Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 14.2 tadvat kartari yat pāpaṃ jalavat sampralīyate //
BaudhDhS, 1, 10, 15.1 tadvat purīṣe //
BaudhDhS, 2, 6, 40.2 bahirjānu na kāryāṇi tadvad ācamanaṃ smṛtam //
BaudhDhS, 2, 13, 1.2 tadvat sarvāṇi pāpāni dahyante hy ātmayājinaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 25.1 śūdrām apy eke mantravarjaṃ tadvat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 9, 3.0 tadvat piṇḍān kalpayitvā //
Arthaśāstra
ArthaŚ, 2, 11, 18.1 tadvatśeṣāḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 13.2 ghaṭo līyeta nākāśaṃ tadvaj jīvo ghaṭopamaḥ //
Buddhacarita
BCar, 9, 57.2 agneryathā hyauṣṇyam apāṃ dravatvaṃ tadvatpravṛttau prakṛtiṃ vadanti //
BCar, 12, 72.2 rohati pratyayaistaistaistadvatso 'pi mato mama //
Carakasaṃhitā
Ca, Sū., 3, 12.2 tutthaṃ viḍaṅgaṃ maricāni kuṣṭhaṃ lodhraṃ ca tadvat samanaḥśilaṃ syāt //
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 19.1 vidyāddvidoṣajaṃ tadvat pratyākhyeyaṃ tridoṣajam /
Ca, Sū., 13, 81.1 ekāhoparatastadvadbhuktvā pracchardanaṃ pibet /
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 21, 13.2 kṛśo na sahate tadvad atiśītoṣṇamaithunam //
Ca, Sū., 24, 49.1 mātuluṅgarasaṃ tadvanmahauṣadhasamāyutam /
Ca, Sū., 24, 49.2 tadvatsauvarcalaṃ dadyādyuktaṃ madyāmlakāñjikaiḥ //
Ca, Sū., 24, 55.2 prayogaḥ śasyate tadvanmahataḥ ṣaṭpalasya vā //
Ca, Sū., 26, 19.1 sahitau svādulavaṇau tadvat kaṭvādibhiḥ pṛthak /
Ca, Sū., 26, 68.2 tadvaddantī prabhāvāttu virecayati mānavam //
Ca, Sū., 26, 90.1 viruddhamanale tadvadannapānaṃ caturvidhe /
Ca, Sū., 27, 112.2 cirbhaṭairvāruke tadvadvarcobhedahite tu te //
Ca, Sū., 27, 123.1 tadvat syādraktanālasya rūkṣamamlaṃ viśeṣataḥ /
Ca, Sū., 27, 123.2 tadvat piṇḍālukaṃ vidyāt kandatvācca mukhapriyam /
Ca, Sū., 30, 76.1 tadvadajño'jñamadhyasthaḥ kaścinmaurkhyasādhanaḥ /
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Cik., 3, 207.2 jātyāmalakamustāni tadvaddhanvayavāsakam //
Ca, Cik., 3, 235.2 payo vimucyate pītvā tadvadbilvaśalāṭubhiḥ //
Ca, Cik., 3, 306.1 purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā /
Ca, Cik., 4, 45.1 candanośīralodhrāṇāṃ rase tadvat sanāgare /
Ca, Cik., 4, 45.2 kirātatiktakośīramustānāṃ tadvadeva ca //
Ca, Cik., 4, 89.3 lihyādghṛtaṃ vatsakakalkasiddhaṃ tadvat samaṅgotpalalodhrasiddham //
Mahābhārata
MBh, 1, 51, 6.3 sa rājānaṃ prāha pṛṣṭastadānīṃ yathāhur viprāstadvad etan nṛdeva //
MBh, 1, 56, 32.27 khyātau ratnākarau tadvan mahābhāratam ucyate /
MBh, 1, 57, 69.21 jāyate ca sutastadvat puruṣastrīsamāgame /
MBh, 1, 59, 48.2 aruṇā rakṣitā caiva rambhā tadvan manoramā //
MBh, 1, 78, 1.9 tadvan mamāpi sambhūtā śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 80, 3.1 devān atarpayad yajñaiḥ śrāddhaistadvat pitṝn api /
MBh, 1, 132, 3.2 yatheyaṃ mama tadvat te sa tāṃ rakṣitum arhasi //
MBh, 2, 35, 4.2 mṛṣyante cārhaṇāṃ kṛṣṇe tadvat tvaṃ kṣantum arhasi //
MBh, 2, 41, 22.2 tadvat tvam apyadharmajña sadā vācaḥ prabhāṣase //
MBh, 2, 59, 8.2 nikṛntanaṃ svasya kaṇṭhasya ghoraṃ tadvad vairaṃ mā khanīḥ pāṇḍuputraiḥ //
MBh, 2, 63, 20.2 bhīmasya vākye tadvad evārjunasya sthito 'haṃ vai yamayoścaivam eva /
MBh, 3, 34, 4.2 āmiṣaṃ vighasāśena tadvad rājyaṃ hi no hṛtam //
MBh, 3, 46, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā bhaved yathā tadvad apāraṇīyaḥ //
MBh, 3, 47, 6.2 daśa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhiraḥ //
MBh, 3, 112, 5.2 pāṇyośca tadvat svanavannibaddhau kalāpakāvakṣamālā yatheyam //
MBh, 3, 112, 6.2 cīrāṇi tasyādbhutadarśanāni nemāni tadvanmama rūpavanti //
MBh, 3, 129, 9.2 tadvad bhūtilaye snātvā saputrā vastum icchasi //
MBh, 3, 135, 38.3 aśakyaṃ tadvad asmābhir ayaṃ bhāraḥ samudyataḥ //
MBh, 3, 159, 16.2 rakṣyās tadvan mamāpīha yūyaṃ sarve yudhiṣṭhira //
MBh, 3, 204, 19.2 kurvate tadvad etābhyāṃ karomyaham atandritaḥ //
MBh, 4, 36, 31.2 tadvad evāsya vikrāntaṃ nāyam anyo dhanaṃjayāt //
MBh, 5, 34, 17.2 tadvad arthānmanuṣyebhya ādadyād avihiṃsayā //
