Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Nyāyabhāṣya
Vaiśeṣikasūtravṛtti
Kathāsaritsāgara
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Āyurvedadīpikā
Śivasūtravārtika
Janmamaraṇavicāra
Rasaratnasamuccayabodhinī
Yogaratnākara

Mahābhārata
MBh, 1, 85, 20.1 catuṣpadā dvipadāḥ ṣaṭpadāśca tathābhūtā garbhabhūtā bhavanti /
MBh, 2, 16, 45.1 atha dṛṣṭvā tathābhūte rājānaṃ ceṣṭasaṃtatim /
MBh, 2, 38, 3.2 tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ //
MBh, 2, 43, 20.1 taṃ ca yajñaṃ tathābhūtaṃ dṛṣṭvā pārthasya mātula /
MBh, 3, 116, 29.2 anarhantaṃ tathābhūtaṃ vilalāpa suduḥkhitaḥ //
MBh, 3, 221, 60.1 tathābhūte tu bhagavān nāvadhīn mahiṣaṃ raṇe /
MBh, 5, 93, 17.2 na hi śakyāstathābhūtā yatnād api narādhipa //
MBh, 6, 80, 31.2 cekitānaṃ tathābhūtaṃ dṛṣṭvā samaradurmadam /
MBh, 7, 113, 26.2 tathābhūtaṃ mahat sainyam āsīd bhārata saṃyuge /
MBh, 7, 164, 136.1 asaṃśayaṃ tathābhūte pāñcālyaḥ sādhvamanyata /
MBh, 9, 2, 56.2 tad idaṃ mama mūḍhasya tathābhūtaṃ vacaḥ sma ha //
MBh, 9, 35, 51.2 tathābhūtāvadṛśyetāṃ vacanāt satyavādinaḥ //
MBh, 14, 56, 1.2 sa taṃ dṛṣṭvā tathābhūtaṃ rājānaṃ ghoradarśanam /
Rāmāyaṇa
Rām, Bā, 18, 7.2 tathābhūtā hi sā caryā na śāpas tatra mucyate //
Rām, Utt, 2, 16.1 tāṃ tu dṛṣṭvā tathābhūtāṃ tṛṇabindur athābravīt /
Rām, Utt, 84, 1.1 vartamāne tathābhūte yajñe paramake 'dbhute /
Saundarānanda
SaundĀ, 17, 30.1 kudṛṣṭijālena sa viprayukto lokaṃ tathābhūtamavekṣamāṇaḥ /
Amaruśataka
AmaruŚ, 1, 27.2 tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ prakṛticapale kā naḥ pīḍā gate hatajīvite //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 47.2 mām ālokya tathābhūtaṃ bhītā bhūmāv upāviśat //
BKŚS, 17, 132.2 mām ālokya tathābhūtam uktaṃ nāgarakair iti //
BKŚS, 21, 138.1 anubhūtau tathābhūtau tadādeśau mayādhunā /
BKŚS, 22, 287.1 taṃ ca dṛṣṭvā tathābhūtam atrastā kundamālikā /
Daśakumāracarita
DKCar, 2, 4, 124.0 janayitāpime narakādiva svargam tādṛśādavyasanāt tathābhūtam abhyudayam ārūḍhaḥ pūrṇabhadreṇa vistareṇa yathāvṛttāntamāvedito bhagavato maghavato 'pi bhāgyavantam ātmānam ajīgaṇat //
DKCar, 2, 6, 125.1 ko doṣaḥ ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe //
Harṣacarita
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kumārasaṃbhava
KumSaṃ, 3, 51.1 smaras tathābhūtam ayugmanetraṃ paśyann adūrān manasāpy adhṛṣyam /
Kāmasūtra
KāSū, 2, 3, 3.2 tathābhūtatvād rāgasya /
KāSū, 2, 9, 15.1 tathābhūtam eva rāgavaśād ardhapraviṣṭaṃ nirdayam avapīḍyāvapīḍya muñcet /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
Liṅgapurāṇa
LiPur, 1, 17, 14.1 tathābhūtamahaṃ dṛṣṭvā śayānaṃ paṅkajekṣaṇam /
LiPur, 1, 29, 23.1 dṛṣṭvā nārīkulaṃ viprāstathābhūtaṃ ca śaṅkaram /
LiPur, 1, 70, 144.1 mukhyasargaṃ tathābhūtaṃ dṛṣṭvā brahmā hyasādhakam /
LiPur, 1, 71, 92.1 buddhimohaṃ tathābhūtaṃ viṣṇumāyāvinirmitam /
LiPur, 1, 95, 5.1 so'pi viṣṇostathābhūtaṃ dṛṣṭvā putraṃ samāhitam /
LiPur, 1, 98, 163.1 tatastatra vibhurdṛṣṭvā tathābhūtaṃ haro harim /
Nyāyabhāṣya
NyāBh zu NyāSū, 4, 1, 11, 4.1 pratyakṣaprāmāṇyād dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ tena cādṛṣṭasyānumānam iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 6, 1.0 yathābhūtāyāḥ sāmagryā anantaraṃ paṭādi kāryamutpannaṃ dṛṣṭaṃ tathābhūtasāmagrīdarśanād idānīm anutpanne'pi kārye kāryaśabdamupacarya bhaviṣyati kāryam iti jāyate kāryabuddhiḥ //
Kathāsaritsāgara
KSS, 1, 5, 93.2 ānītas taṃ tathābhūtaṃ rājaputraṃ vyalokayam //
KSS, 2, 2, 170.1 darśitaśca tathābhūto nagarādhipateśca taiḥ /
KSS, 3, 1, 52.1 tathābhūto 'tha sa tataḥ parivrāḍ avatīrṇavān /
KSS, 3, 3, 11.2 prabodhya taṃ tathābhūtaṃ purūravasamabravīt //
KSS, 6, 1, 35.1 rājā taṃ ca tathābhūtaṃ vīkṣyāpannam abhāṣata /
KSS, 6, 1, 143.1 yāvatprāptatathābhūtatadvaraḥ sa murāriṇā /
Skandapurāṇa
SkPur, 10, 26.1 tāṃ jñātvā tryambako devīṃ tathābhūtāṃ mahāyaśāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 9.0 pratyayasyodbhavastanmātrāṇi tīvrātīvrabhedasāmānyavṛttayo gocaro yasya tathābhūto bhinnavedyaviṣaya ityarthaḥ //
Tantrasāra
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 8.1, 5.0 tathābhūto bhavaty eṣa svakarībhūtaviṣṭapaḥ //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
Yogaratnākara
YRā, Dh., 333.2 tatastaṇḍulatoyena tathābhūtaṃ viśudhyati //