Occurrences

Taittirīyabrāhmaṇa
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Taittirīyabrāhmaṇa
TB, 2, 1, 10, 1.3 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 1.7 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 2.1 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 2.5 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 2.9 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 3.4 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 3.8 tasmin yasya tathāvidhe juhvati /
Arthaśāstra
ArthaŚ, 2, 14, 5.1 yathāvarṇapramāṇaṃ nikṣepaṃ gṛhṇīyus tathāvidham evārpayeyuḥ //
ArthaŚ, 2, 14, 6.1 kālāntarād api ca tathāvidham eva pratigṛhṇīyuḥ anyatra kṣīṇapariśīrṇābhyām //
Avadānaśataka
AvŚat, 13, 8.10 sahasnānād eva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣam utsṛṣṭaṃ yena sarvasasyāni niṣpannāni /
Buddhacarita
BCar, 1, 10.2 kakṣīvataścaiva bhujāṃsadeśāttathāvidhaṃ tasya babhūva janma //
BCar, 5, 5.2 samavekṣya rasāṃ tathāvidhāṃ tāṃ svajanasyeva vadhe bhṛśaṃ śuśoca //
BCar, 8, 53.2 viśālavakṣā ghanadundubhisvanastathāvidho 'pyāśramavāsamarhati //
BCar, 13, 36.1 tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ rūpeṇa bhāvena ca dāruṇebhyaḥ /
BCar, 13, 54.1 teṣāṃ praṇādaistu tathāvidhaistaiḥ sarveṣu bhūteṣvapi kampiteṣu /
Carakasaṃhitā
Ca, Sū., 11, 61.1 tathāvidhaṃ ca kaḥ śakto durbalaṃ vyādhipīḍitam /
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 26, 104.2 tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam abhisaṃskāraḥ śarīrasyeti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 4, 29.1 gandhavarṇarasasparśairyathā kṣārastathāvidham /
Ca, Nid., 4, 36.1 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 5, 11.1 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi //
Ca, Nid., 8, 12.3 caturthaḥ sannipātena pratyākhyeyastathāvidhaḥ //
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Śār., 8, 11.7 tatastau saha saṃvaseyātām aṣṭarātraṃ tathāvidhaparicchadāveva ca syātāṃ tatheṣṭaputraṃ janayetām //
Ca, Indr., 9, 21.2 śūlaiśca tudyate kukṣiḥ pratyākhyeyastathāvidhaḥ //
Lalitavistara
LalVis, 6, 48.13 sa khalu punaḥ kūṭāgāra uragasāracandanamayo yasyaikasuvarṇadharaṇī sāhasraṃ lokadhātuṃ mūlyaṃ kṣamate tathāvidhenoragasāracandanena sa kūṭāgāraḥ samantād anupaliptaḥ /
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
Mahābhārata
MBh, 1, 28, 1.2 tatastasmin dvijaśreṣṭha samudīrṇe tathāvidhe /
MBh, 1, 34, 2.1 na sa yajño na bhavitā na sa rājā tathāvidhaḥ /
MBh, 1, 36, 26.1 kva te puruṣamānitvaṃ kva te vācastathāvidhāḥ /
MBh, 1, 45, 18.1 kathaṃ nidhanam āpannaḥ pitā mama tathāvidhaḥ /
MBh, 1, 69, 13.2 yatra vācyāḥ paraiḥ santaḥ parān āhustathāvidhān //
MBh, 1, 99, 4.6 na te śakyam anākhyātum āpaddhīyaṃ tathāvidhā //
MBh, 1, 155, 32.2 iṣyate yadvidho rājan bhavitā te tathāvidhaḥ //
MBh, 1, 163, 15.5 tasmiṃstathāvidhe kāle vartamāne sudāruṇe /
MBh, 1, 185, 7.2 tathāvidhair eva narapravīrair upopaviṣṭaistribhir agnikalpaiḥ //
MBh, 2, 43, 26.1 śriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave /
MBh, 2, 43, 35.1 so 'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām /
MBh, 3, 50, 28.2 dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ //
MBh, 3, 71, 30.2 sūtaputraṃ ca vārṣṇeyaṃ bāhukaṃ ca tathāvidham //
MBh, 3, 73, 8.3 dṛṣṭapūrvaḥ śruto vāpi damayanti tathāvidhaḥ //
MBh, 3, 95, 17.2 tathāvidhe tvaṃ śayane mām upaitum ihārhasi //
MBh, 3, 136, 15.1 eṣa raibhyo mahāvīryaḥ putrau cāsya tathāvidhau /
MBh, 3, 247, 17.1 teṣāṃ tathāvidhānāṃ tu lokānāṃ munipuṃgava /
MBh, 4, 8, 26.2 tathāvidham ahaṃ manye vāsaṃ tava śucismite //
MBh, 4, 60, 12.2 tathāvidhenaiva śareṇa pārtho duryodhanaṃ vakṣasi nirbibheda //
MBh, 5, 62, 28.2 na ca paśyāmi tejo 'sya vikramaṃ vā tathāvidham //
MBh, 5, 77, 19.1 kathaṃ goharaṇe brūyād icchañ śarma tathāvidham /
MBh, 5, 98, 17.2 mātalistvabravīd enaṃ bhāṣamāṇaṃ tathāvidham /
MBh, 6, 16, 46.2 anīkānāṃ sametānāṃ samavāyastathāvidhaḥ //
MBh, 6, 61, 14.3 naiva mantrakṛtaṃ kiṃcin naiva māyāṃ tathāvidhām /
MBh, 6, 99, 45.2 vaicitravīrya tasyedaṃ phalaṃ paśya tathāvidham //
MBh, 7, 30, 13.1 na tu smaranti saṃgrāmam api vṛddhāstathāvidham /
MBh, 7, 59, 14.2 sāmareṣvapi lokeṣu sarveṣu na tathāvidhaḥ /
MBh, 7, 68, 43.2 vṛṣṭistathāvidhā hyāsīcchalabhānām ivāyatiḥ //
MBh, 7, 139, 33.1 naivāsmābhir na pūrvair no dṛṣṭaṃ pūrvaṃ tathāvidham /
MBh, 8, 39, 7.1 tatrāścaryam apaśyāma bāṇabhūte tathāvidhe /
MBh, 9, 13, 11.2 pārthabhūtam amanyanta prekṣamāṇāstathāvidham //
MBh, 12, 10, 12.2 ātmānaṃ ghātayet paścāt karmedaṃ nastathāvidham //
MBh, 12, 10, 13.2 kāmī ca kāminīṃ labdhvā karmedaṃ nastathāvidham //
MBh, 12, 83, 20.1 tathāvidhasya suhṛdaḥ kṣantavyaṃ saṃvijānatā /
MBh, 12, 103, 28.1 na hi tasyānyathā pīḍā śakyā kartuṃ tathāvidhā /
MBh, 12, 224, 19.2 tasya tāvacchatī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ //
MBh, 12, 262, 45.1 tejaḥ kṣamā śāntir anāmayaṃ śubhaṃ tathāvidhaṃ vyoma sanātanaṃ dhruvam /
MBh, 12, 290, 60.1 rājasān aśubhān gandhāṃstāmasāṃśca tathāvidhān /
MBh, 13, 11, 7.2 na devi tiṣṭhāmi tathāvidheṣu nareṣu saṃsuptamanoratheṣu //
MBh, 13, 42, 29.2 dahyamānena manasā śāpaṃ śrutvā tathāvidham //
MBh, 13, 44, 45.1 na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā /
MBh, 13, 105, 17.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 22.1 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra /
MBh, 13, 105, 24.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 28.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 31.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 34.1 tathāvidhānām eṣa loko maharṣe viśuddhānāṃ bhāvitavāṅmatīnām /
MBh, 14, 42, 21.1 saṃsvedāḥ kṛmayaḥ proktā jantavaśca tathāvidhāḥ /
Manusmṛti
ManuS, 1, 69.2 tasya tāvacchatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ //
ManuS, 8, 274.1 kāṇaṃ vāpy atha vā khañjam anyaṃ vāpi tathāvidham /
ManuS, 9, 9.1 yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham /
Rāmāyaṇa
Rām, Ay, 18, 4.1 nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathāvidham /
Rām, Ār, 10, 88.2 nṛśaṃsaḥ kāmavṛtto vā munir eṣa tathāvidhaḥ //
Rām, Ār, 54, 15.1 sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham /
Rām, Ki, 8, 9.2 vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham //
Rām, Ki, 29, 31.2 na ca paśyāmi sugrīvam udyogaṃ vā tathāvidham //
Rām, Su, 33, 21.2 anurāgeṇa rūpeṇa guṇaiścaiva tathāvidhaḥ //
Rām, Yu, 70, 16.1 yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham /
Rām, Utt, 53, 21.1 evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amarakośa