MBh, 5, 50, 61.2 gadāhastaḥ pāṇḍavastadvad eva hantā madīyān sahito 'rjunena //
MBh, 5, 51, 17.2 mahārcir aniloddhūtastadvad dhakṣyati māmakān //
MBh, 5, 51, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā yathā bhavet tadvad avāraṇīyaḥ //
MBh, 5, 153, 35.2 yathaiva hāstinapuraṃ tadvacchibiram ābabhau //
MBh, 6, 1, 19.2 traseyus tadvad evāsīd dhārtarāṣṭrabalaṃ tadā //
MBh, 6, BhaGī 2, 70.2 tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī //
MBh, 7, 5, 9.2 draved yatheṣṭaṃ tadvat syād ṛte senāpatiṃ balam //
MBh, 7, 16, 42.3 yathā tad anṛtaṃ tasya bhavet tadvat samācara //
MBh, 7, 27, 20.2 mṛdnīyāt tadvad āyastaḥ pārtho 'mṛdnāccamūṃ tava //
MBh, 7, 44, 27.2 rājaputraśataṃ tadvat saubhadreṇāpataddhatam //
MBh, 7, 70, 25.2 drāvyate tadvad āpannā pāṇḍavaistava vāhinī //
MBh, 7, 97, 8.2 yathā paśugaṇān siṃhastadvaddhantā sutānmama //
MBh, 7, 138, 34.2 gabhastibhir madhyagato yathārko varṣātyaye tadvad abhūnnarendra //
MBh, 7, 157, 8.2 manye vidvan vāsudevasya tadvad yuddhe lābhaḥ karṇahaiḍimbayor vai //
MBh, 7, 164, 141.2 tadvad āsīd abhīsāro droṇaṃ prārthayato raṇe //
MBh, 8, 17, 69.2 śalabhānāṃ yathā vrātais tadvad āsīt samākulam //
MBh, 8, 27, 33.2 tadvan mohād yatamāno rathasthas tvaṃ prārthayasy arjunam adya jetum //
MBh, 8, 27, 35.2 samāhvayet tadvad etat tavādya samāhvānaṃ sūtaputrārjunasya //
MBh, 8, 30, 42.2 tadvad bhūtilaye snātvā kathaṃ svargaṃ gamiṣyati //
MBh, 8, 36, 9.2 bibhṛyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā /
MBh, 8, 40, 61.2 karṇāgninā raṇe tadvad dagdhā bhārata sṛñjayāḥ //
MBh, 8, 64, 7.2 ghanāndhakāre vitate tamonudau yathoditau tadvad atīva rejatuḥ //
MBh, 12, 28, 36.2 sametya ca vyatīyātāṃ tadvad bhūtasamāgamaḥ //
MBh, 12, 29, 101.2 aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam //
MBh, 12, 37, 33.2 majjate majjate tadvad dātā yaśca pratīcchakaḥ //
MBh, 12, 168, 15.2 sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ //
MBh, 12, 187, 6.2 tadvad bhūtāni bhūtātmā sṛṣṭvā saṃharate punaḥ //
MBh, 12, 195, 10.2 tadvaccharīreṣu bhavanti pañca jñānaikadeśaḥ paramaḥ sa tebhyaḥ //
MBh, 12, 195, 11.2 gacchanti cāyānti ca tanyamānās tadvaccharīrāṇi śarīriṇāṃ tu //
MBh, 12, 195, 12.2 tadvaccharīrodarapāṇipādaṃ chittvā na paśyanti tato yad anyat //
MBh, 12, 195, 13.2 tadvat subuddhiḥ samam indriyatvād budhaḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 196, 7.1 tadvad bhūteṣu bhūtātmā sūkṣmo jñānātmavān asau /
MBh, 12, 196, 13.2 tadvanmūrtiṣu mūrtiṣṭhaṃ jñeyaṃ jñānena paśyati //
MBh, 12, 196, 16.2 tadvanmūrtiviyuktaḥ sañ śarīrī nopalabhyate //
MBh, 12, 196, 17.2 tadval liṅgāntaraṃ prāpya śarīrī bhrājate punaḥ //
MBh, 12, 196, 20.2 visṛjaṃścopasarpaṃśca tadvat paśya śarīriṇam //
MBh, 12, 196, 21.2 tadvaccharīrasaṃyuktaḥ śarīrītyupalabhyate //
MBh, 12, 196, 22.2 tadvaccharīranirmuktaḥ śarīrī nopalabhyate //
MBh, 12, 196, 23.2 tadvaccharīranirmuktaḥ phalair yujyati karmaṇaḥ //
MBh, 12, 197, 1.3 jñānam indriyasaṃyuktaṃ tadvat pretya bhavābhavau //
MBh, 12, 197, 2.2 tadvat prasannendriyavāñ jñeyaṃ jñānena paśyati //
MBh, 12, 199, 3.1 tadvad goṣu manuṣyeṣu tadvaddhastimṛgādiṣu /
MBh, 12, 199, 3.1 tadvad goṣu manuṣyeṣu tadvaddhastimṛgādiṣu /
MBh, 12, 199, 3.2 tadvat kīṭapataṃgeṣu prasaktātmā svakarmabhiḥ //
MBh, 12, 203, 24.2 prakṛtiḥ sṛjate tadvad ānantyānnāpacīyate //
MBh, 12, 203, 32.1 tadvat somaguṇā jihvā gandhastu pṛthivīguṇaḥ /
MBh, 12, 204, 4.1 tadvad avyaktajā bhāvāḥ kartuḥ kāraṇalakṣaṇāḥ /
MBh, 12, 205, 14.1 tadvat saṃsārakāntāram ātiṣṭhañ śramatatparaḥ /
MBh, 12, 205, 20.2 tadvad bhūteṣvahaṃkāraṃ vidyād bhūtapravartakam //
MBh, 12, 206, 10.3 svasaṃjñān asvajāṃstadvat sutasaṃjñān kṛmīṃstyajet //
MBh, 12, 207, 15.2 tadvad dehagataṃ vidyād ātmānaṃ dehabandhanam //
MBh, 12, 207, 21.2 śukraṃ nirmathyate tadvad dehasaṃkalpajaiḥ khajaiḥ //
MBh, 12, 209, 7.2 yadvanmanorathaiśvaryaṃ svapne tadvanmanogatam //
MBh, 12, 210, 34.2 tadvat saṃsārasūtraṃ hi tṛṣṇāsūcyā nibadhyate //
MBh, 12, 239, 4.2 tadvanmahānti bhūtāni yavīyaḥsu vikurvate //
