Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 35.1 tadvan mastu saraṃ srotaḥśodhi viṣṭambhajil laghu /
AHS, Sū., 5, 78.1 kandamūlaphalādyaṃ ca tadvad vidyāt tadāsutam /
AHS, Sū., 6, 24.2 dṛkśukrahṛt kaṭuḥ pāke tadvad bījaṃ kusumbhajam //
AHS, Sū., 6, 59.1 tadvac ca kukkuṭo vṛṣyo grāmyas tu śleṣmalo guruḥ /
AHS, Sū., 6, 66.2 tadvad varāhaḥ śramahā ruciśukrabalapradaḥ //
AHS, Sū., 6, 125.1 kolamajjā guṇais tadvat tṛṭchardikāsajic ca saḥ /
AHS, Sū., 6, 142.2 asaṃjātarasaṃ tadvacchuṣkaṃ cānyatra mūlakāt //
AHS, Sū., 6, 158.1 tadvad āmalakaṃ śītam amlaṃ pittakaphāpaham /
AHS, Sū., 6, 164.2 tadvad ārdrakam etac ca trayaṃ trikaṭukaṃ jayet //
AHS, Sū., 7, 32.1 tadvat kulatthacaṇakakaṅguvallamakuṣṭakāḥ /
AHS, Sū., 7, 43.1 tadvat tittiripattrāḍhyagodhālāvakapiñjalāḥ /
AHS, Sū., 7, 48.2 niṣeveta hitaṃ tadvad ekadvitryantarīkṛtam //
AHS, Sū., 10, 37.1 tiktaḥ kaṣāyo madhuras tadvad eva ca śītalāḥ /
AHS, Sū., 11, 10.2 kaṇṭhādiṣv adhimāṃsaṃ ca tadvan medas tathā śramam //
AHS, Sū., 18, 1.2 tadvad virecanaṃ pitte viśeṣeṇa tu vāmayet //
AHS, Sū., 20, 36.2 anvāsamātrāvastī ca tadvad eva vinirdiśet //
AHS, Sū., 25, 28.1 tadvad ghaṭī hitā gulmavilayonnamane ca sā /
AHS, Sū., 26, 10.2 tadvad antarmukhaṃ tasya phalam adhyardham aṅgulam //
AHS, Sū., 27, 24.2 phaloddeśe suniṣkampaṃ sirāṃ tadvacca mokṣayet //
AHS, Sū., 28, 8.1 naikarūpā rujo 'sthisthe śophas tadvacca saṃdhige /
AHS, Sū., 28, 13.2 kṣobhād rāgādibhiḥ śalyaṃ lakṣayet tadvad eva ca //
AHS, Sū., 30, 30.2 mātrā vidhāryaḥ pañcāśat tadvad arśasi karṇaje //
AHS, Sū., 30, 37.2 bhavecca viṣayājñānaṃ tadvacchrotrādikeṣvapi //
AHS, Śār., 2, 34.2 kaṭīsaktasya tadvacca tatkapālāni dārayet //
AHS, Śār., 2, 42.2 tadvacca doṣasyandārthaṃ vedanopaśamāya ca //
AHS, Śār., 4, 70.2 rogā marmāśrayās tadvat prakrāntā yatnato 'pi ca //
AHS, Śār., 5, 31.1 tejasvyatejas tadvacca śuklaṃ kṛṣṇam asacca sat /
AHS, Śār., 5, 35.2 tadvad gandharasasparśān manyate yo viparyayāt //
AHS, Śār., 6, 37.1 gopateranukūlasya svanas tadvad gavām api /
AHS, Nidānasthāna, 2, 27.2 tadvacchītaṃ mahānidrā divā jāgaraṇaṃ niśi //
AHS, Nidānasthāna, 2, 36.1 tadvad vātakaphau śītaṃ dāhādir dustaras tayoḥ /
AHS, Nidānasthāna, 2, 75.1 jvaraḥ syān manasas tadvat karmaṇaśca tadā tadā /
AHS, Nidānasthāna, 3, 36.2 yāpyo vā balināṃ tadvat kṣatajo 'bhinavau tu tau //
AHS, Nidānasthāna, 8, 13.1 vātapittasamaṃ liṅgairāhus tadvacca śokataḥ /
AHS, Nidānasthāna, 15, 13.2 tadvad garbhasya śukrasthaḥ sirāsvādhmānariktate //