AKośa, 2, 11.2 jalaprāyamanūpaṃ syātpuṃsi kacchastathāvidhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 31, 27.1 tathāvidho jatumaṇiḥ sahajo lohitastu saḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 52.1 atha vegavatī dṛṣṭvā vegavantaṃ tathāvidham /
BKŚS, 15, 102.1 ekā vegavatī kṛttā bhavanty aṣṭau tathāvidhāḥ /
BKŚS, 18, 158.1 sā tu niṣkramya saṃbhrāntā mām āliṅgya tathāvidham /
BKŚS, 19, 147.2 yathā tathāvidhotkaṇṭhe tathāgamayatāṃ niśām //
BKŚS, 22, 112.1 tataḥ paurasamūhasya jāmātari tathāvidhe /
BKŚS, 22, 280.1 idam ākarṇya niṣkrāntā sā tāṃ dṛṣṭvā tathāvidhām /
Daśakumāracarita
DKCar, 1, 3, 7.1 tathāvidhaṃ māmavekṣya bhūsurānmayā śrutaṃ lāṭapativṛttāntaṃ vyākhyāya coravīrāḥ punaravocan mahābhāga vīraketumantriṇo mānapālasya kiṅkarā vayam /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
DKCar, 1, 5, 21.9 madudantamevamākhyāya śirīṣakusumasukumārāyā yathā śarīrabādhā na jāyeta tathāvidhamupāyamācara iti //
Divyāvadāna
Divyāv, 6, 93.0 tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 18, 116.1 taiḥ śrutvā tathāvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 245.1 tathāvidhamupaśrutya atīva saṃvignaḥ //
Divyāv, 18, 321.1 tathāvidhaṃ ca stūpasyāṇḍaṃ kṛtam yatra sā yūpayaṣṭirabhyantare pratipāditā //
Divyāv, 18, 446.1 atha bhagavāṃstathāvidhayā śobhayā janamadhyamanuprāptaḥ //
Divyāv, 18, 519.1 vṛddhā kathayati neha gṛhe tathāvidho manuṣyaḥ saṃvidyate nāpi praṇayavān kaścit praviśati yo janasyāśaṅkanīyo bhavet //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 568.1 sā vaṇikpatnī tathāvidhaṃ lekhārthaṃ śrutvā vaimanasyajātā cintayituṃ pravṛttā mahāntaṃ kālaṃ mama tasyāgamanamudīkṣamāṇāyāḥ //
Divyāv, 18, 605.1 tasya dārakasya tathāvidha upakramaḥ pratisaṃviditaḥ //
Kirātārjunīya
Kir, 1, 30.2 praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 2.2 avāpyate vā katham anyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ //
KumSaṃ, 5, 82.1 alaṃ vivādena yathā śrutas tvayā tathāvidhas tāvad aśeṣam astu saḥ /
Kāmasūtra
KāSū, 2, 5, 30.1 tathāvidhā eva rahasi prakāśante nāgarikāḥ //
KāSū, 2, 9, 37.1 santyeva puruṣāḥ kecit santi deśāstathāvidhāḥ /
KāSū, 2, 10, 24.1 svabhavanasthā tu nimittāt kalahitā tathāvidhaceṣṭaiva nāyakam abhigacchet /
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
Kātyāyanasmṛti
KātySmṛ, 1, 626.2 samanyūnādhikair aṃśair lābhas teṣāṃ tathāvidhaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 160.2 tatsamān darśayitveha śliṣṭākṣepas tathāvidhaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 40.2 tathāvidhaṃ gajacchadma nājñāsītsa svabhūgatam //
Kūrmapurāṇa
KūPur, 2, 13, 4.2 ucchiṣṭaṃ puruṣaṃ spṛṣṭvā bhojyaṃ cāpi tathāvidham /
KūPur, 2, 36, 48.1 akṣayaṃ tatra dānaṃ syāt japyaṃ vāpi tathāvidham /
Liṅgapurāṇa
LiPur, 1, 16, 4.2 tathāvidhaṃ sa bhagavānīśānaṃ parameśvaram //
LiPur, 1, 39, 8.2 tasya tāvacchatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ //
LiPur, 1, 71, 153.2 taṃ dṛṣṭvā nandinaṃ devāḥ sendropendrās tathāvidham //
LiPur, 1, 73, 13.1 tribhiś ca praṇavairdevāḥ prāṇāyāmaistathāvidhaiḥ /
Matsyapurāṇa
MPur, 114, 78.2 na kṣudhā na klamo vāpi na duḥkhaṃ ca tathāvidham //
MPur, 142, 19.2 tasya tāv [... au2 Zeichenjh] tī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ //
Nāradasmṛti
NāSmṛ, 1, 3, 14.2 vacas tathāvidhaṃ brūyād yathā na narakaṃ patet //
NāSmṛ, 2, 1, 45.2 tathāvidham avāpnoti sa phalaṃ pretya ceha ca //
