Occurrences

Śatapathabrāhmaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryaśataka
Śatakatraya
Bhāgavatapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Vātūlanāthasūtravṛtti
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Yogaratnākara

Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
Amaruśataka
AmaruŚ, 1, 65.2 itthaṃ tasyāḥ parijanakathā kopavegopaśāntau bāṣpodbhedais tadanu sahasā na sthitaṃ na prayātam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 10.1 icchā dveṣaśca tadanu jvarasya vyaktatā bhavet /
AHS, Cikitsitasthāna, 20, 8.2 bījakaśṛtaṃ ca dugdhaṃ tadanu pibecchvitranāśāya //
Daśakumāracarita
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 2, 10.1 tadanu viditodanto madīyavaṃśabandhugaṇaḥ sahasāgatya mandiramānīya māmapakrāntavraṇamakarot /
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 3, 5.4 tadanu paścānnigaḍitabāhuyugalaḥ sa bhūsuraḥ kaśāghātacihnitagātro 'nekanaistriṃśikānuyāto 'bhyetya mām asau dasyuḥ ityadarśayat //
DKCar, 1, 3, 13.3 tadanu prabuddho vayasyavargaḥ kimiti niścitya madanveṣaṇāya kutra gatavān /
DKCar, 1, 4, 6.1 tadanu so 'haṃ tvarayā kiṃcid antaram agamam /
DKCar, 1, 4, 18.4 tadanu dāruvarmā vākyānītthaṃvidhāni śrāvaṃśrāvaṃ tūṣṇīṃ yadi bhiyā sthāsyati tarhi varam yadi vā daurjanyena tvayā saṃgamaṅgīkariṣyati tadā sa bhavadīyairitthaṃ vācyaḥ //
DKCar, 1, 4, 20.6 tadanu madanugamyamāno bandhupālo nijāvāsaṃ praviśya māmapi nilayāya visasarja //
DKCar, 1, 5, 6.2 tadanu krīḍāviśrambhānnivṛttā lajjayā kāni kānyapi bhāvāntarāṇi vyadhatta //
DKCar, 1, 5, 14.1 tadanu jātismaratvamapi tayoranvagṛhṇāt /
DKCar, 1, 5, 24.3 tadanu viṣamaṃ viṣamulbaṇaṃ vamantaḥ phaṇālaṃkaraṇā ratnarājinīrājitarājamandirābhogā bhogino bhayaṃ janayanto niśceruḥ /
Kumārasaṃbhava
KumSaṃ, 4, 36.1 tadanu jvalanaṃ madarpitaṃ tvarayer dakṣiṇavātavījanaiḥ /
Meghadūta
Megh, Pūrvameghaḥ, 13.1 mārgaṃ tāvacchṛṇu kathayatas tvatprayāṇānurūpaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 32.0 tadanu cācāryāya śivatattvānurañjitadṛṣṭaye jyeṣṭhabhrātre vā nivedayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 40.0 tadanu gītam ārabhya gāyann evottiṣṭhet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 49.0 tato'vabhṛthasnānaṃ kṛtvā bhagavaṃllakulīśādīn rāśīkarāntāṃśca tīrthakarānanukrameṇa yathāvadbhaktyā namaskuryāt tadanu pradakṣiṇamekamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 52.0 tadanu tatropaviśya vidhyabhiniviṣṭas tāvat tiṣṭhed yāvad atinidrābhibhūtaḥ śrāntaśca bhavati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 54.0 tadanu mantraiḥ saṃskṛtya bhasma prabhūtaṃ prastaret //
Suśrutasaṃhitā
Su, Utt., 7, 46.2 eteṣāṃ pṛthagiha vistareṇa sarvaṃ vakṣye 'haṃ tadanu cikitsitaṃ yathāvat //
Sūryaśataka
SūryaŚ, 1, 7.1 bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi /
Śatakatraya
ŚTr, 3, 44.1 yatrānekaḥ kvacid api gṛhe tatra tiṣṭhaty athaiko yatrāpyekastadanu bahavastatra naiko 'pi cānte /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 14.2 tadanu tvaṃ hyapraviṣṭaḥ praviṣṭa iva bhāvyase //
BhāgPur, 11, 15, 21.1 mano mayi susaṃyojya dehaṃ tadanuvāyunā /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.2 abhrair yukto laghubhir acironmuktanirmokakalpair agre bhāvī tadanu nayane rañjayann añjanādriḥ //
Kathāsaritsāgara
KSS, 4, 2, 259.1 tadanu tadanuṣaṅgaprāptayā prītibhājām anavaratanideśapratyayād devatānām /
KSS, 5, 3, 277.1 yā tadanu bindurekhā rājasutā tatra dānavānītā /
KSS, 5, 3, 281.1 tadanu kanakapuryām ṛddham asyāṃ svarājyaṃ sapadi sa vitatāra svāśca vidyāḥ samastāḥ /
Rasahṛdayatantra
RHT, 2, 17.1 iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu /
RHT, 3, 22.1 tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /
RHT, 3, 23.2 tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām //
RHT, 3, 26.2 bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti //
RHT, 4, 14.2 tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam //
RHT, 5, 25.2 dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu //
RHT, 5, 41.2 paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu //
RHT, 5, 44.1 piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu /
RHT, 6, 5.1 tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na hīye /