AHS, Nidānasthāna, 15, 40.2 sarvāṅgarogaṃ tadvacca sarvakāyāśrite 'nile //
AHS, Nidānasthāna, 16, 54.2 miśraiḥ pittādibhis tadvan miśraṇābhiranekadhā //
AHS, Cikitsitasthāna, 1, 46.2 pibet tadvacca bhūnimbaguḍūcīmustanāgaram //
AHS, Cikitsitasthāna, 1, 69.1 jātyāmalakamustāni tadvaddhanvayavāsakam /
AHS, Cikitsitasthāna, 1, 100.2 drākṣādhātrīrasaṃ tadvat sadrākṣāṃ vā harītakīm //
AHS, Cikitsitasthāna, 1, 110.2 tadvad drākṣābalāyaṣṭīśārivākaṇacandanaiḥ //
AHS, Cikitsitasthāna, 1, 142.2 kevalairapi tadvacca śuktagomūtramastubhiḥ //
AHS, Cikitsitasthāna, 1, 156.1 jīrṇaṃ tadvad dadhi payas takraṃ sarpiśca ṣaṭpalam /
AHS, Cikitsitasthāna, 1, 162.1 purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā /
AHS, Cikitsitasthāna, 2, 11.2 trivṛt samasitā tadvat pippalīpādasaṃyutā //
AHS, Cikitsitasthāna, 2, 20.1 śītāḥ saśarkarākṣaudrās tadvan māṃsarasān api /
AHS, Cikitsitasthāna, 2, 24.1 plakṣasya barhiṇas tadvan nyagrodhasya ca kukkuṭaḥ /
AHS, Cikitsitasthāna, 2, 36.2 yuñjyācchāgaṃ śṛtaṃ tadvad gavyaṃ pañcaguṇe 'mbhasi //
AHS, Cikitsitasthāna, 3, 15.2 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca //
AHS, Cikitsitasthāna, 3, 15.2 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca //
AHS, Cikitsitasthāna, 3, 22.1 daśamūlarase tadvat pañcakolaguḍānvitām /
AHS, Cikitsitasthāna, 3, 150.1 tadvad evānupānaṃ tu śarkarekṣuguḍodakam /
AHS, Cikitsitasthāna, 3, 157.2 kramaśaḥ prasahās tadvat prayojyāḥ piśitāśinaḥ //
AHS, Cikitsitasthāna, 3, 173.2 tadvanmaricacūrṇaṃ vā saghṛtakṣaudraśarkaram //
AHS, Cikitsitasthāna, 4, 22.2 tadvad rāsnābṛhatyādibalāmudgaiḥ sacitrakaiḥ //
AHS, Cikitsitasthāna, 4, 50.2 tadvat payas tathā siddham adhobhāgauṣadhair ghṛtam //
AHS, Cikitsitasthāna, 5, 10.1 hitā maulakakaulatthās tadvad yūṣāśca sādhitāḥ /
AHS, Cikitsitasthāna, 5, 68.1 balārāsnātilais tadvat sasarpirmadhukotpalaiḥ /
AHS, Cikitsitasthāna, 6, 61.1 divyāmbu śītaṃ sakṣaudraṃ tadvad bhaumaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 6, 63.2 yavāgūḥ śālibhis tadvat kodravaiśca cirantanaiḥ //
AHS, Cikitsitasthāna, 6, 69.2 tatkvātho vā himas tadvacchārivādigaṇāmbu vā //
AHS, Cikitsitasthāna, 6, 70.2 madhurairauṣadhais tadvat kṣīrivṛkṣaiśca kalpitān //
AHS, Cikitsitasthāna, 8, 137.2 tadvan māgadhikārāṭhagṛhadhūmaiḥ sasarṣapaiḥ //
AHS, Cikitsitasthāna, 9, 33.1 māṣān susiddhāṃs tadvad vā ghṛtamaṇḍopasevanān /
AHS, Cikitsitasthāna, 9, 65.1 lodhrāmbaṣṭhāpriyaṅgvādigaṇāṃs tadvat pṛthak pibet /