MBh, 12, 271, 12.1 tadvajjātiśatair jīvaḥ śudhyate 'lpena karmaṇā /
MBh, 12, 271, 14.2 na muñcati svakaṃ gandhaṃ tadvat sūkṣmasya darśanam //
MBh, 12, 275, 8.2 balavanto 'balāścaiva tadvad asmān sabhājaya //
MBh, 12, 289, 15.2 vinaśyanti na saṃdehastadvad yogabalād ṛte //
MBh, 12, 289, 18.1 karmajair bandhanair baddhāstadvad yogāḥ paraṃtapa /
MBh, 12, 289, 19.2 ākrānta indhanaiḥ sthūlaistadvad yogo 'balaḥ prabho //
MBh, 12, 289, 21.1 tadvajjātabalo yogī dīptatejā mahābalaḥ /
MBh, 12, 289, 23.2 tadvad yogabalaṃ labdhvā vyūhate viṣayān bahūn //
MBh, 12, 289, 35.1 tadvad ātmasamādhānaṃ yuktvā yogena tattvavit /
MBh, 12, 290, 88.1 guṇāṃśca manasastadvannabhasaśca guṇāṃstathā /
MBh, 12, 293, 12.3 strīpuṃsor vāpi bhagavan saṃbandhastadvad ucyate //
MBh, 12, 294, 18.1 nivāte ca yathā dīpyan dīpastadvat sa dṛśyate /
MBh, 12, 295, 25.2 ātmānaṃ tadvad ajñānād anyatvaṃ caiva vedmyaham //
MBh, 12, 296, 22.1 maśakodumbare yadvad anyatvaṃ tadvad etayoḥ /
MBh, 12, 296, 22.2 matsyo 'mbhasi yathā tadvad anyatvam upalabhyate //
MBh, 12, 304, 19.2 niścalordhvaśikhastadvad yuktam āhur manīṣiṇaḥ //
MBh, 12, 306, 83.1 sāṃkhyāḥ sarve sāṃkhyadharme ratāśca tadvad yogā yogadharme ratāśca /
MBh, 12, 308, 32.2 janayatyaṅkuraṃ karma nṛṇāṃ tadvat punarbhavam //
MBh, 12, 308, 34.1 tadvad bhagavatā tena śikhāproktena bhikṣuṇā /
MBh, 12, 308, 173.2 tiṣṭhatyaspṛśatī tadvat tvayi vatsyāmi maithila //
MBh, 13, 1, 44.2 tadvajjaladavat sarpa kālasyāhaṃ vaśānugaḥ //
MBh, 13, 15, 12.2 candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ varṣātyaye tadvad apaśyam enam //
MBh, 13, 27, 33.2 tadvad deśā diśaścaiva hīnā gaṅgājalaiḥ śubhaiḥ //
MBh, 13, 27, 43.2 gaṅgāyā darśanāt tadvat sarvapāpaiḥ pramucyate //
MBh, 13, 27, 50.2 snātānāṃ saritāṃ śreṣṭhā gaṅgā tadvad ihocyate //
MBh, 13, 108, 19.2 bhrātur bhāryā ca tadvat syād yasyā bālye stanaṃ pibet //
MBh, 14, 18, 8.2 upaiti tadvajjānīhi garbhe jīvapraveśanam //
Manusmṛti
ManuS, 10, 13.2 kṣattṛvaidehakau tadvat prātilomye 'pi janmani //
Rāmāyaṇa
Rām, Su, 1, 36.2 gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām //
Rām, Utt, 32, 53.2 gadāprahārāṃstadvat tau sahete nararākṣasau //
Saundarānanda
SaundĀ, 5, 48.2 tadvanmayoktaṃ pratikūlametattubhyaṃ hitodarkamanugrahāya //
SaundĀ, 9, 10.2 samucchrayaṃ tadvadasāram udvahan balaṃ vyavasyed viṣayārthamudyataḥ //
SaundĀ, 11, 24.2 tadvattvamapi kāmārthaṃ niyamaṃ voḍhumudyataḥ //
SaundĀ, 11, 25.2 tadvad abrahmacaryāya brahmacaryamidaṃ tava //
SaundĀ, 11, 27.2 tadvad viṣayakārpaṇyād viṣayāṃstyaktavānasi //
SaundĀ, 11, 29.2 paśyasyapsarasastadvad bhraṃśamante na paśyasi //
SaundĀ, 11, 60.2 tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣyate gāṃ punaḥ //
SaundĀ, 11, 61.2 antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam //
SaundĀ, 13, 6.1 tadvalloke munirjāto lokasyānugrahaṃ caran /
SaundĀ, 14, 11.2 kṣudvighātārthamāhārastadvat sevyo mumukṣuṇā //
SaundĀ, 14, 12.2 bhojanaṃ prāṇayātrārthaṃ tadvad vidvānniṣevate //
SaundĀ, 15, 34.2 pratiyānti punastyaktvā tadvajjñātisamāgamaḥ //
SaundĀ, 16, 72.2 tadvattadevākuśalaṃ nimittaṃ kṣipennimittāntarasevanena //
SaundĀ, 17, 70.1 tadvatparāṃ śāntimupāgato 'haṃ yasyānubhāvena vināyakasya /
Agnipurāṇa
AgniPur, 5, 1.3 vālmīkaye yathā tadvat paṭhitaṃ bhuktimuktidam //
AgniPur, 19, 5.1 udayāstamane sūrye tadvadete yuge yuge /
Amarakośa
AKośa, 1, 125.2 tigmaṃ tīkṣṇaṃ kharaṃ tadvan mṛgatṛṣṇā marīcikā //
AKośa, 2, 460.2 devabhūyādikaṃ tadvatkṛcchraṃ sāntapanādikam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 35.1 tadvan mastu saraṃ srotaḥśodhi viṣṭambhajil laghu /
AHS, Sū., 5, 78.1 kandamūlaphalādyaṃ ca tadvad vidyāt tadāsutam /
AHS, Sū., 6, 24.2 dṛkśukrahṛt kaṭuḥ pāke tadvad bījaṃ kusumbhajam //
AHS, Sū., 6, 59.1 tadvac ca kukkuṭo vṛṣyo grāmyas tu śleṣmalo guruḥ /
AHS, Sū., 6, 66.2 tadvad varāhaḥ śramahā ruciśukrabalapradaḥ //
AHS, Sū., 6, 125.1 kolamajjā guṇais tadvat tṛṭchardikāsajic ca saḥ /
AHS, Sū., 6, 142.2 asaṃjātarasaṃ tadvacchuṣkaṃ cānyatra mūlakāt //