RHT, 14, 13.2 madhye gartā kāryā sūtabhṛtācchāditā tadanu //
RHT, 16, 6.2 tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam //
RHT, 16, 9.2 sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu //
RHT, 16, 15.2 tadanu bṛhattamayā hema pradrāvya hemakoṣṭhikayā //
RHT, 16, 25.1 tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu /
RHT, 16, 32.1 anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu /
RHT, 18, 7.1 tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /
RHT, 18, 26.2 tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham //
RHT, 18, 29.2 vārāṃśca viṃśatirapi galitaṃ secayettadanu //
RHT, 18, 53.1 liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /
RHT, 19, 2.2 tadanu kvāthaṃ tridinaṃ yuñjīyāt ketakītanujam //
RHT, 19, 4.1 tadanu ca śuddhādūrdhvaṃ śleṣmānte recite sakalam /
RHT, 19, 16.1 tadanu pātanaśuddhaṃ sūtakam āroṭam aśnīyāt /
Rasaprakāśasudhākara
RPSudh, 3, 3.1 ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam /
RPSudh, 3, 6.1 vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ /
RPSudh, 3, 10.1 vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /
RPSudh, 3, 15.1 atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām /
RPSudh, 3, 16.1 tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /
RPSudh, 3, 20.2 tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya //
RPSudh, 3, 25.1 tadanu kukkuṭānāṃ puṭe śṛto hupalakena vanodbhavakena vai /
RPSudh, 3, 29.2 sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm //
RPSudh, 3, 31.1 viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /
RPSudh, 3, 32.1 vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai /
RPSudh, 3, 33.2 tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //
RPSudh, 3, 37.2 kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //
RPSudh, 3, 40.1 tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /
RPSudh, 3, 40.2 drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //
RPSudh, 3, 41.1 vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate /
RPSudh, 6, 22.2 tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //
RPSudh, 6, 54.2 ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //
RPSudh, 13, 11.1 māṣadvayonmitamamuṃ niśi bhakṣayitvā mṛṣṭaṃ payastadanu māhiṣamāśu pītvā /
Rasaratnasamuccaya
RRS, 11, 15.1 syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /
RRS, 11, 15.2 saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //
RRS, 15, 58.2 sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ //
Rasaratnākara
RRĀ, V.kh., 12, 1.2 tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //
Rasendracintāmaṇi
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 173.1 tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ /
RCint, 3, 174.0 tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti //
RCint, 4, 6.2 bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //
RCint, 6, 46.2 iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //
RCint, 8, 124.1 tadanu kuṭhāracchinnātriphalāgirikarṇikāsthisaṃhāraiḥ /
RCint, 8, 132.1 tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya /
RCint, 8, 134.2 prathamaṃ sthālīpākaṃ dadyād ā tatkṣayāt tadanu //
RCint, 8, 166.1 nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu /
RCint, 8, 169.2 dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam //
RCint, 8, 199.1 yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /
RCint, 8, 200.1 hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte /
RCint, 8, 244.2 pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //
Rasendrasārasaṃgraha
RSS, 1, 67.1 dadyāttadanu mandāgniṃ bhiṣag yāmacatuṣṭayam /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 12.1 śrīkumbhakarṇastadanu kṣitīndraḥ kṣitiṃ bibhartīndrasamānasāraḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 46.2, 4.0 tadanu karmāīrasena //
RAdhyṬ zu RAdhy, 478.2, 18.0 tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre //
Rasārṇava
RArṇ, 18, 3.2 ketakyāḥ stanajaṃ kvāthaṃ tadanu tridinaṃ pibet //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
Rājanighaṇṭu
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, Mūl., 201.1 tiktaṃ bālye tadanu madhuraṃ kiṃcid amlaṃ ca pāke niṣpakvaṃ cet tad amṛtasamaṃ tarpaṇaṃ puṣṭidāyi /
