Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 40, 96.1 anāgateṣu tadvacca tarkaḥ kāryo vijānatā /
LiPur, 1, 60, 18.1 tadvatsahasrakiraṇo graharājo jagatprabhuḥ /
LiPur, 1, 63, 13.2 dve caivāṅgirase tadvattāsāṃ nāmāni vistarāt //
LiPur, 1, 63, 23.2 surabhir vinatā tāmrā tadvat krodhavaśā ilā //
LiPur, 1, 63, 24.1 kadrūstviṣā danustadvattāsāṃ putrānvadāmi vaḥ /
LiPur, 1, 63, 38.2 rudrāṇāṃ ca gaṇaṃ tadvadgomahiṣyau varāṅganā //
LiPur, 1, 68, 3.1 sahasrajitsutastadvacchatajinnāma pārthivaḥ /
LiPur, 1, 70, 114.2 anāgateṣu tadvacca tarkaḥ kāryo vijānatā //
LiPur, 1, 70, 296.2 buddhyāṃ bodhaḥ sutas tadvat pramādo 'pyupajāyata //
LiPur, 1, 71, 114.2 jalāśrayādeva jaḍīkṛtāś ca surāsurāstadvadajasya sarvam //
LiPur, 1, 85, 47.2 udāttaḥ prathamastadvaccaturthaś ca dvitīyakaḥ //
LiPur, 1, 85, 130.1 tadvadācārahīnānāṃ sarvatraiva bhayaṃ bhavet /
LiPur, 1, 85, 131.1 upayānti kuyonitvaṃ tadvad ācāralaṅghanāt /
LiPur, 1, 85, 170.1 tadvadācāryasaṃgena taddharmaphalabhāgbhavet /
LiPur, 1, 86, 39.1 puṇyavṛkṣakṣayāttadvadgāṃ patanti divaukasaḥ /
LiPur, 2, 1, 27.2 ūcuste pārthivaṃ tadvadyathā prāha ca kauśikaḥ //