AHS, Sū., 6, 158.1 tadvad āmalakaṃ śītam amlaṃ pittakaphāpaham /
AHS, Sū., 6, 164.2 tadvad ārdrakam etac ca trayaṃ trikaṭukaṃ jayet //
AHS, Sū., 7, 32.1 tadvat kulatthacaṇakakaṅguvallamakuṣṭakāḥ /
AHS, Sū., 7, 43.1 tadvat tittiripattrāḍhyagodhālāvakapiñjalāḥ /
AHS, Sū., 7, 48.2 niṣeveta hitaṃ tadvad ekadvitryantarīkṛtam //
AHS, Sū., 10, 37.1 tiktaḥ kaṣāyo madhuras tadvad eva ca śītalāḥ /
AHS, Sū., 11, 10.2 kaṇṭhādiṣv adhimāṃsaṃ ca tadvan medas tathā śramam //
AHS, Sū., 18, 1.2 tadvad virecanaṃ pitte viśeṣeṇa tu vāmayet //
AHS, Sū., 20, 36.2 anvāsamātrāvastī ca tadvad eva vinirdiśet //
AHS, Sū., 25, 28.1 tadvad ghaṭī hitā gulmavilayonnamane ca sā /
AHS, Sū., 26, 10.2 tadvad antarmukhaṃ tasya phalam adhyardham aṅgulam //
AHS, Sū., 27, 24.2 phaloddeśe suniṣkampaṃ sirāṃ tadvacca mokṣayet //
AHS, Sū., 28, 8.1 naikarūpā rujo 'sthisthe śophas tadvacca saṃdhige /
AHS, Sū., 28, 13.2 kṣobhād rāgādibhiḥ śalyaṃ lakṣayet tadvad eva ca //
AHS, Sū., 30, 30.2 mātrā vidhāryaḥ pañcāśat tadvad arśasi karṇaje //
AHS, Sū., 30, 37.2 bhavecca viṣayājñānaṃ tadvacchrotrādikeṣvapi //
AHS, Śār., 2, 34.2 kaṭīsaktasya tadvacca tatkapālāni dārayet //
AHS, Śār., 2, 42.2 tadvacca doṣasyandārthaṃ vedanopaśamāya ca //
AHS, Śār., 4, 70.2 rogā marmāśrayās tadvat prakrāntā yatnato 'pi ca //
AHS, Śār., 5, 31.1 tejasvyatejas tadvacca śuklaṃ kṛṣṇam asacca sat /
AHS, Śār., 5, 35.2 tadvad gandharasasparśān manyate yo viparyayāt //
AHS, Śār., 6, 37.1 gopateranukūlasya svanas tadvad gavām api /
AHS, Nidānasthāna, 2, 27.2 tadvacchītaṃ mahānidrā divā jāgaraṇaṃ niśi //
AHS, Nidānasthāna, 2, 36.1 tadvad vātakaphau śītaṃ dāhādir dustaras tayoḥ /
AHS, Nidānasthāna, 2, 75.1 jvaraḥ syān manasas tadvat karmaṇaśca tadā tadā /
AHS, Nidānasthāna, 3, 36.2 yāpyo vā balināṃ tadvat kṣatajo 'bhinavau tu tau //
AHS, Nidānasthāna, 8, 13.1 vātapittasamaṃ liṅgairāhus tadvacca śokataḥ /
AHS, Nidānasthāna, 15, 13.2 tadvad garbhasya śukrasthaḥ sirāsvādhmānariktate //
AHS, Nidānasthāna, 15, 40.2 sarvāṅgarogaṃ tadvacca sarvakāyāśrite 'nile //
AHS, Nidānasthāna, 16, 54.2 miśraiḥ pittādibhis tadvan miśraṇābhiranekadhā //
AHS, Cikitsitasthāna, 1, 46.2 pibet tadvacca bhūnimbaguḍūcīmustanāgaram //
AHS, Cikitsitasthāna, 1, 69.1 jātyāmalakamustāni tadvaddhanvayavāsakam /
AHS, Cikitsitasthāna, 1, 100.2 drākṣādhātrīrasaṃ tadvat sadrākṣāṃ vā harītakīm //
AHS, Cikitsitasthāna, 1, 110.2 tadvad drākṣābalāyaṣṭīśārivākaṇacandanaiḥ //
AHS, Cikitsitasthāna, 1, 142.2 kevalairapi tadvacca śuktagomūtramastubhiḥ //
AHS, Cikitsitasthāna, 1, 156.1 jīrṇaṃ tadvad dadhi payas takraṃ sarpiśca ṣaṭpalam /
AHS, Cikitsitasthāna, 1, 162.1 purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā /
AHS, Cikitsitasthāna, 2, 11.2 trivṛt samasitā tadvat pippalīpādasaṃyutā //
AHS, Cikitsitasthāna, 2, 20.1 śītāḥ saśarkarākṣaudrās tadvan māṃsarasān api /
AHS, Cikitsitasthāna, 2, 24.1 plakṣasya barhiṇas tadvan nyagrodhasya ca kukkuṭaḥ /
AHS, Cikitsitasthāna, 2, 36.2 yuñjyācchāgaṃ śṛtaṃ tadvad gavyaṃ pañcaguṇe 'mbhasi //
AHS, Cikitsitasthāna, 3, 15.2 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca //
AHS, Cikitsitasthāna, 3, 15.2 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca //
AHS, Cikitsitasthāna, 3, 22.1 daśamūlarase tadvat pañcakolaguḍānvitām /
AHS, Cikitsitasthāna, 3, 150.1 tadvad evānupānaṃ tu śarkarekṣuguḍodakam /
AHS, Cikitsitasthāna, 3, 157.2 kramaśaḥ prasahās tadvat prayojyāḥ piśitāśinaḥ //
AHS, Cikitsitasthāna, 3, 173.2 tadvanmaricacūrṇaṃ vā saghṛtakṣaudraśarkaram //
AHS, Cikitsitasthāna, 4, 22.2 tadvad rāsnābṛhatyādibalāmudgaiḥ sacitrakaiḥ //
AHS, Cikitsitasthāna, 4, 50.2 tadvat payas tathā siddham adhobhāgauṣadhair ghṛtam //
AHS, Cikitsitasthāna, 5, 10.1 hitā maulakakaulatthās tadvad yūṣāśca sādhitāḥ /
AHS, Cikitsitasthāna, 5, 68.1 balārāsnātilais tadvat sasarpirmadhukotpalaiḥ /
AHS, Cikitsitasthāna, 6, 61.1 divyāmbu śītaṃ sakṣaudraṃ tadvad bhaumaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 6, 63.2 yavāgūḥ śālibhis tadvat kodravaiśca cirantanaiḥ //
