Occurrences

Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Rasikapriyā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 6, 34.2 tathyaḥ śarīravicaye śārīre paramarṣiṇā //
Mahābhārata
MBh, 1, 12, 4.5 tad ṛṣer vacanaṃ tathyaṃ cintayānaḥ punaḥ punaḥ //
MBh, 1, 58, 48.2 tathyam arthyaṃ ca pathyaṃ ca tasya te jagṛhustadā //
MBh, 1, 113, 36.2 brāhmaṇena vacastathyaṃ tasya kālo 'yam āgataḥ //
MBh, 1, 122, 21.3 brāhmaṇasya vacastathyaṃ tacca karmaviśeṣavat //
MBh, 1, 187, 11.1 iti tathyaṃ mahārāja sarvam etad bravīmi te /
MBh, 1, 188, 22.73 etat tathyaṃ mahārāja mā te bhūd buddhir anyathā /
MBh, 1, 189, 12.2 kā tvaṃ kathaṃ rodiṣi kasya hetor vākyaṃ tathyaṃ kāmayeha bravīhi //
MBh, 1, 190, 1.3 śrutvā vacastathyam idaṃ mahārthaṃ naṣṭapramoho 'smi mahānubhāva /
MBh, 1, 213, 12.29 keśavasya vacastathyaṃ manyamānāstu yādavāḥ /
MBh, 2, 2, 5.1 arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam /
MBh, 3, 54, 21.2 niścayaṃ paramaṃ tathyam anurāgaṃ ca naiṣadhe //
MBh, 3, 69, 7.2 yad atra tathyaṃ pathyaṃ ca gatvā vetsyāmi niścayam /
MBh, 3, 163, 12.1 sa tathyaṃ mama tacchrutvā brāhmaṇo rājasattama /
MBh, 3, 164, 57.1 tat sarvam anavajñāya tathyaṃ vijñāya bhārata /
MBh, 3, 184, 17.3 tvatsaṃyogād aham etad abruvaṃ bhāve sthitā tathyam arthaṃ yathāvat //
MBh, 3, 274, 15.1 ityukto rāghavas tathyaṃ vaco 'śaṅkata mātaleḥ /
MBh, 3, 278, 30.2 avicāryam etad uktaṃ hi tathyaṃ bhagavatā vacaḥ /
MBh, 5, 35, 20.3 prahrāda tvaṃ tu nau praśnaṃ tathyaṃ prabrūhi pṛcchatoḥ //
MBh, 5, 91, 2.1 dharmārthayuktaṃ tathyaṃ ca yathā tvayyupapadyate /
MBh, 5, 113, 1.2 evam uktaḥ suparṇena tathyaṃ vacanam uttamam /
MBh, 5, 123, 7.1 atikrāman keśavasya tathyaṃ vacanam arthavat /
MBh, 5, 145, 6.3 tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ //
MBh, 5, 158, 31.1 avocaṃ yat ṣaṇḍhatilān ahaṃ vas tathyam eva tat /
MBh, 5, 187, 29.2 kimarthaṃ kliśyase bhadre tathyam etad bravīhi me //
MBh, 5, 191, 7.2 tathyaṃ ced bhavati hyetat kanyā rājañ śikhaṇḍinī /
MBh, 5, 191, 16.1 kim atra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane /
MBh, 6, 54, 40.1 bahuśo hi mayā rājaṃstathyam uktaṃ hitaṃ vacaḥ /
MBh, 6, 84, 33.2 na budhyase purā yat tat tathyam uktaṃ vaco mahat //
MBh, 6, 103, 47.1 sa vakṣyati hitaṃ vākyaṃ tathyaṃ caiva janārdana /
MBh, 7, 69, 52.3 prāha tathyam idaṃ vākyaṃ viṣaṇṇān surasattamān //
MBh, 7, 85, 61.2 parokṣaṃ tvadguṇāṃstathyān kathayann āryasaṃsadi //
MBh, 8, 6, 16.2 prītisaṃskārasaṃyuktaṃ tathyam ātmahitaṃ śubham //
MBh, 9, 34, 6.2 uktavān vacanaṃ tathyaṃ hitaṃ caiva viśeṣataḥ /
MBh, 12, 13, 13.1 tathyaṃ vā yadi vātathyaṃ yanmayaitat prabhāṣitam /
MBh, 12, 30, 3.2 tathyaṃ vā kāñcanaṣṭhīvītyetad icchāmi veditum //
MBh, 12, 41, 2.2 tathyān vāpyatha vātathyān guṇān āhuḥ samāgatāḥ //
MBh, 12, 46, 24.1 tacchrutvā vāsudevasya tathyaṃ vacanam uttamam /
MBh, 12, 105, 27.2 anāgatam atītaṃ ca yathā tathyaviniścayāt /
MBh, 12, 261, 61.1 tathyaṃ vadasva me brahmann upasanno 'smyadhīhi bhoḥ /
MBh, 12, 290, 77.1 yad atra tathyaṃ tanme tvaṃ yathāvad vaktum arhasi /
