadhukaṃ klītakaṃ tathā /
BhPr, 6, 2, 145.1 yaṣṭīmadhu tathā yaṣṭīmadhukaṃ klītakaṃ tathā /
BhPr, 6, 2, 158.1 uktaṃ kuṭajabījaṃ tu yavamindrayavaṃ tathā /
BhPr, 6, 2, 158.2 kaliṅgaṃ cāpi kāliṅgaṃ tathā bhadrayavā api //
BhPr, 6, 2, 159.2 phalānīndrayavās tasya tathā bhadrayavā api //
BhPr, 6, 2, 162.1 madanaśchardanaḥ piṇḍo naṭaḥ piṇḍītakastathā /
BhPr, 6, 2, 164.2 elāparṇī ca surasā sugandhā śreyasī tathā //
BhPr, 6, 2, 169.1 mācikā prasthikāmbaṣṭhā tathā cāmbālikāmbikā /
BhPr, 6, 2, 171.1 tejasvinī tejavatī tejohvā tejanī tathā /
BhPr, 6, 2, 174.0 kuṣṭhaṃ rogāhvayaṃ vāpyaṃ pāribhavyaṃ tathotpalam //
BhPr, 6, 2, 203.3 saiva kālīyakaḥ proktastathā kāleyako'pi ca //
BhPr, 6, 2, 217.0 lodhras tilvas tirīṭaśca śāvaro gālavastathā //
BhPr, 6, 2, 227.1 madyaṃ māṃsaṃ tathāmlaṃ ca hitaṃ laśunasevinām /
BhPr, 6, 2, 230.2 tathaivāgnimukhī bhallī vīravṛkṣaśca śophakṛt //
BhPr, 6, 2, 240.3 tathā khasaphalodbhūtavalkalaprāyamityapi //
BhPr, 6, 2, 244.0 śākambharīyaṃ kathitaṃ guḍākhyaṃ raumakaṃ tathā //
BhPr, 6, 2, 248.1 viḍaṃ pākaṃ ca kṛtakaṃ tathā drāviḍamāsuram /
BhPr, 6, Karpūrādivarga, 4.2 kuṣṭhakaṇḍūvamiharas tathā tiktarasaśca saḥ //
BhPr, 6, Karpūrādivarga, 11.2 gandhasāro malayajastathā candradyutiśca saḥ //
BhPr, 6, Karpūrādivarga, 15.1 haripriyaṃ kālasāraṃ tathā kālānusāryakam /
BhPr, 6, Karpūrādivarga, 18.1 pataṃgaṃ raktasāraṃ ca suraṅgaṃ rañjanaṃ tathā /
BhPr, 6, Karpūrādivarga, 21.1 aguru pravaraṃ lohaṃ rājārhaṃ yogajaṃ tathā /
BhPr, 6, Karpūrādivarga, 26.1 saralaḥ pītavṛkṣaḥ syāttathā surabhidārukaḥ /
BhPr, 6, Karpūrādivarga, 30.1 padmakaṃ padmagandhi syāttathā padmāhvayaṃ smṛtam /
BhPr, 6, Karpūrādivarga, 48.1 rālastu śālaniryāsastathā sarjarasaḥ smṛtaḥ /
BhPr, 6, Karpūrādivarga, 48.2 devadhūpo yakṣadhūpastathā sarvarasaśca saḥ //
BhPr, 6, Karpūrādivarga, 52.2 kapitailaṃ ca saṃkhyātastathā ca kapināmakaḥ //
BhPr, 6, Karpūrādivarga, 59.2 tṛṣṇāṃ chardiṃ tathādhmānaṃ śūlamāśu vināśayet /
BhPr, 6, Karpūrādivarga, 64.1 tvakpattraṃ ca varāṅgaṃ syad bhṛṅgaṃ cocaṃ tathotkaṭam /
BhPr, 6, Karpūrādivarga, 66.0 tvaksvādvī tu tanutvaksyāttathā dārusitā matā //
BhPr, 6, Karpūrādivarga, 68.1 pattrakaṃ tamālapattraṃ ca tathā syāt pattranāmakam /
BhPr, 6, Karpūrādivarga, 93.1 bhadramustaṃ ca gundrā ca tathā nāgaramustakaḥ /
BhPr, 6, Guḍūcyādivarga, 38.2 kaṇṭālikā kaṇṭakinī dhāvanī bṛhatī tathā //
BhPr, 6, Guḍūcyādivarga, 45.1 palaṃkaṣā śvadaṃṣṭrā ca tathā syād ikṣugandhikā /
BhPr, 6, Guḍūcyādivarga, 53.1 kākamudgā ca sā proktā tathā mārjāragandhikā /
BhPr, 6, 8, 6.2 cāmīkaraṃ śātakumbhaṃ tathā kārtasvaraṃ ca //
BhPr, 6, 8, 29.1 raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /
BhPr, 6, 8, 32.1 siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /
BhPr, 6, 8, 38.1 pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān /
BhPr, 6, 8, 43.2 nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham //
BhPr, 6, 8, 45.1 kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
BhPr, 6, 8, 57.2 tathā ca kāñcanābhāve dīyate svarṇamākṣikam //
BhPr, 6, 8, 61.2 tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat //
BhPr, 6, 8, 65.2 tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat //
BhPr, 6, 8, 82.0 apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn //
BhPr, 6, 8, 88.2 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt //
BhPr, 6, 8, 99.2 tathāpyete trayo doṣā haraṇīyā viśeṣataḥ //
BhPr, 6, 8, 112.2 saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //
BhPr, 6, 8, 129.2 niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //
BhPr, 6, 8, 143.1 rājāvartto nṛpāvarto rājanyāvarttakas tathā /
BhPr, 6, 8, 143.2 āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca /
BhPr, 6, 8, 145.1 gairikaṃ raktadhātuśca gaireyaṃ girijaṃ tathā /
BhPr, 6, 8, 152.1 kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā /
BhPr, 6, 8, 161.2 śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam //
BhPr, 6, 8, 166.2 indranīlaśca gomedastathā vaidūryamityapi /
BhPr, 6, 8, 168.1 puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā /
BhPr, 6, 8, 171.1 vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt /
BhPr, 6, 8, 177.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
BhPr, 6, 8, 182.0 nīlaṃ tathendranīlaṃ ca gomedaḥ pītaratnakam //
BhPr, 6, 8, 184.1 mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat /
BhPr, 6, 8, 188.1 uparatnāni kācaśca karpūrāśmā tathaiva ca /
BhPr, 6, 8, 188.2 muktāśuktistathā śaṅkha ityādīni bahūnyapi //
BhPr, 6, 8, 189.1 guṇā yathaiva ratnānāmuparatneṣu te tathā /
BhPr, 6, 8, 190.3 saurāṣṭrikaḥ śṛṅgikaśca kālakūṭastathaiva ca /
BhPr, 6, 8, 191.1 sinduvārasadṛkpatro vatsanābhyākṛtis tathā /
BhPr, 6, 8, 198.1 gostanābhaphalo gucchastālapatracchadastathā /
BhPr, 6, 8, 199.1 varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /
BhPr, 7, 3, 8.2 cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam //
BhPr, 7, 3, 15.0 jvālāmukhī tathā hanyād yathā hanti manaḥśilā //
BhPr, 7, 3, 25.1 sapādahastamānena kuṇḍe nimne tathāyate /
BhPr, 7, 3, 57.2 virekaḥ sveda utkledo mūrchā dāho'rucistathā //
BhPr, 7, 3, 79.1 siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /
BhPr, 7, 3, 89.2 nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham //
BhPr, 7, 3, 105.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
BhPr, 7, 3, 107.2 mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca //
BhPr, 7, 3, 128.1 gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru /
BhPr, 7, 3, 137.2 tryahaṃ yuñjīta girijamekaikena tathā tryaham //
BhPr, 7, 3, 145.2 vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret //
BhPr, 7, 3, 228.2 śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam //
BhPr, 7, 3, 238.1 kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā /
BhPr, 7, 3, 240.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
BhPr, 7, 3, 248.1 vajravat sarvaratnāni śodhayenmārayettathā /
BhPr, 7, 3, 250.1 sindhuvārasadṛkpatro vatsanābhyākṛtistathā /
BhPr, 7, 3, 251.2 raktasarṣapatailākte tathā dhāryaṃ ca vāsasi //
BhPr, 7, 3, 256.2 māsadvayāttathā cūrṇaṃ labhate hīnavīryatām //
BhPr, 7, 3, 257.2 hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā //
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 4.1, 3.0 nimittakāraṇasyābhāvāt yathā turīvemādisattve paṭakāryasyotpattir netarathā tathā abhyutthānasattve tantravidhānasyotpattiḥ //
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 19.1, 3.0 bālasya tathā jarāvataḥ puruṣasya ubhayoḥ narmakarmādhikāre nādhikāriteti sūtradvayasya tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 28.1, 3.0 tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti //
KādSvīSComm zu KādSvīS, 28.1, 3.0 tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti //
KādSvīSComm zu KādSvīS, 33.1, 9.0 phaladvayaṃ sa prāpnoti prajāṃ kāmasukhaṃ tathā //
Dhanurveda
DhanV, 1, 9.1 ācāryyaḥ saptayuddhaiḥ syāccaturbhirbhārgavastathā /
DhanV, 1, 10.2 anurādhāśvinī caiva revatī daśamī tathā //
DhanV, 1, 11.1 janmasthe ca tṛtīye ca ṣaṣṭhe vai saptame tathā /
DhanV, 1, 12.1 tṛtīyā pañcamī caiva saptamī navamī tathā /
DhanV, 1, 13.1 sūryavāraḥ śukravāro guruvārastathaiva ca /
DhanV, 1, 37.1 atijīrṇam apakvaṃ ca jñātidhṛṣṭaṃ tathaiva ca /
DhanV, 1, 40.2 bāhye lakṣyaṃ na labhyeta tathaivābhyantare'pi ca //
DhanV, 1, 56.1 karṇikaṃ kākatuṇḍaṃ ca tathā cānye'pyanekaśaḥ /
DhanV, 1, 58.1 bhallena hṛdayaṃ vedhyaṃ dvibhallena tathaiva ca /
DhanV, 1, 62.1 aviṣpātaṃ balāviddhaṃ pītamagnau tathauṣadham /
DhanV, 1, 64.1 śikhigrīvāptavarṇābhaṃ taptaśīrṣaṃ tathauṣadham /
DhanV, 1, 68.2 ālīḍhe tu prakartakaṃ tathā caivānu kuñcitam //
DhanV, 1, 75.2 patākā guṇamuṣṭiśca siṃhakarṇastathaiva ca /
DhanV, 1, 86.1 lakṣyaṃ caturvidhaṃ jñeyaṃ sthiraṃ caiva calaṃ tathā /
DhanV, 1, 94.2 ubhābhyāṃ ca śramaṃ kuryānnārācaiśca śaraistathā //
DhanV, 1, 95.2 viśākhasthānake caiva tathā vyāye ca kaiśike //
DhanV, 1, 111.1 aṣṭamī ca tathāmā ca varjanīyā caturdaśī /
DhanV, 1, 129.1 ādānaṃ caiva tūṇīrāt sandhānaṃ karṣaṇaṃ tathā /
DhanV, 1, 137.1 vāmagā dakṣiṇā caiva ūrdhvagādhogatā tathā /
DhanV, 1, 149.1 bhrāmyajjale ghaṭo vedhyaḥ cakre mṛtpiṇḍakaṃ tathā /
DhanV, 1, 168.2 bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari //
DhanV, 1, 169.2 yāni cātyarthaghorāṇi tai rakṣāsmān tathā bhuvam //
DhanV, 1, 176.2 nīlinī sahadevī ca patramauñjārkayostathā //
DhanV, 1, 183.1 śubhrāyāḥ śarapuṅkhāyā jaṭā nīlī jaṭā tathā /
DhanV, 1, 188.2 śaṅkhaṃ cakraṃ gadāṃ śaktiṃ mudgaraṃ parighaṃ tathā //
DhanV, 1, 197.2 uparyaṣṭau śatānyāhuḥ tathā bhūpaśca saptatiḥ //
DhanV, 1, 199.2 jñeyaṃ lakṣaṃ padātīnāṃ sahasrāṇi tathā nava //
DhanV, 1, 200.2 pañcaṣaṣṭisahasrāṇi tathāśvāṇāṃ śatāni ca //
DhanV, 1, 203.2 dvādaśaiva sahasrāṇi tathā śatacatuṣṭayam //
DhanV, 1, 205.1 saptatriṃśatsahasrāṇi tathā śatacatuṣṭayam /
DhanV, 1, 205.2 saptabhiścaiva saṃkhyātāḥ procyante pattayastathā //
DhanV, 1, 206.2 dviṣaṣṭiṃ ca sahasrāṇi tathā śatacatuṣṭayam //
DhanV, 1, 208.1 ardhacandraṃ ca candraṃ ca śakaṭaṃ makaraṃ tathā /
Gheraṇḍasaṃhitā
GherS, 1, 6.2 tathā yogaṃ samāsādya tattvajñānaṃ ca labhyate //
GherS, 1, 13.1 dhautir vastis tathā netir laulikī trāṭakaṃ tathā /
GherS, 1, 13.1 dhautir vastis tathā netir laulikī trāṭakaṃ tathā /
GherS, 1, 38.1 rambhādaṇḍaṃ hariddaṇḍaṃ vetradaṇḍaṃ tathaiva ca /
GherS, 1, 39.1 kaphapittaṃ tathā kledaṃ recayed ūrdhvavartmanā /
GherS, 1, 41.1 ekonaviṃśatir hastaḥ pañcaviṃśati vai tathā /
GherS, 2, 3.1 siddhaṃ padmaṃ tathā bhadraṃ muktaṃ vajraṃ ca svastikam /
GherS, 2, 4.1 mṛtaṃ guptaṃ tathā mātsyaṃ matsyendrāsanam eva ca /
GherS, 2, 4.2 gorakṣaṃ paścimottānam utkaṭaṃ saṃkaṭaṃ tathā //
GherS, 2, 5.1 mayūraṃ kukkuṭaṃ kūrmaṃ tathā uttānakūrmakam /
GherS, 2, 8.1 vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā /
GherS, 2, 11.1 pāyumūle vāmagulphaṃ dakṣagulphaṃ tathopari /
GherS, 2, 17.2 itarasmiṃs tathā paścād vīrāsanam itīritam //
GherS, 3, 8.2 kṣayakāsaṃ gudāvartaṃ plīhājīrṇaṃ jvaraṃ tathā /
GherS, 3, 21.2 mūlabandhamahābandhau mahāvedhaṃ vinā tathā //
GherS, 3, 48.2 tathāpi sakalā siddhis tasya bhavati niścitam //
GherS, 3, 98.1 na tasya jāyate mṛtyur nāsya jarādikaṃ tathā /
GherS, 4, 5.1 śītaṃ vāpi tathā coṣṇaṃ yan manaḥsparśayogataḥ /
GherS, 4, 11.2 tathendriyakṛtā doṣā dahyante prāṇanigrahāt //
GherS, 4, 12.2 saṃvṛtāsyas tathaivorū samyag viṣṭabhya cāgrataḥ //
GherS, 4, 14.1 rajasā tamaso vṛttiṃ sattvena rajasas tathā /
GherS, 4, 18.1 tathā vai yogayuktasya yogino niyatātmanaḥ /
GherS, 5, 2.1 ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam /
GherS, 5, 2.1 ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam /
GherS, 5, 3.1 dūradeśe tathāraṇye rājadhānyāṃ janāntike /
GherS, 5, 8.1 hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā /
GherS, 5, 17.1 śālyannaṃ yavapiṇḍaṃ vā godhūmapiṇḍakaṃ tathā /
GherS, 5, 20.1 bālaśākaṃ kālaśākaṃ tathā paṭolapatrakam /
GherS, 5, 23.2 śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā //
GherS, 5, 23.2 śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā //
GherS, 5, 29.1 laghupākaṃ priyaṃ snigdhaṃ tathā dhātuprapoṣaṇam /
GherS, 5, 30.1 kāṭhinyaṃ duritaṃ pūtim uṣṇaṃ paryuṣitaṃ tathā /
GherS, 5, 31.1 prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā /
GherS, 5, 36.1 nāḍīśuddhir dvidhā proktā samanur nirmanus tathā /
GherS, 5, 47.1 sahitaḥ sūryabhedaś ca ujjāyī śītalī tathā /
GherS, 5, 87.1 mūlādhāre yathā haṃsas tathā hi hṛdi paṅkaje /
GherS, 5, 87.2 tathā nāsāpuṭadvaṃdve triveṇīsaṃgamāgamam //
GherS, 5, 89.1 śayane ṣoḍaśāṅgulyo bhojane viṃśatis tathā /
GherS, 5, 97.1 pañcavāraṃ dine vṛddhir vāraikaṃ ca dine tathā /
GherS, 6, 1.2 sthūlaṃ jyotis tathā sūkṣmaṃ dhyānasya trividhaṃ viduḥ /
GherS, 6, 1.3 sthūlaṃ mūrtimayaṃ proktaṃ jyotis tejomayaṃ tathā /
GherS, 6, 4.1 mālatīmallikājātīkesaraiś campakais tathā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 13.2 tīrthānām api cotpattiṃ puṇyaṃ puṇyaphalaṃ tathā //
GokPurS, 1, 24.1 tathety uktvā tadā rudro jarāmaraṇavarjitāḥ /
GokPurS, 1, 30.1 tatheti tāṃ samāśvāsyāṅguṣṭhamātravapurdharaḥ ūrdhvam etyāha giriśo bhadre matsaṅgamā tvayi /
GokPurS, 1, 38.2 nivasāmi sadā devyā tathā gokarṇamaṇḍale //
GokPurS, 1, 44.2 ity ukte śambhunā viṣṇus tathāstv iti yayau divam //
GokPurS, 1, 48.1 svasya viṣṇor brahmaṇaś ca sattvāc chṛṅgatrayaṃ tathā /
GokPurS, 1, 69.2 pratiṣṭhitaṃ bhavec chīghraṃ prayatadhvaṃ tathā surāḥ //
GokPurS, 2, 52.1 tathānye munayo 'saṅkhyā jaṭino valkalāmbarāḥ /
GokPurS, 2, 74.1 bhasmagomayamṛdvādi pañcagavyaṃ tathaiva ca /
GokPurS, 2, 87.1 gāyatraṃ ca tathā brāhmaṃ brahmakuṇḍam ataḥ param /
GokPurS, 2, 90.1 unmajjanaṃ mahātīrthaṃ nadī vaitaraṇī tathā /
GokPurS, 2, 91.1 bhīmakuṇḍaṃ tathāgastyaṃ vasiṣṭhaṃ garuḍaṃ tathā /
GokPurS, 2, 91.1 bhīmakuṇḍaṃ tathāgastyaṃ vasiṣṭhaṃ garuḍaṃ tathā /
GokPurS, 4, 8.2 guhatīrthaṃ tathā liṅgaṃ kumāreśvaranāmakam /
GokPurS, 4, 51.2 tathaiva vṛkṣasaṃsthaṃ tat kaper aṅgam apātayat //
GokPurS, 5, 10.1 sā tatheti praṇamyeśaṃ gokarṇaṃ samupāgatā /
GokPurS, 5, 16.2 tathāstu bhadre te abhīṣṭaṃ nau prasādād varānane /
GokPurS, 6, 10.2 duḥkhaṃ te vyapaneṣyāmi tathā mātur na saṃśayaḥ /
GokPurS, 6, 32.2 tac chrutvā brahmaṇo vākyaṃ tathāstv iti tato 'bravīt //
GokPurS, 6, 43.1 tathety uktvā tato devās tatraivāntardadhuḥ surāḥ /
GokPurS, 6, 56.2 mama rājyaṃ yathā prāpsye tathā kuru mahāmate //
GokPurS, 6, 62.3 tathā kuru mahādeva tvayi bhaktir bhaven mama //
GokPurS, 6, 63.2 tathā astu nṛpaśārdūla svaṃ rājyaṃ prāpsyase acirāt /
GokPurS, 6, 71.2 ity uktā sā tathety uktvā tyaktā dehaṃ varānanā //
GokPurS, 7, 30.1 śuśrūṣayā svavaṃśasya tathāstv ity avadan muniḥ /
GokPurS, 7, 39.2 tatheti brahmaṇā proktaḥ so 'vasac cakṣuṣor nṛṇāṃ //
GokPurS, 7, 51.2 tathāstu bhadre pautras te kṣatrācāro bhavet dhruvam /
GokPurS, 7, 56.1 tathety uktvā ca sā devī vicitrāṇi gṛhāṇi ca /
GokPurS, 7, 56.2 hastiśālādīni tathā cānnaṃ bahuvidhaṃ nṛpa //
GokPurS, 8, 3.3 tathāstv iti śivenokto hastaṃ tasyaiva mūrdhani //
GokPurS, 8, 11.2 tathety uktvā kharas tasyai īśāl labdhavaraṃ dadau //
GokPurS, 8, 48.2 sītālakṣmaṇasaṃyuktas tathā vāyusutena ca //
GokPurS, 8, 75.4 bale dhairye tathā dhurye na matto hy adhiko bhavet //
GokPurS, 8, 76.3 tathāstv iti śivo 'py uktvā tatraivāntaradhīyata //
GokPurS, 9, 4.1 tathāstv iti hareṇoktvā liṅge tasmin vyalīyata /
GokPurS, 9, 5.2 mahāpātakayuktāś ca hy upapātakinas tathā //
GokPurS, 9, 10.2 adhobhāgaḥ sthito bhūmau cakropari tathā paraḥ //
GokPurS, 9, 36.1 tasya cāsīt putraśataṃ tathā pautrādisantatiḥ /
GokPurS, 9, 65.1 tathāpi vakṣye pāpasya niṣkṛtiṃ śṛṇu bho dvija /
GokPurS, 9, 85.1 alakākhyāṃ purīṃ ramyāṃ nidhīn aṣṭau śriyaṃ tathā /
GokPurS, 9, 85.2 udagdigādhipatyaṃ ca haramaitrīṃ tathā nṛpa //
GokPurS, 10, 8.1 ketaky api tathety āha viṣṇuṃ papraccha śaṅkaraḥ /
GokPurS, 10, 36.2 tathā gokarṇam āsādya tapaḥ kuru vināyaka //
GokPurS, 10, 62.1 śukam utpādayāmāsa tathāpi tapa ācarat /
GokPurS, 10, 72.2 jamadagniḥ kratuś caiva tathaivāpsarasāṃ gaṇaḥ //
GokPurS, 10, 73.2 atrer aṅgirasaś caiva tathā bhaumasya cāśramaḥ //
GokPurS, 10, 76.1 gandharvāṇāṃ tathānyeṣāṃ siddhānāṃ marutām api /
GokPurS, 10, 77.1 vidyādharāṇāṃ rājan kimpuruṣāṇāṃ tathaiva ca /
GokPurS, 10, 81.3 tathāstv iti varaṃ datvā tatraivāntardadhe haraḥ //
GokPurS, 11, 3.2 liṅgārcanādi na kṛtaṃ tathā māsavratādikam //
GokPurS, 11, 28.2 asūyā matsarī caṇḍī krodhā dveṣākṣamā tathā /
GokPurS, 11, 32.1 buddhir mānas tathā rājan lakṣmīr lajjā śrutiḥ smṛtiḥ /
GokPurS, 11, 32.2 tathā medhādharmasutair asūyādyaiḥ parājitāḥ //
GokPurS, 11, 52.1 śālūkinyās tathotpattiṃ nāmadheyaṃ ca śaṃsa me /
GokPurS, 11, 60.1 pṛthugrīveṇa mātsaryād romapādena vai tathā /
GokPurS, 11, 63.1 romapādasya kaṇḍoś ca pṛthugrīvasya vai tathā /
GokPurS, 12, 29.2 tathāstv iti haraḥ proce devīṃ tām api pārthiva //
GokPurS, 12, 65.2 tathaiva tasya patnī ca svadharmaparivarjitā //
Gorakṣaśataka
GorŚ, 1, 12.1 vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
GorŚ, 1, 16.1 kaṇṭhe syāt ṣoḍaśadalaṃ bhrūmadhye dvidalaṃ tathā /
GorŚ, 1, 29.1 iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā /
GorŚ, 1, 37.2 prāṇāpānasamākṣiptas tathā jīvo na tiṣṭhati //
GorŚ, 1, 39.2 guṇabaddhas tathā jīvaḥ prāṇāpānena kṛṣyate //
GorŚ, 1, 50.2 kuṇḍalinyā tathā yogī mokṣadvāraṃ prabhedayet //
GorŚ, 1, 58.1 vakṣonyastahanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasāritaṃ pādaṃ tathā dakṣiṇam /
GorŚ, 1, 71.1 sa punar dvividho binduḥ pāṇḍuro lohitas tathā /
GorŚ, 1, 85.1 kriyā cecchā tathā jñānā brāhmī raudrī ca vaiṣṇavī /
GorŚ, 1, 86.1 ākārāś ca tathokāro makāro bindusaṃjñakaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.1 tathā ca svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 9.1 atha bhedāḥ prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanijaṃ tathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 1.0 tathā ca pārāvateti sugamam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.1 granthāntare pāradena māraṇaṃ kṛtaṃ tadapi likhyate tathā ca /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 28.1 navanītaṃ tathā kṣīramabhyaṅgasnānamācaret /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 2.0 pātañjale tathā tantre lohā bahuvidhā matāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.2 bhadrameraṇḍabījābhaṃ snuhīpatranibhaṃ tathā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 10.1 vajraṃ damanapatrābham īṣat svarṇacchavistathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 21.2 tathā tathā pravardhante guṇāḥ śatasahasraśaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 21.2 tathā tathā pravardhante guṇāḥ śatasahasraśaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.3 vajraṃ muktāphalaṃ caiva pravālaṃ mārkataṃ tathā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.1 tathāca vāgbhaṭaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.0 tathā puṣṭikaraḥ smṛtaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 1.0 śuddhaḥ sūtaḥ pāradaḥ bhāgadvayamiti ṭaṅkadvayaṃ karṣadvayaṃ tathā gandhakasya śuddhasya dvau bhāgau tayoḥ pāradagandhakayoḥ kajjalikāṃ kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 1.0 bhūrjapatravat tanu sūkṣmaṃ yathā syāttathā hemnaḥ suvarṇasya patrāṇi kārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.5 pītamasya tu kaṇairmadhuplutai rājadugdhamatha yojayettathā /
