Occurrences

Mahābhārata
Spandakārikānirṇaya
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 5, 77, 6.2 na hi saṃtapyate tena tathārūpeṇa karmaṇā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //