Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Hitopadeśa
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 77, 24.2 evam uktastu rājā sa tathyam ityeva jajñivān /
MBh, 1, 78, 8.3 jagāma bhārgavī veśma tathyam ityeva jajñuṣī //
MBh, 1, 78, 15.5 tayā rahaḥ pṛcchyamānāstathyam ūcuśca dārakāḥ //
MBh, 1, 219, 19.1 iti vācam abhiśrutya tathyam ityamareśvaraḥ /
MBh, 3, 196, 12.1 kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija /
MBh, 3, 205, 20.2 kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān //
MBh, 3, 244, 9.2 tathyaṃ bhavanto bruvate kariṣyāmi ca tat tathā //
MBh, 3, 246, 36.1 yad atra tathyaṃ pathyaṃ ca tad bravīhyavicārayan /
MBh, 3, 282, 36.3 na ca kiṃcid rahasyaṃ me śrūyatāṃ tathyam atra yat //
MBh, 5, 30, 4.2 na muhyestvaṃ saṃjaya jātu matyā na ca krudhyer ucyamāno 'pi tathyam //
MBh, 5, 33, 90.1 na saṃrambheṇārabhate 'rthavargam ākāritaḥ śaṃsati tathyam eva /
MBh, 10, 5, 31.2 tābhyāṃ tathyaṃ tadācakhyau yad asyātmacikīrṣitam //
MBh, 13, 71, 12.2 etat tathyena bhagavanmama śaṃsitum arhasi //
MBh, 14, 83, 26.2 tathyam ityavagamyainaṃ prāñjaliḥ pratyapūjayat //
Manusmṛti
ManuS, 8, 274.2 tathyenāpi bruvan dāpyo daṇḍaṃ kārṣāpaṇāvaram //
Rāmāyaṇa
Rām, Ay, 103, 27.1 dharmātmā tasya tathyena bhrātur vākyena vismitaḥ /
Rām, Utt, 49, 18.2 tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt //
Daśakumāracarita
DKCar, 2, 4, 72.0 kathaya tathyaṃ kenedam ayathāpūrvam ānanāravinde tavaiṣu vāsareṣu iti //
Liṅgapurāṇa
LiPur, 1, 79, 3.2 kathitaṃ tathyam evātra yuṣmābhir munipuṅgavāḥ /
LiPur, 1, 107, 44.1 purā mātrā tu kathitaṃ tathyameva na saṃśayaḥ /
Matsyapurāṇa
MPur, 31, 24.2 evamuktastayā rājā tathyam ityabhijajñivān /
Nāradasmṛti
NāSmṛ, 2, 15/16, 19.2 tathyenāpi bruvan dāpyo rājñā kārṣāpaṇāvaram //
Hitopadeśa
Hitop, 2, 113.1 atathyāny api tathyāni darśayanti hi peśalāḥ /
Āryāsaptaśatī
Āsapt, 2, 28.1 aśrauṣīr aparādhān mama tathyaṃ kathaya manmukhaṃ vīkṣya /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 56.2 so 'pi tathyam iti prāha tato 'haṃ kupito bhṛśam //