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 9.0 madhunā tathā maricairapi māṣamātraiḥ sarvānatīsārān tathā sarvajāṃ grahaṇīṃ hanyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 9.0 madhunā tathā maricairapi māṣamātraiḥ sarvānatīsārān tathā sarvajāṃ grahaṇīṃ hanyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 6.0 golakatulyāṃ prativiṣāṃ tathā mocarasaṃ dattvā kapitthādibhiḥ saptasapta bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 arkadugdhaṃ yadyapi bhāvanādravye likhitaṃ tathāpi kumāryā sahaiva deyaṃ arkadugdhasya bhakṣaṇānucitatvāt //
Haribhaktivilāsa
HBhVil, 1, 12.2 pūjā padāni śrīmūrtiśālagrāmaśilās tathā //
HBhVil, 1, 17.1 rājopacārā gītādi mahānīrājanaṃ tathā /
HBhVil, 1, 20.2 vinārcām aśane doṣās tathānarpitabhojane //
HBhVil, 1, 22.1 satāṃ bhaktir viṣṇuśāstraṃ śrīmadbhāgavataṃ tathā /
HBhVil, 1, 24.2 śayanaṃ mahimārcāyāḥ śrīmannāmnas tathādbhutaḥ //
HBhVil, 1, 30.1 tathā coktam ekādaśaskandhe labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
HBhVil, 1, 65.2 alasā malināḥ kliṣṭā dāmbhikāḥ kṛpaṇās tathā /
HBhVil, 1, 78.2 tathā śiṣyārjitaṃ pāpaṃ guruḥ prāpnoti niścitam //
HBhVil, 1, 84.1 jṛmbhāhāsyādikaṃ caiva kaṇṭhaprāvaraṇaṃ tathā /
HBhVil, 1, 89.3 snānodakaṃ tathā chāyāṃ laṅghayen na kadācana //
HBhVil, 1, 92.1 guror vākyāsanaṃ yānaṃ pādukopānahau tathā /
HBhVil, 1, 92.2 vastraṃ chāyāṃ tathā śiṣyo laṅghayen na kadācana //
HBhVil, 1, 95.2 yathā tathā yatra tatra na gṛhṇīyāc ca kevalam /
HBhVil, 1, 97.3 nānivedya guroḥ kiṃcid bhoktavyaṃ vā guros tathā //
HBhVil, 1, 120.1 tathā ca śrīharivaṃśe śivavākyam /
HBhVil, 1, 157.1 tathā ca bṛhadgautamīye śrīgovindavṛndāvanākhye /
HBhVil, 1, 158.1 yasya yasya ca mantrasya yo yo devas tathā punaḥ /
HBhVil, 1, 163.2 kṛṣṇas tathaiko 'pi jagaddhitārthaṃ śabdenāsau pañcapado vibhāti //
HBhVil, 1, 171.1 tathā ca gautamīyatantre /
HBhVil, 1, 188.2 yathā dvijo yathā gaṅgā tathāsau mantra uttamaḥ //
HBhVil, 1, 189.2 yathā susaṃskṛtā vāṇī tathāsau mantra uttamaḥ //
HBhVil, 1, 198.1 tathā ca smṛtyarthasāre pādme ca vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 1, 203.2 suptaprabodhakālaṃ ca tathā ṛṇadhanādikam //
HBhVil, 1, 213.1 tathā ca tantre asya ca mantraviśeṣe'pavādaḥ /
HBhVil, 1, 214.2 ekākṣare tathā mantre siddhādīn naiva śodhayet //
HBhVil, 1, 217.1 tathā ca kramadīpikāyām /
HBhVil, 1, 217.2 sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ //
HBhVil, 1, 229.2 jananaṃ jīvanaṃ ceti tāḍanaṃ rodhanaṃ tathā /
HBhVil, 1, 238.2 sāmānyoddeśamātreṇa tathāpy etad udīritam //
HBhVil, 2, 4.1 tathātrādīkṣitānāṃ tu mantradevārcanādiṣu /
HBhVil, 2, 12.3 tathā dīkṣāvidhānena dvijatvaṃ jāyate nṛṇām //
HBhVil, 2, 16.2 samṛddhiḥ śrāvaṇe nūnaṃ jñānaṃ syāt kārttike tathā /
HBhVil, 2, 19.1 kārttike mantrasiddhiḥ syāt mārgaśīrṣe tathā bhavet /
HBhVil, 2, 22.1 ravau gurau tathā some kartavyaṃ budhaśukrayoḥ //
HBhVil, 2, 26.2 pūrṇimā pañcamī caiva dvitīyā saptamī tathā /
HBhVil, 2, 41.1 ekāṅgulāṃ tathocchrāye madhye chidrasamanvitām /
HBhVil, 2, 56.2 padmamadhye nyaset śālīṃs taṇḍulāṃś ca kuśāṃs tathā //
HBhVil, 2, 62.2 sākṣataṃ sasitaṃ svarṇaṃ saratnaṃ ca kuśāṃs tathā //
HBhVil, 2, 70.1 tathaivākārajā varṇaiḥ kādibhir daśabhir daśa /
HBhVil, 2, 75.1 nivṛttiś ca pratiṣṭhā ca vidyā śāntis tathaiva ca /
HBhVil, 2, 76.1 sūkṣmā sūkṣmāmṛtā jñānājñānā cāpy āyanī tathā /
HBhVil, 2, 95.2 hiraṇyā gaganā raktā tathā kṛṣṇā ca suprabhā /
HBhVil, 2, 96.1 sahasrārciḥ svastipūrṇa uttiṣṭhapuruṣas tathā /
HBhVil, 2, 97.2 aśvodarajasaṃjñaś ca tathā vaiśvānaro 'paraḥ /
HBhVil, 2, 97.3 kaumāratejāś ca tathā viśvadevamukhāhvayau //
HBhVil, 2, 99.2 saṃskārān ācared uktamantreṇāṣṭāhutais tathā //
HBhVil, 2, 115.1 tathā ca daśamaskandhe /
HBhVil, 2, 122.3 vāsudevo jagannāthas tathā saṅkarṣaṇo vibhuḥ //
HBhVil, 2, 123.2 ākhaṇḍalo 'gnir bhagavān yamo vai nirṛtis tathā //
HBhVil, 2, 124.1 varuṇaḥ pavanaś caiva dhanādhyakṣas tathā śivaḥ /
HBhVil, 2, 139.3 gopanīyaṃ tathā śāstraṃ rakṣaṇīyaṃ śarīravat //
HBhVil, 2, 147.3 na bhakṣayen matsyamāṃsaṃ kūrmaśūkarakāṃs tathā //
HBhVil, 2, 152.1 tathā ca viṣṇuyāmale /
HBhVil, 2, 168.2 tiṣṭhatācamanaṃ naiva tathā gurvāsanāsanam //
HBhVil, 2, 170.2 guroḥ purastāt pāṇḍityaṃ prauḍhapādakriyā tathā //
HBhVil, 2, 172.2 śākaṃ tumbī kalañjādi tathābhaktānnasaṅgrahaḥ /
HBhVil, 2, 172.3 avaiṣṇavavratārambhas tathā japyam avaiṣṇavam //
HBhVil, 2, 174.1 śuklākṛṣṇāvibhedaś cāsadvyāpāro vrate tathā /
HBhVil, 2, 175.1 dvādaśyāṃ ca divāsvāpas tulasyāvacayas tathā /
HBhVil, 2, 176.1 vṛddhāv atulasīśrāddhaṃ tathā śrāddham avaiṣṇavam /
HBhVil, 2, 178.2 pūjā cāsaṃskṛtair dravyais tathā cañcalacittataḥ //
HBhVil, 2, 180.1 saṅkhyāṃ vinā mantrajapas tathā mantraprakāśanam /
HBhVil, 2, 184.1 atha nyāsān guruḥ svasmin kṛtvāntaryajanaṃ tathā /
HBhVil, 2, 188.1 tathā ca saṃmohanatantre śrīśivomāsaṃvāde /
HBhVil, 2, 193.1 pūjitaṃ navanābhe tu ṣoḍaśābjadale tathā /
HBhVil, 2, 209.3 adhaḥpatre tathā viṣṇum arcayet parameśvaram //
HBhVil, 2, 210.1 pūrvapatre balaṃ pūjya pradyumnaṃ dakṣiṇe tathā /
HBhVil, 2, 210.2 aniruddhaṃ tathā pūjya paścime cottare tathā /
HBhVil, 2, 210.2 aniruddhaṃ tathā pūjya paścime cottare tathā /
HBhVil, 2, 212.1 nairṛtyāṃ muṣalaṃ pūjyaṃ dakṣiṇe garuḍaṃ tathā /
HBhVil, 2, 216.2 mṛtyuñjayavidhānena yāmyena snāpanaṃ tathā //
HBhVil, 2, 224.2 rudram ādiyam agniṃ ca lokapālān grahāṃs tathā /
HBhVil, 2, 230.1 dāpayed gurave prājño madhyamo madhyamāṃ tathā /
HBhVil, 2, 252.1 pañcakālaparaś caiva pañcarātrārthavit tathā /
HBhVil, 2, 254.2 tathaiva sarvadānānāṃ vidyādānaṃ paraṃ smṛtam //
HBhVil, 3, 9.2 duṣṭaṃ syāt sthānadoṣeṇa vṛttahīne tathāśubham /
HBhVil, 3, 34.1 tathā ca skānde skandaṃ prati śrīśivoktau /
HBhVil, 3, 48.2 tathāpi saṃsmaran viṣṇuṃ sa bāhyābhyantaraḥ śuciḥ //
HBhVil, 3, 55.2 yamamārgaṃ mahāghoraṃ narakāṃś ca yamaṃ tathā /
HBhVil, 3, 93.2 tvayā hṛṣīkeśa hṛdi sthitena yathā niyukto 'smi tathā karomi //
HBhVil, 3, 99.1 tathā ca nāradīyapañcarātre /
HBhVil, 3, 101.1 tathā coktam /
HBhVil, 3, 102.2 tathaiva rātriśeṣaṃ tu kālaṃ sūryodayāvadhi /
HBhVil, 3, 103.2 japaṃ homaṃ tathā dhyānaṃ nityaṃ kurvīta sādhakaḥ //
HBhVil, 3, 153.1 tathā ca śukrasmṛtau /
HBhVil, 3, 158.1 ātmacchāyāṃ taroś chāyāṃ gosūryāgnyanilāṃs tathā /
HBhVil, 3, 163.1 tathā kaurme vyāsagītāyām /
HBhVil, 3, 165.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
HBhVil, 3, 171.2 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāt tathā /
HBhVil, 3, 184.3 ācāmeta mṛdaṃ bhūyas tathā dadyāt samāhitaḥ //
HBhVil, 3, 185.2 triḥ pibet salilaṃ tena tathā dviḥ parimārjayet //
HBhVil, 3, 190.1 tathā kāśīkhaṇḍe tatraiva /
HBhVil, 3, 192.1 kaṇṭhagābhir nṛpaḥ śudhyet tālugābhis tathorujaḥ /
HBhVil, 3, 196.2 ṣṭhīvitvādhyayanārambhe kāśaśvāsāgame tathā //
HBhVil, 3, 199.2 na caiva varṣadhārābhir hastocchiṣṭe tathā budhaḥ //
HBhVil, 3, 207.1 aśaktaḥ kevalam dakṣaṃ spṛśet karṇaṃ tathā ca vāk /
HBhVil, 3, 213.2 ādye tithau navamyāṃ ca kṣaye candramasas tathā /
HBhVil, 3, 215.2 upavāse tathā śrāddhena khāded dantadhāvanam /
HBhVil, 3, 217.2 niṣiddhatvāt tṛṇaiḥ kuryāt tathā kāṣṭhetaraiś ca tat //
HBhVil, 3, 218.1 tathā ca vyāsaḥ /
HBhVil, 3, 221.2 alābhe dantakāṣṭhānāṃ niṣiddhāyāṃ tathā tithau /
HBhVil, 3, 233.1 tathā coktaṃ /
HBhVil, 3, 236.2 yathāhani tathā prātar nityaṃ snāyād anāturaḥ /
HBhVil, 3, 258.1 snānamātraṃ tathā prātaḥsnānaṃ cātra niyojitam /
HBhVil, 3, 258.2 yadyapy anyo 'nyamilite pṛthag jñeye tathāpy amū //
HBhVil, 3, 259.1 atha tīrthagatas tatra dhautavastraṃ kuśāṃs tathā /
HBhVil, 3, 279.1 tathā ca pādme /
HBhVil, 3, 281.1 tathā gautamīyatantre /
HBhVil, 3, 283.1 tathaiva tulasīmiśraśālagrāmaśilāmbhasā /
HBhVil, 3, 295.2 yāni kāni ca tīrthāni brahmādyā devatās tathā /
HBhVil, 3, 314.2 tarpayed vidhinā tasya tathaivāvaraṇāni ca //
HBhVil, 3, 315.1 tathā ca bodhāyanasmṛtau /
HBhVil, 3, 319.4 dhīmahīti tathoktvātha tan no 'naṅgaḥ pracodayāt //
HBhVil, 3, 328.2 bhujayoḥ pādayoś caiva sarvāṅgeṣu tathā kramāt //
HBhVil, 3, 335.3 devā yakṣās tathā nāgā gandharvāpsarasāṃ gaṇāḥ //
HBhVil, 3, 336.2 vidyādharā jaladharās tathaivākāśagāminaḥ //
HBhVil, 3, 338.2 manuṣyāṃs tarpayed bhaktyā ṛṣiputrān ṛṣīṃs tathā //
HBhVil, 3, 339.2 kapilaś cāsuriś caiva voḍhuḥ pañcaśikhas tathā /
HBhVil, 3, 341.2 agniṣvāttās tathā saumyā barhiṣmantas tathoṣmapāḥ //
HBhVil, 3, 341.2 agniṣvāttās tathā saumyā barhiṣmantas tathoṣmapāḥ //
HBhVil, 3, 342.1 kavyānalau barhiṣadas tathā caivājyapāḥ punaḥ /
HBhVil, 3, 346.1 pitrādīn nāmagotreṇa tathā mātāmahān api /
HBhVil, 3, 349.1 tathā ca pādme snāne mṛdgrahaṇānantaram /
HBhVil, 3, 353.2 śataśo 'pi tathā snātā na śuddhā bhāvadūṣitāḥ //
HBhVil, 4, 3.1 tathā ca śrīnṛsiṃhapurāṇe /
HBhVil, 4, 5.1 śuddhaṃ gomayam ādāya tato mṛtsnāṃ jalaṃ tathā /
HBhVil, 4, 6.1 tathā ca navamaskandhe śrīmadambarīṣopākhyāne /
HBhVil, 4, 15.4 tāvadvarṣasahasrāṇi madbhakto jāyate tathā //
HBhVil, 4, 31.1 tathā ca nārasiṃhe /
HBhVil, 4, 51.2 patākāṃ ca śubhāṃ dattvā tathā keśavaveśmani /
HBhVil, 4, 52.2 tathā tasyāpi sakalaṃ dehāt pāpaṃ vidhūyate //
HBhVil, 4, 64.2 amlodakena tāmrasya sīsasya trapuṇas tathā /
HBhVil, 4, 77.2 kusumbhakuṅkumāraktās tathā lākṣārasena ca /
HBhVil, 4, 77.3 prakṣālanena śudhyanti caṇḍālasparśane tathā //
HBhVil, 4, 79.3 govālaiḥ phalapātrāṇām asthnāṃ syācchṛṅgavat tathā //
HBhVil, 4, 80.2 niryāsānāṃ guḍānāṃ ca lavaṇānāṃ tathaiva ca /
HBhVil, 4, 80.3 kusumbhakusumānāṃ ca ūrṇākārpāsayos tathā /
HBhVil, 4, 82.1 cailavatcarmaṇāṃ śuddhir vaidalānāṃ tathaiva ca /
HBhVil, 4, 93.1 avilīnaṃ tathā sarpir vilīnaṃ śrapaṇena tu /
HBhVil, 4, 94.1 ghṛtaṃ ca pāyasaṃ kṣīraṃ tathaikṣavaraso guḍaḥ /
HBhVil, 4, 94.2 śūdrabhāṇḍasthitaṃ takraṃ tathā madhu na duṣyati //
HBhVil, 4, 100.1 svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā /
HBhVil, 4, 106.1 vidyādharī mahādevī tathā lokaprasādinī /
HBhVil, 4, 108.1 tathā coktaṃ śrīnāradapañcarātre /
HBhVil, 4, 115.1 tathā ca kūrmapurāṇe /
HBhVil, 4, 116.1 snāyād uṣṇodakenāpi śakto 'py āmalakais tathā /
HBhVil, 4, 119.2 snātasya vahnitaptena tathaivātapavāriṇā /
HBhVil, 4, 122.2 paurṇamāsyāṃ tathā darśe yaḥ snāyād uṣṇavāriṇā /
HBhVil, 4, 128.2 tathā saptamyamāvasyāsaṅkrāntigrahaṇeṣu ca /
HBhVil, 4, 131.1 mohāt pratipadaṃ ṣaṣṭhīṃ kuhūṃ riktātithiṃ tathā /
HBhVil, 4, 147.1 nagno malinavastraḥ syāt nagnaś cārdhapaṭas tathā /
HBhVil, 4, 147.2 nagno dviguṇavastraḥ syān nagno raktapaṭas tathā //
HBhVil, 4, 148.1 nagnaś ca syūtavastraḥ syān nagnaḥ snigdhapaṭas tathā /
HBhVil, 4, 149.1 śrautaṃ smārtaṃ tathā karma na nagnaś cintayed api /
HBhVil, 4, 159.1 dhautādhautaṃ tathā dagdhaṃ saṃdhitaṃ rajakāhṛtam /
HBhVil, 4, 159.2 śukramūtraraktaliptaṃ tathāpi paramaṃ śuci //
HBhVil, 4, 160.1 agnir āvikavastraṃ ca brāhmaṇāś ca tathā kuśāḥ /
HBhVil, 4, 163.1 gośakṛnmayaṃ bhinnaṃ tathā palāśapaippalam /
HBhVil, 4, 190.2 aśvatthapatrasaṅkāśo veṇupatrākṛtis tathā /
HBhVil, 4, 208.1 śyāmaṃ śāntikaraṃ proktaṃ raktaṃ vaśyakaraṃ tathā /
HBhVil, 4, 210.1 aśubhaṃ rūkṣam āsaktaṃ tathā nāṅgulikalpitam /
HBhVil, 4, 234.2 yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat //
HBhVil, 4, 245.2 tathaiva dhāryam evaṃ hi trividhaṃ tilakaṃ smṛtam //
HBhVil, 4, 280.2 tathā dahyanti pāpāni dṛṣṭvā kṛṣṇāyudhāni vai //
HBhVil, 4, 298.1 śaṅkhopari tathā padmaṃ punaḥ padmaṃ ca dakṣiṇe /
HBhVil, 4, 299.2 matsyaṃ ca dakṣiṇe haste kūrmaṃ vāmakare tathā //
HBhVil, 4, 300.1 tathā coktaṃ /
HBhVil, 4, 300.3 matsyaṃ padmaṃ cāpare'tha śaṅkhaṃ padmaṃ gadās tathā //
HBhVil, 4, 313.2 tathā māṃ kuru deveśi nityaṃ viṣṇujanapriyam //
HBhVil, 4, 346.2 yasya deve parā bhaktiḥ yathā deve tathā gurau /
HBhVil, 4, 354.2 tasmāt sarvaprayatnena yathāvidhi tathā gurum /
HBhVil, 4, 374.1 tathā cāpastambe /
HBhVil, 4, 376.1 tathā ca mārkaṇḍeye /
HBhVil, 4, 376.2 devārcanādikāryāṇi tathā gurvabhivādanam /
HBhVil, 5, 2.5 yadyapi daśākṣarādināpi pūjāvidhau bhedo nāsti tathāpi nyāsādibhedāpekṣayā tathā likhitam /
HBhVil, 5, 2.5 yadyapi daśākṣarādināpi pūjāvidhau bhedo nāsti tathāpi nyāsādibhedāpekṣayā tathā likhitam /
HBhVil, 5, 3.1 tathā ca viṣṇuyāmale /
HBhVil, 5, 5.3 tathā caikādaśaskandhe nānātantravidhānena kalāv api tathā śṛṇu iti /
HBhVil, 5, 5.3 tathā caikādaśaskandhe nānātantravidhānena kalāv api tathā śṛṇu iti /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 9.7 tathaiva sadācārāt /
HBhVil, 5, 9.10 tatpārśvayoḥ śaṅkhanidhiṃ tathā padmanidhiṃ yajet //
HBhVil, 5, 10.4 vāṇīṃ vāyavya aiśāne kṣetrapālaṃ tathārcayet //
HBhVil, 5, 11.3 tathā coktaṃ kramadīpikāyām /
HBhVil, 5, 12.7 tathā ca sāradātilake kiṃcit /
HBhVil, 5, 32.2 yathāśobhaṃ yathālābhaṃ tathā pātrāṇi kārayet //
HBhVil, 5, 33.3 arghyaṃ dattvā tathā raupyeṇāyurājyaṃ śubhaṃ bhavet /
HBhVil, 5, 38.1 tathaiva śaṅkham evārghyapātram icchanti kecana /
HBhVil, 5, 40.1 tathā ca skānde /
HBhVil, 5, 43.2 āpaḥ kṣīraṃ kuśāgrāṇi dadhyakṣatatilas tathā /
HBhVil, 5, 45.1 tathaivācamanīyārthaṃ pātre dravyatrayaṃ budhaḥ /
HBhVil, 5, 48.2 ghṛtaṃ dadhi tathā kṣaudraṃ madhuparko vidhīyate //
HBhVil, 5, 50.2 tathā dadhno 'py alābhe tu kṣīreṇa saha miśrayet //
HBhVil, 5, 65.1 vāmahastaṃ tathottānam adho dakṣiṇabandhitam /
HBhVil, 5, 68.1 tathā ca trailokyasaṃmohanatantre /
HBhVil, 5, 78.1 tathā hi /
HBhVil, 5, 86.1 pātakaṃ tu mahad yac ca tathā kṣudropapātakam /
HBhVil, 5, 94.1 kaṇṭhahṛnnābhiguhyeṣu pāyubhrūmadhyayos tathā /
HBhVil, 5, 99.2 govindaś ca tathā viṣṇur madhusūdana eva ca //
HBhVil, 5, 100.2 ṛṣīkeśaḥ padmanābhas tato dāmodaras tathā //
HBhVil, 5, 101.2 cakrī gadī tathā śārṅgī khaḍgī śaṅkhī halī tathā //
HBhVil, 5, 101.2 cakrī gadī tathā śārṅgī khaḍgī śaṅkhī halī tathā //
HBhVil, 5, 102.1 musalī ca tathā śūlī pāśī caivāṅkuśī tathā /
HBhVil, 5, 102.1 musalī ca tathā śūlī pāśī caivāṅkuśī tathā /
HBhVil, 5, 102.2 mukundo nandajaś caiva tathā nandī naras tathā //
HBhVil, 5, 102.2 mukundo nandajaś caiva tathā nandī naras tathā //
HBhVil, 5, 103.2 tataḥ śauris tathā śūras tataḥ paścāj janārdanaḥ //
HBhVil, 5, 106.2 medhā harṣā tathā śraddhā lajjā lakṣmīḥ sarasvatī //
HBhVil, 5, 107.2 vāṇī vilāsinī caiva vijayā virajā tathā //
HBhVil, 5, 108.1 viśvā ca vinadā caiva sunandā ca smṛtis tathā /
HBhVil, 5, 115.1 tathā coktam /
HBhVil, 5, 120.2 vākpāṇipāyūpasthāni svasvapade tathā //
HBhVil, 5, 126.1 tathā coktam /
HBhVil, 5, 130.1 tathā ca kramadīpikāyām /
HBhVil, 5, 134.1 śrīratnamaṇḍapaṃ caiva kalpavṛkṣaṃ tathā hṛdi /
HBhVil, 5, 135.1 ūrvor vairāgyam aiśvaryaṃ tathaivādharmam ānane /
HBhVil, 5, 136.1 hṛdabje'nantapadmaṃ ca sūryenduśikhinān tathā /
HBhVil, 5, 139.3 prahvī satyā tatheśānānugrahā navam smṛtā //
HBhVil, 5, 142.1 tathā ca brahmasaṃhitāyām ādipuruṣarahasyastotre /
HBhVil, 5, 145.12 tathā ca śāradātilake /
HBhVil, 5, 145.18 oṃ namaḥ padam ābhāṣya tathā bhagavate padam /
HBhVil, 5, 145.19 vāsudevāya ity uktvā sarvātmeti padaṃ tathā //
HBhVil, 5, 146.1 saṃyogayogety uktvā ca tathā pīṭhātmane padam /
HBhVil, 5, 148.1 tathā ca saṃmohanatantre śivomāsaṃvāde /
HBhVil, 5, 152.2 drāvaṇakṣobhaṇākarṣavaśīkṛtsrāvaṇās tathā /
HBhVil, 5, 154.1 nyasyanti punar aṅguṣṭhau tarjanyau madhyame tathā /
HBhVil, 5, 155.1 punaś ca hṛdayādīni tathāṅguṣṭhādikāni ca /
HBhVil, 5, 157.3 caturbhiś ca śikhā proktā tathaiva kavacaṃ matam /
HBhVil, 5, 157.4 netraṃ tathā caturvarṇair astraṃ dvābhyāṃ tathā matam //
HBhVil, 5, 157.4 netraṃ tathā caturvarṇair astraṃ dvābhyāṃ tathā matam //
HBhVil, 5, 164.1 svāhāntāni tathā trīṇi saṃmiśrāṇy uttarottaraiḥ /
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 216.1 parāśareṇa vyāsena bhṛguṇāṅgirasā tathā /
HBhVil, 5, 226.1 ukāreṇa jale somamaṇḍalaṃ ca tathārcayet /
HBhVil, 5, 249.1 tathā coktaṃ nāradena /
HBhVil, 5, 251.2 śrīmūrtayo bahuvidhāḥ śālagrāmaśilās tathā //
HBhVil, 5, 261.2 tathāpi vaiṣṇavaprītyai lekhyāḥ śrīmūrtayo 'khilāḥ //
HBhVil, 5, 263.1 paṅkajaṃ dakṣiṇe dadyāt pāñcajanyaṃ tathopari /
HBhVil, 5, 265.1 savyādhaḥ paṅkajaṃ yasya pāñcajanyaṃ tathopari /
HBhVil, 5, 268.2 vāmopari tathā padmaṃ gadā cādhaḥ pradarśyate /
HBhVil, 5, 274.1 dakṣiṇordhve puṇḍarīkaṃ pāñcajanyam adhas tathā /
HBhVil, 5, 277.4 padmaṃ śaṅkhaṃ tathā cakraṃ gadāṃ vahati keśavaḥ //
HBhVil, 5, 278.2 gadāṃ cakraṃ tathā śaṅkhaṃ padmaṃ vahati mādhavaḥ //
HBhVil, 5, 279.1 cakraṃ padmaṃ tathā śaṅkhaṃ gadāṃ ca puruṣottamaḥ /
HBhVil, 5, 281.1 gadāṃ padmaṃ tathā śaṅkhaṃ cakraṃ viṣṇur bibharti yaḥ /
HBhVil, 5, 281.2 cakraṃ śaṅkhaṃ tathā padmaṃ gadāṃ ca madhusūdanaḥ //
HBhVil, 5, 287.1 padmanābho vahet śaṅkhaṃ padmaṃ cakraṃ gadāṃ tathā /
HBhVil, 5, 290.2 etaduddeśataḥ proktaṃ pratimālakṣaṇaṃ tathā /
HBhVil, 5, 297.2 snigdhā kṛṣṇā pāṇḍarā vā pītā nīlā tathaiva ca /
HBhVil, 5, 304.2 tathā vyālamukhī bhagnā viṣayā baddhacakrikā /
HBhVil, 5, 304.3 vikārāvartanābhiś ca nārasiṃhī tathaiva ca //
HBhVil, 5, 306.1 snigdhā śyāmā tathā muktāmāyā vā samacakrikā /
HBhVil, 5, 306.2 ghoṇimūrtir anantākhyā gambhīrā saṃpuṭā tathā //
HBhVil, 5, 311.1 tathā /
HBhVil, 5, 316.1 pradyumnaḥ sūkṣmacakras tu pītadīptis tathaiva ca /
HBhVil, 5, 318.2 śyāmaṃ nārāyaṇaṃ vidyān nābhicakraṃ tathonnatam //
HBhVil, 5, 321.1 bilvākṛtis tathā pṛṣṭhe śuṣiraṃ cātipuṣkalam /
HBhVil, 5, 321.2 kṛṣṇavarṇas tathā viṣṇuḥ sthūle cakre suśobhanaḥ /
HBhVil, 5, 324.2 dvāropari tathā rekhā padmākārā suśobhanā //
HBhVil, 5, 331.2 kūrmas tathonnataḥ pṛṣṭhe vartulāvartapūritaḥ /
HBhVil, 5, 335.3 tathāsau syāddhayagrīvaḥ pūjito jñānado bhavet //
HBhVil, 5, 336.2 aśvākṛti mukhaṃ yasya sākṣamālaṃ śiras tathā /
HBhVil, 5, 337.2 vaikuṇṭham maṇivarṇābhaṃ cakram ekaṃ tathā dhvajam /
HBhVil, 5, 337.3 dvāropari tathā rekhā padmākārā suśobhanā //
HBhVil, 5, 338.1 śrīdharas tu tathā devaś cihnito vanamālayā /
HBhVil, 5, 341.2 sudarśanas tathā devaḥ śyāmavarṇo mahādyutiḥ /
HBhVil, 5, 343.2 dāmodaras tathā sthūlo madhye cakraṃ pratiṣṭhitam /
HBhVil, 5, 343.3 dūrvābhaṃ dvārasaṃkīrṇaṃ pītā rekhā tathaiva ca //