NāSmṛ, 2, 3, 3.2 kṣayavyayau tathā vṛddhis tasya tatra tathāvidhāḥ //
NāSmṛ, 2, 15/16, 19.1 kāṇam apy athavā khañjam anyaṃ vāpi tathāvidham /
Suśrutasaṃhitā
Su, Utt., 26, 14.2 śiraḥpralepaiḥ saghṛtair vaisarpaiśca tathāvidhaiḥ //
Viṣṇusmṛti
ViSmṛ, 58, 12.2 tathāvidham avāpnoti sa phalaṃ pretya ceha ca //
Acintyastava
Acintyastava, 1, 40.2 tathāvidhaś ca saddharmas tatsamaś ca tathāgataḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 44.1 tasmānna kasyaciddrohamācaretsa tathāvidhaḥ /
Bhāratamañjarī
BhāMañj, 13, 160.2 tāṃ prāpyodvāhasamaye kṣaṇāccāsīttathāvidhaḥ //
Hitopadeśa
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 84.6 tataḥ kṣetrapatinā harṣotphullalocanena tathāvidho mṛga ālokitaḥ /
Hitop, 1, 115.11 taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca sakhe kim iti mama kathāvirakto 'nyāsakto bhavān /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 2, 20.4 sa ca tathāvidhaḥ karaṭakadamanakābhyām asya mantriputrābhyāṃ dṛṣṭaḥ /
Hitop, 2, 20.5 taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate /
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Hitop, 4, 12.19 tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate /
Hitop, 4, 22.10 tatas tena śabdenāgatena kumbhakāreṇa tathāvidhāni bhāṇḍāny avalokya brāhmaṇas tiraskṛto maṇḍapād bahiṣkṛtaś ca /
Hitop, 4, 103.6 tataḥ sa vipras tathāvidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān /
Hitop, 4, 137.2 tathāvidham iti jñātvā śaśvatkalyāṇam ācaret //
Hitop, 4, 141.5 tatra citravarṇena rājñā sarvajño gṛdhravacanād bahumānadānapuraḥsaraṃ sambhāṣitas tathāvidhaṃ sandhiṃ svīkṛtya rājahaṃsasamīpaṃ prasthāpitaḥ /
Kathāsaritsāgara
KSS, 1, 4, 55.2 tadiha praviśetyuktvā ceṭyastāstaṃ tathāvidham //
KSS, 1, 6, 122.1 akasmādatha rājñastāṃ dṛṣṭvāvasthāṃ tathāvidhām /
KSS, 1, 7, 47.1 āgatenātha govindadattena sa tathāvidhaḥ /
KSS, 2, 4, 185.1 prātaśca dṛṣṭvā stambhasthāṃ kuṭṭanīṃ tāṃ tathāvidhām /
KSS, 3, 2, 109.1 tathāvidhaṃ ca tacchrutvā kāle kolāhalaṃ tadā /
KSS, 3, 4, 246.1 buddhvā ca rājñā nirgatya svayaṃ dṛṣṭvā tathāvidhaḥ /
KSS, 4, 1, 148.1 tataḥ sa viniveditasphuṭatathāvidhasvapnayā saha pramuditas tayā samabhinandito mantribhiḥ /
KSS, 5, 2, 114.2 apaśyad atra govindasvāminaṃ taṃ tathāvidham //
KSS, 5, 3, 263.2 bindumatyai dvitīyasyai patnyai sarvaṃ tathāvidhaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 21.0 yaś ca śrotṛjanam evaṃ śikṣayati so 'rthāt kṛtatathāvidhavidhiḥ pravṛtta iti gamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 1.0 na kila tathāvidhavyatyayadaśāvirahitaparamaparokṣavapuṣaḥ prakṛṣṭātiśayaiśvaryopapannajñānānantamahimno devatāviśeṣasya sādhakaṃ kim api pramāṇaṃ pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 5.1 atīndriyo 'tīndriyārthadarśī ca kaścit sādhayitum iṣṭas tasya tathāvidhapuruṣapratyakṣeṇāsiddhena sādhanaṃ prāmāṇikasyāpi bhavataḥ kim iti na trapāvaham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 3.0 muktau tu saṃvittyabhāvo yathā vaiśeṣikair iṣṭaḥ tathāvidhāyā moharūpāyā mukter nirākariṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 8.0 satyam anupalambhaḥ saṃsārāvasthāyāṃ tathāvidhasya caitanyasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 15.0 tathāvidheśvarāvabodhāt paramocanaṃ sakalalokopahāsāvahaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 10.0 nanu jīvadavasthāyāṃ pariṇāmavaiśiṣṭyāc caitanyasambhavas tathāvidhapariṇāmābhāvāt gatāsudehe tadabhāva iti punarapi cārvākabhūmikayaivāśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 2.0 yato yasmāt tādṛgiti tathāvidham anekatvapariṇāmitvādiguṇayuktaṃ yad anekaṃ ghaṭādivad utpadyamānaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 8.0 naiṣa doṣastathāvidhasya karmaṇaḥ sato 'pyasattvaṃ parasparapratibaddhaśaktitvenāphalatvāt dīkṣottarakālakṛtakarmavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 1.0 uktena prakāreṇa vyaktā kriyāśaktir yasya sa tathāvidho 'ṇur gocaraṃ pratibimbitaviṣayaṃ buddhyākhyaṃ draṣṭumicchurdṛśo jñānasyānugrahāpekṣāṃ bhajate jñānaśaktyanugraham apekṣata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
Rasaratnasamuccaya
RRS, 7, 8.2 āyasāstaptakhallāśca mardakāśca tathāvidhāḥ //
Rasendracintāmaṇi
RCint, 6, 18.3 dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ //
Rasendracūḍāmaṇi
RCūM, 3, 9.1 āyasāstaptakhalvāśca mardakāśca tathāvidhāḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Rājanighaṇṭu
RājNigh, Śālm., 11.2 puṣpaṃ tadvac ca nirdiṣṭaṃ phalaṃ tasya tathāvidham //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 20.0 yataḥ kāniciddravyāṇi yair eva mahābhūtair yathāvidhai rasādaya ārabdhāḥ tair eva tathāvidhair mahābhūtais tadāśrayāṇyapi dravyāṇy ārabdhāni //
SarvSund zu AHS, Sū., 16, 3.1, 13.0 tailasādhyeṣu tu vikāreṣu tadupaśāntyarthaṃ tathāvidhadravyasaṃskṛtaṃ ghṛtam apīṣṭam //
SarvSund zu AHS, Utt., 39, 7.2, 6.0 tathā praguṇāni vaidyopakaraṇāni bheṣajādīni yasyāṃ tāṃ tathāvidhām //
Skandapurāṇa
SkPur, 17, 10.3 jāne stokaṃ ca piśitaṃ kāryaṃ cedaṃ tathāvidham /
Tantrasāra
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
TantraS, 8, 12.0 merau hi tatrasthe na bhavet tathāvidho ghaṭaḥ //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Caturdaśam āhnikam, 15.0 tathāvidhaṃ śiṣyam arghapātravipruṭprokṣitaṃ puṣpādibhiś ca pūjitaṃ kṛtvā samastam adhvānaṃ taddehe nyaset //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
TantraS, Viṃśam āhnikam, 50.0 jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt //
TantraS, Viṃśam āhnikam, 50.0 jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 1, 47.1 tathāvidhāvasāyātmabauddhavijñānasampade /
TĀ, 1, 223.1 ucyate vastuto 'smākaṃ śiva eva tathāvidhaḥ /
TĀ, 3, 32.2 tathā tathāvidhākāśapaścātstho vetti na dhvanim //
TĀ, 5, 153.2 atastathāvidhe rūpe rūḍho rohati saṃvidi //
TĀ, 8, 211.2 tathāvidhāvatāreṣu mṛtāścāyataneṣu ye //
TĀ, 8, 285.2 tasmāttathāvidhe kārye yā śaktiḥ puruṣasya sā //
TĀ, 9, 26.2 iṣṭe tathāvidhākāre niyamo bhāsate yataḥ //
TĀ, 16, 198.2 kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan //
TĀ, 16, 260.2 yastathāvidhasaṃjalpabalātko 'pi svatantrakaḥ //
Ānandakanda
ĀK, 1, 11, 6.3 tathāvidhāṃ pravakṣyāmi dehasiddhiṃ varānane //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 106.2, 2.0 tathāvidhairiti viruddhāhārajavyādhiviruddhaiḥ //
ĀVDīp zu Ca, Sū., 26, 106.2, 4.0 kiṃvā tathāvidhair iti rasāyanaprayogaiḥ //
Śukasaptati
Śusa, 21, 6.3 praviśya hi ghnanti śaṭhāstathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 20.2 katamaḥ sa hi dharmo 'sti kiṃ vā jñānaṃ tathāvidham //
Sātvatatantra
SātT, 9, 11.1 dṛṣṭvā tathāvidhān lokān pāpāśaṅkitamānasaḥ /