Occurrences

Āpastambadharmasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrasāra
Āyurvedadīpikā
Haṃsadūta

Āpastambadharmasūtra
ĀpDhS, 1, 7, 14.0 gurusamavāye bhikṣāyām utpannāyāṃ yam anubaddhas tadadhīnā bhikṣā //
Mahābhārata
MBh, 1, 76, 16.3 tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava /
MBh, 1, 78, 18.1 madadhīnā satī kasmād akārṣīr vipriyaṃ mama /
MBh, 1, 99, 47.1 sā ca buddhistavādhīnā putri jñātaṃ mayeti ha /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 176.2 paritoṣaparādhīnā jahāsa ca ruroda ca //
BKŚS, 25, 57.2 iti cintāparādhīnā mahāntaṃ kālam akṣipam //
BKŚS, 28, 77.1 athavā tvaṃ parādhīnā bhartaiva tava nirdayaḥ /
Daśakumāracarita
DKCar, 2, 6, 192.1 yāvati mayopayogastāvati bhavāmyananyādhīnā //
Matsyapurāṇa
MPur, 30, 17.3 tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava //
MPur, 32, 19.2 madadhīnā satī kasmād akārṣīrvipriyaṃ mama /
Garuḍapurāṇa
GarPur, 1, 114, 12.1 parādhīnā nidrā parahṛdayakṛtyānusaraṇaṃ sadā helā hāsyaṃ niyatamapi śokena rahitam /
Kathāsaritsāgara
KSS, 5, 1, 38.2 na ca bandhuparādhīnā kanyā svātantryam arhati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 1.0 samprati rasāyanādisiddhir vaidyādhīnā tena vaidyastutim ārabhate ya ityādi //
Haṃsadūta
Haṃsadūta, 1, 94.1 vipattibhyaḥ prāṇān kathamapi bhavatsaṅgam asukhaspṛhādhīnā śaure mama sahacarī rakṣitavatī /