HBhVil, 5, 353.1 trivikramas tathā devaḥ śyāmavarṇo mahādyutiḥ /
HBhVil, 5, 353.2 vāmapārśve tathā cakre rekhā caiva tu dakṣiṇe //
HBhVil, 5, 361.1 tathā ca śrībhagavadbrahmasaṃvāde tatraiva /
HBhVil, 5, 361.2 yathā yathā śilā sūkṣmā mahat puṇyaṃ tathā tathā /
HBhVil, 5, 361.2 yathā yathā śilā sūkṣmā mahat puṇyaṃ tathā tathā /
HBhVil, 5, 366.2 yathā tathā harir vyāpī śālagrāme prakāśate //
HBhVil, 5, 368.1 na tathā ramate lakṣmyāṃ na tathā nijamandire /
HBhVil, 5, 368.1 na tathā ramate lakṣmyāṃ na tathā nijamandire /
HBhVil, 5, 384.1 dṛṣā praṇamitā yena snāpitā pūjitā tathā /
HBhVil, 5, 390.1 vaivasvataṃ bhayaṃ nāsti tathā maraṇajanmanoḥ /
HBhVil, 5, 391.1 gītair vādyais tathā stotraiḥ śālagrāmaśilārcanam /
HBhVil, 5, 451.1 tathā skānde śrībrahmanāradasaṃvāde cāturmāsyavrate śālagrāmaśilārcāprasaṅge /
HBhVil, 5, 478.2 sacchidrā ca trikoṇā ca tathā viṣamacakrikā /
HBhVil, 5, 480.1 trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca /
Haṃsadūta
Haṃsadūta, 1, 53.2 tathāpi strīprajñāsulabhataralatvādahamasau pravṛttā tanmūrtistavaratimahāsāhasarase //
Haṃsadūta, 1, 85.2 tathāsyā rādhāyā virahadahanākalpitadhiyo murāre duḥsādhā kṣaṇamapi na rādhā viramati //
Haṃsadūta, 1, 98.2 tathedānīṃ hā dhik samajani taṭasthaḥ sphuṭamaham bhaje lajjāṃ yena kṣaṇamapi punarjīvitum //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 8.2 bhānukī nāradevaś ca khaṇḍaḥ kāpālikas tathā //
HYP, Prathama upadeśaḥ, 23.1 dakṣiṇe 'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ /
HYP, Prathama upadeśaḥ, 23.2 ekaṃ pādaṃ tathaikasmin vinyased uruṇi sthiram //
HYP, Prathama upadeśaḥ, 24.1 itarasmiṃs tathā coruṃ vīrāsanam itīritam /
HYP, Prathama upadeśaḥ, 36.2 siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam /
HYP, Prathama upadeśaḥ, 38.1 meṇḍhrād upari vinyasya savyaṃ gulphaṃ tathopari /
HYP, Prathama upadeśaḥ, 44.2 tathaikasminn eva dṛḍhe siddhe siddhāsane sati //
HYP, Prathama upadeśaḥ, 46.2 vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā //
HYP, Prathama upadeśaḥ, 49.1 ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau /
HYP, Prathama upadeśaḥ, 57.1 savyagulphaṃ tathā savye dakṣagulphaṃ tu dakṣiṇe /
HYP, Prathama upadeśaḥ, 60.1 āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā /
HYP, Prathama upadeśaḥ, 65.2 tathā hi gorakṣavacanam //
HYP, Prathama upadeśaḥ, 66.2 prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā //
HYP, Dvitīya upadeśaḥ, 15.2 tathaiva sevito vāyur anyathā hanti sādhakam //
HYP, Dvitīya upadeśaḥ, 19.1 yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ /
HYP, Dvitīya upadeśaḥ, 22.1 dhautir vastis tathā netis trāṭakaṃ naulikaṃ tathā /
HYP, Dvitīya upadeśaḥ, 22.1 dhautir vastis tathā netis trāṭakaṃ naulikaṃ tathā /
HYP, Dvitīya upadeśaḥ, 44.2 sūryabhedanam ujjāyī śītkārī śītalī tathā //
HYP, Dvitīya upadeśaḥ, 52.1 pūrvavat kumbhayet prāṇaṃ recayed iḍayā tathā /
HYP, Dvitīya upadeśaḥ, 54.1 śītkārīṃ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām /
HYP, Dvitīya upadeśaḥ, 63.1 tathaiva svaśarīrasthaṃ cālayet pavanaṃ dhiyā /
HYP, Dvitīya upadeśaḥ, 64.1 yathodaraṃ bhavet pūrṇam anilena tathā laghu /
HYP, Tṛtīya upadeshaḥ, 1.2 sarveṣāṃ yogatantrāṇāṃ tathādhāro hi kuṇḍalī //
HYP, Tṛtīya upadeshaḥ, 12.1 ṛjvī bhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet /
HYP, Tṛtīya upadeshaḥ, 19.2 vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā //
HYP, Tṛtīya upadeshaḥ, 46.2 tathā somakalāpūrṇaṃ dehī dehaṃ na muñcati //
HYP, Tṛtīya upadeshaḥ, 50.1 cumbantī yadi lambikāgram aniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā /
HYP, Tṛtīya upadeshaḥ, 67.2 tenātyantapradīptas tu jvalano dehajas tathā //
HYP, Tṛtīya upadeshaḥ, 75.2 tato na jāyate mṛtyur jarārogādikaṃ tathā //
HYP, Tṛtīya upadeshaḥ, 105.2 kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet //
HYP, Caturthopadeśaḥ, 4.1 amanaskaṃ tathādvaitaṃ nirālambaṃ nirañjanam /
HYP, Caturthopadeśaḥ, 5.2 tathātmamanasor aikyaṃ samādhir abhidhīyate //
HYP, Caturthopadeśaḥ, 51.1 bāhyavāyur yathā līnas tathā madhyo na saṃśayaḥ /
HYP, Caturthopadeśaḥ, 57.1 bāhyacintā na kartavyā tathaivāntaracintanam /
HYP, Caturthopadeśaḥ, 59.2 tathā saṃdhīyamānaṃ ca manas tattve vilīyate //
HYP, Caturthopadeśaḥ, 69.1 ārambhaś ca ghaṭaś caiva tathā paricayo'pi ca /
HYP, Caturthopadeśaḥ, 85.2 madhye mardalaśaṅkhotthā ghaṇṭākāhalajās tathā //
HYP, Caturthopadeśaḥ, 90.2 nādāsaktaṃ tathā cittaṃ viṣayān nahi kāṅkṣate //
HYP, Caturthopadeśaḥ, 111.1 na vijānāti śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā /
Janmamaraṇavicāra
JanMVic, 1, 8.1 tathā ca āhuḥ /
JanMVic, 1, 20.1 tathā /
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 30.0 tathā hi nivartante yatas tattvavargāḥ sā nivṛttir nāma kalā //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 54.3 strīṇāṃ tathaiva māsena bhaved ārtavasambhavaḥ //
JanMVic, 1, 64.1 dhārayanti tathāsthīni majjāntaḥsārasaṃśrayā /
JanMVic, 1, 73.2 asthnāṃ tathā ṣaṣṭyadhikaṃ vinibaddhaṃ śatatrayam //
JanMVic, 1, 77.1 bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca /
JanMVic, 1, 77.2 grīvā pañcadaśāsthīni jatrv ekaṃ ca tathā hanuḥ //
JanMVic, 1, 79.1 dvau śaṅkhakau kapālāni catvāry eva śiras tathā /
JanMVic, 1, 91.1 saptottaraṃ marmaśataṃ dve tu saṃdhiśate tathā /
JanMVic, 1, 95.2 anyathā tu vailakṣaṇyāc charīrāṇām asvasthatvāt tathaiva ca //
JanMVic, 1, 97.1 tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ /
JanMVic, 1, 108.1 saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi /
JanMVic, 1, 108.2 paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan /
JanMVic, 1, 109.1 puruṣo 'nṛtavādī ca piśunaḥ puruṣas tathā /
JanMVic, 1, 112.0 tathātmaiko 'py anekaś ca jalādhāreṣv ivāṃśumān //
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 115.0 tathā hy apakvakaraṇa ātmajñānasya na kṣamaḥ //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 119.0 tathā hi bālyaṃ vṛddhir balaṃ prajñā tvak cakṣuḥ śrotram indriyam //
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 139.1 tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ /
JanMVic, 1, 158.2 kṣetraṃ tathā tīrthaṃ yāvad brahmaṇi no viśet /
JanMVic, 1, 164.1 tathā /
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
JanMVic, 1, 168.0 guhyaṃ guhyataraṃ kāryaṃ bāhyaṃ bāhyāntaraṃ tathā iti //
JanMVic, 1, 178.2 svāmidrohakṛtāś cānye ye tathātmopaghātakāḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 38.2 mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca //
KaiNigh, 2, 49.1 gavedhukaṃ tu kṛmihṛt raktapāṣāṇakastathā /
KaiNigh, 2, 53.2 mayūragrīvakaṃ cānyat kharparaṃ karparī tathā //
KaiNigh, 2, 58.1 kāśīśaṃ dhātukāśīśaṃ śodhanaṃ khecaraṃ tathā /
KaiNigh, 2, 103.1 kṛṣṇaṃ ca kṛṣṇalavaṇaṃ mecakaṃ tilakaṃ tathā /
KaiNigh, 2, 111.2 aparaṃ romalavaṇaṃ romakaṃ vastakaṃ tathā //
KaiNigh, 2, 113.2 ūṣakakṣāram aurvaṃ syād auṣaṃ sarvaguṇaṃ tathā //
KaiNigh, 2, 131.2 hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ //
KaiNigh, 2, 141.2 māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā //
Kokilasaṃdeśa
KokSam, 1, 3.2 ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ //
KokSam, 2, 4.2 dṛṣṭvā kṛṣṇaṃ kiṇamaṇikaṇaṃ hanta gāḍhaṃ prarūḍhaṃ mūḍho loko vadati śaśako rohito 'nyattatheti //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 11.0 tathā ca śrutiḥ apāṇipādo javano grahītā //
MuA zu RHT, 1, 1.2, 18.1 tathā ca vākyam /
MuA zu RHT, 1, 1.2, 20.1 tathā ca vākyaṃ rasaratnākare /
MuA zu RHT, 1, 2.2, 6.0 punaḥ kimbhūto balijit baliṃ balināmānaṃ daityaviśeṣaṃ jayatīti tathoktaḥ //
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 6.2, 3.0 kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye //
MuA zu RHT, 1, 7.2, 10.2 bhālukir nāgadevaśca khaṇḍī kāpālikas tathā //
MuA zu RHT, 1, 9.2, 4.0 sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 11.2, 6.0 sūte yadabhivyāptaṃ grāsamānena lohādi tattathoktaṃ sūte iti abhivyāpake //
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 1, 13.2, 13.0 tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ //
MuA zu RHT, 1, 14.2, 5.0 hema ca lohaśca hemalohau ādyau yeṣāṃ vā hemasaṃjñako loha ādyo yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 20.2, 4.0 punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 23.2, 6.1 tathā ca bhagavadvacanam /
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 1, 24.2, 3.0 tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti //
MuA zu RHT, 1, 25.2, 2.1 punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam /
MuA zu RHT, 1, 25.2, 2.2 samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ //
MuA zu RHT, 1, 26.2, 2.2 aṇimā mahimā cātha laghimā garimā tathā /
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 2, 4.2, 13.0 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo 'tha munibhir nimnas tathaivāṅgulaiḥ //
MuA zu RHT, 2, 6.2, 2.0 kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ //
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 6.2, 19.3 viṣais triphalayā pūrvaṃ bṛhatyopaviṣastathā //
MuA zu RHT, 2, 8.2, 2.0 tu punaḥ utthitaṃ sūtaṃ śulbapiṣṭiṃ kṛtvā śulbena tāmreṇa saha tayormelanaṃ yathā syāttathā peṣaṇaṃ vidhāya tasmin pātanayantre nipātyate karmavideti śeṣaḥ //
MuA zu RHT, 2, 8.2, 4.0 tathā uktavidhānena nipatati sati pātanakarmaṇi kṛte sati śuddhaḥ sūto bhavet //
MuA zu RHT, 2, 8.2, 10.1 adha ūrdhvaṃ tathā tiryak pātastrividha ucyate /
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
MuA zu RHT, 2, 19.2, 4.0 kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā yā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ //
MuA zu RHT, 3, 1.2, 1.2 tathā vibhūtayaścāsya sajjanānandakārakāḥ //
MuA zu RHT, 3, 1.2, 6.0 tathā evaṃvidhāḥ kṛpaṇā idaṃ śāstraṃ ratnākararūpaṃ bahuratnaṃ prāpya dalādidravyeṇa kṛtakṛtyāḥ //
MuA zu RHT, 3, 3.2, 7.1 antardhūmena sarvāṃśca devadālīṃ dahettathā /
MuA zu RHT, 3, 3.2, 9.3 cāṅgerī caṇakāmlaṃ ca nāraṅgaṃ tittiḍī tathā //
MuA zu RHT, 3, 4.2, 7.0 abhrakajīrṇe grāsanyāye na jāritaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 3, 4.2, 14.3 rasacandraukasaś caiva tathā ca jalamūlakaḥ /
MuA zu RHT, 3, 4.2, 15.2 jalapūrvāmbusītā ca kumārī nāginī tathā //
MuA zu RHT, 3, 4.2, 16.1 sitajaṅghā svaraścaiva tathā sarpaḥ sugandhikā /
MuA zu RHT, 3, 4.2, 17.1 tathā jalacakorī ca mīnākṣī ahilocanā /
MuA zu RHT, 3, 4.2, 17.2 jayāṃvica varāhī ca apattrā īśvarī tathā //
MuA zu RHT, 3, 4.2, 18.2 musalī vanamālā ca vidārī mohinī tathā //
MuA zu RHT, 3, 4.2, 19.1 māṇḍūkī lavaṇā caiva ugrā ca uttamā tathā /
MuA zu RHT, 3, 4.2, 19.3 haṃsapādī śikhā caiva sārivā vāyasī tathā /
MuA zu RHT, 3, 4.2, 21.2 vārāhī caṇakāyāsī tathā ca aparājitā //
MuA zu RHT, 3, 10.2, 10.2 kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ tathā /
MuA zu RHT, 3, 11.2, 7.2 muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśa /
MuA zu RHT, 3, 11.2, 8.1 kharasāraṃ ca hannālaṃ tārāvartaṃ viḍaṃ tathā /
MuA zu RHT, 3, 11.2, 9.1 kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /
MuA zu RHT, 3, 11.2, 11.3 aṣṭāṅgulāvaṭī kāryā dīrghā vā vartulā tathā //
MuA zu RHT, 3, 13.2, 6.0 cāraṇā trilakṣaṇā bhavati trīṇi lakṣaṇāni cihnāni yasyāṃ sā tathoktā //
MuA zu RHT, 3, 15.2, 5.2 anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ alpabuddhaya iti yāvat //
MuA zu RHT, 3, 16.2, 9.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
MuA zu RHT, 3, 16.2, 11.2 ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā /
MuA zu RHT, 3, 16.2, 12.3 striyaḥ puṃsas tathā mūtraṃ puṣpaṃ vīryaṃ ca yojayet /
MuA zu RHT, 3, 24.1, 1.0 gandhakābhrakābhyāṃ rasapakṣāpakartanaṃ yathā syāttathāha dattvetyādi //
MuA zu RHT, 3, 25.2, 7.0 tathoktavidhānena dvaṃdve milati sati tatkālād alpakālato mriyate pañcatvamupayāti //
MuA zu RHT, 4, 1.2, 10.1 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tadbhūmisaṃgamāt /
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 7.2, 2.0 loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 12.2, 4.1 tathā granthāntare /
MuA zu RHT, 4, 15.2, 5.0 mākṣikasattvayogād ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa tathoktaḥ //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 20.2, 2.0 vaṭakīkṛtaṃ ca tanmṛtaṃ ca gaganaṃ tathoktaṃ na vaṭako vaṭakaḥ kriyata iti vaṭakīkṛtaṃ atra abhūtatadbhāve cviḥpratyayaḥ //
MuA zu RHT, 5, 3.2, 3.0 kiṃviśiṣṭaḥ tādṛśaḥ taiḥ bījaiḥ sadṛśaḥ yathā bījāni śaktimanti santi tathā saṃskāro 'pi śaktimān kartavya ityarthaḥ //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 7.2, 5.4 atasījaṃ mahākālanimbajaṃ tilajaṃ tathā /
MuA zu RHT, 5, 12.2, 8.0 kiṃviśiṣṭā aṅgulotsedhā aṅgula utsedhaḥ parimāṇaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 26.2, 3.0 ūrdhvaṃ dīrghatamamūṣāyantrasya talabhāge piṣṭī rasendrabījayor nirmitā piṣṭikā ca punaḥ sudṛḍhā yathā syāttathā lagnā kartavyā //
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
MuA zu RHT, 5, 27.2, 2.0 gandhakatālakaśailā iti gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śailaḥ śilājatuḥ dvaṃdvaḥ samāsaḥ tena tathoktāḥ samabhāgāḥ kāryāḥ //
MuA zu RHT, 5, 27.2, 3.0 punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam //
MuA zu RHT, 5, 28.2, 1.0 biḍayogādyathā bījaṃ garbhe dravati tathāha kṛtvetyādi //
MuA zu RHT, 5, 28.2, 4.0 khalve mṛditā satī tathā tenaiva prakāreṇa natvanyaprakāreṇa garbhe rasodare dravati salilarūpā tiṣṭhati //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 36.2, 7.0 tebhyaḥ samyak jñātvā tathā tenaiva siddhodeśavidhānena drutayo bāhyadrutayaḥ //
MuA zu RHT, 5, 38.2, 3.0 yathā nirṇāgaṃ syāttathā vidhānam āha baddhvetyādi //
MuA zu RHT, 5, 41.2, 3.0 yathā nāgaṃ triguṇitaṃ bhavettathaiva kuryāt //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 4.0 kathaṃ pācitaṃ kuryāt sudṛḍhaṃ yathā syāttathā ekaikaṃ śatavyūḍhamiti //
MuA zu RHT, 5, 51.2, 3.0 kasmāt truṭitasaṃyogāt truṭitaṃ bhavati tathā bījavaramiti vaṅgabījaṃ tat pūrvavat dravati jarati ca //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 5, 58.2, 7.0 śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti //
MuA zu RHT, 5, 58.2, 8.0 yathā vaṭakaḥ pācyastathāha pāka ityādi //
MuA zu RHT, 5, 58.2, 13.0 kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti //
MuA zu RHT, 5, 58.2, 22.2 grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā /
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 6, 15.2, 2.0 abhrajīrṇarasa evaṃvidho bhavati abhraṃ jīrṇaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 19.2, 3.0 yathā raso na kṣayati kṣayaṃ nāpnoti tathā kāryo vidhiḥ iti śeṣaḥ //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 8, 2.2, 1.2 tatheha tāmupāśritya śālate manujeṣu ca //
MuA zu RHT, 8, 2.2, 5.0 kṛṣṇe jīrṇe kṛṣṇāṃ rakte'bhre jīrṇe raktāṃ pīte pītāṃ tathā site śubhre sitāṃ evaṃ caturvidhāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
MuA zu RHT, 8, 3.2, 3.0 tathā no rakto na rañjanaṃ kurute avidyamānatvānniṣedhaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 9, 4.2, 3.0 tathā eṣāṃ satvāni sārāṇi rasāyanāni jarāvyādhināśanāni syuriti //
MuA zu RHT, 9, 12.2, 3.0 tathā tenaiva vidhinā rasakaṃ kharparakaṃ śudhyati daradaṃ hiṅgulaṃ caivaṃ mākṣikamapyeva śudhyati //
MuA zu RHT, 9, 16.2, 3.0 kena bhṛśaṃ atyarthaṃ yathā syāttathā mākṣikadaradena tāpyahiṅgulena kṛtvā yo vāpaḥ galiteṣu loheṣu mākṣikadaradaprakṣepaṇaṃ tasmāt suragopasaṃnibha indragopasadṛśaḥ sarvo loho bhavet //
MuA zu RHT, 10, 1.3, 1.1 dattavānsatataṃ saukhyaṃ śuddhebhyaśca khalaṃ tathā /
MuA zu RHT, 10, 17.2, 8.0 tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 11, 7.2, 1.2 kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
MuA zu RHT, 11, 12.2, 3.0 evamamunā prakāreṇa yathā dhātunirvāhaṇavidhistathā bījānāṃ rase nirvāhaṇaṃ kuryāt sarvabījanirvāhaṇe abhrakasatvaṃ prathamaṃ nirvāhyamiti jñeyam //
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 13, 2.2, 3.0 punaḥ śulbābhrakamākṣīkaṃ punaḥ kāntābhrakamākṣīkaṃ kāntaṃ kāntapāṣāṇaṃ abhrakaṃ gaganaṃ mākṣīkaṃ tāpyaṃ tathā tāpyakaśulbābhrakaṃ etadapi ca mahābījaṃ jñeyamiti //
MuA zu RHT, 13, 5.2, 3.0 punaḥ kāntābhrakatīkṣṇamākṣikaṃ tathā hemābhraśulbatāpyaṃ punarhemābhrakaśulbamākṣikaṃ vā hema kanakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ mākṣīkaṃ tāpyaṃ etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 12.2, 2.0 triguṇena balinā gandhakena saha rasaṃ sūtaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt ityadhyāhāraḥ //
MuA zu RHT, 14, 12.2, 3.0 kiṃviśiṣṭena balinā parpaṭikayutena parpaṭiko lohaparpaṭikaḥ pratītastena yutena militena niyamasaṃskāroktāḥ niyamakāḥ divyauṣadhayaḥ śatāvarīpramukhās tābhiḥ tato vaṭikā chāyāśuṣkā kāryā chāyāgharmarūpā śuṣkā nīrasā tathā kāryā iti //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
MuA zu RHT, 15, 13.2, 3.0 kasmāt nityaṃ yathā syāttathā guñjāmātropayogataḥ dinaṃ dinaṃ prati raktikāparimāṇasya rasasya yo'sau upayogastena //
MuA zu RHT, 16, 5.2, 6.0 kena saha caturguṇavasayā tathā tailataḥ caturguṇitena dugdhena saha pacet pākaṃ kuryāditi //
MuA zu RHT, 16, 8.2, 5.2 samakālam ekakālaṃ yathā syāttathā bījaṃ mūṣāntarnikṣipya tato'nantaraṃ mūṣāvaktraṃ sthagayet ācchādayet //
MuA zu RHT, 16, 16.2, 5.0 punarapi aparā sūkṣmā nālikā saptāṅgulā saptāṅgulaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgulanālikāntaḥ praviśati tadvattathā kāryā //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 33.2, 1.0 tathottarasattvena guṇādhikyamāha koṭimityādi //
MuA zu RHT, 17, 1.2, 1.2 tathā parocitāḥ pūtā bhavantyamarajā giraḥ //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 55.2, 4.0 pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt //
MuA zu RHT, 18, 59.1, 3.0 tato rasalepānantaraṃ krāmaṇayogena kunaṭīmākṣikaviṣam ityādinoktena vilipya tulyādhaḥ tulyaṃ yathā syāttathā adhobhāge nidhāya mūṣodare dhmātaṃ kuryāt //
MuA zu RHT, 18, 63.2, 10.0 tato'nantaraṃ tatpatitaṃ tailaṃ svāṅgaśītaṃ kāryaṃ aṅge tailadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 69.2, 2.0 atha tāmraṃ tulyāṃśaṃ lambitaṃ vistīrṇaṃ yathā syāt tathā nirdhmātaṃ sat tārachaviṃ vahati rūpyadyutiṃ prāpnotītyarthaḥ //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 26.2, 1.0 jarāmṛtyorupadeśe hetumāha aprāptetyādi aprāptalokabhavaṃ yathā syāttathā asya kartuḥ ghanaḥ //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 8.1 tathā mantrastu /
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 41.2, 6.0 śatavedhinaḥ sūtasya guñjāpramāṇā mātrā jñeyā tathā tena prakāreṇa sahasraikavedhinaḥ sūtasyāpi guñjāmānameva lakṣavedhinaḥ sūtāt ardhā raktikā punaḥ koṭivedhinaḥ sūtāt siddhārthaḥ sarṣapamānā //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 76.2, 2.1 dhūmāvalokite dhūmavedhini rase sūte pañcamahāratnajārite pañcasaṃkhyākair mahāratnair vajrādibhiḥ tathā ca /
MuA zu RHT, 19, 77.2, 2.0 rasavādo 'nantaguṇaḥ anantā guṇā yasya sa tathoktaḥ //
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 24.2 udvegakrodhakāmeṣu bhayacintodaye tathā //
Nāḍīparīkṣā, 1, 27.1 laghvī vahati dīptāgnestathā vegavatī matā /
Nāḍīparīkṣā, 1, 27.2 sukhinastu bhavennāḍī sthirā balavatī tathā //
Nāḍīparīkṣā, 1, 28.2 sthirā śleṣmavatī nāḍī vahati pradare tathā //
Nāḍīparīkṣā, 1, 29.2 capalā rasaje dīrghā pitte vegavatī tathā //
Nāḍīparīkṣā, 1, 39.2 sūkṣmarūpā sphuṭā śītā svasthānasthe kaphe tathā /
Nāḍīparīkṣā, 1, 90.2 ajñāne'pi hi śūnyatām upagate jñānendriye śāmyati sūryācandramasau tathā ca pihite pañcatvameti sphuṭam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 12.2 śrutā me mānavā dharmā vāsiṣṭhāḥ kāśyapās tathā //
ParDhSmṛti, 1, 13.1 gārgeyā gautamīyāś ca tathā cośanasā smṛtāḥ /
ParDhSmṛti, 1, 13.2 atrer viṣṇoś ca saṃvartād dakṣād aṅgirasas tathā //
ParDhSmṛti, 1, 14.1 śātātapāc ca hārītād yājñavalkyāt tathaiva ca /
ParDhSmṛti, 1, 15.1 kātyāyanakṛtāś caiva tathā prācetasān muneḥ /
ParDhSmṛti, 1, 19.2 śṛṇu putra pravakṣyāmi śṛṇvantu munayas tathā //
ParDhSmṛti, 1, 21.2 tathaiva dharmān smarati manuḥ kalpāntare 'ntare //
ParDhSmṛti, 1, 48.1 na pṛcched gotracaraṇe na svādhyāyaṃ śrutaṃ tathā /
ParDhSmṛti, 1, 63.1 lābhakarma tathā ratnaṃ gavāṃ ca paripālanam /
ParDhSmṛti, 2, 6.1 svayaṃkṛṣṭe tathā kṣetre dhānyaiś ca svayamarjitaiḥ /
ParDhSmṛti, 2, 9.2 pāśako matsyaghātī ca vyādhaḥ śākunikas tathā //
ParDhSmṛti, 2, 14.1 vaiśyaḥ śūdras tathā kuryāt kṛṣivāṇijyaśilpakam /
ParDhSmṛti, 3, 1.1 ataḥ śuddhiṃ pravakṣyāmi janane maraṇe tathā /
ParDhSmṛti, 3, 10.1 bhṛgvagnimaraṇe caiva deśāntaramṛte tathā /
ParDhSmṛti, 3, 20.1 saṃparkād duṣyate vipro janane maraṇe tathā /
ParDhSmṛti, 3, 30.1 brāhmaṇārthe vipannānāṃ bandigograhaṇe tathā /
ParDhSmṛti, 4, 3.2 voḍhāro 'gnipradātāraḥ pāśacchedakarās tathā //
ParDhSmṛti, 4, 4.2 gobhir hataṃ tathodbaddhaṃ brāhmaṇena tu ghātitam //
ParDhSmṛti, 4, 28.1 pitṛvyaputraḥ sāpatnaḥ paranārīsutas tathā /
ParDhSmṛti, 5, 17.1 śataṃ tu jaghane dadyād dviśataṃ tūdare tathā /
ParDhSmṛti, 5, 23.2 yathā dahanasaṃskāras tathā kāryaṃ vicakṣaṇaiḥ //
ParDhSmṛti, 6, 10.1 śiśumāraṃ tathā godhāṃ hatvā kūrmaṃ ca śalyakam /
ParDhSmṛti, 6, 31.2 śūdrasya copavāsena tathā dānena śaktitaḥ //
ParDhSmṛti, 6, 47.2 gomayena tu saṃmiśrair jalaiḥ prokṣed gṛhaṃ tathā //
ParDhSmṛti, 6, 53.2 vyādhivyasaniniśrānte durbhikṣe ḍāmare tathā //
ParDhSmṛti, 6, 55.2 durbale 'nugrahaḥ proktas tathā vai bālavṛddhayoḥ //
ParDhSmṛti, 6, 67.2 yad annaṃ pratiṣiddhaṃ syād annaśuddhis tathaiva ca //
ParDhSmṛti, 6, 68.1 yathā parāśareṇoktaṃ tathaivāhaṃ vadāmi vaḥ /
ParDhSmṛti, 7, 6.2 mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca //
ParDhSmṛti, 7, 11.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī brāhmaṇī tathā //
ParDhSmṛti, 7, 12.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī kṣatriyā tathā //
ParDhSmṛti, 7, 13.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī vaiśyajā tathā //
ParDhSmṛti, 7, 14.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī śūdrajā tathā //
ParDhSmṛti, 7, 26.1 dantam asthi tathā bhṛṅgaṃ rūpyaṃ sauvarṇabhājanam /
ParDhSmṛti, 7, 32.2 bhuktocchiṣṭaṃ tathā snehaṃ nocchiṣṭaṃ manur abravīt //
ParDhSmṛti, 8, 17.2 yathā hutam anagnau ca amantro brāhmaṇas tathā //
ParDhSmṛti, 8, 18.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //
ParDhSmṛti, 8, 23.2 tathaiva kilbiṣaṃ sarvaṃ prakṣipecca dvijānale //
ParDhSmṛti, 9, 1.2 tadvadhaṃ tu na taṃ vidyāt kāmākāmakṛtaṃ tathā //
ParDhSmṛti, 9, 19.1 śṛṅgabhaṅge 'sthibhaṅge ca kaṭibhaṅge tathaiva ca /
ParDhSmṛti, 9, 25.1 pañca saṃtapane gāvaḥ prājāpatye tathā trayaḥ /
ParDhSmṛti, 9, 27.1 anyatrāṅkanalakṣmabhyāṃ vāhane mocane tathā /
ParDhSmṛti, 9, 28.1 atidāhe 'tivāhe ca nāsikābhedane tathā /
ParDhSmṛti, 9, 31.1 rodhanaṃ bandhanaṃ caiva bhāraḥ praharaṇaṃ tathā /
ParDhSmṛti, 9, 40.1 kūpakhāte taṭākhāte dīrghakhāte tathaiva ca /
ParDhSmṛti, 9, 57.2 trisaṃdhyaṃ snānam ity uktaṃ surāṇām arcanaṃ tathā //
ParDhSmṛti, 10, 9.1 mātaraṃ yadi gacchet tu bhaginīṃ svasutāṃ tathā /
ParDhSmṛti, 10, 12.2 gurupatnīṃ snuṣāṃ caiva bhrātṛbhāryāṃ tathaiva ca //
ParDhSmṛti, 10, 14.1 paśuveśyādigamane mahiṣyuṣṭrīkapīs tathā /
ParDhSmṛti, 10, 23.2 yathā bhūmis tathā nārī tasmāt tāṃ na tu dūṣayet //
ParDhSmṛti, 10, 33.1 daśāhaṃ na tyajen nārīṃ tyajen naṣṭaśrutāṃ tathā /
ParDhSmṛti, 11, 2.1 tathaiva kṣatriyo vaiśyo 'pyardhaṃ cāndrāyaṇaṃ caret /
ParDhSmṛti, 11, 4.2 śaṅkitaṃ pratiṣiddhānnaṃ pūrvocchiṣṭaṃ tathaiva ca //
ParDhSmṛti, 11, 8.2 prāyaścittaṃ cared vipraḥ kṛcchraṃ sāṃtapanaṃ tathā //
ParDhSmṛti, 11, 13.1 ghṛtaṃ tailaṃ tathā kṣīraṃ bhakṣyaṃ snehena pācitam /
ParDhSmṛti, 11, 32.2 āpyāyasveti ca kṣīraṃ dadhikrāvṇas tathā dadhi //
ParDhSmṛti, 11, 42.2 gāvayaṃ saupratīkaṃ ca māyūraṃ khāḍgakaṃ tathā //
ParDhSmṛti, 12, 19.1 kṣute niṣṭhīvane caiva dantocchiṣṭe tathānṛte /
ParDhSmṛti, 12, 20.1 prabhāsādīni tīrthāni gaṅgādyāḥ saritas tathā /
ParDhSmṛti, 12, 21.1 agnir āpaś ca vedāś ca somasūryānilās tathā /
ParDhSmṛti, 12, 25.1 khalayajñe vivāhe ca saṃkrāntau grahaṇe tathā /
ParDhSmṛti, 12, 26.1 putrajanmani yajñe ca tathā cātyayakarmaṇi /
ParDhSmṛti, 12, 30.2 somagrahe tathaivoktaṃ snānadānādikarmasu //
ParDhSmṛti, 12, 61.1 sadācārasya viprasya tathā vedāntavedinaḥ /
ParDhSmṛti, 12, 62.1 ūrdhvocchiṣṭam adhocchiṣṭam antarikṣam ṛtau tathā /
ParDhSmṛti, 12, 62.2 kṛcchratrayaṃ prakurvīta aśaucamaraṇe tathā //
ParDhSmṛti, 12, 82.1 yathādhyayanakarmāṇi dharmaśāstram idaṃ tathā /
Rasakāmadhenu
RKDh, 1, 1, 6.1 mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam /
RKDh, 1, 1, 7.7 utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /
RKDh, 1, 1, 8.1 utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /
RKDh, 1, 1, 62.1 tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam /
RKDh, 1, 1, 63.3 tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /
RKDh, 1, 1, 69.2 tathā pidadhyāttatpātradhānaṃ majjeddravāntare //
RKDh, 1, 1, 70.1 tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /
RKDh, 1, 1, 78.1 pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /
RKDh, 1, 1, 78.1 pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /
RKDh, 1, 1, 110.2 adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //
RKDh, 1, 1, 189.1 patralepe tathā bhāge dvandvamelāpake tathā /
RKDh, 1, 1, 189.1 patralepe tathā bhāge dvandvamelāpake tathā /
RKDh, 1, 1, 221.2 khaṭikā lavaṇaṃ māṣacūrṇaṃ guḍapurau tathā //
RKDh, 1, 1, 223.2 uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //
RKDh, 1, 1, 226.2 yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā //
RKDh, 1, 1, 227.1 yathā na śuṣkatāmeti tathā yatnaṃ samācaret /
RKDh, 1, 1, 237.2 sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //
RKDh, 1, 1, 238.1 āsurī ṭaṃkaṇaṃ caiva navasārastathaiva ca /
RKDh, 1, 1, 246.2 tathāmlavetasaṃ tāpyaṃ hiṃgulaṃ samabhāgikam //
RKDh, 1, 1, 264.2 punastathā vastrakhaṇḍadvayena viniyojayet //
RKDh, 1, 2, 3.1 prākārāgre yathā gulphāstathā gulphāṃśca kārayet /
RKDh, 1, 2, 6.1 mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /
RKDh, 1, 2, 7.1 śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ /
RKDh, 1, 2, 23.5 piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā /
RKDh, 1, 2, 26.3 bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /
RKDh, 1, 2, 27.1 lohāderapunarbhāvo guṇādhikyaṃ tathogratā /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
RKDh, 1, 2, 56.2 tathā ca /
RKDh, 1, 2, 59.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
RKDh, 1, 2, 70.2 dvābhyāṃ caturbhir aṣṭābhiḥ pañcabhirdaśabhistathā //
RKDh, 1, 2, 72.1 śarāvāśca tathā jñeyāḥ kācajāśca kacolavat /
RKDh, 1, 5, 7.4 tathā ca tatraiva /
RKDh, 1, 5, 9.1 kākamācī ca mīnākṣī hyapāmārgo munistathā /
RKDh, 1, 5, 11.2 ghanasāraṃ ca kāśīśaṃ vacā nimbaṃ tathaiva ca //
RKDh, 1, 5, 61.1 rasatālakaśaṅkhaciñcākṣāraistathā trapu /
RKDh, 1, 5, 61.2 mṛtaṃ nāgaṃ mṛtaṃ vaṃgaṃ śulbaṃ tīkṣṇaṃ tathā mṛtam //
RKDh, 1, 5, 63.2 tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā //
RKDh, 1, 5, 72.1 tathā ca vistaratastu rasasāre /
RKDh, 1, 5, 103.1 nāge ca triguṇā rītirnāgaṃ tāmraṃ tathaiva ca /
RKDh, 1, 5, 105.1 lohāṣṭakaṃ rasāḥ sarve tathaivoparasāḥ khalu /
RKDh, 1, 5, 106.2 jārayeddhemabījaṃ hi dvāviṃśatiguṇaṃ tathā //
RKDh, 1, 5, 107.2 tāpyena mārayecchulvaṃ tathā gandhena māritam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 5, 154.2, 1.0 niḥśabdaṃ pattrībhūtamapi śabdarahitaṃ pattrībhūtaṃ raṅgāntaraṃ yathā saśabdaṃ bhavati tathā na ityarthaḥ //
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
RRSBoṬ zu RRS, 8, 24.2, 4.0 tena tathā āloḍanena //
RRSBoṬ zu RRS, 8, 29.2, 2.2 madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /
RRSBoṬ zu RRS, 8, 29.2, 2.2 madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /
RRSBoṬ zu RRS, 8, 52.2, 7.0 tathā asau lauhatārayor hematā katiciddināni sthitvā pataṅgīkalke ityāśayaḥ cullakā yāti cullaketyākhyayā khyātiṃ yātītyarthaḥ //
RRSBoṬ zu RRS, 8, 69.2, 3.1 yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 8, 69.2, 3.1 yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
RRSBoṬ zu RRS, 9, 30.2, 4.0 atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam //
RRSBoṬ zu RRS, 9, 30.2, 5.0 lavaṇārdhamṛdambubhiriti sahārthe tṛtīyā tena lavaṇārdhamṛdambubhiḥ saha loṇaguggulū peṣayitvā iti tathā viṃśatibhāgalavaṇāpekṣayā mṛdo'rdhatvamiti ca bodhyam //
RRSBoṬ zu RRS, 9, 35.3, 5.0 mṛdvastreṇa mṛlliptavastreṇa aṅgulaghanaṃ aṅgulamānotsedhaṃ yathā tathā āvṛtām //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 84.2, 3.0 putrikā adhobhāge cipiṭavadvistīrṇā uparibhāge ca sukhena yathā dhāraṇīyā bhavati tathā kartavyā ityarthaḥ //
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 5.0 tathā rasāyane jvarāṅkuśādi tattadrase rasāyane ca lakṣmīvilāsavajrapañjarādirūpe vakṣyamāṇa ityarthaḥ //
RRSṬīkā zu RRS, 5, 8.2, 4.1 pāṇḍuvarṇo bhavedreṇau ketakīpuṣpaje tathā /
RRSṬīkā zu RRS, 5, 42.2, 8.0 yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā //
RRSṬīkā zu RRS, 8, 26.2, 9.2 mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulbaṃ mṛtaṃ tathā tīkṣṇam /
RRSṬīkā zu RRS, 8, 30.2, 3.0 tatra lohe taddhānyaṃ kathaṃ tarati tadupamayāha yathā jale haṃsaviśeṣāstaranti tadvat tathā dhānyabhārasahaṃ tanmṛtaloham uttamam iti nāmnā śāstre kīrtitam //
RRSṬīkā zu RRS, 8, 32.2, 6.0 vāpanadravyeṇa mṛdu ca bhavettathā sattvabhasmotpādakavidhibhyāṃ ca prāptamārdavam //
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //
RRSṬīkā zu RRS, 8, 52.2, 9.1 tathā coktaṃ taraṅgiṇyām /
RRSṬīkā zu RRS, 8, 52.2, 11.1 arkadugdhasya dātavyā bhāvanāstā yathā tathā /
RRSṬīkā zu RRS, 8, 62.2, 6.1 tathā ca tadgranthaḥ /
RRSṬīkā zu RRS, 8, 62.2, 23.0 tathā bhūmijo girijo vārjaḥ //
RRSṬīkā zu RRS, 8, 63.2, 4.0 tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 87.2, 7.3 kṛṣṇāṃ raktāṃ pītāṃ sītāṃ tathā saṃkarairmiśrām //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 8.3, 4.0 aṣṭāṅgulaparīṇāham aṣṭāṅgulagarbhavistāraṃ yathā syāttathā //
RRSṬīkā zu RRS, 9, 8.3, 5.0 tathānāhena bandhena saha daśāṅgulaṃ yathā syāttathā bandha ālavālaṃ tatpradeśaṃ saṃgṛhya daśāṅgulavistāram ityarthaḥ //
RRSṬīkā zu RRS, 9, 8.3, 5.0 tathānāhena bandhena saha daśāṅgulaṃ yathā syāttathā bandha ālavālaṃ tatpradeśaṃ saṃgṛhya daśāṅgulavistāram ityarthaḥ //
RRSṬīkā zu RRS, 9, 8.3, 8.0 caturaṅgulocchrāyaṃ yathā syāttathā toyādhāraḥ pṛṣṭhe kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 12.2, 11.0 sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 16.3, 11.1 ete raṅgaṃ vimuñcanti vidrumaṃ gairikaṃ tathā /
RRSṬīkā zu RRS, 9, 26.2, 6.1 tathā ca tatpāṭhaḥ /
RRSṬīkā zu RRS, 9, 50.2, 3.0 tattu na tiryagdaṇḍaṃ kiṃtu vinatāgra ucchrito daṇḍo yasya tathoktam //
RRSṬīkā zu RRS, 9, 50.2, 4.0 etadyantraṃ sadhūmagandhakajāraṇopayogi tathā bhairavanāthoktaparpaṭyādividhau copayokṣyate //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 9, 78.3, 2.0 yā nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //
RRSṬīkā zu RRS, 10, 8.2, 6.0 caturthāṃśena dagdhatuṣayuktā pratyekaṃ tathā bhāgaiḥ śikhitraiḥ kokilair hayaladdināśvaśakṛtā ca yuktā sā praśastā //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 14.3, 2.0 dagdhā ye mṛttikāpekṣayā ṣaḍguṇā gārāstadviśiṣṭāstathā lohakiṭṭā aṅgārā nirvāṇāgnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 14.3, 3.0 tathā śaṇāḥ tāga iti khyātāḥ //
RRSṬīkā zu RRS, 10, 15.3, 5.0 tathā dagdhatuṣāḥ //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 18.2, 5.0 tathā lohamāraṇopayoginī //
RRSṬīkā zu RRS, 10, 18.2, 7.0 tathā artho dhanaṃ tathā suvarṇādyutpādanavidhau dhātuvāde sādhanatvenārthārthā //
RRSṬīkā zu RRS, 10, 18.2, 7.0 tathā artho dhanaṃ tathā suvarṇādyutpādanavidhau dhātuvāde sādhanatvenārthārthā //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 32.2, 5.1 tathā ca tadgranthaḥ /
RRSṬīkā zu RRS, 10, 38.2, 2.0 sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā //
RRSṬīkā zu RRS, 10, 38.2, 3.0 tadardhamātrau dairghyavistārau yasyāstathoktā //
RRSṬīkā zu RRS, 10, 38.2, 4.0 tathā caturasrā catuṣkoṇā sarvato dārḍhyāya mṛnmayena kuḍyena bhittyā bahirveṣṭitā kāryā //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 46.3, 5.0 pūrvasyāstathāmānamukhasyoktatvāt //
RRSṬīkā zu RRS, 10, 50.2, 11.0 guṇādhikyamāmāvasthāpanne tasmin bhakṣite jāṭharāgnyapākena rogavārakā guṇāstathā puṣṭyādayo mārdavādayaścānudbhūtāsteṣām udbhavenādhikyābhāsaḥ //
RRSṬīkā zu RRS, 10, 50.2, 13.0 tathāpsu prakṣiptasya tasya na majjanam uparitaraṇam //
RRSṬīkā zu RRS, 10, 52.3, 1.0 saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet //
RRSṬīkā zu RRS, 11, 22.2, 8.0 tathā nāgena vaṇijādibhir miśrīkṛtena jātau doṣau dvau //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 86.2, 4.0 tathā vaikrāntavajrasaṃsparśāt //
RRSṬīkā zu RRS, 11, 92.2, 3.0 rajatamapi tathaiva //
Rasasaṃketakalikā
RSK, 1, 30.1 raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam /
RSK, 2, 34.1 muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ /
RSK, 2, 35.1 kharasāraṃ ca hotrāsaṃ tārāvartaṃ viḍaṃ tathā /
RSK, 2, 37.1 kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /
RSK, 2, 38.2 lohapākastridhā prokto mṛdurmadhyaḥ kharastathā /
RSK, 2, 49.1 kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā /
RSK, 4, 38.2 śuddhaṃ sūtaṃ tathā gandhaṃ kramād ekadvibhāgakam //
RSK, 4, 115.1 saṃbhogānte tathā stheyaṃ yāmārdhaṃ saṃpuṭena ca /
Rasataraṅgiṇī
RTar, 2, 3.1 saindhavaṃ cātha sāmudraṃ viḍaṃ sauvarcalaṃ tathā /
RTar, 2, 19.1 iṣṭikācūrṇaṃ bhasma tathā valmīkamṛttikā /
RTar, 2, 20.2 mataṃ trimadhuraṃ cāpi tathaiva madhuratrayam //
RTar, 2, 22.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ gomūtraṃ gomayaṃ tathā /
RTar, 2, 23.1 ravikṣīraṃ vaṭakṣīraṃ snuhīkṣīraṃ tathaiva ca /
RTar, 2, 30.1 sūtaṃ vimardya gandhena dugdhādyaistu dravaistathā /
RTar, 2, 35.1 guñjā madhu guḍaḥ sarpiḥ saubhāgyaṃ guggulustathā /
RTar, 2, 64.1 akṣaḥ sa eva kathito viḍālapadakaṃ tathā /
RTar, 2, 70.1 ardhaṃ siddharasādīnāṃ tathaiva ghṛtatailayoḥ /
RTar, 3, 8.1 trayo bhāgā mṛdo dvau tu śaṇaladdikayostathā /
RTar, 3, 36.2 vahnistu svānukūlyena tathā syāttu puṭakramaḥ //
RTar, 3, 41.1 kuṇḍe tvaratnimānena caturasre tathocchrite /
RTar, 3, 50.1 upalaṃ cotpalaṃ khyātaṃ giriṇḍaṃ piṣṭakaṃ tathā /
RTar, 4, 23.2 paribhramaṇaśīlau ca vāraṅgau pārśvayostathā //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 5.0 atinirbharāśleṣeṇāvāmanau vāmanau kṛtau yau kucau tatra prakarṣeṇodbhūtaḥ pulakodgamo yasyāḥ sā tathoktā //
RSaṃjīv zu AmaruŚ, 36.2, 11.0 tathāpi karuṇabībhatsasmārakaṃ mṛteti padaṃ na mānayāmaḥ //
Rasārṇavakalpa
RAK, 1, 114.1 tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /
RAK, 1, 179.1 śvetaṃ kṛṣṇaṃ tathā pītaṃ tasyāḥ puṣpaṃ prajāyate /
RAK, 1, 190.1 tathaiva mriyate kāntirhemābhreṇa ca saṃyutam /
RAK, 1, 230.3 tasyā bhedadvayaṃ proktaṃ śvetā kṛṣṇā tathaiva ca //
RAK, 1, 244.2 bhuñjīta ṣaṣṭikopetaṃ kṣīraṃ mudgarasaṃ tathā //
RAK, 1, 268.2 jātiphalāni karpūraṃ elā kakkolakaṃ tathā //
RAK, 1, 270.2 palāni triṃśatṣaṣṭirvā tvaśītirnavatistathā //
RAK, 1, 328.2 pītaṃ caiva tathā śvetaṃ kapotaṃ vai tṛtīyakam //
RAK, 1, 333.1 yavānmudgāṃśca bhuñjīta kṣīraṃ madhu tathā ghṛtam /
RAK, 1, 351.2 gandhakasya palārdhaṃ ca sūtakasya palaṃ tathā //
RAK, 1, 354.1 gandhakasya palaṃ caikaṃ rasasyāpi palaṃ tathā /
RAK, 1, 371.2 kharparaṃ ca tathā māṣaṃ dattvā tasyopari kṣipet //
RAK, 1, 424.1 athavā patrapuṣpāṇi phalaṃ mūlaṃ tathaiva ca /
RAK, 1, 428.1 himālaye śubhe ramye tathā jālandhare girau /
RAK, 1, 469.2 nāgaghoṣaṃ tathā caiva jasadaṃ kunaṭasaṃyutam //
RAK, 1, 482.1 pāradasya palaṃ grāhyamabhrakasya palaṃ tathā /
RAK, 1, 482.2 nāginyā rasamākṛṣya ajāmūtraṃ tathaiva ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 142.2 tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca //
SDhPS, 3, 154.1 yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet //
SDhPS, 3, 155.2 tathā hi bhagavaṃstena puruṣeṇa pūrvameva evamanuvicintitam /
SDhPS, 5, 6.1 yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati sa tathaiva bhavati //
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 5, 20.1 yathā mahāmeghaḥ unnamate tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati //
