Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Vetālapañcaviṃśatikā

Atharvaveda (Śaunaka)
AVŚ, 5, 31, 10.2 adhīro maryādhīrebhyaḥ saṃ jabhārācittyā //
AVŚ, 11, 9, 22.1 ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye /
Ṛgveda
ṚV, 1, 179, 4.2 lopāmudrā vṛṣaṇaṃ nī riṇāti dhīram adhīrā dhayati śvasantam //
Buddhacarita
BCar, 2, 34.1 nādhīravatkāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām /
BCar, 5, 41.2 vanitābhir adhīralocanābhir mṛgaśāvābhir ivābhyudīkṣyamāṇaḥ //
BCar, 5, 63.1 samavekṣya tathā tathā śayānā vikṛtāstā yuvatīradhīraceṣṭāḥ /
BCar, 8, 26.1 adhīramanyāḥ patiśokamūrchitā vilocanaprasravaṇairmukhaiḥ striyaḥ /
BCar, 10, 38.1 tasmādadhīraṃ capalapramādi navaṃ vayastāvadidaṃ vyapaitu /
BCar, 11, 60.2 aniścayo 'yaṃ capalaṃ hi dṛśyate jarāpyadhīrā dhṛtimacca yauvanam //
Carakasaṃhitā
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Mahābhārata
MBh, 5, 32, 17.1 hīnaprajño dauṣkuleyo nṛśaṃso dīrghavairī kṣatravidyāsvadhīraḥ /
MBh, 12, 115, 17.1 adhīrajuṣṭe pathi vartamānaṃ damād apetaṃ vinayācca pāpam /
Saundarānanda
SaundĀ, 3, 21.1 sugatastathāgatamavekṣya narapatimadhīramāśayā /
SaundĀ, 8, 1.1 atha nandamadhīralocanaṃ gṛhayānotsukamutsukotsukam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 161.1 uktaś cāryaduhitrāham adhīrāḥ suhṛdas tava /
BKŚS, 14, 88.2 adhīrahṛdayāḥ prāyas trāsagamyā bhavādṛśāḥ //
BKŚS, 20, 66.1 sarvathā dhig adhīraṃ māṃ yas tvādṛśyāḥ striyaḥ puraḥ /
BKŚS, 25, 25.2 athavā dhig adhīraṃ mām evaṃ tāvad bhavatv iti //
BKŚS, 26, 37.1 kaḥ śraddadhyād baṭor vācaṃ nisargādhīracetasaḥ /
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Kirātārjunīya
Kir, 5, 33.1 asminn agṛhyata pinākabhṛtā salīlam ābaddhavepathur adhīravilocanāyāḥ /
Kir, 15, 23.1 tanuvārabhaso bhāsvān adhīro 'vinatorasā /
Kumārasaṃbhava
KumSaṃ, 1, 46.1 pravātanīlotpalanirviśeṣam adhīraviprekṣitam āyatākṣyā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 44.1 tvadānanam adhīrākṣam āvirdaśanadīdhiti /
Yājñavalkyasmṛti
YāSmṛ, 3, 138.1 asatkāryarato 'dhīra ārambhī viṣayī ca yaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 32.2 itthaṃ purañjanaṃ nārī yācamānamadhīravat /
BhāgPur, 10, 3, 29.2 samudvije bhavaddhetoḥ kaṃsādahamadhīradhīḥ //
Garuḍapurāṇa
GarPur, 1, 115, 22.1 adhīraḥ karkaśaḥ stabdhaḥ kucelaḥ svayamāgataḥ /
GarPur, 1, 145, 10.2 duryodhanenādhīreṇa pāṇḍavāḥ samupadrutāḥ //
Gītagovinda
GītGov, 4, 2.1 nindati candanam indukaraṇam anu vindati khedam adhīram /
GītGov, 5, 19.1 mukharam adhīram tyaja mañjīram ripum iva kelisulolam /
GītGov, 11, 52.1 vipulapulakabharadanturitam ratikelikalābhiḥ adhīram /
Hitopadeśa
Hitop, 2, 147.3 mantro yodhaḥ ivādhīraḥ sarvāṅgaiḥ saṃvṛtair api /
Kathāsaritsāgara
KSS, 1, 6, 21.2 kālena pañcatāṃ prāptā gataścāhamadhīratām //
Rājanighaṇṭu
RājNigh, Rogādivarga, 49.1 adhīraḥ karkaśo lubdhaḥ sarogo nyūnaśikṣitaḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 32.2 yasmād adhīro mantrasya siddhasyāpi vināśakaḥ //