MBh, 12, 296, 30.1 etāvad etat kathitaṃ mayā te tathyaṃ mahārāja yathārthatattvam /
MBh, 12, 306, 80.2 tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ samyak kṣemyaṃ devatādyaṃ yathāvat /
MBh, 12, 308, 9.1 sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā /
MBh, 12, 326, 1.2 evaṃ stutaḥ sa bhagavān guhyaistathyaiśca nāmabhiḥ /
MBh, 13, 27, 101.3 bahuvidham anuśāsya tathyarūpān gaganatalaṃ dyutimān viveśa siddhaḥ //
MBh, 13, 31, 50.1 evaṃ tu vacanaṃ śrutvā bhṛgostathyaṃ pratardanaḥ /
MBh, 14, 89, 9.1 ityuktaḥ sa kuruśreṣṭhastathyaṃ kṛṣṇena dhīmatā /
MBh, 14, 92, 16.1 yad atra tathyaṃ tad brūhi satyasaṃdha dvijātiṣu /
MBh, 14, 95, 2.2 kathitaṃ me mahad brahmaṃstathyam etad asaṃśayam //
MBh, 15, 38, 19.2 sādhu sarvam idaṃ tathyam evam eva yathāttha mām //
Mūlamadhyamakārikāḥ
MMadhKār, 18, 8.1 sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyam eva ca /
MMadhKār, 18, 8.1 sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyam eva ca /
MMadhKār, 18, 8.1 sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyam eva ca /
MMadhKār, 18, 8.2 naivātathyaṃ naiva tathyam etad buddhānuśāsanam //
Rāmāyaṇa
Rām, Ay, 31, 20.2 kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ //
Rām, Ki, 6, 6.1 idaṃ tathyaṃ mama vacas tvam avehi ca rāghava /
Rām, Ki, 26, 21.1 vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi /
Rām, Ki, 28, 8.1 hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat /
Amarakośa
AKośa, 1, 199.2 satyaṃ tathyamṛtaṃ samyagamūni triṣu tadvati //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 67.2 yad etad ghuṣyate loke tad etat tathyatāṃ gatam //
Harivaṃśa
HV, 8, 27.1 kṛtam evaṃ vacas tathyaṃ mātus tava bhaviṣyati /
HV, 20, 41.2 yad atra tathyaṃ tad brūhi tāre kasya suto hy ayam //
Kumārasaṃbhava
KumSaṃ, 3, 63.1 ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena /
Kātyāyanasmṛti
KātySmṛ, 1, 295.2 atathyaṃ tathyabhāvena sthāpitaṃ jñānavibhramāt /
KātySmṛ, 1, 404.2 brūyān mithyeti tathyaṃ vā daṇḍyaḥ so 'pi narādhamaḥ //
Kūrmapurāṇa
KūPur, 1, 25, 55.2 bhavatā kathitaṃ sarvaṃ tathyameva na saṃśayaḥ /
Liṅgapurāṇa
LiPur, 1, 64, 70.2 tathyam etaditi taṃ nirīkṣya sā putra putra bhavamarcayeti ca //
Matsyapurāṇa
MPur, 32, 8.3 jagāma bhārgavī veśma tathyamityabhijānatī //
MPur, 175, 54.2 tathyametadvacaḥ putra śṛṇu tvaṃ vadatāṃ vara //
Tantrākhyāyikā
TAkhy, 1, 636.1 dharmādhikṛtais tathyaṃ pṛcchyamāno 'bravīt //
Viṣṇusmṛti
ViSmṛ, 5, 27.1 kāṇakhañjādīnāṃ tathyavādy api kārṣāpaṇadvayam //
Śatakatraya
ŚTr, 2, 41.1 satyaṃ janā vacmi na pakṣapātāllokeṣu saptasvapi tathyam etat /
Abhidhānacintāmaṇi
AbhCint, 2, 178.2 satyaṃ samyaksamīcīnamṛtaṃ tathyaṃ yathātatham //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 32.2 yo nāradavacas tathyaṃ nāgrāhiṣam asattamaḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 16.1 ataḥ svarādibhiḥ ṣaḍbhiraṅgaiḥ saṃyojya tathyatām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 7.1 etacchrutvā vacastathyaṃ viṣṇośca parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 13.1 tacchrutvā vacanaṃ tathyaṃ brahmaṇaḥ parameṣṭhinaḥ /