SDhPS, 5, 34.2 tathāgata eva kāśyapa tān sattvāṃstathā jānāti ye ca te yathā ca te yādṛśāśca te //
SDhPS, 5, 137.1 tathā dhūtaguṇasamanvāgato 'bhijñāḥ pratilapsyase //
SDhPS, 5, 156.1 yathāsau jātyandhastathā mohāndhāḥ sattvā draṣṭavyāḥ //
SDhPS, 5, 158.1 yathā catasra oṣadhayastathā śūnyatānimittāpraṇihitanirvāṇadvāraṃ ca draṣṭavyam //
SDhPS, 5, 159.1 yathā yathā dravyāṇyupayujyante tathā tathā vyādhayaḥ praśāmyantīti //
SDhPS, 5, 159.1 yathā yathā dravyāṇyupayujyante tathā tathā vyādhayaḥ praśāmyantīti //
SDhPS, 5, 163.1 yathā andhaścakṣuḥ pratilabhate tathā śrāvakapratyekabuddhayānīyo draṣṭavyaḥ //
SDhPS, 5, 179.2 sattvāviśeṣe 'pi tathā rucibhedāttathāgatāḥ //
SDhPS, 5, 185.2 himavantaṃ sa gatvāna tiryagūrdhvamadhastathā //
SDhPS, 5, 187.1 dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām /
SDhPS, 5, 199.1 tvayi ye pāpacitta vā anunītāstathāpare /
SDhPS, 5, 204.1 tathaiva śrāvakāḥ sarve prāptanirvāṇasaṃjñinaḥ /
SDhPS, 7, 37.1 tathā pravarṣitaṃ ca tatpuṣpavarṣaṃ pravarṣayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṃ bhagavantam abhyavakiranti //
SDhPS, 7, 211.1 tathā pratisaṃlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt //
SDhPS, 11, 84.1 samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma //
SDhPS, 11, 89.1 atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan //
SDhPS, 13, 59.1 api tu khalu punastathā visarjayati yathā buddhajñānam abhisaṃbudhyate //
SDhPS, 15, 24.1 tasmiṃstasmiṃścātmanaḥ parinirvāṇaṃ vyāharati tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ //
SDhPS, 15, 24.1 tasmiṃstasmiṃścātmanaḥ parinirvāṇaṃ vyāharati tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 33.1 na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti //
SDhPS, 15, 47.2 tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā //
SDhPS, 15, 72.2 tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate //
SDhPS, 18, 97.1 tathā ca āsvādayiṣyati yathā na kaṃcid rasam amanaāpam āsvādayiṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 10.1 śrutā divyanadī brāhmī tathā viṣṇunadī mayā /
SkPur (Rkh), Revākhaṇḍa, 1, 30.1 tathātra caturlakṣaṃ saṃkṣepeṇa niveśitam /
SkPur (Rkh), Revākhaṇḍa, 1, 35.2 caturbhiḥ parvabhiḥ proktaṃ bhaviṣyaṃ pañcamaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 1, 36.1 caturdaśasahasrāṇi tathā pañca śatāni tat /
SkPur (Rkh), Revākhaṇḍa, 1, 39.2 laiṅgamekādaśaṃ jñeyaṃ tathaikādaśasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 1, 46.2 tathaivopapurāṇāni yāni coktāni vedhasā //
SkPur (Rkh), Revākhaṇḍa, 1, 51.2 kāpilaṃ mānavaṃ caiva tathaivośanaseritam //
SkPur (Rkh), Revākhaṇḍa, 1, 52.2 māheśvaraṃ tathā sāmbaṃ sauraṃ sarvārthasaṃcayam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 7.1 vartamānāsu sarvatra tathā dharmakathāsu ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 7.2 śrūyamāṇe tathā śabde janairukte tvaharniśam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 18.1 pulastyo lomaśaścaiva tathānye putrapautriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 21.2 nālikeraiḥ kapitthaiśca kharjūrapanasaistathā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 27.1 tathāca kokilākīrṇaṃ manaḥkāntaṃ suśobhitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 34.2 sāyaṃprātarbhujaścānye ekāhārāstathā pare //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 35.1 dvādaśāhāttathā cānye anye māsārdhabhojanāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 35.2 darśe darśe tathā cānye anye śaivālabhojanāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 37.1 evaṃbhūtais tathā vṛddhaiḥ sevyate munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 53.1 gaṅgā tu saritāṃ śreṣṭhā tathā caiva sarasvatī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 53.2 kāverī devikā caiva sindhuḥ sālakuṭī tathā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 54.2 godāvarī tathā puṇyā tathaiva yamunā nadī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 54.2 godāvarī tathā puṇyā tathaiva yamunā nadī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 55.1 payoṣṇī ca śatadruśca tathā dharmanadī śubhā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 24.2 tathā dakṣiṇagaṅgeti bhaveyaṃ tridaśeśvara //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 41.2 dakṣiṇe pitṛbhiḥ sārddhaṃ tathānye surasundari //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.1 sahitā ṛṣisaṃghaiśca tathā siddhasurāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 47.1 mandākinī daśārṇā ca citrakūṭā tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 47.2 tamasā vidaśā caiva karabhā yamunā tathā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 50.1 purāṇajñair mahābhāgairājyapaiḥ somapaistathā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 10.2 yajñopavītairṛṣibhir devatābhis tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 17.2 puraṃ tathā kauśikaṃ ca mātsyaṃ dviradameva ca //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 40.2 tribhiścaturbhiśca tathā yojanairdaśabhiḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 42.1 tathā śatasahasreṇa laghutvāt samadṛśyata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 32.1 kaluṣatvaṃ nayatyeva rasena surasā tathā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 44.2 tṛṇavīrudhagulmādyās tiryañcaḥ pakṣiṇastathā /
SkPur (Rkh), Revākhaṇḍa, 8, 22.1 tathānyacca puraṃ ramyaṃ patākojjvalavedikam /
SkPur (Rkh), Revākhaṇḍa, 8, 23.2 mahatī puṇyasalilā nānāratnaśilā tathā //
SkPur (Rkh), Revākhaṇḍa, 8, 47.2 asya prasādādamarastathā tvaṃ dvijapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 8, 52.2 yathāpūrvam adṛṣṭaṃ tu tathaiva ca punaḥ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 9, 51.1 yathā gaṅgā tathā revā tathā caiva sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 9, 51.1 yathā gaṅgā tathā revā tathā caiva sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 10, 21.2 ye ca vaikhānasā viprā dantolūkhalinastathā //
SkPur (Rkh), Revākhaṇḍa, 10, 45.1 vaiṣṇavajñānam āsādya kecicchaivaṃ vrataṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 10, 55.1 ṣaḍbhirmāsaistu saṃsiddhās tribhir māsais tathāpare /
SkPur (Rkh), Revākhaṇḍa, 10, 64.1 akāmakāmāśca tathā sakāmā revāntam āśritya mriyanti tīre /
SkPur (Rkh), Revākhaṇḍa, 11, 4.1 tribhistathā caturbhirvā varṣairmāsaistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 11, 4.1 tribhistathā caturbhirvā varṣairmāsaistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 11, 11.2 sā caiva trividhā bhaktiḥ sāttvikī rājasī tathā //
SkPur (Rkh), Revākhaṇḍa, 11, 22.1 tasmātsnāyī bhavennityaṃ tathā bhasmavilepanaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 66.2 tathā lāṅgalamantro 'pi na tiṣṭhati gatāyuṣi //
SkPur (Rkh), Revākhaṇḍa, 11, 69.1 sāṅgopāṅgāṃs tathā vedāñjapannityaṃ samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 71.1 anyadvai japyasaṃsthānaṃ sūktamāraṇyakaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 11, 74.1 satyalokaṃ narāḥ kecitsūryalokaṃ tathāpare /
SkPur (Rkh), Revākhaṇḍa, 11, 90.3 manasvatī ca yā matā bhārgavo'ṅgirasastathā //
SkPur (Rkh), Revākhaṇḍa, 11, 91.2 tathānye ca mahābhāgā niyamavratacāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 14.2 yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam //
SkPur (Rkh), Revākhaṇḍa, 12, 18.1 prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 13, 7.2 tathā dṛṣṭā mayā dṛṣṭā svapne devī sudarśanā //
SkPur (Rkh), Revākhaṇḍa, 13, 12.1 dine dine tathāpyevamāśrameṣu dvijātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 43.1 māhendram agnikalpaṃ ca jayantaṃ mārutaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 14, 10.2 na sūryo na grahāstatra na ṛkṣāṇi diśastathā //
SkPur (Rkh), Revākhaṇḍa, 14, 27.1 tato 'haṃ mardayiṣyāmi plāvayiṣye tathā jagat /
SkPur (Rkh), Revākhaṇḍa, 14, 50.1 ekāpi navadhā jātā daśadhā daśadhā tathā /
SkPur (Rkh), Revākhaṇḍa, 14, 61.2 śivāsahasrair ākīrṇā mahāmātṛgaṇaistathā //
SkPur (Rkh), Revākhaṇḍa, 15, 8.1 jambuṃ śākaṃ kuśaṃ krauñcaṃ gomedaṃ śālmalistathā /
SkPur (Rkh), Revākhaṇḍa, 15, 9.1 te grastā mṛtyunā sarve bhūtairmātṛgaṇaistathā /
SkPur (Rkh), Revākhaṇḍa, 15, 19.2 khaṭvāṅgairulmukaiścaiva paṭṭiśaiḥ parighais tathā //
SkPur (Rkh), Revākhaṇḍa, 16, 24.2 saṅgrāmacaurāgnivane tathābdhau teṣāṃ śivastrāti na saṃśayo 'tra //
SkPur (Rkh), Revākhaṇḍa, 17, 10.1 tathā tataṃ viśvamidaṃ samastamanekajīvārṇavadurvigāhyam /
SkPur (Rkh), Revākhaṇḍa, 17, 23.2 tathā tatprājvalatsarvaṃ saṃvartāgnipradīpitam //
SkPur (Rkh), Revākhaṇḍa, 17, 30.2 bṛhadāraṇyakaṃ caiva bṛhatsāma tathottaram //
SkPur (Rkh), Revākhaṇḍa, 17, 31.1 raudrīṃ paramagāyatrīṃ śivopaniṣadaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 17, 31.2 yathā pratirathaṃ sūktaṃ japtvā mṛtyuṃjayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 18, 3.2 mayūracandrākṛtayas tathā 'nye kecidvidhūmānalasaprabhāśca //
SkPur (Rkh), Revākhaṇḍa, 19, 47.1 śīrṇāṃśca śailānsa cakāra bhūyo dvīpānsamastāṃśca tathārṇavāṃśca /
SkPur (Rkh), Revākhaṇḍa, 19, 49.2 vedāśca yajñāśca tathaiva varṇās tathā hi sarvauṣadhayo rasāśca //
SkPur (Rkh), Revākhaṇḍa, 19, 49.2 vedāśca yajñāśca tathaiva varṇās tathā hi sarvauṣadhayo rasāśca //
SkPur (Rkh), Revākhaṇḍa, 19, 54.1 yattanmuhūrtādiha nāmarūpaṃ tāvat prapaśyāmi jagattathaiva /
SkPur (Rkh), Revākhaṇḍa, 19, 58.2 tathaiva paśyāmi sukhopaviṣṭa ātmānam avyagramavāptasaukhyam //
SkPur (Rkh), Revākhaṇḍa, 19, 59.1 tathaiva puṇyā malatoyavāhāṃ dṛṣṭvā punaḥ kalpaparikṣaye 'pi /
SkPur (Rkh), Revākhaṇḍa, 20, 4.1 ulkāpātāḥ sanirghātā bhūmikampastathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 20, 9.1 dvau sūryau pūrvatastāta paścimottarayostathā /
SkPur (Rkh), Revākhaṇḍa, 20, 9.2 tathaiva dakṣiṇe dvau ca sūryau dṛṣṭau pratāpinau //
SkPur (Rkh), Revākhaṇḍa, 20, 11.2 nādagdhaṃ dṛśyate kiṃcidṛte revāṃ ca māṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 20, 31.1 tvaṃ kalirdvāparaṃ deva tretā kṛtayugaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 20, 43.2 jaya kaumāri māhendri vaiṣṇavī vāruṇī tathā //
SkPur (Rkh), Revākhaṇḍa, 20, 54.2 aiṣikaṃ dārvikaṃ caiva saumikaṃ bhaumikaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 20, 56.1 bhūtaṃ bhavyaṃ tatheṣṭaṃ ca pārvaṇaṃ ca tataḥ param //
SkPur (Rkh), Revākhaṇḍa, 20, 69.1 tathaivāpibataḥ pāpaṃ jāyate bahuvarṣikam /
SkPur (Rkh), Revākhaṇḍa, 21, 16.2 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 21, 18.2 saptaṣaṣṭistathā koṭyo vāyustīrthāni cābravīt //
SkPur (Rkh), Revākhaṇḍa, 21, 20.2 tathātathālpatāṃ yānti hīnasattvā yato narāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 20.2 tathātathālpatāṃ yānti hīnasattvā yato narāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 23.1 dārukeśvaratīrthaṃ ca vyatīpāteśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 21, 23.2 pātāleśvaratīrthaṃ ca koṭiyajñaṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 21, 28.1 rudrāṣṭakaṃ ca sāvitraṃ somatīrthaṃ tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 21, 37.2 tathaiva brahmacaryeṇa sopavāso jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 75.2 tathā gandharasairyuktaṃ nānāpuṣpaistu vāsitam //
SkPur (Rkh), Revākhaṇḍa, 22, 4.1 agnirāhavanīyastu dakṣiṇāgnistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 22, 5.1 tathā vai gārhapatyo 'gnirjajñe putradvayaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 22, 14.1 kāverī kṛṣṇaveṇī ca revā ca yamunā tathā /
SkPur (Rkh), Revākhaṇḍa, 22, 15.2 śiprā sarasvatī caiva hrādinī pāvanī tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 21.2 sadyo vāme tathāghore īśo tatpuruṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 21.2 sadyo vāme tathāghore īśo tatpuruṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 29.2 āyasaṃ rājataṃ caiva sauvarṇaṃ ca tathāparam //
SkPur (Rkh), Revākhaṇḍa, 26, 95.2 putriṇī putrarahitā hyaputrā putriṇī tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 96.1 bhartāraṃ labhate kanyā tathānyā bhartṛvarjitā /
SkPur (Rkh), Revākhaṇḍa, 26, 97.1 tiladhenuṃ suvarṇaṃ ca rūpyaṃ gā vāsasī tathā /
SkPur (Rkh), Revākhaṇḍa, 26, 100.1 pānīyaṃ bhūmidānaṃ ca śālīnikṣurasāṃstathā /
SkPur (Rkh), Revākhaṇḍa, 26, 115.2 kṛṣṇāṃ dhenuṃ tathāṣṭamyāṃ yā prayacchati bhāminī //
SkPur (Rkh), Revākhaṇḍa, 26, 125.2 tathāpyevaṃ caturdaśyāṃ dadyāt pātramupānahau //
SkPur (Rkh), Revākhaṇḍa, 26, 128.1 tathā vanaspatīnāṃ tu ārādhanavidhiṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 26, 128.2 jambūṃ nimbataruṃ caiva tindukaṃ madhukaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 129.2 śamībilvāmalīvṛkṣaṃ kadalīṃ pāṭalīṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 133.1 tathā duḥkhaṃ ca daurbhāgyaṃ vratādasmādvilīyate /
SkPur (Rkh), Revākhaṇḍa, 26, 136.1 sugandhikusumairdhūpaistathā karpūrakuṅkumaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 146.2 mudgā deyā nabhasye tu śālimāśvayuje tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 162.1 tathā me patiputrāṇām aviyogaḥ pradīyatām /
SkPur (Rkh), Revākhaṇḍa, 27, 9.2 tathāpi tava vākyena dānaṃ dattaṃ yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 27, 11.1 tatheti tāmanujñāpya nārado nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 28, 15.1 mārutātsarvato digbhya ūrdhvayantre tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 15.2 mahoragapiśācāṃśca siddhavidyādharāṃstathā //
SkPur (Rkh), Revākhaṇḍa, 28, 43.1 kecidbhojanasaktāśca pānāsaktāstathāpare /
SkPur (Rkh), Revākhaṇḍa, 28, 62.2 daṇḍapāṇir vipāṇiśca siṃhavaktras tathānagha //
SkPur (Rkh), Revākhaṇḍa, 28, 63.1 dundubhaścaiva saṃhrādo ḍiṇḍirmuṇḍis tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 64.2 teṣāṃ gṛhe tathā vahnirjvalate nirdayo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 28, 72.2 nāśitānyannapānāni maṭhārāmāśramāstathā //
SkPur (Rkh), Revākhaṇḍa, 28, 118.2 nairṛtyaṃ vāruṇaṃ caiva saumyaṃ sauraṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 28, 127.1 triṃśadvarṣasahasrāṇi triṃśatkoṭyas tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 133.2 tathaiva ṛṣisaṅghaiśca tena puṇyatamo mahān //
SkPur (Rkh), Revākhaṇḍa, 28, 138.2 brahmakuṇḍamiti khyātaṃ haṃsatīrthaṃ tathā param //
SkPur (Rkh), Revākhaṇḍa, 28, 139.1 ambarīṣasya tīrthaṃ ca mahākāleśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 28, 142.2 tāvabhyarcya tathā natvā samyag yātrāphalaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 29, 2.2 snāne jāpye 'thavā dāna upavāse tathā mune //
SkPur (Rkh), Revākhaṇḍa, 29, 11.1 ekāhāro vasanmāsaṃ tathā ṣaṣṭhāhnakālikaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 14.2 sthito varṣaśataṃ sāgraṃ karṣayansvaṃ tathā vapuḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 19.2 yattvayā prārthitaṃ sarvaṃ phalaṃ dharmasya tattathā /
SkPur (Rkh), Revākhaṇḍa, 29, 22.2 gaṇāścāpsarasāṃ tatra ṛṣayaśca tathānagha //
SkPur (Rkh), Revākhaṇḍa, 29, 25.1 daśa pūrve pare tāta mātṛtaḥ pitṛtastathā /
SkPur (Rkh), Revākhaṇḍa, 29, 35.1 jitavākkāyacittāśca dhyeyadhyānaratās tathā /
SkPur (Rkh), Revākhaṇḍa, 29, 44.1 tathāmareśvare yāmye liṅgaṃ vai capaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 32, 18.2 tathetyuktvā yayau hṛṣṭa umayā saha śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 28.2 na mantrahīnā hi vayaṃ na ca rājanvrataistathā /
SkPur (Rkh), Revākhaṇḍa, 33, 29.2 tathāpi yūyaṃ sahitā upāyaṃ cintayantviti /
SkPur (Rkh), Revākhaṇḍa, 33, 40.1 evaṃ te brāhmaṇāḥ śrutvā tathāgniṃ prāpya satvaram /
SkPur (Rkh), Revākhaṇḍa, 37, 12.2 tathā caiva surāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 9.1 brahmacārī gṛhasthaśca vānaprastho yatis tathā /
SkPur (Rkh), Revākhaṇḍa, 38, 21.1 teṣāṃ mokṣas tathā svargo bhūmirmartye phalāni ca /
SkPur (Rkh), Revākhaṇḍa, 38, 34.2 uttarīyaṃ tathā cānyā mahāmohasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 42.2 kalmāṣayaṣṭimanye ca tathānye darbhamuṣṭikām //
SkPur (Rkh), Revākhaṇḍa, 38, 64.1 pṛthivyāṃ yāni tīrthāni gaṅgādyāḥ saritas tathā /
SkPur (Rkh), Revākhaṇḍa, 39, 12.2 kumārī tvaṃ mahābhāge bhaktiḥ śraddhā tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 39, 14.1 saṃvatsarastvaṃ māsastvaṃ kālastvaṃ ca kṣaṇastathā /
SkPur (Rkh), Revākhaṇḍa, 39, 18.1 sarvadevamayī tvaṃ tu sarvalokamayī tathā /
SkPur (Rkh), Revākhaṇḍa, 39, 27.1 bhūrbhuvaḥ svarmahaścaiva janaḥ satyaṃ tapastathā /
SkPur (Rkh), Revākhaṇḍa, 39, 31.1 kambalo 'dhigatas tāta pāśadhṛg varuṇas tathā /
SkPur (Rkh), Revākhaṇḍa, 40, 7.1 aditirditirdanuścaiva tathāpyevaṃ daśāparāḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 9.2 tathānyasya mahābhāgo danoḥ putro vyajāyata //
SkPur (Rkh), Revākhaṇḍa, 40, 16.1 tathetyuktvā mahādeva umayā sahitas tadā /
SkPur (Rkh), Revākhaṇḍa, 41, 9.1 tathā tvaṃ sarvadevānāṃ dhanagoptā bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 41, 17.1 tathetyuktvā mahādevaḥ sarvalokanamaskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 19.2 vimānaiścāmaraiśchatrais tathā vai liṅgapūraṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 13.3 kena kāryaṃ tava tathā vadasva mama tattvataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 22.1 tatheti vrīḍitā sādhvī dūyamānena cetasā /
SkPur (Rkh), Revākhaṇḍa, 42, 34.2 krūrasvabhāvaḥ sahajo mama dṛṣṭistathedṛśī /
SkPur (Rkh), Revākhaṇḍa, 42, 34.3 muñcasva māṃ tathā kartā yadbravīṣi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 67.1 evamuktastathetyuktvā pippalādaṃ mahāmunim /
SkPur (Rkh), Revākhaṇḍa, 43, 7.2 yajurvedasya japanād ṛgvedasya tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 43, 18.1 athavā praṇavāśakto dvijebhyo gurave tathā /
SkPur (Rkh), Revākhaṇḍa, 43, 27.1 tathāniṣṭatarāṇāṃ hi rudrasya vacanaṃ yathā /
SkPur (Rkh), Revākhaṇḍa, 44, 15.2 kedāraṃ ca prayāgaṃ ca kurukṣetraṃ gayā tathā //
SkPur (Rkh), Revākhaṇḍa, 44, 18.2 brahmayūpaṃ yathā puṇyaṃ devanadyāstathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 44, 20.1 dattvā piṇḍodakaṃ tatra piṇḍāṇāṃ ca tathākṣayam /
