Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrasāra
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 4, 2.3 tāni tu gurukāṇi alpāni parīttāni guṇavikalāni na taistathārūpairguṇaiḥ samanvāgatāni /
ASāh, 7, 8.4 ciracaritāvī sa śāriputra tathārūpo bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 7, 8.5 bahubuddhaparyupāsitaḥ sa śāriputra tathārūpo bodhisattvo mahāsattvo veditavyaḥ //
ASāh, 7, 11.9 nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam tatkasya hetoḥ dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti /
ASāh, 7, 11.10 kasambakajātāste śāriputra tathārūpāḥ pudgalā veditavyāḥ /
ASāh, 7, 11.11 kṛṣṇānirjātikāḥ kṛṣṇāhijātikāste śāriputra tathārūpāḥ pudgalā veditavyāḥ /
ASāh, 7, 11.12 teṣāṃ śāriputra tathārūpāṇāṃ pudgalānāṃ ye śrotavyaṃ maṃsyante sarve te anayena vyasanamāpatsyante /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 11, 1.40 śākhāpatrapalālopamāḥ pratipannāste tathārūpā bodhisattvā veditavyāḥ /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.57 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti /
ASāh, 11, 1.68 idam api subhūte mārakarma veditavyaṃ teṣāṃ tathārūpāṇāṃ bodhisattvayānikānāṃ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo nirmātukāmaḥ syāt /
ASāh, 11, 1.74 kevalamātmadamaśamathaparinirvāṇamevopanayanti tathārūpān sūtrāntān paryeṣyante tathā ca śikṣitavyaṃ maṃsyante /
Lalitavistara
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 6, 40.1 atha khalu bhagavāṃstathārūpanimittamakarot yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrair brahmaloke 'ntarhito bhagavataḥ purataḥ pratyasthāt /
LalVis, 7, 36.6 bhadrikā khalvapi tathārūpāṇāṃ sattvānāṃ garbhāvakrāntirbhavati /
LalVis, 7, 39.1 ānanda āha kā punarbhagavan teṣāṃ tathārūpāṇāmasatpuruṣāṇāṃ gatirbhaviṣyati ko 'bhisaṃparāyaḥ /
LalVis, 13, 144.8 imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma /
Mahābhārata
MBh, 1, 91, 10.1 tathārūpāṃśca tān dṛṣṭvā papraccha saritāṃ varā /
MBh, 1, 160, 8.2 nāpsarā na ca gandharvī tathārūpeṇa kācana //
MBh, 1, 212, 1.125 tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā /
MBh, 3, 65, 9.2 yatheyaṃ me purā dṛṣṭā tathārūpeyam aṅganā /
MBh, 4, 8, 7.1 sā samīkṣya tathārūpām anāthām ekavāsasam /
MBh, 4, 23, 4.1 tathārūpā hi sairandhrī gandharvāśca mahābalāḥ /
MBh, 4, 36, 28.2 sainikāḥ prāhasan kecit tathārūpam avekṣya tam //
MBh, 5, 3, 1.3 yathārūpo 'ntarātmā te tathārūpaṃ prabhāṣase //
MBh, 5, 27, 11.2 anvāhāryeṣūttamadakṣiṇeṣu tathārūpaṃ karma vikhyāyate te //
MBh, 5, 77, 6.2 na hi saṃtapyate tena tathārūpeṇa karmaṇā //
MBh, 5, 111, 18.2 naiva cāsādayāmāsa tathārūpāṃsturaṃgamān //
MBh, 7, 101, 54.2 dṛṣṭvā droṇasya karmāṇi tathārūpāṇi māriṣa //
MBh, 12, 274, 35.1 taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ /
MBh, 12, 311, 10.2 tathārūpaḥ śuko jajñe prajvalann iva tejasā //
MBh, 14, 19, 20.2 tathārūpam ivātmānaṃ sādhu yuktaḥ prapaśyati //
Rāmāyaṇa
Rām, Ār, 32, 15.2 tathārūpā mayā nārī dṛṣṭapūrvā mahītale //
Rām, Ki, 6, 19.2 utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate //
Rām, Su, 13, 26.2 yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā //
Rām, Yu, 106, 3.1 akliṣṭamālyābharaṇāṃ tathārūpāṃ manasvinīm /
Rām, Utt, 41, 10.2 tathārūpaṃ hi rāmasya kānanaṃ tanniveśitam //
Laṅkāvatārasūtra
LAS, 2, 44.2 nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 31, 31.1 māyāṃ kṛtvā tathārūpāṃ devastadvanam āgataḥ /
Suśrutasaṃhitā
Su, Śār., 5, 44.2 tatsaṃsthānāṃ tathārūpāṃ garbhaśayyāṃ vidurbudhāḥ //
Kathāsaritsāgara
KSS, 3, 2, 12.1 tathārūpāṃ gṛhītvātha tāṃ devīṃ sa mahāmatiḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 30.0 tathāvabhāsamānaireva kalābhiḥ saṃkucitaiḥ śabdair jñānaiś ca viluptavibhavas tathārūpam ātmānaṃ na vimraṣṭuṃ kṣama ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
Tantrasāra
TantraS, 1, 15.0 na ca anirūpitavastutattvasya muktatvaṃ mocakatvaṃ vā śuddhasya jñānasyaiva tathārūpatvāt iti //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 14, 19.1 atha khalu bhagavāṃstathārūpam ṛddhyabhisaṃskāramakarod yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadastamevaikaṃ paścādbhaktaṃ saṃjānante sma //
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //