Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 4, 12.0 anādṛtya tad udgātṛṣv adhīnā evaināḥ kuryāt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
Gautamadharmasūtra
GautDhS, 1, 3, 5.1 ācāryādhīnatvam āntam //
GautDhS, 2, 2, 16.1 tadadhīnam api hyeke yogakṣemaṃ pratijānate //
GautDhS, 2, 4, 24.1 nānṛtavacane doṣo jīvanaṃ cet tadadhīnam //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 15.0 ācāryādhīno bhavānyatrādharmacaraṇāt //
GobhGS, 3, 2, 15.0 ācāryādhīnaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 20, 2.0 tadadhīnaḥ syāt //
Khādiragṛhyasūtra
KhādGS, 2, 5, 25.0 ācāryādhīnaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 5, 4.1 abhiṣektre dadyād grāmavaraṃ dāsīśataṃ sahasraṃ tadadhīnaś ca bhavet //
Vasiṣṭhadharmasūtra
VasDhS, 7, 10.0 gurvadhīnaḥ //
Vārāhagṛhyasūtra
VārGS, 6, 17.0 adhaḥśāyī ācāryādhīnavṛttiḥ tannisargād aśanam ayācitaṃ lavaṇam //
VārGS, 9, 18.0 āmantrya gurūn gurvadhīnāṃśca svān gṛhānvrajet //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 19.0 ācāryādhīnaḥ syād anyatra patanīyebhyaḥ //
ĀpDhS, 1, 7, 14.0 gurusamavāye bhikṣāyām utpannāyāṃ yam anubaddhas tadadhīnā bhikṣā //
ĀpDhS, 1, 15, 22.0 prabhūtaidhodake grāme yatrātmādhīnaṃ prayamaṇaṃ tatra vāso dhārmyo brāhmaṇasya //
ĀpDhS, 2, 25, 14.0 āyudhagrahaṇaṃ nṛttagītavāditrāṇīti rājādhīnebhyo 'nyatra na vidyeran //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 2.1 brahmacāryasy apo aśāna karma kuru divā mā svāpsīr ācāryādhīno vedam adhīṣveti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 25.0 yenābaddhenopanayetācāryādhīnaṃ tat //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 54.0 tadadhīnavacane //
Buddhacarita
BCar, 14, 25.2 parasparavirodhācca parādhīnatayaiva ca //
Carakasaṃhitā
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Mahābhārata
MBh, 1, 68, 63.1 poṣo hi tvadadhīno me saṃtānam api cākṣayam /
MBh, 1, 76, 16.3 tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava /
MBh, 1, 78, 18.1 madadhīnā satī kasmād akārṣīr vipriyaṃ mama /
MBh, 1, 78, 35.2 nanvahaṃ pratyavekṣyaste madadhīno 'si pārthiva /
MBh, 1, 84, 6.1 nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ /
MBh, 1, 84, 7.1 sukhaṃ hi jantur yadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MBh, 1, 99, 47.1 sā ca buddhistavādhīnā putri jñātaṃ mayeti ha /
MBh, 1, 122, 30.2 mama bhogāśca vittaṃ ca tvadadhīnaṃ sukhāni ca /
MBh, 1, 145, 20.3 duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca //
MBh, 1, 161, 10.1 tvayyadhīnā hi me prāṇāḥ kiṃnarodgītabhāṣiṇi /
MBh, 3, 31, 26.1 nātmādhīno manuṣyo 'yaṃ kālaṃ bhavati kaṃcana /
MBh, 3, 200, 8.2 yadi syād aparādhīnaṃ puruṣasya kriyāphalam //
MBh, 4, 11, 9.2 yad asti kiṃcinmama vājivāhanaṃ tad astu sarvaṃ tvadadhīnam adya vai /
MBh, 5, 27, 17.1 apravrajye yojayitvā purastād ātmādhīnaṃ yad balaṃ te tadāsīt /
MBh, 5, 93, 13.1 tvayyadhīnaḥ śamo rājanmayi caiva viśāṃ pate /
