Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Bhāgavatapurāṇa
Kathāsaritsāgara

Buddhacarita
BCar, 2, 34.1 nādhīravatkāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām /
BCar, 5, 41.2 vanitābhir adhīralocanābhir mṛgaśāvābhir ivābhyudīkṣyamāṇaḥ //
BCar, 5, 63.1 samavekṣya tathā tathā śayānā vikṛtāstā yuvatīradhīraceṣṭāḥ /
Carakasaṃhitā
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Mahābhārata
MBh, 12, 115, 17.1 adhīrajuṣṭe pathi vartamānaṃ damād apetaṃ vinayācca pāpam /
Saundarānanda
SaundĀ, 8, 1.1 atha nandamadhīralocanaṃ gṛhayānotsukamutsukotsukam /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 88.2 adhīrahṛdayāḥ prāyas trāsagamyā bhavādṛśāḥ //
BKŚS, 26, 37.1 kaḥ śraddadhyād baṭor vācaṃ nisargādhīracetasaḥ /
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Kirātārjunīya
Kir, 5, 33.1 asminn agṛhyata pinākabhṛtā salīlam ābaddhavepathur adhīravilocanāyāḥ /
Kumārasaṃbhava
KumSaṃ, 1, 46.1 pravātanīlotpalanirviśeṣam adhīraviprekṣitam āyatākṣyā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 44.1 tvadānanam adhīrākṣam āvirdaśanadīdhiti /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 32.2 itthaṃ purañjanaṃ nārī yācamānamadhīravat /
BhāgPur, 10, 3, 29.2 samudvije bhavaddhetoḥ kaṃsādahamadhīradhīḥ //
Kathāsaritsāgara
KSS, 1, 6, 21.2 kālena pañcatāṃ prāptā gataścāhamadhīratām //