AHS, Cikitsitasthāna, 6, 69.2 tatkvātho vā himas tadvacchārivādigaṇāmbu vā //
AHS, Cikitsitasthāna, 6, 70.2 madhurairauṣadhais tadvat kṣīrivṛkṣaiśca kalpitān //
AHS, Cikitsitasthāna, 8, 137.2 tadvan māgadhikārāṭhagṛhadhūmaiḥ sasarṣapaiḥ //
AHS, Cikitsitasthāna, 9, 33.1 māṣān susiddhāṃs tadvad vā ghṛtamaṇḍopasevanān /
AHS, Cikitsitasthāna, 9, 65.1 lodhrāmbaṣṭhāpriyaṅgvādigaṇāṃs tadvat pṛthak pibet /
AHS, Cikitsitasthāna, 9, 66.2 tadvad dadhitthabilvāmrajambūmadhyaiḥ prakalpayet //
AHS, Cikitsitasthāna, 9, 85.1 tadvad rasādayo 'namlāḥ sājyāḥ pānānnayor hitāḥ /
AHS, Cikitsitasthāna, 10, 9.1 sasaindhavaṃ vacādiṃ vā tadvan madirayāthavā /
AHS, Cikitsitasthāna, 10, 52.2 tadvad drākṣekṣukharjūrasvarasān āsutān pibet //
AHS, Cikitsitasthāna, 10, 79.2 sasnehair jāyate tadvad āhāraiḥ koṣṭhago 'nalaḥ //
AHS, Cikitsitasthāna, 12, 43.1 saṃcūrṇya madhunā lihyāt tadvaccūrṇaṃ navāyasam /
AHS, Cikitsitasthāna, 13, 26.1 kaṣāyair yaugikair yuñjyāt svaiḥ svais tadvacchilājatu /
AHS, Cikitsitasthāna, 15, 41.2 tadvad vā gugguluṃ kṣīraṃ tulyārdrakarasaṃ tathā //
AHS, Cikitsitasthāna, 16, 38.1 tadvat kesarayaṣṭyāhvapippalīkṣīraśādvalaiḥ /
AHS, Cikitsitasthāna, 17, 4.1 athavā gugguluṃ tadvajjatu vā śailasaṃbhavam /
AHS, Cikitsitasthāna, 17, 5.2 takrānupānām athavā tadvad vā guḍanāgaram //
AHS, Cikitsitasthāna, 17, 13.2 pakvaṃ sacitrakaṃ tadvad guṇair yuñjyācca kālavit //
AHS, Cikitsitasthāna, 17, 22.1 guṇais tadvacca pāṭhāyāḥ pañcakolena sādhitā /
AHS, Cikitsitasthāna, 18, 24.2 daśamūlavipakvena tadvan mūtrair jalena vā //
AHS, Cikitsitasthāna, 21, 63.1 tadvat siddhā vasā nakramatsyakūrmaculūkajā /
AHS, Cikitsitasthāna, 22, 23.2 pariṣeko 'nilaprāye tadvat koṣṇena sarpiṣā //
AHS, Cikitsitasthāna, 22, 25.1 tadvad gavyāvikacchāgaiḥ kṣīrais tailavimiśritaiḥ /
AHS, Cikitsitasthāna, 22, 33.2 lepaḥ piṣṭās tilās tadvad bhṛṣṭāḥ payasi nirvṛtāḥ //
AHS, Cikitsitasthāna, 22, 37.1 madhuśigror hitaṃ tadvad bījaṃ dhānyāmlasaṃyutam /
AHS, Cikitsitasthāna, 22, 66.1 leho vā bhārgavas tadvad ekādaśasitāśitaḥ /
AHS, Cikitsitasthāna, 22, 72.1 raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam /
AHS, Kalpasiddhisthāna, 2, 48.2 tadvad vyoṣottamākumbhanikumbhāgnīn guḍāmbunā //
AHS, Kalpasiddhisthāna, 2, 51.1 hṛdroge vātakaphaje tadvad gulme 'pi yojayet /
AHS, Kalpasiddhisthāna, 4, 48.2 jalacāriṣu tadvacca matsyeṣu kṣīravarjitā //
AHS, Kalpasiddhisthāna, 4, 58.1 ānūpānāṃ vasā tadvajjīvanīyopasādhitā /
AHS, Kalpasiddhisthāna, 6, 12.2 ālocya deśakālau ca yojyā tadvacca kalpanā //
AHS, Utt., 1, 35.2 āmatailena siñcecca bahalāṃ tadvad ārayā //
AHS, Utt., 2, 19.1 tadvat tagarapṛthvīkāsuradārukaliṅgakān /
AHS, Utt., 2, 60.1 tadvallihyāt tathā vyoṣaṃ maṣīṃ vā romacarmaṇām /
AHS, Utt., 2, 66.1 tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ /
AHS, Utt., 3, 3.1 mukhamaṇḍitikā tadvad revatī śuṣkarevatī /
AHS, Utt., 3, 36.2 tadvacca śastrakāṣṭhādyairagniṃ vā dīptam āviśet //
AHS, Utt., 5, 42.1 tadvacca kṛṣṇapāṭalyā bilvamūlaṃ kaṭutrikam /
AHS, Utt., 7, 23.1 prasthaṃ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṃ mahat /
AHS, Utt., 7, 28.1 tadvat kāśavidārīkṣukuśakvāthaśṛtaṃ payaḥ /
AHS, Utt., 9, 13.2 śālitaṇḍulakalkena liptaṃ tadvat pariṣkṛtam //
AHS, Utt., 13, 60.1 medasastadvad aiṇeyād dugdhasiddhāt khajāhatāt /
AHS, Utt., 14, 25.1 sasarṣapāstilāstadvan mātuluṅgarasāplutāḥ /
AHS, Utt., 15, 7.2 tadvajjihmaṃ bhavennetram ūnaṃ vā vātaparyaye //
AHS, Utt., 15, 24.2 raktotpanno hanti tadvat trirātrān mithyācārāt paittikaḥ sadya eva //
AHS, Utt., 16, 58.1 vartmāvalekhaṃ bahuśastadvacchoṇitamokṣaṇam //
AHS, Utt., 18, 3.1 rasaiḥ kavoṣṇaistadvacca mūlakasyāralorapi /
AHS, Utt., 18, 28.2 mātuluṅgarasastadvat kadalīsvarasaśca taiḥ //
AHS, Utt., 18, 34.2 nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam //
AHS, Utt., 21, 49.1 valayaṃ nātiruk śophastadvad evāyatonnataḥ /
AHS, Utt., 21, 61.2 kṣārokṣitakṣatasamā vraṇāstadvacca raktaje //
AHS, Utt., 22, 16.2 kṛmidantam ivotpāṭya tadvaccopacaret tadā //
AHS, Utt., 22, 63.2 tadvacca vṛndaśālūkatuṇḍikerīgilāyuṣu //
AHS, Utt., 24, 2.1 māṣān kulatthān mudgān vā tadvat khāded ghṛtānvitān /
AHS, Utt., 24, 32.1 śuklaromodgame tadvan maṣī meṣaviṣāṇajā /
AHS, Utt., 25, 63.1 romasaṃjanano lepastadvat tailapariplutā /
AHS, Utt., 25, 65.1 nyagrodhapadmakādyau tu tadvat pittapradūṣite /
AHS, Utt., 31, 20.1 valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ /
AHS, Utt., 32, 5.3 pittavisarpavat tadvat pratyākhyāyāgnirohiṇīm //
AHS, Utt., 32, 14.2 tadvad utkṛtya śastreṇa carmakīlajatūmaṇī //
AHS, Utt., 33, 10.2 picchilāsrasravā yonau tadvacca chattrasaṃnibhāḥ //
AHS, Utt., 35, 23.2 tadvan madhūkamadhukapadmakesaracandanaiḥ //
AHS, Utt., 36, 13.2 daṃṣṭrāpadāni catvāri tadvad daṣṭanipīḍitam //
AHS, Utt., 36, 75.1 dvitīye vamanaṃ kṛtvā tadvad evāgadaṃ pibet /
AHS, Utt., 37, 72.2 tadvad gomayaniṣpīḍaśarkarāghṛtamākṣikaiḥ //
AHS, Utt., 37, 79.2 tadvacca saindhavaṃ kuṣṭhaṃ dantī kaṭukadaugdhikam //
AHS, Utt., 39, 60.1 tadvad vidāryatibalābalāmadhukavāyasīḥ /
AHS, Utt., 39, 70.2 tadvat triguṇitaṃ kālaṃ prayogānte 'pi cācaret //
AHS, Utt., 39, 101.1 tadvac ca chāgadugdhena dve sahasre prayojayet /
AHS, Utt., 39, 107.2 śaradam avalihānaḥ pāriṇāmān vikārāṃs tyajati mitahitāśī tadvad āhārajātān //
AHS, Utt., 39, 125.2 sthitaṃ daśāhād aśnīyāt tadvad vā vasayā samam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 15.2 tadvattīkṣṇaṃ viśeṣeṇa tad vikāsi sudurjaram //
ASaṃ, 1, 12, 41.1 tadvadāmalakaṃ śītaṃ mādhuryātpittajitparam /
ASaṃ, 1, 22, 12.4 tadvacca doṣā api /
ASaṃ, 1, 22, 12.19 tadvadekaṃ liṅgam /
Bodhicaryāvatāra
BoCA, 3, 23.1 tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite /
BoCA, 3, 23.2 tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam //
BoCA, 5, 14.1 bāhyā bhāvā mayā tadvacchakyā vārayituṃ na hi /
BoCA, 6, 123.2 sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām //
BoCA, 7, 71.2 nidrālasyāgame tadvat pratikurvīta satvaram //
BoCA, 9, 134.2 sarvasya vastunastadvatkiṃ nānityatvam iṣyate //
Daśakumāracarita
DKCar, 1, 1, 46.2 tadvadeva bhavānbhaviṣyati /
DKCar, 1, 1, 48.2 tadvadahamapyugraṃ tapo viracya tam arātim unmūlayiṣyāmi lokaśaraṇyena bhavatkāruṇyeneti niyamavantaṃ bhavantaṃ prāpnavam iti //
Kāmasūtra
KāSū, 1, 3, 9.1 tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat //
KāSū, 2, 1, 8.1 tadvat kālato 'pi śīghramadhyacirakālā nāyakāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 263.2 yathālekhyavidhau tadvat svahastaṃ tatra dāpayet //
KātySmṛ, 1, 735.2 grāmasīmāsu ca tathā tadvan nagaradeśayoḥ //
Kāvyālaṃkāra
KāvyAl, 1, 58.2 yathā tadvad asādhīyaḥ sādhīyaśca prayojayet //
KāvyAl, 1, 59.2 mālākāro racayati yathā sādhu vijñāya mālāṃ yojyaṃ kāvyeṣvavahitadhiyā tadvad evābhidhānam //
KāvyAl, 2, 33.1 vatināpi kriyāsāmyaṃ tadvadevābhidhīyate /
Kūrmapurāṇa
KūPur, 1, 4, 44.1 bhūtādirmahatā tadvadavyaktenāvṛto mahān /
KūPur, 1, 5, 22.2 sāṃprataṃ vartate tadvat tasya kalpo 'yamaṣṭamaḥ //
KūPur, 1, 8, 22.1 buddhyā bodhaḥ sutastadvadapramādo vyajāyata /
KūPur, 1, 8, 23.2 yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ //
KūPur, 1, 15, 6.2 dve caivāṅgirase tadvat tāsāṃ vakṣye 'tha vistaram //
KūPur, 1, 15, 15.1 aditirditirdanustadvadariṣṭā surasā tathā /
KūPur, 1, 17, 9.2 anekaśirasāṃ tadvat khecarāṇāṃ mahātmanām //
KūPur, 1, 17, 18.2 tadvadaṅgirasaḥ putrā ṛṣayo brahmasatkṛtāḥ //
KūPur, 1, 21, 12.1 sahasrajitsutas tadvacchatajinnāma pārthivaḥ /
KūPur, 1, 25, 9.1 gandharvakanyakā divyāstadvadapsarasāṃ varāḥ /
KūPur, 1, 43, 32.2 añjano madhumāṃstadvat kumudo mukuṭastathā //
KūPur, 1, 44, 39.1 triśṛṅgo jārudhis tadvad uttare varṣaparvatau /
KūPur, 2, 2, 10.2 tadvadaikyaṃ na saṃbandhaḥ prapañcaparamātmanoḥ //
KūPur, 2, 2, 11.2 tadvat prapañcapuruṣau vibhinnau paramārthataḥ //
KūPur, 2, 2, 24.2 antaḥkaraṇajair bhāvairātmā tadvanna lipyate //
KūPur, 2, 2, 28.2 raktikādyupadhānena tadvat paramapūruṣaḥ //
KūPur, 2, 2, 37.2 tadvadātmākṣareṇāsau niṣkalenaikatāṃ vrajet //
KūPur, 2, 13, 3.2 saṃdhyayorubhayostadvadācānto 'pyācamet punaḥ //
KūPur, 2, 13, 22.3 saṃspṛśed vā śirastadvadaṅguṣṭhenāthavā dvayam //
KūPur, 2, 13, 25.2 karṇayoḥ spṛṣṭayostadvat prīyete cānilānalau //
KūPur, 2, 15, 12.2 brahmacārī bhavennityaṃ tadvajjanmatrayāhani //
KūPur, 2, 18, 12.2 vāruṇaṃ yaugikaṃ tadvat ṣoḍhā snānaṃ prakīrtitam //
Laṅkāvatārasūtra
LAS, 2, 123.2 buddhā hi tadvatsattvānāṃ cittamātraṃ vadanti vai //
Liṅgapurāṇa
LiPur, 1, 40, 96.1 anāgateṣu tadvacca tarkaḥ kāryo vijānatā /
LiPur, 1, 60, 18.1 tadvatsahasrakiraṇo graharājo jagatprabhuḥ /
LiPur, 1, 63, 13.2 dve caivāṅgirase tadvattāsāṃ nāmāni vistarāt //
LiPur, 1, 63, 23.2 surabhir vinatā tāmrā tadvat krodhavaśā ilā //
LiPur, 1, 63, 24.1 kadrūstviṣā danustadvattāsāṃ putrānvadāmi vaḥ /
LiPur, 1, 63, 38.2 rudrāṇāṃ ca gaṇaṃ tadvadgomahiṣyau varāṅganā //
LiPur, 1, 68, 3.1 sahasrajitsutastadvacchatajinnāma pārthivaḥ /
LiPur, 1, 70, 114.2 anāgateṣu tadvacca tarkaḥ kāryo vijānatā //
LiPur, 1, 70, 296.2 buddhyāṃ bodhaḥ sutas tadvat pramādo 'pyupajāyata //
LiPur, 1, 71, 114.2 jalāśrayādeva jaḍīkṛtāś ca surāsurāstadvadajasya sarvam //
LiPur, 1, 85, 47.2 udāttaḥ prathamastadvaccaturthaś ca dvitīyakaḥ //
LiPur, 1, 85, 130.1 tadvadācārahīnānāṃ sarvatraiva bhayaṃ bhavet /
LiPur, 1, 85, 131.1 upayānti kuyonitvaṃ tadvad ācāralaṅghanāt /
LiPur, 1, 85, 170.1 tadvadācāryasaṃgena taddharmaphalabhāgbhavet /
LiPur, 1, 86, 39.1 puṇyavṛkṣakṣayāttadvadgāṃ patanti divaukasaḥ /
LiPur, 2, 1, 27.2 ūcuste pārthivaṃ tadvadyathā prāha ca kauśikaḥ //
Matsyapurāṇa
MPur, 4, 3.3 atīndriyendriyā tadvad atīndriyaśarīrikā //
MPur, 4, 7.2 gāyatrī brahmaṇastadvadaṅgabhūtā nigadyate //
MPur, 5, 14.2 dve caivāṅgirase tadvattāsāṃ nāmāni vistarāt //
MPur, 5, 18.1 bhānostu bhānavastadvanmuhūrtāyāṃ muhūrtakāḥ /
MPur, 6, 2.1 surabhir vinatā tadvattāmrā krodhavaśā irā /
MPur, 6, 2.2 kadrūrviśvā munis tadvat tāsāṃ putrān nibodhata //
MPur, 6, 8.2 hiraṇyakaśipostadvajjātaṃ putracatuṣṭayam //
MPur, 6, 44.1 rudrāṇāṃ ca gaṇaṃ tadvad gomahiṣyo varāṅganāḥ /
MPur, 7, 11.1 nānāphalayutaṃ tadvadikṣudaṇḍasamanvitam /
MPur, 7, 25.2 gavyena haviṣā tadvatpāyasena ca dharmavit //
MPur, 8, 3.2 apāmadhīśaṃ varuṇaṃ dhanānāṃ rājñāṃ prabhuṃ vaiśravaṇaṃ ca tadvat //
MPur, 9, 19.1 pañcamasya manos tadvad raivatasyāntaraṃ śṛṇu /
MPur, 9, 25.1 ruruprabhṛtayastadvaccākṣuṣasya sutā daśa /
MPur, 9, 29.2 ādityāśca surāstadvatsapta devagaṇāḥ smṛtāḥ //
MPur, 9, 35.2 manur bhūtisutas tadvad bhautyo nāma bhaviṣyati //
MPur, 11, 2.3 tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā //
MPur, 11, 39.2 viṣṭirghorātmikā tadvat kālatvena vyavasthitā //
MPur, 12, 17.1 utkalo vai gahas tadvaddharitāśvaś ca vīryavān /
MPur, 12, 50.2 rāvaṇāntakarastadvadraghūṇāṃ vaṃśavardhanaḥ //
MPur, 12, 56.2 vīrasenasutastadvannaiṣadhaśca narādhipaḥ //
MPur, 13, 10.3 himavadduhitā tadvatkathaṃ jātā mahītale //
MPur, 16, 16.1 kṛtaghnānnāstikāṃs tadvanmlecchadeśanivāsinaḥ /
MPur, 16, 41.2 tadvatpiṇḍādike kuryādāvāhanavisarjanam //
MPur, 16, 48.2 visṛjya brāhmaṇāṃstadvatteṣāṃ kṛtvā pradakṣiṇam //
MPur, 16, 52.1 yathendusaṃkṣaye tadvadanyatrāpi nigadyate /
MPur, 17, 38.2 bṛhadrathaṃtaraṃ tadvajjyeṣṭhasāma sarauhiṇam //
MPur, 17, 39.2 maṇḍalaṃ brāhmaṇaṃ tadvatprītikāri tu yatpunaḥ //
MPur, 17, 43.2 tattṛptaye 'nnaṃ bhuvi dattametatprayāntu lokeṣu sukhāya tadvat //
MPur, 17, 49.1 dīpaprajvālanaṃ tadvatkuryātpuṣpārcanaṃ budhaḥ /
MPur, 18, 9.1 dvitīye'hni punastadvadekoddiṣṭaṃ samācaret /
MPur, 18, 13.1 kāñcanaṃ puruṣaṃ tadvatphalavastrasamanvitām /
MPur, 18, 19.1 tadvatsaṃkalpya caturaḥ piṇḍānpiṇḍapradastathā /
MPur, 22, 8.1 pitṝṇāṃ vallabhaṃ tadvatpuṇyaṃ ca vimaleśvaram /
MPur, 22, 9.2 yoganidrāśayastadvatsadā vasati keśavaḥ //
MPur, 22, 10.2 nandātha lalitā tadvattīrthaṃ māyāpurī śubhā //
MPur, 22, 12.1 tīrthaṃ brahmasarastadvacchatadrusalile hrade /
MPur, 22, 19.2 irāvatī nadī tadvatpitṛtīrthādhivāsinī //
MPur, 22, 23.3 pūrvamitrapadaṃ tadvadvaidyanāthaṃ mahāphalam /
