Occurrences

Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Mahābhārata
Kāśikāvṛtti
Pañcārthabhāṣya

Gobhilagṛhyasūtra
GobhGS, 2, 8, 15.0 etad ataddhitam //
Jaiminigṛhyasūtra
JaimGS, 1, 9, 5.0 anunakṣatram anudaivatam anunāmātaddhitam ākārāntaṃ striyai //
Pāraskaragṛhyasūtra
PārGS, 1, 17, 2.0 dvyakṣaraṃ caturakṣaraṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānaṃ kṛtaṃ kuryānna taddhitam //
PārGS, 1, 17, 3.0 ayujākṣaram ākārāntaṃ striyai taddhitam //
Vārāhagṛhyasūtra
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 38.1 taddhitaś ca asarvavibhaktiḥ //
Aṣṭādhyāyī, 1, 2, 46.0 kṛttaddhitasamāsāś ca //
Aṣṭādhyāyī, 1, 2, 49.0 luk taddhitaluki //
Aṣṭādhyāyī, 1, 3, 8.0 laśakv ataddhite //
Aṣṭādhyāyī, 2, 1, 51.0 taddhitārthottarapadasamāhāre ca //
Aṣṭādhyāyī, 4, 1, 17.0 prācāṃ ṣpha taddhitaḥ //
Aṣṭādhyāyī, 4, 1, 22.0 aparimāṇabistācitakambalyebhyo na taddhitaluki //
Aṣṭādhyāyī, 5, 4, 92.0 gor ataddhitaluki //
Aṣṭādhyāyī, 6, 1, 61.0 ye ca taddhite //
Aṣṭādhyāyī, 6, 2, 155.0 naño guṇapratiṣedhe sampādyarhahitālamarthās taddhitāḥ //
Aṣṭādhyāyī, 6, 3, 39.0 vṛddhinimittasya ca taddhitasya araktavikāre //
Aṣṭādhyāyī, 6, 3, 62.0 eka taddhite ca //
Aṣṭādhyāyī, 6, 4, 133.0 śvayuvamaghonām ataddhite //
Aṣṭādhyāyī, 6, 4, 150.0 halas taddhitasya //
Aṣṭādhyāyī, 6, 4, 151.0 āpatyasya ca taddhite 'nāti //
Aṣṭādhyāyī, 7, 2, 117.0 taddhiteṣv acām ādeḥ //
Aṣṭādhyāyī, 8, 1, 57.0 canacidivagotrāditaddhitāmreḍiteṣv agateḥ //
Aṣṭādhyāyī, 8, 3, 101.0 hrasvāt tādau taddhite //
Mahābhārata
MBh, 1, 200, 9.53 nānārthakuśalastatra taddhiteṣu ca kṛtsnaśaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.13 purā mitho mithas prabāhukam āryahalam abhīkṣṇam sākam sārdham samama namas hiruk tasilādiḥ taddhita edhācparyantaḥ śastasī kṛtvasuc suc āsthālau cvyarthāśca am ām pratān praṣān svarādiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.1 taddhitāntaḥ śabdo 'sarvavibhaktiḥ avyayasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.4 taddhitaḥ iti kim ekaḥ dvau bahavaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 11.1 pāśupatam iti taddhitam //