RājNigh, 12, 61.1 potāso bhīmasenas tadanu sitakaraḥ śaṃkarāvāsasaṃjñaḥ prāṃśuḥ piñjo 'bdasāras tadanu himayutā vālukā jūṭikā ca /
RājNigh, 12, 61.1 potāso bhīmasenas tadanu sitakaraḥ śaṃkarāvāsasaṃjñaḥ prāṃśuḥ piñjo 'bdasāras tadanu himayutā vālukā jūṭikā ca /
RājNigh, 13, 38.1 syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 10.0 evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 13.0 tadanu anantaraṃ ca daśa diśo daśāśāḥ pūrayantaḥ pūrṇāḥ kurvantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 26.0 tadanu ca krāntagaganāntarālaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 19.0 tadanu piśaṅgyaḥ satyo rocanāmbutveneti //
Tantrasāra
TantraS, 5, 27.1 pūrvaṃ svabodhe tadanu prameye viśramya meyaṃ paripūrayeta /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 19.0 dvayavigalanena paratattvāvasthitiṃ yugmacarcāgamanikayā iha uktvā tadanu saṃghaṭṭakathāsākṣātkāro nirūpyate //
VNSūtraV zu VNSūtra, 5.1, 5.0 ubhayavigalanena sadaiva mahāmelāpodayam uktvā tadanu kañcukatrayollaṅghanena niruttarapadaprāptiṃ kaṭākṣayanti //
Ānandakanda
ĀK, 1, 9, 43.2 sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet //
ĀK, 1, 9, 58.1 palaṃ guḍūcītriphalākvāthaṃ tadanu pārvati /
ĀK, 1, 9, 66.2 gokṣīraṃ palamātraṃ ca pibettadanu pārvati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.0 eraṇḍapatrairveṣṭayitvā paścāttāmrasaṃpuṭe mṛṇmayasaṃpuṭe vā saṃnidhāya tadanu dhānyarāśau sthāpayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 4.0 tadanu kṣaudrairapi puṭamekaṃ dadyādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 12.0 tadanu sveditā manaḥśilā ajāyāḥ pittadravaiḥ kṛtvā saptadhā gharme bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 18.0 taptamiti dolāyantrasveditaṃ tadvajraṃ paścādagnau saṃtaptaṃ kṛtvā tadanu kharamūtre niṣecayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.3 balimatra vidhāya pūjanaṃ ca tadanuvidhiḥ pratimantritaṃ vidhijñaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 14.0 tadanu laghupuṭaṃ pūrvoktena vidhānena deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
Kokilasaṃdeśa
KokSam, 1, 25.2 ruddhābhogā dvijavaravidhisnānapūtaistaṭākair draṣṭavyāste tadanu saritaṃ dakṣiṇenāgrahārāḥ //
KokSam, 1, 35.1 dṛśyā dūre tadanu laharīsaṃpatadrājahaṃsā sā kāverī madajalajharī sahyadantāvalasya /
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 4, 14.2, 5.0 tadanu ca tatpaścācca nāgair vaṅgaiḥ sahitaṃ pūrvaṃ yadgaganaṃ abhrasatvaṃ mukhapradamityarthaḥ //
MuA zu RHT, 5, 26.2, 7.0 evaṃ adhomukhāṃ kharparaṃ ca dattvā daityendraṃ balināmānaṃ prastāvādgandhakaṃ tadanu tatkaraṇapaścād dāhayet //
MuA zu RHT, 5, 41.2, 4.0 paścātsūtaṃ śuddhaṃ kṛtvā pāradaṃ nirnāgaṃ vidhāya tadanu nāgajāraṇānantaraṃ bījavaraṃ pūrvoktaṃ yojayet //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 6, 7.2, 7.0 tasyaiva vidhānaṃ cāha tadanvityādi //
MuA zu RHT, 6, 7.2, 8.0 tadanu vastrayogānantaraṃ sukhoṣṇe pātre asau rasaḥ saṃmardyaḥ //
MuA zu RHT, 14, 8.1, 4.3 tadanu ca niyāmakānāṃ śatāvarīkandukīsudhādīnām /
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 16, 8.2, 2.0 tatsiddhatailaṃ paṭagālitaṃ vastrapūtaṃ gṛhītvā tadanu tatpaścāt //
MuA zu RHT, 16, 9.2, 3.0 tadanu tatpaścātsūtāddviguṇaṃ yatkanakaṃ hema tadatra dattvā pratisārayetsāraṇaṃ kuryātpūrvavat //
MuA zu RHT, 16, 16.2, 7.0 tadanu tatpaścāt hemakoṣṭhikayā hemno yā koṣṭhī eva koṣṭhikā tayā hema svarṇaṃ pradrāvya drāvayitvā tatra kṣipet ityadhyāhāryam //
MuA zu RHT, 18, 7.2, 1.0 viśeṣāccāha tadanvityādi //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 40.3, 6.0 tadanu tatpaścāt tasya nāgasya madhye śulbaṃ tāmraṃ gandhaṃ pratītaṃ lavaṇaṃ saindhavaṃ kaṅkuṣṭhaṃ viraṅgaṃ etatsarvaṃ miśritaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 18.1, 2.0 tadanu pathyamātropayogānantaraṃ pātanaśuddhaṃ pātanena śuddhaṃ sūtakaṃ āroṭam eva sāmānyam evāśnīyāt bhakṣayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
Rasasaṃketakalikā
RSK, 2, 61.1 dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /
Yogaratnākara
YRā, Dh., 129.1 dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt /
YRā, Dh., 265.1 dadyāttadanu mandāgniṃ bhiṣagyāmacatuṣṭayam /