MBh, 12, 69, 59.2 paurebhyo nṛpater vāpi svādhīnān kārayeta tān //
MBh, 12, 318, 9.2 yadi syānna parādhīnaṃ puruṣasya kriyāphalam //
MBh, 14, 56, 7.2 tvadadhīnaḥ sa rājendra taṃ tvā bhikṣe nareśvara //
MBh, 14, 70, 14.2 tvadadhīnā vayaṃ sarve kṛṣṇasya ca mahātmanaḥ //
MBh, 14, 93, 24.2 strīṇāṃ patisamādhīnaṃ kāṅkṣitaṃ ca dvijottama //
MBh, 15, 6, 14.2 tvadadhīnāḥ sma rājendra vyetu te mānaso jvaraḥ //
MBh, 15, 44, 25.2 tvayyadhīnaṃ kurukulaṃ piṇḍaśca śvaśurasya me //
Manusmṛti
ManuS, 9, 28.2 dārādhīnas tathā svargaḥ pitṝṇām ātmanaś ca ha //
ManuS, 10, 54.1 annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane /
ManuS, 10, 83.2 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
Rāmāyaṇa
Rām, Ay, 54, 10.2 rāmā rāme hy adhīnātmā vijane 'pi vane satī //
Rām, Ay, 54, 11.1 tadgataṃ hṛdayaṃ hy asyās tadadhīnaṃ ca jīvitam /
Rām, Ay, 81, 8.2 adya rājakulasyāsya tvadadhīnaṃ hi jīvitam //
Rām, Ār, 31, 13.1 tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa /
Rām, Ār, 71, 8.2 tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam //
Rām, Ki, 24, 15.2 mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram //
Rām, Yu, 52, 33.2 tvayyadhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati //
Rām, Yu, 104, 9.1 madadhīnaṃ tu yat tanme hṛdayaṃ tvayi vartate /
Rām, Yu, 104, 9.2 parādhīneṣu gātreṣu kiṃ kariṣyāmyanīśvarā //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 71.2 ko nu mā nayatīty āsaṃ saṃdehādhīnamānasaḥ //
BKŚS, 19, 150.2 svādhīnānāṃ parādhīnaiḥ saha saṃgatir īdṛśī //
BKŚS, 19, 150.2 svādhīnānāṃ parādhīnaiḥ saha saṃgatir īdṛśī //
BKŚS, 22, 40.1 dhanagardhaparādhīnāḥ kālahuṃkāradāruṇe /
BKŚS, 22, 176.2 paritoṣaparādhīnā jahāsa ca ruroda ca //
BKŚS, 25, 17.2 rāgādhīnaṃ na me cakṣuḥ pravṛttaṃ gaṇikāsv api //
BKŚS, 25, 57.2 iti cintāparādhīnā mahāntaṃ kālam akṣipam //
BKŚS, 28, 77.1 athavā tvaṃ parādhīnā bhartaiva tava nirdayaḥ /
Daśakumāracarita
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 4, 59.0 so 'tibhīto mām abhipraṇamyāha ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam ityavādīt //
DKCar, 2, 6, 172.1 parijanaṃ ca dākṣiṇyanidhirātmādhīnamakarot //
DKCar, 2, 6, 173.1 tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirviveśa //
DKCar, 2, 6, 192.1 yāvati mayopayogastāvati bhavāmyananyādhīnā //
Divyāvadāna
Divyāv, 2, 101.0 tataste śokavinodanaṃ kṛtvā kathayanti yadā asmākaṃ pitā jīvati tadā tadadhīnāḥ prāṇāḥ //
Kirātārjunīya
Kir, 3, 9.1 nirāspadaṃ praśnakutūhalitvam asmāsvadhīnaṃ kimu niḥspṛhāṇām /
Kumārasaṃbhava
KumSaṃ, 4, 6.1 kva nu māṃ tvadadhīnajīvitāṃ vinikīrya kṣaṇabhinnasauhṛdaḥ /
KumSaṃ, 4, 10.2 vidhinā jana eṣa vañcitas tvadadhīnaṃ khalu dehināṃ sukham //
Kāmasūtra
KāSū, 1, 2, 18.1 saṃprayogaparādhīnatvāt strīpuṃsayor upāyam apekṣate //
KāSū, 1, 5, 17.3 kanyām alabhyāṃ vātmādhīnām artharūpavatīṃ mayi saṃkrāmayiṣyati /
Kātyāyanasmṛti