SkPur (Rkh), Revākhaṇḍa, 44, 28.1 tathā pāpāni naśyanti śūlabhedasya darśanāt /
SkPur (Rkh), Revākhaṇḍa, 45, 15.2 na kenāpīdṛśaṃ taptaṃ tapo dṛṣṭaṃ śrutaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 45, 35.2 tathā punarnavo jātaḥ sarvāvayavaśobhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 12.1 tathaiva vividhān kośāṃs tatra kāñcanapūritān /
SkPur (Rkh), Revākhaṇḍa, 47, 2.2 kacchapair mahiṣaiścānyair makaraiśca tathāpare //
SkPur (Rkh), Revākhaṇḍa, 47, 18.2 tatheti coktaḥ kamalāsanena surāsurair vanditapādapadmaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 7.3 na śaknoṣi tathā gantuṃ nāgaḥ śārdūladarśanāt //
SkPur (Rkh), Revākhaṇḍa, 48, 8.2 na śaknoṣi tathā yātuṃ saṃsthitas tvaṃ mamāgrataḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 55.2 vatsadantaistathā bhallaiḥ karṇikāraiśca śobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 83.2 tvaṃ bhūmistvaṃ diśaścaiva tvaṃ gururbhārgavastathā //
SkPur (Rkh), Revākhaṇḍa, 48, 84.1 sauristvaṃ devadeveśa bhūmiputras tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 49, 31.2 nṛtyagītais tathā stotraiḥ sarvaiścāpi surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 37.2 brahmakṣatraviśāṃ vāpi strīśūdrāṇāṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 49, 39.2 kedāre ca yathā pītaṃ rudrakuṇḍe tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 49, 44.1 tudakṣayaṃ phalaṃ tatra sukṛtaṃ duṣkṛtaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 49, 45.1 śūlabhedaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 46.1 āsanopānahau śayyāṃ varāśvān kṣatriyas tathā /
SkPur (Rkh), Revākhaṇḍa, 50, 4.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 5.2 tathānṛce havirdattvā na dātā labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 50, 6.1 rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā /
SkPur (Rkh), Revākhaṇḍa, 50, 27.3 parigraho yathā poṣyaḥ kanyodvāhas tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 50, 42.2 yathā nauśca tathā vidvānprāpayedaparaṃ taṭam //
SkPur (Rkh), Revākhaṇḍa, 51, 1.2 kāle tatkriyate kasmiñchrāddhaṃ dānaṃ tatheśvara /
SkPur (Rkh), Revākhaṇḍa, 51, 2.3 idaṃ tīrthaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 4.2 tṛtīyā caitramāsasya tathā bhādrapadasya ca //
SkPur (Rkh), Revākhaṇḍa, 51, 5.2 śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhasya pūrṇimā //
SkPur (Rkh), Revākhaṇḍa, 51, 6.2 kārttikī phālgunī caitrī jyaiṣṭhī pañcadaśī tathā //
SkPur (Rkh), Revākhaṇḍa, 51, 8.1 kārttikī ca tathā māghī vaiśākhasya tṛtīyikā /
SkPur (Rkh), Revākhaṇḍa, 51, 9.1 aṣṭakāsu ca saṃkrāntau vyatīpāte tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 51, 20.1 devasya snapanaṃ kuryānmṛtaiḥ pañcabhis tathā /
SkPur (Rkh), Revākhaṇḍa, 51, 37.1 chatramāvaraṇaṃ dadyād upānadyugalaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 51, 48.1 pādaśaucaṃ tathābhyaṅgaṃ kurute yo 'tra bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 50.2 tarpitāstena devāḥ syur manuṣyāḥ pitaras tathā //
SkPur (Rkh), Revākhaṇḍa, 52, 8.2 panasair bakulais tālair aśokair āmrakais tathā //
SkPur (Rkh), Revākhaṇḍa, 52, 12.2 sa tiṣṭhati sapatnīkaḥ sasutaḥ sasnuṣas tathā //
SkPur (Rkh), Revākhaṇḍa, 55, 8.2 yasyāgrato bhaved brahmā viṣṇuḥ śambhus tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 55, 11.2 tathaivedaṃ prakartavyaṃ śūlabhedaṃ ca pāvanam //
SkPur (Rkh), Revākhaṇḍa, 55, 15.2 sakuṭumbo vimānasthaḥ svargatas tvaṃ tathā kuru //
SkPur (Rkh), Revākhaṇḍa, 55, 17.3 tathā revātaṭe puṇyaṃ śūlabhedaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 18.2 idaṃ tīrthaṃ tathā puṇyaṃ yathā puṇyaṃ gayāśiraḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 32.2 tathā pāpo 'pi tattīrthe snāto bhavati nirmalaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 48.1 sarvadevamayaṃ sthānaṃ sarvatīrthamayaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 56, 54.2 matpituśca tathā mātuḥ kathayadhvam idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 65.2 tasminnahani nāśnīyurbālā vṛddhāstathā striyaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 110.1 snāti vai śūlabhede tu devanadyāṃ tathāpare /
SkPur (Rkh), Revākhaṇḍa, 56, 113.1 bhānumatyā tathā bhartuḥ piṇḍanirvapaṇaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 56, 114.1 haviṣyānnaistathā dadhnā śarkarāmadhusarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 56, 115.1 bhojayitvā tathā rājñī dadau dānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 57, 5.1 nṛtyagītaistathā stotrairdadhyau devaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 57, 8.1 nṛtyagītaistathā stotraiḥ preritā sā niśā tadā /
SkPur (Rkh), Revākhaṇḍa, 57, 12.2 ādityasya dinaṃ tvadya tithiḥ pañcadaśī tathā //
SkPur (Rkh), Revākhaṇḍa, 57, 13.1 tvāṣṭrameva ca nakṣatraṃ saṃkrāntir viṣuvantathā /
SkPur (Rkh), Revākhaṇḍa, 57, 13.2 vyatīpātastathā yogaḥ karaṇaviṣṭireva ca //
SkPur (Rkh), Revākhaṇḍa, 58, 17.1 svāmidrohī mitraghātī tathā viśvāsaghātakaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 18.1 rasabhedī tulābhedī tathā vārddhuṣikastu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 18.2 yaḥ kanyāvighnakartā ca tathā vikrayakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 19.1 parabhāryā bhrātṛbhāryā gauḥ snuṣā kanyakā tathā /
SkPur (Rkh), Revākhaṇḍa, 58, 19.2 abhigāmī paradveṣī tathā dharmapradūṣakaḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 3.2 idaṃ tīrthaṃ tathā puṇyaṃ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 59, 4.2 puṣkariṇyāṃ tathā dānaṃ vardhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 5.2 puṣkariṇyāṃ tathā sthānaṃ yathā sthānaṃ nare smṛtam //
SkPur (Rkh), Revākhaṇḍa, 60, 3.2 kurukṣetraṃ gayā gaṅgā naimiṣaṃ puṣkaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 60, 10.1 uddālako vaśiṣṭhaśca māṇḍavyo gautamastathā /
SkPur (Rkh), Revākhaṇḍa, 60, 10.2 yājñavalkyo 'tha gargaśca śāṇḍilyo gālavastathā //
SkPur (Rkh), Revākhaṇḍa, 60, 11.1 nāciketo vibhāṇḍaśca vālakhilyādayastathā /
SkPur (Rkh), Revākhaṇḍa, 60, 11.2 śātātapaśca śaṅkhaśca jaiminirgobhilastathā //
SkPur (Rkh), Revākhaṇḍa, 60, 40.1 prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavendram /
SkPur (Rkh), Revākhaṇḍa, 60, 56.1 hṛtaṃ cānyena mitrasvaṃ suvarṇaṃ ca dhanaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 60, 63.2 sāttvikīṃ vāsanāṃ kṛtvā tyaktvā rajastamastathā //
SkPur (Rkh), Revākhaṇḍa, 60, 70.1 snāne dāne tathā japye home caiva viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 73.1 kāmakrodhairvimuktāśca rāgadveṣais tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 62, 12.2 gohiraṇyena sampūjya tāmbūlairbhojanaistathā //
SkPur (Rkh), Revākhaṇḍa, 62, 19.1 indracandrayamair rudrairādityairvasubhistathā /
SkPur (Rkh), Revākhaṇḍa, 62, 19.2 viśvedevaistathā sarvaiḥ sthāpitastridaśeśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 26.2 pāṇibhyāṃ na spṛśed yo vai vṛṣabhasya śirastathā //
SkPur (Rkh), Revākhaṇḍa, 67, 43.1 mātrā svasrā duhitrā vā rājānaṃ ca tathā prabhum /
SkPur (Rkh), Revākhaṇḍa, 67, 60.2 chittvā śirastathāṅgāni indriyāṇi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 72.2 śrīphalaiśca tathā tālaiḥ kadambodumbarais tathā //
SkPur (Rkh), Revākhaṇḍa, 67, 72.2 śrīphalaiśca tathā tālaiḥ kadambodumbarais tathā //
SkPur (Rkh), Revākhaṇḍa, 67, 82.2 kālaspṛṣṭastathā kṛṣṇe patitaśca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 67, 88.2 yācyastu matpitā bhrātā mātāpi hi tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 67, 92.1 brāhmaṇī kṣatriṇī vaiśī śūdrī yāvat tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 67, 100.2 tvagasthi śoṇitaṃ māṃsaṃ medaḥsnāyustathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 69, 11.2 dhūrvahau raktavarṇau ca śubhraṃ kṛṣṇaṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 69, 13.1 caturthyāṃ tu tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 7.2 yathāyathā tvaṃ nṛpa bhāṣase ca tathātathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 72, 7.2 yathāyathā tvaṃ nṛpa bhāṣase ca tathātathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 72, 26.3 tathā sāpi viśeṣeṇa vañcitavyā na mātaraḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 54.1 toyaṃ śayyāṃ tathā chatraṃ kanyāṃ dāsīṃ subhāṣiṇīm /
SkPur (Rkh), Revākhaṇḍa, 73, 8.1 tatheti bhagavānuktvā tīrthe tatrāvasanmudā /
SkPur (Rkh), Revākhaṇḍa, 74, 3.2 pātakasya vināśārthaṃ svargavāsapradas tathā //
SkPur (Rkh), Revākhaṇḍa, 76, 15.1 gītaṃ nṛtyaṃ tathā vādyaṃ kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 9.1 paśyeyaṃ tvatprasādena bhavantaṃ pārvatīṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 79, 7.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 80, 7.1 tathetyuktvā mahādevaḥ parayā kṛpayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 83, 41.1 nityaṃ pālāśajambīraiḥ karaṃjakhadiraistathā /
SkPur (Rkh), Revākhaṇḍa, 83, 100.1 suvarṇaharaṇanyāsamitradrohodbhavaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 84, 8.3 tathāpi hi kṛtaṃ pāpam upabhogena śāmyati //
SkPur (Rkh), Revākhaṇḍa, 84, 26.2 ekasthaṃ liṅganāmātha kalākumbhastathābhavat //
SkPur (Rkh), Revākhaṇḍa, 84, 30.2 tathātra revāsnānena liṅgānāṃ darśanairnṝṇām //
SkPur (Rkh), Revākhaṇḍa, 84, 37.2 caturviṃśatime varṣe tatheyaṃ devabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 84, 39.2 godānamatra śaṃsanti sauvarṇaṃ rājataṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 85, 7.2 dakṣasyāpi tathā jātāḥ pañcāśadduhitāḥ kila //
SkPur (Rkh), Revākhaṇḍa, 85, 8.2 tathaiva sa mahābhāgaḥ saptaviṃśatimindave //
SkPur (Rkh), Revākhaṇḍa, 85, 14.3 oṅkāre 'tha bhṛgukṣetre tathā caivaurvasaṃgame //
SkPur (Rkh), Revākhaṇḍa, 85, 67.2 somavāre tathāṣṭamyāṃ prabhāte pūjayed dvijān //
SkPur (Rkh), Revākhaṇḍa, 85, 71.1 vrate śrāddhe tathā dāne dūratastān vivarjayet /
SkPur (Rkh), Revākhaṇḍa, 85, 73.1 dātāraṃ ca tathātmānaṃ tārayanti taranti ca /
SkPur (Rkh), Revākhaṇḍa, 90, 43.1 sarpasūṣakayor yuddhaṃ tathā kesarināgayoḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 76.1 ekabhuktaṃ ca naktaṃ ca tathaivāyācitaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 90, 76.2 upavāsaṃ tathā dānaṃ brāhmaṇānāṃ ca bhojanam //
SkPur (Rkh), Revākhaṇḍa, 90, 97.1 sukhapūrvaṃ śucau bhūmau puṣpadhūpākṣataistathā /
SkPur (Rkh), Revākhaṇḍa, 90, 97.2 karṇābhyāṃ ratne dātavye dīpau netradvaye tathā //
SkPur (Rkh), Revākhaṇḍa, 90, 99.1 kambale kambalaṃ dadyācchroṇyāṃ madhu ghṛtaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 90, 103.2 surāpānaṃ tathā cānyattiladhenuḥ punāti hi //
SkPur (Rkh), Revākhaṇḍa, 90, 110.2 mitraghne ca kṛtaghne ca mantrahīne tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 92, 4.2 tathāsau nirmalo jāto dharmarājo yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 92, 26.2 kālasūtro mahābhīmas tathā yamalaparvatau //
SkPur (Rkh), Revākhaṇḍa, 92, 27.2 nirucchvāsā mahānādā bhairavo rauravastathā //
SkPur (Rkh), Revākhaṇḍa, 93, 2.2 prāṇināṃ pāpanāśāya ūṣaraṃ puṣkaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 93, 5.1 rajastamastathā krodhaṃ dambhaṃ mātsaryameva ca /
SkPur (Rkh), Revākhaṇḍa, 93, 6.1 payasā snāpayed devaṃ trisandhyaṃ ca tryahaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 95, 7.2 rajastamas tathā tyaktvā sāttvikaṃ bhāvamāśrayet //
SkPur (Rkh), Revākhaṇḍa, 97, 88.2 śāstroktena vidhānena patnī pālayatastathā //
SkPur (Rkh), Revākhaṇḍa, 97, 132.2 gautamo bhṛgurmāṇḍavyo nārado lomaśastathā //
SkPur (Rkh), Revākhaṇḍa, 97, 133.1 parāśarastathā śaṅkhaḥ kauśikaścyavano muniḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 134.1 viśvāmitro 'pyagastyaśca uddālakayamau tathā /
SkPur (Rkh), Revākhaṇḍa, 97, 135.1 śātātapo dadhīciśca kapilo gālavastathā /
SkPur (Rkh), Revākhaṇḍa, 97, 135.2 jaigīṣavyastathā dakṣo bharato mudgalastathā //
SkPur (Rkh), Revākhaṇḍa, 97, 135.2 jaigīṣavyastathā dakṣo bharato mudgalastathā //
SkPur (Rkh), Revākhaṇḍa, 97, 136.2 jātūkarṇyo bharadvājo vālakhilyāruṇistathā //
SkPur (Rkh), Revākhaṇḍa, 97, 148.1 unmattamunipuṣpaiśca tathānyaiḥ kālasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 150.2 ṣāṇmāsikaṃ sahasreṇa dviguṇair abdikaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 97, 152.1 ṣaḍguṇair jāyate vāgmī siddhastaddviguṇaistathā /
SkPur (Rkh), Revākhaṇḍa, 97, 154.1 vāruṇaṃ ca tathāgneyaṃ brāhmayaṃ caivākṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 97, 163.1 pratyakṣā surabhī tatra jaladhenus tathāghṛtā /
SkPur (Rkh), Revākhaṇḍa, 97, 163.2 tiladhenuḥ pradātavyā mahiṣyaśca tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 97, 168.1 kuśaḥ krauñcastathā kāśaḥ puṣkaraścaiva saptamaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 170.1 yastu vai pāṇḍuro vaktre lalāṭe pādayostathā /
SkPur (Rkh), Revākhaṇḍa, 97, 181.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 182.2 kārttikyāṃ ca viśeṣeṇa veśākhyāṃ vā tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 98, 24.2 samānavayase deyā kulaśīladhanaistathā //
SkPur (Rkh), Revākhaṇḍa, 98, 31.1 śvabiḍālavadhādghoraṃ sarpaśūdrodbhavaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 103, 12.1 yathāhaṃ na tathā putraḥ samarthaḥ sarvakarmasu /
SkPur (Rkh), Revākhaṇḍa, 103, 37.1 toṣayantī trīṃśca devāñchubhaiḥ stotrair vrataistathā /
SkPur (Rkh), Revākhaṇḍa, 103, 65.1 tathā brahmā ca viṣṇuśca rudraścaikātmatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 72.1 rajataṃ ca tathā gāvo bhūmidānam athāpi vā /
SkPur (Rkh), Revākhaṇḍa, 103, 186.2 raktāṃ vā kṛṣṇavarṇāṃ vā pāṭalāṃ kapilāṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 103, 189.2 snāpyante rudrasūktaiśca caturvedodbhavaistathā //
SkPur (Rkh), Revākhaṇḍa, 103, 192.2 āmrapallavasaṃyuktam aśvatthamadhukaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 103, 194.2 aṅgalagnaṃ tu yadvastraṃ kaṭakābharaṇaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 103, 202.2 kākā bakāḥ kapotāśca hyulūkāḥ paśavas tathā //
SkPur (Rkh), Revākhaṇḍa, 104, 6.2 tathāsau labhate sarvaṃ kāñcanaṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 106, 6.2 mamāpi karuṇāṃ kṛtvā tathāstviti vicintayet //
SkPur (Rkh), Revākhaṇḍa, 106, 12.2 sitaraktaistathā pītairvastraiśca vividhaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 15.2 kaṅkaṇaṃ karṇaveṣṭaṃ ca kaṇṭhikāṃ mudrikāṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 106, 16.1 saptadhānyaṃ tathā caiva bhojanaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 108, 10.2 dakṣasyāpi tathā jātāḥ pañcāśadduhitaro 'nagha //
SkPur (Rkh), Revākhaṇḍa, 108, 11.2 tathaiva sa mahābhāgaḥ saptaviṃśatimindave //
SkPur (Rkh), Revākhaṇḍa, 108, 18.1 yathā bhavāmi na cirāttathā bhavatu mānade /
SkPur (Rkh), Revākhaṇḍa, 111, 5.2 na śobhate muhūrtaṃ vai tathā senā vināyakā //
SkPur (Rkh), Revākhaṇḍa, 111, 14.1 yathā bhavati lokeṣu tathā tvaṃ kartum arhasi /
SkPur (Rkh), Revākhaṇḍa, 111, 31.2 tathetyuktvā tu snehena premṇā taṃ pariṣasvaje //
SkPur (Rkh), Revākhaṇḍa, 112, 7.1 tathābhilaṣitaḥ putraḥ sarvavidyāviśāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 13.2 gaṅgātīrtheṣu sarveṣu yāmuneṣu tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 118, 20.2 tathā brahmarṣayaḥ siddhā brahmaviṣṇupurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 23.2 tathāpyevaṃ brahmahaṇaṃ matvā pāpasya kāriṇam //
SkPur (Rkh), Revākhaṇḍa, 118, 25.1 yathā vihīnacandrārkaṃ tathā rājyamanāyakam /
SkPur (Rkh), Revākhaṇḍa, 118, 26.1 kurvantu śakraṃ nirdoṣaṃ tathā sarve maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 13.1 upavāsaṃ ca dānāni vratāni niyamāṃs tathā /
SkPur (Rkh), Revākhaṇḍa, 121, 24.1 saṃkrāntau ca vyatīpāte ayane viṣuve tathā /
SkPur (Rkh), Revākhaṇḍa, 125, 22.1 tathā devasya rājendra ye kurvanti pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 125, 26.2 kāryārthaṃ naiva sidhyeta tathā karma hyamantrakam //
SkPur (Rkh), Revākhaṇḍa, 125, 27.2 niṣphalaṃ jāyate dānaṃ tathā mantravivarjitam //
SkPur (Rkh), Revākhaṇḍa, 125, 30.1 saṃkrāntau ca vyatīpāte ayane viṣuve tathā /
SkPur (Rkh), Revākhaṇḍa, 125, 36.1 gandhaiḥ puṣpaistathā dhūpairdīpanaivedyaśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 37.1 viṣṇuḥ śakro yamo dhātā mitro 'tha varuṇastathā /
SkPur (Rkh), Revākhaṇḍa, 126, 3.1 tathā mocaya māṃ deva sambhavād yonisaṅkaṭāt /
SkPur (Rkh), Revākhaṇḍa, 126, 10.2 tathā mocaya māṃ śarva sambhavādyonisaṅkaṭāt //
SkPur (Rkh), Revākhaṇḍa, 131, 8.2 yathā yathā tvaṃ nṛpa bhāṣase ca tathā tathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 131, 8.2 yathā yathā tvaṃ nṛpa bhāṣase ca tathā tathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 131, 14.2 kṛṣṇaṃ matvā tathājalpattayā saha nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 131, 17.1 tatheti te pratijñāya rātrau gatvā svakaṃ gṛham /
SkPur (Rkh), Revākhaṇḍa, 131, 19.1 tacchrutvā bāndhavāḥ sarve kadrūputrāstathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 131, 23.3 tathāpi sā viśeṣeṇa vañcitavyā na karhicit //
SkPur (Rkh), Revākhaṇḍa, 131, 25.2 kecitpraviṣṭā romāṇi tathānye girisaṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 34.2 sthāpayitvā tathā jagmurdevadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 132, 4.2 vṛṣalāḥ pāpakarmāṇas tathaivāndhapiśācinaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 8.2 naśyanti pāpāni tathaiva śīghraṃ dṛṣṭvā mukhaṃ śūkararūpiṇastu //
SkPur (Rkh), Revākhaṇḍa, 132, 9.1 nabhogataṃ naśyati cāndhakāraṃ dṛṣṭvā raviṃ devavaraṃ tathaiva /
SkPur (Rkh), Revākhaṇḍa, 133, 6.1 dharmo mātā pitā dharmo dharmo bandhuḥ suhṛt tathā /
SkPur (Rkh), Revākhaṇḍa, 133, 20.2 ṛgyajuḥsāmasaṃyuktāṃs tathātharvavibhūṣitān //
SkPur (Rkh), Revākhaṇḍa, 133, 25.1 śarīraṃ varuṇo devaḥ saṃtatīṃ śvasanas tathā /
SkPur (Rkh), Revākhaṇḍa, 138, 6.2 tatheti kṛtvā śakrasya varaṃ dātuṃ pracakrame //
SkPur (Rkh), Revākhaṇḍa, 140, 7.1 bhairavaṃ caiva kedāraṃ tathā rudraṃ mahālayam /
SkPur (Rkh), Revākhaṇḍa, 142, 78.1 bhūtaṃ bhavyaṃ bhaviṣyacca vartamānaṃ tathāparam /