AHS, Cikitsitasthāna, 9, 66.2 tadvad dadhitthabilvāmrajambūmadhyaiḥ prakalpayet //
AHS, Cikitsitasthāna, 9, 85.1 tadvad rasādayo 'namlāḥ sājyāḥ pānānnayor hitāḥ /
AHS, Cikitsitasthāna, 10, 9.1 sasaindhavaṃ vacādiṃ vā tadvan madirayāthavā /
AHS, Cikitsitasthāna, 10, 52.2 tadvad drākṣekṣukharjūrasvarasān āsutān pibet //
AHS, Cikitsitasthāna, 10, 79.2 sasnehair jāyate tadvad āhāraiḥ koṣṭhago 'nalaḥ //
AHS, Cikitsitasthāna, 12, 43.1 saṃcūrṇya madhunā lihyāt tadvaccūrṇaṃ navāyasam /
AHS, Cikitsitasthāna, 13, 26.1 kaṣāyair yaugikair yuñjyāt svaiḥ svais tadvacchilājatu /
AHS, Cikitsitasthāna, 15, 41.2 tadvad vā gugguluṃ kṣīraṃ tulyārdrakarasaṃ tathā //
AHS, Cikitsitasthāna, 16, 38.1 tadvat kesarayaṣṭyāhvapippalīkṣīraśādvalaiḥ /
AHS, Cikitsitasthāna, 17, 4.1 athavā gugguluṃ tadvajjatu vā śailasaṃbhavam /
AHS, Cikitsitasthāna, 17, 5.2 takrānupānām athavā tadvad vā guḍanāgaram //
AHS, Cikitsitasthāna, 17, 13.2 pakvaṃ sacitrakaṃ tadvad guṇair yuñjyācca kālavit //
AHS, Cikitsitasthāna, 17, 22.1 guṇais tadvacca pāṭhāyāḥ pañcakolena sādhitā /
AHS, Cikitsitasthāna, 18, 24.2 daśamūlavipakvena tadvan mūtrair jalena vā //
AHS, Cikitsitasthāna, 21, 63.1 tadvat siddhā vasā nakramatsyakūrmaculūkajā /
AHS, Cikitsitasthāna, 22, 23.2 pariṣeko 'nilaprāye tadvat koṣṇena sarpiṣā //
AHS, Cikitsitasthāna, 22, 25.1 tadvad gavyāvikacchāgaiḥ kṣīrais tailavimiśritaiḥ /
AHS, Cikitsitasthāna, 22, 33.2 lepaḥ piṣṭās tilās tadvad bhṛṣṭāḥ payasi nirvṛtāḥ //
AHS, Cikitsitasthāna, 22, 37.1 madhuśigror hitaṃ tadvad bījaṃ dhānyāmlasaṃyutam /
AHS, Cikitsitasthāna, 22, 66.1 leho vā bhārgavas tadvad ekādaśasitāśitaḥ /
AHS, Cikitsitasthāna, 22, 72.1 raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam /
AHS, Kalpasiddhisthāna, 2, 48.2 tadvad vyoṣottamākumbhanikumbhāgnīn guḍāmbunā //
AHS, Kalpasiddhisthāna, 2, 51.1 hṛdroge vātakaphaje tadvad gulme 'pi yojayet /
AHS, Kalpasiddhisthāna, 4, 48.2 jalacāriṣu tadvacca matsyeṣu kṣīravarjitā //
AHS, Kalpasiddhisthāna, 4, 58.1 ānūpānāṃ vasā tadvajjīvanīyopasādhitā /
AHS, Kalpasiddhisthāna, 6, 12.2 ālocya deśakālau ca yojyā tadvacca kalpanā //
AHS, Utt., 1, 35.2 āmatailena siñcecca bahalāṃ tadvad ārayā //
AHS, Utt., 2, 19.1 tadvat tagarapṛthvīkāsuradārukaliṅgakān /
AHS, Utt., 2, 60.1 tadvallihyāt tathā vyoṣaṃ maṣīṃ vā romacarmaṇām /
AHS, Utt., 2, 66.1 tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ /
AHS, Utt., 3, 3.1 mukhamaṇḍitikā tadvad revatī śuṣkarevatī /