KātySmṛ, 1, 98.1 tadadhīnakuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ /
KātySmṛ, 1, 725.2 yasmād bhartā prabhus tasyāḥ svāmyadhīnaḥ prabhur yataḥ //
Kāvyālaṃkāra
KāvyAl, 2, 12.2 jātiṃ vyādhīnāṃ durnayānāmadhīnāṃ vāñchan tyāyastvaṃ chinddhi muktānayastvam //
Kūrmapurāṇa
KūPur, 1, 11, 39.2 kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat //
Laṅkāvatārasūtra
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.68 anye punarmahāmate kāraṇādhīnān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti /
Matsyapurāṇa
MPur, 30, 17.3 tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava //
MPur, 32, 19.2 madadhīnā satī kasmād akārṣīrvipriyaṃ mama /
MPur, 32, 35.2 na tv ahaṃ pratyavekṣyaste madadhīno'si pārthiva /
MPur, 38, 6.1 nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ /
MPur, 38, 7.1 sukhaṃ hi janturyadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MPur, 93, 71.1 yasmādāyāsakarmāṇi tavādhīnāni sarvadā /
MPur, 154, 320.1 gauravādhīnatāṃ prāptāḥ papracchustāṃ punastathā /
Meghadūta
Megh, Pūrvameghaḥ, 8.2 kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 10.1 āśrayād grāmaṇyā tadadhīnaṃ saṃsmarati //
NyāBh zu NyāSū, 3, 2, 41, 11.1 āśritāt tadadhīnena grāmaṇyam iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 6.0 yadāpi vāsastadāpi janādhīna evetyato dvitīyāvasthasya jana eva deśaḥ //
Saṃvitsiddhi
SaṃSi, 1, 109.2 avidyākṛtadehātmapratyayādhīnatā na te /
SaṃSi, 1, 198.2 yad etad aparādhīnasvaprakāśaṃ tad eva hi /
Suśrutasaṃhitā
Su, Sū., 7, 3.1 yantraśatam ekottaram atra hastam eva pradhānatamaṃ yantrāṇāmavagaccha tadadhīnatvādyantrakarmaṇām //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
Viṣṇusmṛti
ViSmṛ, 3, 75.1 rājā ca sarvakāryeṣu sāṃvatsarādhīnaḥ syāt //
ViSmṛ, 8, 2.1 na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmattābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ //
ViSmṛ, 25, 13.1 bālyayauvanavārddhakeṣvapi pitṛbhartṛputrādhīnatā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 12.1, 1.4 tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 18.1 sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ //
YSBhā zu YS, 4, 10.1, 12.1 cittamātrādhīnaṃ śraddhādy ādhyātmikam //
Yājñavalkyasmṛti
YāSmṛ, 1, 308.1 grahādhīnā narendrāṇām ucchrāyāḥ patanāni ca /
Śatakatraya
ŚTr, 1, 35.2 tam api kurute kroḍādhīnaṃ payodhir anādarād ahaha mahatāṃ niḥsīmānaścaritravibhūtayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 35.2 jñānaṃ yat tadadhīnaṃ hi bhaktiyogasamanvitam //
BhāgPur, 3, 3, 23.1 daivādhīneṣu kāmeṣu daivādhīnaḥ svayaṃ pumān /
BhāgPur, 3, 3, 23.1 daivādhīneṣu kāmeṣu daivādhīnaḥ svayaṃ pumān /
BhāgPur, 10, 4, 18.2 jāntavo na sadaikatra daivādhīnāstadāsate //
BhāgPur, 11, 2, 46.1 īśvare tadadhīneṣu bāliśeṣu dviṣatsu ca /
BhāgPur, 11, 11, 10.1 daivādhīne śarīre 'smin guṇabhāvyena karmaṇā /
BhāgPur, 11, 11, 18.1 gāṃ dugdhadohām asatīṃ ca bhāryāṃ dehaṃ parādhīnam asatprajāṃ ca /