SkPur (Rkh), Revākhaṇḍa, 142, 96.1 someśvare ca yatpuṇyaṃ somasya grahaṇe tathā /
SkPur (Rkh), Revākhaṇḍa, 146, 2.3 snānadānena yatpuṇyaṃ tathā piṇḍodakena ca //
SkPur (Rkh), Revākhaṇḍa, 146, 7.1 prapitāmahāstathādityāḥ śrutireṣā sanātanī /
SkPur (Rkh), Revākhaṇḍa, 146, 21.2 gandharvāpsarasaścaiva maruto mārutāstathā //
SkPur (Rkh), Revākhaṇḍa, 146, 25.1 śukraścaiva bharadvājo vātsyo vātsyāyanastathā /
SkPur (Rkh), Revākhaṇḍa, 146, 26.2 sanātanastu kapilo vāhniḥ pañcaśikhastathā //
SkPur (Rkh), Revākhaṇḍa, 146, 29.1 pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 31.1 dhanaṃ dhānyaṃ priyānputrāṃs tathā dehaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 146, 42.2 piṇḍodakapradānaṃ ca tathaivātithipūjanam //
SkPur (Rkh), Revākhaṇḍa, 146, 43.1 pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 44.1 pūjitaiḥ pūjitāḥ sarve tathā mātāmahāstrayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 47.1 vibhaktau vāvibhaktau vā śrutismṛtyarthatastathā /
SkPur (Rkh), Revākhaṇḍa, 146, 50.2 gayāyāṃ puṣkare jyeṣṭhe prayāge naimiṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 146, 53.1 indrādyā devatāḥ sarve pitaro munayastathā /
SkPur (Rkh), Revākhaṇḍa, 146, 61.1 pitā pitāmahādyāśca pitṛke mātṛke tathā /
SkPur (Rkh), Revākhaṇḍa, 146, 87.2 narakāduddharantyāśu patitān gotriṇas tathā //
SkPur (Rkh), Revākhaṇḍa, 146, 110.2 tripuṣkare gayāyāṃ ca prabhāse naimiṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 148, 15.1 kāsāreṇa tathāgneyyāṃ sthāpayet karakaṃ param /
SkPur (Rkh), Revākhaṇḍa, 149, 10.2 vāmanaṃ tu tathāṣāḍhe śrāvaṇe śrīdharaṃ smaret //
SkPur (Rkh), Revākhaṇḍa, 149, 11.1 hṛṣīkeśaṃ bhādrapade padmanābhaṃ tathāśvine /
SkPur (Rkh), Revākhaṇḍa, 149, 13.1 svayaṃ vinuddhaḥ satatamunmiṣannimiṣaṃstathā /
SkPur (Rkh), Revākhaṇḍa, 150, 4.2 anaṅgena tathā prāptamaṅgitvaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 150, 39.1 tatheti coktvā vacanaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 9.2 mandaraṃ dhārayāmāsa tathā devīṃ vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 151, 11.1 narasyārddhatanuṃ kṛtvā siṃhasyārddhatanuṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 151, 21.1 tathā buddhatvamaparaṃ navamaṃ prāpsyate 'cyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 7.1 ayane viṣuve caiva candrasūryagrahe tathā /
SkPur (Rkh), Revākhaṇḍa, 155, 3.3 bhrātṛbhiḥ sahitaḥ sarvais tathānyair dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 7.1 samāgame munīnāṃ tu devānāṃ hi tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 155, 13.2 śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 155, 14.2 śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 155, 15.2 pradhānaṃ sarvatīrthānāṃ śuklatīrthaṃ tathā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 155, 17.1 tathaiva pārtha tīrthānāṃ śuklatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 155, 18.1 susūkṣmatvādanirdeśyaḥ śuklatīrthaṃ tathā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 155, 32.2 muktaśāpau bhaviṣyāvo brahmaṇo vacanaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 155, 71.2 tāmisraścāndhatāmisraḥ kṛmipūtivahastathā //
SkPur (Rkh), Revākhaṇḍa, 155, 72.2 narakau daṃśamaśakau tathā yamalaparvatau //
SkPur (Rkh), Revākhaṇḍa, 155, 75.2 ityādayastathaivānye śatasāhasrasaṃjñitāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 106.2 tathā dānaphalaṃ cānye bhuñjānā yamamandire //
SkPur (Rkh), Revākhaṇḍa, 155, 119.2 tathānyattava vakṣyāmi śṛṇuṣvaikāgramānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 3.1 vaiśākhe ca tathā māsi kṛṣṇapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 156, 12.2 kathitaṃ brahmaṇā pūrvaṃ mayā tava tathā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 156, 13.2 tathā tatra vapuḥsnānaṃ puruṣasya bhavecchuci //
SkPur (Rkh), Revākhaṇḍa, 156, 24.1 vṛṣalīgamanaṃ caiva tathābhakṣyasya bhakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 156, 25.2 evamādīni pāpāni tathānyānyapi bhārata //
SkPur (Rkh), Revākhaṇḍa, 156, 28.1 suvarṇaṃ dhanadhānyaṃ ca śrāddhaṃ yuktahalaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 156, 30.1 bhikṣāmātraṃ tathānnaṃ ye te 'pi svaryānti vai narāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 4.2 tathā gacchanpunardehaṃ pañcabhūtasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 37.1 bhūmergandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtimeva ca /
SkPur (Rkh), Revākhaṇḍa, 161, 2.1 vāsukistakṣako ghoraḥ sārpa airāvatastathā /
SkPur (Rkh), Revākhaṇḍa, 164, 6.1 yatphalaṃ cottare pārtha tathā vai pūrvasāgare /
SkPur (Rkh), Revākhaṇḍa, 166, 3.1 mṛtavatsā tu yā nārī vandhyā strījananī tathā /
SkPur (Rkh), Revākhaṇḍa, 166, 5.2 putraṃ dhanaṃ tathā devī dadāti paritoṣitā //
SkPur (Rkh), Revākhaṇḍa, 167, 16.2 ghṛtena payasā vātha dadhnā ca madhunā tathā //
SkPur (Rkh), Revākhaṇḍa, 167, 17.2 puṣpopahāraiśca tathā naivedyair niyatātmavān //
SkPur (Rkh), Revākhaṇḍa, 167, 18.2 snānādīni tathā rājanprayataḥ śucimānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 26.2 mṛtaprajā tu yā nārī vandhyā strījananī tathā //
SkPur (Rkh), Revākhaṇḍa, 168, 29.1 gandhapuṣpaistathā dhūpairvastrālaṅkārabhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 1.3 māṇḍavyo yatra saṃsiddha ṛṣirnārāyaṇastathā //
SkPur (Rkh), Revākhaṇḍa, 170, 14.1 gṛhītvābharaṇaṃ tasyāstvaṅgapratyaṅgikaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 171, 26.2 tathā pūrvakṛtaṃ karma kartāram upagacchati //
SkPur (Rkh), Revākhaṇḍa, 171, 39.1 tatheti te pratijñāya nāradādyā adarśanam /
SkPur (Rkh), Revākhaṇḍa, 172, 66.1 pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā /
SkPur (Rkh), Revākhaṇḍa, 172, 77.1 homaṃ jāpyaṃ tathā dānamakṣayaṃ sarvameva tat /
SkPur (Rkh), Revākhaṇḍa, 172, 77.2 ṛcamekāṃ tu ṛgvede yajurvede yajustathā //
SkPur (Rkh), Revākhaṇḍa, 172, 80.1 snāne dāne tathā śrāddhe jāgare gītavādite /
SkPur (Rkh), Revākhaṇḍa, 173, 7.1 tatastu sāgare gatvā pūrve ca dakṣiṇe tathā /
SkPur (Rkh), Revākhaṇḍa, 174, 7.1 yāvatpuṇyaṃ phalaṃ saṃkhyā dīpakānāṃ tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 174, 8.2 tathaiva padmakaiścaiva dadhibhaktaistathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 174, 8.2 tathaiva padmakaiścaiva dadhibhaktaistathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 174, 9.2 yāvanti tilasaṃkhyāni dadhibhaktaṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 176, 11.4 punarbhavati piṅgastu tathā kuru maheśvara //
SkPur (Rkh), Revākhaṇḍa, 176, 14.1 tathā punarnavaḥ kāyo bhavedvai mama śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 176, 14.2 tathā kuru virūpākṣa namastubhyaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 16.2 atraiva sthīyatāṃ śambho tathaiva bhāskaraḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 176, 21.1 evamuktāḥ surāḥ sarve khātaṃ kṛtvā tathottare /
SkPur (Rkh), Revākhaṇḍa, 176, 26.2 ye cānye vikṛtā doṣā dadruśca kāmalaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 176, 27.2 śatabhedaprabhinnā ye kuṣṭhā bahuvidhās tathā //
SkPur (Rkh), Revākhaṇḍa, 178, 10.2 goghnā ye manujā loke tathā ye prāṇihiṃsakāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 14.1 tathaivāpeyapeyāśca ye ca svagurunindakāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 20.1 tathā kuru jagannātha yathāhaṃ śarma cāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 178, 25.2 ayane dve ca na tathā puṇyātpuṇyataraṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 178, 30.1 tena piṇḍapradānena nṛtyanti pitarastathā /
SkPur (Rkh), Revākhaṇḍa, 180, 4.2 yathā me jāyate śraddhā dīrghāyustvaṃ tathā vada //
SkPur (Rkh), Revākhaṇḍa, 180, 20.2 daśabhirvājimedhaiśca yeneṣṭaṃ pāraṇaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 180, 24.1 tathaiva so 'pi devena proktaḥ sa prāha taṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 25.1 smṛtivedapurāṇeṣu yaduktaṃ tattathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 180, 27.2 japaṃ śrāddhaṃ tathā dānaṃ kṛtvā dharmānusārataḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 32.3 yadi vedāḥ pramāṇaṃ taṃ bhuvi devā dvijāstathā //
SkPur (Rkh), Revākhaṇḍa, 180, 33.1 daśāśvamedhikaṃ tīrthaṃ tathā satyaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 180, 46.1 vismayo hi na kartavyo hyanumānaṃ hi tat tathā /
SkPur (Rkh), Revākhaṇḍa, 181, 17.2 varṣāyutais tathā lakṣair na kiṃcit kāraṇaṃ priye //
SkPur (Rkh), Revākhaṇḍa, 181, 26.3 avamānaṃ samutpādya kṛtvā gartaṃ khuraistathā //
SkPur (Rkh), Revākhaṇḍa, 181, 33.1 bhuvaḥ svaścaiva ca mahastapaḥ satyaṃ janastathā /
SkPur (Rkh), Revākhaṇḍa, 181, 35.1 indraṃ candraṃ tathādityair yāmyavāruṇamārutaiḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 46.1 bhaktyā tathāpi śaṅkara śaśidhara karajāladhavalitāśeṣa /
SkPur (Rkh), Revākhaṇḍa, 182, 2.1 tvayā dhṛtā dharā sarvā tathā lokāścarācarāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 2.2 tathaiva puṇyabhāvatvātsthitastatra mahāmate //
SkPur (Rkh), Revākhaṇḍa, 182, 18.2 cāturvidyā dvijāḥ sarve tathā jānanti sundari //
SkPur (Rkh), Revākhaṇḍa, 182, 34.2 purā mayā yathā proktaṃ tattathā na tadanyathā /
SkPur (Rkh), Revākhaṇḍa, 182, 34.3 krodhasthānam asaṃdehaṃ tathānyadapi tacchṛṇu //
SkPur (Rkh), Revākhaṇḍa, 182, 47.2 evamuktvā sthito devo bhṛgukacche 'mbikā tathā //
SkPur (Rkh), Revākhaṇḍa, 183, 10.2 tathā kuru maheśāna prasanno yadi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 183, 13.1 tathā vai dvādaśādityā matprasādāttu mūrtitaḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 14.1 durgāḥ hyaṣṭādaśa tathā kṣetrapālāstu ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 184, 23.1 ṛcamekāṃ japanviprastathā parvaṇi yo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 186, 9.1 tathāpi mama vākyena vāhanaṃ tvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 188, 8.1 snātvā saṃtarpya devāṃśca pitṝnmātṝs tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 188, 9.2 kṣamāpayitvā tānviprāṃstathā devaṃ khagadhvajam //
SkPur (Rkh), Revākhaṇḍa, 189, 13.2 tathādyaṃ koralāyāṃ tu dvitīyaṃ yodhanīpure //
SkPur (Rkh), Revākhaṇḍa, 189, 34.2 ādiṃ jayaṃ tathā śvetaṃ liṅgamudīrṇameva ca //
SkPur (Rkh), Revākhaṇḍa, 189, 40.1 revājalaṃ puṇyatamaṃ pṛthivyāṃ tathā ca devo jagatāṃ patirhariḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 25.1 akṣirogas tathā rājaṃścandrahāsye vinaśyati /
SkPur (Rkh), Revākhaṇḍa, 190, 31.1 saṃkrāntau ca vyatīpāte viṣuve cāyane tathā /
SkPur (Rkh), Revākhaṇḍa, 191, 1.3 amṛtasrāvi talliṅgamādyaṃ svāyambhuvaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 191, 14.1 varuṇaḥ paścime bhāge mitrastu vāyave tathā /
SkPur (Rkh), Revākhaṇḍa, 191, 15.2 aṃśumāṃs tu tathā viṣṇur mukhato nirgataṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 191, 17.1 tathaiva dvādaśādityā bhaktānāṃ bhāvasādhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 10.1 naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 192, 11.1 tathā nārāyaṇanarau gandhamādanaparvate /
SkPur (Rkh), Revākhaṇḍa, 192, 17.1 devarājastathā śakraḥ saṃtaptastapasā tayoḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 29.2 avādayat tathaivānyā manoharataraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 192, 30.1 hāvairbhāvaiḥ sṛtairhāsyais tathānyā valgubhāṣitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 31.1 tathāpi na tayoḥ kaścinmanasaḥ pṛthivīpate /
SkPur (Rkh), Revākhaṇḍa, 192, 32.2 vāsudevārpaṇasvasthe tathaiva manasī tayoḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 33.2 yathā na yāti saṃkṣobhaṃ tathā tanmānasaṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 192, 52.1 tathātmavidyādoṣeṇa yo 'parādhaḥ kṛto mahān /
SkPur (Rkh), Revākhaṇḍa, 192, 57.1 namasyāmo naraṃ devaṃ tathā nārāyaṇaṃ harim /
SkPur (Rkh), Revākhaṇḍa, 192, 58.1 prasannānāmanāthānāṃ tathā nāthavatāṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 192, 69.1 vasante mayi cendre ca bhavatīṣu tathā smare /
SkPur (Rkh), Revākhaṇḍa, 192, 71.2 viśvedevān ṛṣīn sādhyānvasūnpitṛgaṇāṃs tathā //
SkPur (Rkh), Revākhaṇḍa, 192, 75.2 rāgadveṣau tathā lobhaṃ kaḥ kuryād amarāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 80.2 na vāribhedato bhinnāstathaivaikyādidaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 81.2 tathāpi nāgnito bhinnās tathaitad brahmaṇo jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 81.2 tathāpi nāgnito bhinnās tathaitad brahmaṇo jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 84.2 darśitā darśayiṣyāmi tathā caivākhilaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 91.2 tathā nareṇa sahito jagataḥ pālanodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 9.1 nāsatyadasrāvanilaḥ sarvaśaśca tathāgnayaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 10.2 manuṣyāḥ paśavaḥ kīṭāḥ pakṣiṇaḥ pādapāstathā //
SkPur (Rkh), Revākhaṇḍa, 193, 12.1 dvīpānyaśeṣāṇi tathā tathā sarvasarāṃsi ca /
SkPur (Rkh), Revākhaṇḍa, 193, 12.1 dvīpānyaśeṣāṇi tathā tathā sarvasarāṃsi ca /
SkPur (Rkh), Revākhaṇḍa, 193, 20.2 samudrarūpaṃ tava dhairyavatsu tejaḥ svarūpeṣu ravistathāgniḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 29.2 paśyāma te vājiśirastathoccaistrivikrame yacca tadāprameyam //
SkPur (Rkh), Revākhaṇḍa, 193, 30.1 amī samudrāstava deva dehe maurvālayaḥ śailadharās tathāmī /
SkPur (Rkh), Revākhaṇḍa, 193, 51.1 jalamagniṃ tathā vāyum ākāśaṃ ca viveśa ha /
SkPur (Rkh), Revākhaṇḍa, 193, 53.2 ye 'ntarikṣe tathā bhūmau divi ye ca jalāśrayāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 63.2 ācakhyuśca yathāvṛttaṃ devarājāya tattathā //
SkPur (Rkh), Revākhaṇḍa, 193, 64.2 tathā tvamapi rājendra sarvabhūteṣu keśavam /
SkPur (Rkh), Revākhaṇḍa, 194, 1.3 devarājastathā devāḥ paraṃ vismayamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 21.3 tayā tathoktas tad rūpaṃ muktvā vai surapūjitam //
SkPur (Rkh), Revākhaṇḍa, 194, 31.2 priyo hyasi priyāhaṃ te yathā syāṃ tattathā kuru //
SkPur (Rkh), Revākhaṇḍa, 194, 45.2 tathāpyuddeśato vacmi śṛṇu bhūtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 69.1 te tatheti pratijñāya sthitāḥ saṃprītamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 74.1 rudreṇa sahitāḥ sarve devatā ṛṣayas tathā /
SkPur (Rkh), Revākhaṇḍa, 195, 18.1 dvādaśyāṃ prātarutthāya tathā vai narmadājale /
SkPur (Rkh), Revākhaṇḍa, 195, 32.1 nīrājane tu devasya prātarmadhye dine tathā /
SkPur (Rkh), Revākhaṇḍa, 198, 13.1 tathā tu vacanaṃ teṣāṃ bruvatāṃ sa tapodhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 28.2 prādurbhūto mahādevaḥ śūlaṃ tasya tathāchinat //
SkPur (Rkh), Revākhaṇḍa, 198, 33.2 tathā durvṛttitasteṣāṃ phalamāvirbhaven nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 198, 35.2 jarāśca vividhāḥ keṣāṃ dṛśyante vyādhayas tathā //
SkPur (Rkh), Revākhaṇḍa, 198, 63.1 tathāpi yeṣu sthāneṣu draṣṭavyā siddhim īpsubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 65.1 mānase kumudā nāma viśvakāyā tathā 'pare /
SkPur (Rkh), Revākhaṇḍa, 198, 70.1 rudrakoṭyāṃ tu kalyāṇī kālī kālañjare tathā /
SkPur (Rkh), Revākhaṇḍa, 198, 71.2 māyāpuryāṃ kumārī tu saṃtāne lalitā tathā //
SkPur (Rkh), Revākhaṇḍa, 198, 77.1 citrakūṭe tathā sītā vindhye vindhyanivāsinī /
SkPur (Rkh), Revākhaṇḍa, 198, 85.1 bhīmādevī himādrau tu puṣṭirvastreśvare tathā /
SkPur (Rkh), Revākhaṇḍa, 198, 86.1 śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā /
SkPur (Rkh), Revākhaṇḍa, 198, 87.1 veṇāyāmamṛtā nāma badaryāmurvaśī tathā /
SkPur (Rkh), Revākhaṇḍa, 198, 89.2 devaloke tathendrāṇī brahmāsye tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 198, 97.2 sapatnīkāndvijānpūjya vāsobhir bhūṣaṇais tathā //
SkPur (Rkh), Revākhaṇḍa, 198, 103.1 suvarṇaṃ caiva niṣpāvāṃstathā rājikusumbhakam /
SkPur (Rkh), Revākhaṇḍa, 198, 103.2 tṛṇarājendulavaṇaṃ kuṅkumaṃ tu tathāṣṭamam //
SkPur (Rkh), Revākhaṇḍa, 198, 115.2 ambhiśāpi tathā snātastridinaṃ mucyate naraḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 11.1 yathā tathā nāsikāyāṃ praviṣṭaṃ bījamuttamam /
SkPur (Rkh), Revākhaṇḍa, 200, 13.1 navaṣaṭ ca tathā tisrastatra tīrthe nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 202, 5.1 gandhamālyais tathā dhūpais tataḥ sampūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 203, 2.2 tathā koṭīśvarī devī cāmuṇḍā mahiṣārdinī //
SkPur (Rkh), Revākhaṇḍa, 205, 5.1 nārī narastathāpyevaṃ labhate kāmamuttamam /
SkPur (Rkh), Revākhaṇḍa, 208, 5.1 agnihotraṃ tathā yajñāḥ paśubandhāstatheṣṭayaḥ /
SkPur (Rkh), Revākhaṇḍa, 208, 5.1 agnihotraṃ tathā yajñāḥ paśubandhāstatheṣṭayaḥ /
SkPur (Rkh), Revākhaṇḍa, 208, 8.1 ṛṇatrayādvimucyante hyaputrāḥ putriṇastathā /
SkPur (Rkh), Revākhaṇḍa, 209, 7.1 kṣamā damo dayā dānaṃ satyaṃ śaucaṃ dhṛtistathā /
SkPur (Rkh), Revākhaṇḍa, 209, 18.3 tathāhaṃ baṭubhiḥ sārdhaṃ śuśrūṣāmi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 19.1 tatheti coktvā viprendraḥ pāṭhayaṃstaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 209, 21.1 tatheti cokto deveśo bhāragrāmam upāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 33.1 tatheti kṛtvā te sarve samayaṃ gurusannidhau /
SkPur (Rkh), Revākhaṇḍa, 209, 90.2 dvikālabhojanaratāstathā vaiṣṇavavāsare //
SkPur (Rkh), Revākhaṇḍa, 209, 91.2 viśvāsaghātināṃ puṃsāṃ mitradrohakṛtāṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 209, 100.1 sannidhānāt tathāsyāśu kṣate kṣārāvasecanam /
SkPur (Rkh), Revākhaṇḍa, 209, 108.2 yonim āśvatarīṃ prāpya tathā mahiṣasambhavām //
SkPur (Rkh), Revākhaṇḍa, 209, 111.1 purohitaṃ samāhūya brāhmaṇāṃśca tathā bahūn /
SkPur (Rkh), Revākhaṇḍa, 209, 121.1 sa evaṃ tāṃ mṛdaṃ nītvā muktvā tīre tathottare /
SkPur (Rkh), Revākhaṇḍa, 209, 153.1 kuṅkumaiśca sakarpūrairgandhaiśca vividhaistathā /
SkPur (Rkh), Revākhaṇḍa, 211, 7.2 evameva tathetyuktvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 18.2 jalpanti karuṇaṃ kecit stuvanti ca tathāpare //