AHS, Utt., 3, 36.2 tadvacca śastrakāṣṭhādyairagniṃ vā dīptam āviśet //
AHS, Utt., 5, 42.1 tadvacca kṛṣṇapāṭalyā bilvamūlaṃ kaṭutrikam /
AHS, Utt., 7, 23.1 prasthaṃ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṃ mahat /
AHS, Utt., 7, 28.1 tadvat kāśavidārīkṣukuśakvāthaśṛtaṃ payaḥ /
AHS, Utt., 9, 13.2 śālitaṇḍulakalkena liptaṃ tadvat pariṣkṛtam //
AHS, Utt., 13, 60.1 medasastadvad aiṇeyād dugdhasiddhāt khajāhatāt /
AHS, Utt., 14, 25.1 sasarṣapāstilāstadvan mātuluṅgarasāplutāḥ /
AHS, Utt., 15, 7.2 tadvajjihmaṃ bhavennetram ūnaṃ vā vātaparyaye //
AHS, Utt., 15, 24.2 raktotpanno hanti tadvat trirātrān mithyācārāt paittikaḥ sadya eva //
AHS, Utt., 16, 58.1 vartmāvalekhaṃ bahuśastadvacchoṇitamokṣaṇam //
AHS, Utt., 18, 3.1 rasaiḥ kavoṣṇaistadvacca mūlakasyāralorapi /
AHS, Utt., 18, 28.2 mātuluṅgarasastadvat kadalīsvarasaśca taiḥ //
AHS, Utt., 18, 34.2 nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam //
AHS, Utt., 21, 49.1 valayaṃ nātiruk śophastadvad evāyatonnataḥ /
AHS, Utt., 21, 61.2 kṣārokṣitakṣatasamā vraṇāstadvacca raktaje //
AHS, Utt., 22, 16.2 kṛmidantam ivotpāṭya tadvaccopacaret tadā //
AHS, Utt., 22, 63.2 tadvacca vṛndaśālūkatuṇḍikerīgilāyuṣu //
AHS, Utt., 24, 2.1 māṣān kulatthān mudgān vā tadvat khāded ghṛtānvitān /
AHS, Utt., 24, 32.1 śuklaromodgame tadvan maṣī meṣaviṣāṇajā /
AHS, Utt., 25, 63.1 romasaṃjanano lepastadvat tailapariplutā /
AHS, Utt., 25, 65.1 nyagrodhapadmakādyau tu tadvat pittapradūṣite /
AHS, Utt., 31, 20.1 valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ /
AHS, Utt., 32, 5.3 pittavisarpavat tadvat pratyākhyāyāgnirohiṇīm //
AHS, Utt., 32, 14.2 tadvad utkṛtya śastreṇa carmakīlajatūmaṇī //
AHS, Utt., 33, 10.2 picchilāsrasravā yonau tadvacca chattrasaṃnibhāḥ //
AHS, Utt., 35, 23.2 tadvan madhūkamadhukapadmakesaracandanaiḥ //
AHS, Utt., 36, 13.2 daṃṣṭrāpadāni catvāri tadvad daṣṭanipīḍitam //
AHS, Utt., 36, 75.1 dvitīye vamanaṃ kṛtvā tadvad evāgadaṃ pibet /
AHS, Utt., 37, 72.2 tadvad gomayaniṣpīḍaśarkarāghṛtamākṣikaiḥ //
AHS, Utt., 37, 79.2 tadvacca saindhavaṃ kuṣṭhaṃ dantī kaṭukadaugdhikam //
AHS, Utt., 39, 60.1 tadvad vidāryatibalābalāmadhukavāyasīḥ /
AHS, Utt., 39, 70.2 tadvat triguṇitaṃ kālaṃ prayogānte 'pi cācaret //
AHS, Utt., 39, 101.1 tadvac ca chāgadugdhena dve sahasre prayojayet /
AHS, Utt., 39, 107.2 śaradam avalihānaḥ pāriṇāmān vikārāṃs tyajati mitahitāśī tadvad āhārajātān //
AHS, Utt., 39, 125.2 sthitaṃ daśāhād aśnīyāt tadvad vā vasayā samam //