Bhāratamañjarī
BhāMañj, 7, 197.1 tvadadhīnā hi yuddhe 'sminkauravāṇāṃ jayaśriyaḥ /
BhāMañj, 13, 1398.2 tvadadhīnamakasmānme ceto hi ramate tvayi //
Garuḍapurāṇa
GarPur, 1, 114, 12.1 parādhīnā nidrā parahṛdayakṛtyānusaraṇaṃ sadā helā hāsyaṃ niyatamapi śokena rahitam /
GarPur, 1, 115, 37.1 svādhīnavṛtteḥ sāphalyaṃ na parādhīnavartitā /
GarPur, 1, 115, 37.2 ye parādhīnakarmāṇo jīvanto 'pi ca te mṛtāḥ //
Hitopadeśa
Hitop, 2, 152.18 sampattayaḥ parādhīnāḥ sadā cittam anirvṛttam /
Kathāsaritsāgara
KSS, 1, 3, 24.2 babhūva putrako rājā tapo'dhīnā hi saṃpadaḥ //
KSS, 3, 4, 64.2 sāmrājye pauruṣādhīne paśyandeśamakāraṇam //
KSS, 5, 1, 38.2 na ca bandhuparādhīnā kanyā svātantryam arhati //
KSS, 5, 3, 112.2 tat kimarthaṃ viṣīdāmi sattvādhīnā hi siddhayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś cātra cetanaḥ puruṣaḥ sa tadadhīno na karteti prakṛtisthānāṃ neyam uktir ucitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 1.0 avaśyaṃ tāvad bhogas tatsādhanāni ca bhoktuḥ karmādhīnāni tadapekṣāṃ vinā bhogavaicitryasyānupapatter ityuktam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 5.3 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
Tantrāloka
TĀ, 4, 186.1 tadadhīnapratiṣṭhatvāttatsāraṃ hṛdayaṃ mahat /
TĀ, 6, 60.1 sṛṣṭyādayaśca te sarve kālādhīnā na saṃśayaḥ /
TĀ, 8, 178.2 tāvanmātrāsvavasthāsu māyādhīne 'dhvamaṇḍale //
TĀ, 8, 277.2 icchādhīnāni punarvikaraṇasaṃjñāni kāryamapyevam //
TĀ, 16, 92.1 kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam /
TĀ, 16, 302.1 gurudīkṣāmantraśāstrādhīnasarvasthitis tataḥ /
Ānandakanda
ĀK, 1, 19, 2.3 kālādhīnaḥ sa tu bhavedanapāyo'mitaḥ sadā //
Āryāsaptaśatī
Āsapt, 2, 590.1 svādhīnair adharavraṇanakhāṅkapatrāvalopadinaśayanaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 27.2, 1.0 sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 2.0 vaśī svecchādhīnapravṛttiḥ iṣṭe'niṣṭe vātmā tena vaśī sannayaṃ tāni karmāṇi karoti śubhānyaśubhāni vā āpātaphalarāgāt yāni kṛtvā tatkarmaprabhāvācchubhenāśubhena vā phalena yogamāpnoti //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 1.0 samprati rasāyanādisiddhir vaidyādhīnā tena vaidyastutim ārabhate ya ityādi //
Haribhaktivilāsa
HBhVil, 3, 242.2 prasvedalālasādyāklinno nidrādhīno yato naraḥ /
HBhVil, 5, 446.3 śrīśādhīnamatiḥ sthitir harijanais tatsaṅgajaṃ kilbiṣaṃ śālagrāmaśilānṛsiṃhamahimā ko 'py eṣa lokottaraḥ //
Haṃsadūta
Haṃsadūta, 1, 94.1 vipattibhyaḥ prāṇān kathamapi bhavatsaṅgam asukhaspṛhādhīnā śaure mama sahacarī rakṣitavatī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 36.1 tavādhīnaṃ mahāvipra prayacchāmi prasīda me /
SkPur (Rkh), Revākhaṇḍa, 67, 61.3 parādhīnena saukhyaṃ tu strījite ca viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 67.1 asyādhīnamidaṃ sarvaṃ dravyaratnam aśeṣataḥ /
Sātvatatantra
SātT, 4, 62.1 īśvaraṃ tadadhīnaṃ ca taddharmaṃ ca sanātanam /