SkPur (Rkh), Revākhaṇḍa, 218, 11.1 tatheti coktvā sa nṛpaḥ sabhṛtyabalavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 43.2 tathetyuktvā tu te sarve pitaro 'dṛśyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 2.1 tatra devāḥ sagandharvā ṛṣayo ye tathāmalāḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 24.2 puṇyaiścaiva tathā kuryād gītair nṛtyaiḥ prabodhanam //
SkPur (Rkh), Revākhaṇḍa, 220, 54.1 gayā gaṅgā kurukṣetre naimiṣe puṣkare tathā /
SkPur (Rkh), Revākhaṇḍa, 221, 8.1 tathāpi deva pāpo 'smi yadahaṃ svāminaṃ tyaje /
SkPur (Rkh), Revākhaṇḍa, 221, 22.2 tathetyuktvā jagāmāśu narmadātīramuttamam //
SkPur (Rkh), Revākhaṇḍa, 222, 7.1 tilairekāśanaṃ kurvaṃs tathaivaikāntarāśanam /
SkPur (Rkh), Revākhaṇḍa, 222, 7.2 tryahaṣaḍdvādaśāhāśī pakṣamāsāśanastathā //
SkPur (Rkh), Revākhaṇḍa, 222, 12.1 upavāsaparaḥ pārtha tathaiva harivāsare /
SkPur (Rkh), Revākhaṇḍa, 222, 16.1 pituḥ kulaṃ mātṛkulaṃ tathā bhāryākulaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 223, 8.2 puṣpairvā pallavairvāpi phalairdhānyais tathāpi vā //
SkPur (Rkh), Revākhaṇḍa, 224, 7.2 siddhāmṛtapadaṃ yānti pitṛlokaṃ tathottamam //
SkPur (Rkh), Revākhaṇḍa, 224, 9.2 ṛtūdbhavaistathānyaiśca pūjayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 226, 7.2 tathaiva ca purā pārtha vibhāṇḍakasuto muniḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 8.1 yogisaṅgaṃ vane prāpya pure ca nṛpates tathā /
SkPur (Rkh), Revākhaṇḍa, 226, 18.1 tathā tvamapi rājendra tatra snātvā śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 227, 8.3 tathā sarittraye pārtha bhedaṃ manasi mā kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 9.2 tathā sahasraśo revātīradvayagatāni tu //
SkPur (Rkh), Revākhaṇḍa, 227, 17.1 dānaṃ vittādṛtaṃ vācaḥ kīrtidharmau tathā khyuṣaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 28.1 varjayitvā tathā drohavañcanādi nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 227, 37.2 tīrthe gatvā tathā snātvā kṛtvā caiva surārcanam //
SkPur (Rkh), Revākhaṇḍa, 227, 45.1 praṇavākhye mahārāja tathā revorisaṃgame /
SkPur (Rkh), Revākhaṇḍa, 227, 45.2 bhṛgukṣetre tathā gatvā phalaṃ taddviguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 227, 46.2 dviguṇaṃ pādahīnaṃ syāt karajāsaṃgame tathā //
SkPur (Rkh), Revākhaṇḍa, 227, 48.2 saṅgameṣu tathānyāsāṃ nadīnāṃ revayā saha //
SkPur (Rkh), Revākhaṇḍa, 227, 54.3 tathā yātrāviśeṣeṇa viśeṣaṃ kṛcchrasambhavam //
SkPur (Rkh), Revākhaṇḍa, 228, 13.2 mātulasya tathā bhrātuḥ śvaśurasya sutasya ca //
SkPur (Rkh), Revākhaṇḍa, 228, 14.1 poṣakārthādayoścāpi mātāmahyā gurostathā /
SkPur (Rkh), Revākhaṇḍa, 229, 2.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 229, 8.1 sakṛtsnātvā tathā śrutvā narmadāyāṃ phalaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 229, 15.1 sparśanād darśanāt teṣāṃ kīrtanācchravaṇāt tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 2.2 tathā vaḥ kathitaṃ sarvaṃ revāmāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 5.1 samāsenaiva munayastathāhaṃ kathayāmi vaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 5.2 saptaṣaṣṭisahasrāṇi ṣaṣṭikoṭyastathaiva ca //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 6.2 tathāpyatra muniśreṣṭhāḥ proktaṃ pārthāya vai yathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.1 pūrvācāryāṃs tathā sarvāndṛṣṭvādṛṣṭārthavedinaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 12.2 tathā pañcadaśānāṃ ca pravāhānāṃ prakīrtanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 13.1 nāmanirvacanaṃ tadvattathā kalpasamudbhavāḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 14.2 māhātmyaṃ caiva revāyāḥ śivaviṣṇvos tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 15.2 tathaivauṃkāramāhātmyam amarakaṇṭakīrtanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 16.1 amareśvaratīrthaṃ ca tathā dāruvanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 17.1 carukāsaṅgamas tadvyadvatīpāteśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 17.2 pātāleśvaratīrthaṃ ca koṭiyajñāhvayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 21.1 amarakaṇṭamāhātmyaṃ kapilāsaṅgamas tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 24.2 tīrthaṃ jvāleśvaraṃ nāma jvālāyāḥ saṅgamastathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 25.1 śakratīrthaṃ kuśāvartaṃ haṃsatīrthaṃ tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 25.2 ambarīṣasya tīrthaṃ ca mahākāleśvaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 27.1 caṇḍapāṇeśca māhātmyaṃ kāverīsaṅgamastathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 27.2 kubereśvaratīrthaṃ ca vārāhīsaṅgamas tathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 28.1 saṅgamaścaṇḍavegāyāstīrthaṃ caṇḍeśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 30.1 koṭitīrthasya māhātmyaṃ tīrthaṃ kākahradaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 34.2 tathā mṛgavanaṃ puṇyaṃ tatra tīrthaṃ manoratham //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 35.2 tathā meghavanaṃ tīrthaṃ devyā nāmānukīrtanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 36.1 saṅgamaścāpi kubjāyāstīrthaṃ kubjeśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 36.2 bilvāmrakaṃ tathā tīrthaṃ pūrṇadvīpamataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 37.1 tathā hiraṇyagarbhāyāḥ saṅgamaḥ puṇyakīrtanaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 37.2 dvīpeśvaraṃ nāma tīrthaṃ puṇyaṃ yajñeśvaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 38.1 māṇḍavyāśramatīrthaṃ ca viśokāsaṅgamastathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 39.1 sahasrāvartakaṃ tatra tīrthaṃ saugandhikaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 41.1 sahasrayajñatīrthaṃ ca kapālamocanaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 42.1 tathā devapathaṃ tīrthaṃ tīrthaṃ yajñasahasrakam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 47.1 devāśvāsanadānaṃ ca tathaivāndhakanigrahaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 47.2 śūlabhedasya cotpattistathā pātraparīkṣaṇam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 48.2 svargatiṃ dīrghatapaso bhānumatyāstatheṅgitam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 50.2 tathaivolūkatīrthaṃ ca puṣkariṇyāśca saṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 52.1 mārkaṇḍeśvaratīrthaṃ ca tathā vai pippaleśvaram /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 54.1 mātṛtīrthaṃ ca muṇḍeśaṃ cauraṃ kāmeśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 60.2 pāvakeśvaratīrthaṃ ca tathaiva kapileśvaram //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 62.1 yamahāsāhvayaṃ tīrthaṃ tathā gaṅgeśvaraṃ śubham /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 63.2 vyāseśvaraṃ paraṃ tīrthaṃ tatra siddheśvaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 65.1 tīrthaṃ koṭīśvaraṃ nāma tathā saṃkarṣaṇāhvayam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 66.2 tīrthaṃ svarṇaśalākākhyaṃ tathā caivāmbikeśvaram //
SkPur (Rkh), Revākhaṇḍa, 231, 1.2 tathaiva tīrthastabakān vakṣye'ham ṛṣisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 3.1 yathā tathāhaṃ vakṣyāmi tīrthānāṃ stabakāniha /
SkPur (Rkh), Revākhaṇḍa, 231, 12.2 koṭitīrthānyathāṣṭau ca sapta siddheśvarāstathā //
SkPur (Rkh), Revākhaṇḍa, 231, 19.2 dhautapāpadvayaṃ proktaṃ karañjeśadvayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 20.1 ṛṇamocanatīrthe dve tathā skandeśvaradvayam /
SkPur (Rkh), Revākhaṇḍa, 231, 21.1 manmatheśadvayaṃ caiva bhṛgutīrthadvayaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 231, 22.1 vyāseśvaradvayaṃ proktaṃ pitṛtīrthadvayaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 231, 23.2 śuklatīrthadvayaṃ puṇyam apsareśadvayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 24.3 uttareśvaratīrthe dve aśokeśadvayī tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 25.2 luṅkeśvaradvayaṃ khyātamākhyānaṃ muninā tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 30.1 tathaiva brahmaṇā siddhyai saptatīrthānyavīvadat /
SkPur (Rkh), Revākhaṇḍa, 231, 38.2 tathā sahasraṃ tīrthānāṃ saṃsthitaṃ vāgusaṅgame //
SkPur (Rkh), Revākhaṇḍa, 231, 50.1 kāveryāḥ saṅgame viprāḥ sthitā pañcaśatī tathā /
SkPur (Rkh), Revākhaṇḍa, 231, 50.2 tīrthānāṃ parvasu tathā viśeṣo muninoditaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 52.2 sarvāmarāśrayaṃ proktaṃ sarvatīrthāśrayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 232, 2.1 tathā tīrthakadambāśca teṣu tīrthaviśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 37.1 parīvādī guroḥ pitroḥ sādhūnāṃ nṛpatestathā /
SkPur (Rkh), Revākhaṇḍa, 232, 39.2 śāstre 'sminpūjite devāḥ pūjitā guravastathā //
SkPur (Rkh), Revākhaṇḍa, 232, 42.2 kurukṣetre ca yatpuṇyaṃ prabhāse puṣkare tathā //
Sātvatatantra
SātT, 1, 7.3 tathāpi sāram uddhṛtya tantrarūpeṇa nārada //
SātT, 1, 28.1 rūpaṃ tejasi śabdaś ca sparśaś caiva jale tathā /
SātT, 1, 47.1 eṣāṃ putrāś ca pautrāś ca tathendrādyāś ca devatāḥ /
SātT, 2, 3.2 dharmaṃ tathā bhagavatā kathitaṃ viśeṣaśiṣyeṣv asau paramanirvṛtim ādadhānam //
SātT, 2, 10.2 yogaṃ svaśaktisahitaṃ cidacidvibhāgaṃ sāṃkhyaṃ tathā svabhimukheṣu jagāda śuddham //
SātT, 3, 6.2 tathāpi kāryataḥ kecid dṛśyante na hi sarvataḥ //
SātT, 3, 7.1 aiśvaryajñānadharmāś ca vairāgyaṃ śrīr yaśas tathā /
SātT, 3, 14.1 prākāmyaṃ caiva prāptiś ca īśitā vaśitā tathā /
SātT, 3, 16.2 yaśas tu puṃso bhavati karmato guṇatas tathā //
SātT, 3, 18.2 tathāpy ahaṃ dviṣaṣṭhīṃ te varṇayāmy anupūrvaśaḥ //
SātT, 3, 30.2 tathā śuklādayo hy āvirbhāvā ṛṣabha ātmavān //
SātT, 3, 41.2 tathā śrīkṛṣṇadevasya brahmaṇaḥ puruṣasya ca //
SātT, 3, 50.2 tathā sa bhagavān kṛṣṇo nāneva paricakṣate //
SātT, 4, 2.1 tathāpi sāmprataṃ hy etac chrutvā kautūhalaṃ mama /
SātT, 4, 20.2 sameṣu mitrabhāvena dīneṣu dayayā tathā //
SātT, 4, 27.1 bhagavadgātranirmālyaharaṇaṃ śirasā tathā /
SātT, 4, 65.3 tathaiva teṣv ahaṃ prītiṃ kariṣyāmi samāhitaḥ //
SātT, 4, 67.1 tathāpi sāratas teṣāṃ lakṣaṇaṃ yad alaukikam /
SātT, 4, 84.2 tathāpi niṣṭhām ālakṣya taṃ taṃ jānīhi sattama //
SātT, 4, 86.1 tathāpi nirguṇā ye ca ye ca bhāgavatā matāḥ /
SātT, 5, 20.2 akṣamālāṃ yajñasūtraṃ tathā daṇḍakamaṇḍalum //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 4.1 tathāpi mukhyaṃ vakṣyāmi śrīviṣṇoḥ paramādbhutam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 6.2 nāmnāṃ sahasraṃ ca tathā guṇakarmānusārataḥ //
SātT, 7, 28.3 viṣṇor nāmnā daśa tathā etad varṇaya no prabho //
SātT, 7, 32.2 pauṣe ca candanasparśo grīṣme cāsparśanaṃ tathā //
SātT, 7, 33.2 pūjāṃ kṛtvā pṛṣṭhadarśam agre ca bhramaṇaṃ tathā //
SātT, 8, 5.1 nityaṃ naimittakaṃ kāryaṃ tathāvaśyakam eva ca /
SātT, 8, 7.2 kāmyaṃ niṣiddhaṃ ca tathā naiva kuryāt kadācana //
SātT, 9, 14.1 eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 40.11 tathā cāyam /
Tarkasaṃgraha, 1, 40.12 tasmāt tatheti /
Tarkasaṃgraha, 1, 41.5 tathā cāyam iti upanayaḥ /
Tarkasaṃgraha, 1, 41.6 tasmāt tatheti nigamanam //
Tarkasaṃgraha, 1, 43.12 na ceyaṃ tathā /
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Tarkasaṃgraha, 1, 53.5 tathā hi kaścid gavayaśabdārtham ajānan kutaścid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyati /
Uḍḍāmareśvaratantra
UḍḍT, 1, 3.1 vaśīkaraṇam uccāṭaṃ mohanaṃ stambhanaṃ tathā /
UḍḍT, 1, 4.1 cakṣurhāniṃ maheśāna śrutihāniṃ tathaiva ca /
UḍḍT, 1, 4.2 jñānahāniṃ kriyāhāniṃ kīlakaṃ ca tathāparam //
UḍḍT, 1, 5.1 kāryastambhaṃ sureśāna śoṣaṇaṃ pūraṇaṃ tathā /
UḍḍT, 1, 11.1 prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā /
UḍḍT, 1, 11.2 tṛtīyaṃ dveṣaṇaṃ cātha turyam uccāṭanaṃ tathā //
UḍḍT, 1, 14.1 andhīkaraṇaṃ mūkīkaraṇaṃ badhirīkaraṇaṃ tathā /
UḍḍT, 1, 16.1 ākarṣaṇaṃ bhujaṃgānāṃ mānavānāṃ tathā dhruvam /
UḍḍT, 1, 17.2 vetālapādukāsiddhim ulvakājjvalanaṃ tathā //
UḍḍT, 1, 23.2 tathaite ca mahāyogāḥ prayuktāḥ śatrukāraṇe //
UḍḍT, 1, 26.2 śatruviṣṭhāsamāliptaṃ tathā nāma samālikhet //
UḍḍT, 1, 32.2 tasyā hṛdi viṣonmattarājikālavaṇais tathā //
UḍḍT, 1, 36.2 brahmadaṇḍī citābhasma gomayasya tathaiva ca //
UḍḍT, 1, 41.1 sarpakañcukam ādāya kṛṣṇoragaśiras tathā /
UḍḍT, 1, 42.1 brahmadaṇḍī surāmāṃsī kacchapasya śiras tathā /
UḍḍT, 1, 55.2 indragopakasaṃyuktaṃ jambūkasya śiras tathā //
UḍḍT, 1, 57.1 nṛkapālaṃ samūtraṃ ca pecakasya śiras tathā /
UḍḍT, 1, 63.1 kacchapasya mayūrāṇāṃ rocanaṃ jātyañjanaṃ tathā /
UḍḍT, 1, 66.2 phalapuṣpe tathā pattre dhūpasattais tathaiva ca //
UḍḍT, 1, 66.2 phalapuṣpe tathā pattre dhūpasattais tathaiva ca //
UḍḍT, 1, 71.2 abhukte naiva prokta yaṃ krūre pāpajane tathā //
UḍḍT, 2, 12.1 uśīraṃ candanaṃ caiva priyaṅgutagaraṃ tathā /
UḍḍT, 2, 22.1 punar uccāṭanaṃ vakṣye śṛṇu putra yathātathā /
UḍḍT, 2, 32.3 gṛhacaṭakasya viṣṭhā ca tathā karañjabījakam //
UḍḍT, 2, 39.2 bhallātakarasaṃ guñjā tathā maṇḍalakārikā //
UḍḍT, 2, 48.2 purāṇikasya hṛdayaṃ tathā kuṣṭhena bhāvitam //
UḍḍT, 2, 53.2 śaṅkhapuṣpī hy adhaḥpuṣpī tathā saṃkocapuṣpikā /
UḍḍT, 2, 64.4 kanakasya ca bījāni priyaṅgu guggulas tathā //
UḍḍT, 2, 66.2 kuṣṭhaṃ ca devadāruṃ ca sarvam ekīkṛtaṃ tathā //
UḍḍT, 6, 3.2 sukhaduḥkhaṃ bhavābhāvau gamanāgamanaṃ tathā //
UḍḍT, 8, 13.6 rājadvāre tathā nyāye vivāhe yuddhe jayāvahe trailokyamohanam etat /
UḍḍT, 9, 3.8 mātāpi putraṃ parityajya tatparā bhūtvā pṛṣṭhato nagnā bhavati yatra kutrāpi tathā tam anuyāti na saṃśayaḥ /
UḍḍT, 9, 15.1 śilākiñjalkaphalinīrocanānāṃ tathāñjanam /
UḍḍT, 10, 2.3 mṛtakotthāpanaṃ kuryāt pratimāṃ cālayet tathā //
UḍḍT, 11, 7.1 pārāvataṃ tathā guñjā śvetotpalaṃ samakṣikam /
UḍḍT, 11, 9.2 sādhyanāma tathā madhye karṇikāyāṃ viśeṣataḥ //
UḍḍT, 12, 5.1 prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā /
UḍḍT, 12, 5.2 tṛtīyaṃ dveṣaṇaṃ caiva turyam uccāṭanaṃ tathā //
UḍḍT, 12, 8.1 andhī ca vandhīkaraṇaṃ mūkīkāras tathaiva ca /
UḍḍT, 12, 8.2 gātrasaṃkocanaṃ caiva bhūtajvarakaras tathā //
UḍḍT, 12, 9.2 dadhimadhunāśanaṃ ca nakhakaraṇaṃ tathaiva ca //
UḍḍT, 12, 10.2 ākarṣaṇaṃ bhujaṃgānāṃ mānavānāṃ tathā dhruvam //
UḍḍT, 12, 13.2 akulīnādhamabuddher bhaktihīnasya vai tathā //
UḍḍT, 12, 17.1 yadīcchāsiddhim ātmānam ātmārthaṃ hi tathaiva ca /
UḍḍT, 12, 20.2 mantreṇānena mantrajñaḥ kumbhakāramṛdā tathā /
UḍḍT, 12, 27.2 raktavastrāvṛto nityaṃ tathā kuṅkumajāṅgale //
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 4.1 bhraṣṭarājyas tathā rājā rājyaṃ prāpnoti niścitam /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
UḍḍT, 15, 2.3 tathā ṭaṅkanaharidrābhyāṃ kṛte lepe kuṅkumakāntir bhavati //
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
Yogaratnākara
YRā, Dh., 2.2 rītikā ca tathā ghoṣo lohaṃ cetyaṣṭa dhātavaḥ //
YRā, Dh., 10.2 cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam //
YRā, Dh., 41.2 gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham //
YRā, Dh., 47.2 rājarītistathā ghoṣaṃ tāmravacchodhayed bhiṣak //
YRā, Dh., 50.1 muṇḍaṃ tīkṣṇaṃ tathā kāntamiti lohaṃ tridhā smṛtam /
YRā, Dh., 64.1 lohacūrṇaṃ palaṃ khalve sārakasya palaṃ tathā /
YRā, Dh., 69.1 gṛhītvā tīkṣṇajaṃ cūrṇaṃ tathaiva ca gavāṃ dadhi /
YRā, Dh., 74.3 ūrṇayā tathā dhmātatāṃ gatāḥ saptadhātavo yānti jīvatām //
YRā, Dh., 80.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
YRā, Dh., 115.1 abhrakaṃ mākṣikaṃ tālaṃ śilā nīlāñjanaṃ tathā /
YRā, Dh., 116.1 śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ caiva yathākramam /
YRā, Dh., 131.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
YRā, Dh., 135.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
YRā, Dh., 182.2 śodhitaṃ kurute vīryaṃ kāṃtiṃ vṛddhiṃ tathāyuṣaḥ //
YRā, Dh., 196.0 dhātuvāde tathā vaiśyaḥ śūdraścetarakarmaṇi //
YRā, Dh., 221.1 mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam /
YRā, Dh., 271.1 pippalī citrakaṃ pathyā tathā sauvarcalaṃ kṣipet /
YRā, Dh., 272.1 śilājatu tathailā ca sitopalasamanvitam /
YRā, Dh., 276.1 tathā recakaraḥ proktaḥ sauvarcalaphalatrikāt /
YRā, Dh., 278.1 sauvarcalaṃ haridrā ca vijayā dīpyakastathā /
YRā, Dh., 280.1 ahiphenaṃ lavaṅgaṃ ca daradaṃ vijayā tathā /
YRā, Dh., 289.1 kāṃsyake guru viṣṭambhi tīkṣṇaṃ coṣṇaṃ bhṛśaṃ tathā /
YRā, Dh., 311.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /
YRā, Dh., 319.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
YRā, Dh., 320.2 vajravat sarvaratnāni śodhayenmārayettathā //
YRā, Dh., 352.2 hālāhalo brahmaputro haridraḥ saktukastathā /
YRā, Dh., 372.2 vāte kaphe tathā śīte yojayanti cikitsakāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 28.0 tathā yajati //
ŚāṅkhŚS, 1, 3, 2.0 tathāmāvāsyena //
ŚāṅkhŚS, 2, 15, 1.0 tathā caiva samīkṣaṇam //
ŚāṅkhŚS, 4, 4, 15.0 tathaiva avanejya //
ŚāṅkhŚS, 4, 6, 6.0 tathopaveśanam //
ŚāṅkhŚS, 4, 12, 14.1 tathaivācamya /
ŚāṅkhŚS, 4, 13, 1.6 tathaivāvṛtya /
ŚāṅkhŚS, 4, 18, 7.0 darśāya te pratidarśāya svāhety uttarām ājyāhutiṃ hutvā tathaiva paryukṣati //
ŚāṅkhŚS, 4, 19, 2.0 tathaiva paryukṣya //
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 4, 21, 6.0 madhuparka ity ukto yathā prāśitraṃ tathā pratīkṣya //
ŚāṅkhŚS, 4, 21, 7.1 tathā pratigṛhṇāti /
ŚāṅkhŚS, 5, 10, 22.0 tathaivānuvaṣaṭkṛtya //
ŚāṅkhŚS, 5, 11, 12.0 yathā prathame tathā tṛtīye //
ŚāṅkhŚS, 5, 16, 3.0 tathānuvacanāni //
ŚāṅkhŚS, 5, 20, 2.0 yathā cāturmāsyeṣu tathā yajati //
ŚāṅkhŚS, 15, 6, 7.0 tatho eva etad yajamāna etair eva ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhŚS, 15, 7, 10.0 tathānurūpān //
ŚāṅkhŚS, 15, 11, 1.7 tatho evaitad yajamāno yad vācaḥ stomena yajate sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 12, 1.7 tatho eva etad yajamāno yad rājasūyena yajate sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 15, 11.0 tad u tathā na kuryād āsuraṃ tat //
ŚāṅkhŚS, 15, 16, 12.0 tad u kila tathaivāsa yathaiva enaṃ provāca //
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //
ŚāṅkhŚS, 16, 1, 24.0 oṃ hotas tathā hotar ity ācakṣāṇe 'nugṛṇāti //
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 10, 10.0 tathā caivānurakṣanti //
ŚāṅkhŚS, 16, 12, 19.0 mainam agna ity adhrigau tathaiva //
ŚāṅkhŚS, 16, 13, 9.0 tau tathaiva yajamāno 'bhimethati //
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /
ŚāṅkhŚS, 16, 29, 9.0 tad u kila tathaivāsa yathaivainaṃ provāca //