MPur, 22, 30.1 gomatī varaṇā tadvattīrthamauśanasaṃ param /
MPur, 22, 34.2 aṅgāravāhikā tadvannadau tau śoṇaghargharau //
MPur, 22, 49.2 puṇyaṃ rāmeśvaraṃ tadvadelāpuramalaṃ puram //
MPur, 22, 50.2 āmrātakeśvaraṃ tadvadekāmbhakamataḥ param //
MPur, 22, 76.2 diṇḍipuṇyakaraṃ tadvatpuṇḍarīkapuraṃ tathā //
MPur, 23, 24.2 dyutirvibhāvasuṃ tadvattuṣṭirdhātāramavyayam //
MPur, 24, 52.2 bhārgavasyātmajā tadvaddevayānī ca suvratā //
MPur, 52, 21.2 aṣṭau ca vasavastadvadekādaśa gaṇādhipāḥ /
MPur, 53, 14.2 tadvṛttāntāśrayaṃ tadvatpādmamityucyate budhaiḥ /
MPur, 53, 69.1 tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca /
MPur, 56, 3.1 sthāṇuṃ caitre śivaṃ tadvadvaiśākhe tvarcayennaraḥ /
MPur, 57, 23.2 somarūpasya te tadvanmamābhedo'stu bhūtibhiḥ //
MPur, 58, 28.2 sāmagau paścime tadvaduttareṇa tvatharvaṇau //
MPur, 59, 4.2 pūjayedbrāhmaṇāṃstadvaddhemavastrānulepanaiḥ //
MPur, 59, 6.2 añjanaṃ cāpi dātavyaṃ tadvaddhemaśalākayā //
MPur, 59, 13.1 snātaḥ śuklāmbarastadvadyajamāno'bhipūjayet /
MPur, 59, 15.3 dakṣiṇā ca punastadvaddeyā tatrāpi śaktitaḥ //
MPur, 60, 9.2 lavaṇaṃ cāṣṭamaṃ tadvatsaubhāgyāṣṭakamucyate //
MPur, 60, 22.1 śivaṃ vedātmane tadvadrudrāṇyai kaṇṭhamarcayet /
MPur, 60, 24.2 sthāṇave tu haraṃ tadvaddhāsyaṃ candramukhapriye //
MPur, 60, 29.2 rātrau śṛṅgodakaṃ prāśya tadvadbhūmāvariṃdama //
MPur, 60, 36.1 māghe kṛṣṇatilāṃstadvatpañcagavyaṃ ca phālgune /
MPur, 61, 28.1 gacchantī cāmbaraṃ tadvatstokamindīvarekṣaṇā /
MPur, 61, 44.3 snānaṃ śuklatilaistadvacchuklamālyāmbaro gṛhī //
MPur, 62, 8.3 snāpayenmadhunā tadvatpuṣpagandhodakena ca //
MPur, 62, 17.2 bhavānīṃ dakṣiṇe tadvadrudrāṇīṃ ca tataḥ param //
MPur, 63, 17.1 ghṛtamāśvayuje tadvadūrje varjyaṃ ca mākṣikam /
MPur, 63, 21.2 umā ratiḥ satī tadvanmaṅgalā ratilālasā //
MPur, 63, 25.1 tadvadgomithunaṃ śuklaṃ suvarṇāsyaṃ sitāmbaram /
MPur, 64, 17.2 uśīrasalilaṃ tadvad yavacūrṇodakaṃ punaḥ //
MPur, 64, 22.1 umāmaheśvaraṃ haimaṃ tadvadikṣuphalairyutam /
MPur, 68, 4.2 tadvadvṛddhāturāṇāṃ ca yauvane cāpi vartatām //
MPur, 68, 15.3 tadvadvṛddhāturāṇāṃ ca kṛtyaṃ syāditareṣu ca //
MPur, 68, 17.2 juhuyādrudrasūktena tadvadrudrāya nārada //
MPur, 68, 31.2 pūjayedbrāhmaṇāṃstadvadvittaśāṭhyavivarjitaḥ //
MPur, 69, 6.2 dvāparākhyaṃ yugaṃ tadvad aṣṭāviṃśatimaṃ jaguḥ //
MPur, 69, 8.1 dvaipāyana ṛṣistadvadrauhiṇeyo'tha keśavaḥ /
MPur, 69, 9.3 tvaṣṭā mamājñayā tadvatkariṣyati jagatpateḥ //
MPur, 69, 23.2 śaṅkhine cakriṇe tadvadgadine varadāya vai /
MPur, 69, 34.2 snānaṃ kṛtvā mṛdā tadvatpāṣaṇḍān abhivarjayet //
MPur, 69, 61.1 snātaḥ purā maṇḍalameṣa tadvattejomayaṃ vedaśarīramāpa /
MPur, 70, 11.2 nivṛtte mausale tadvatkeśave divamāgate //
MPur, 73, 7.1 tadvadvācaspateḥ pūjāṃ pravakṣyāmi yudhiṣṭhira /
MPur, 74, 2.3 viśokasaptamīṃ tadvatphalāḍhyāṃ pāpanāśinīm //
MPur, 74, 3.2 mandārasaptamīṃ tadvacchubhadāṃ śubhasaptamīm //
MPur, 74, 7.1 prāṅmukho 'ṣṭadalaṃ madhye tadvadvṛttāṃ ca karṇikām /
MPur, 75, 1.2 viśokasaptamīṃ tadvadvakṣyāmi munipuṃgava /
MPur, 76, 5.2 tadvaddhaimaphalaṃ dattvā suvarṇakamalānvitam //
MPur, 77, 1.2 śarkarāsaptamīṃ vakṣye tadvatkalmaṣanāśinīm /
MPur, 77, 7.2 tatsarvaṃ viduṣe tadvadbrāhmaṇāya nivedayet //
MPur, 78, 1.2 ataḥ paraṃ pravakṣyāmi tadvatkamalasaptamīm /
MPur, 79, 4.2 sauvarṇaṃ puruṣaṃ tadvatpadmahastaṃ suśobhanam //
MPur, 79, 6.1 namaskāreṇa tadvacca sūryāyetyānale dale /
MPur, 79, 6.2 dakṣiṇe tadvadarkāya tathāryamṇe ca nairṛte //
MPur, 80, 4.2 kāñcanaṃ vṛṣabhaṃ tadvad gandhamālyaguḍānvitaiḥ //
MPur, 80, 7.2 vāsasā vṛṣabhaṃ haimaṃ tadvadgāṃ kāñcanodbhavām //
MPur, 81, 6.2 śrīśāya jānunī tadvadūrū ca jalaśāyine //
MPur, 81, 11.2 namaḥ sarvātmane tadvacchira ityabhipūjayet //
MPur, 81, 18.2 vastrairnānāvidhaistadvatsuvarṇakamalena ca //
MPur, 82, 4.1 laghveṇakājinaṃ tadvadvatsaṃ ca parikalpayet /
MPur, 83, 6.2 rājato navamastadvaddaśamaḥ śarkarācalaḥ //
MPur, 83, 10.3 prāgudakpravaṇaṃ tadvat prāṅmukhaṃ ca vidhānataḥ //
MPur, 83, 23.2 ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasaras tathāgre //
MPur, 83, 25.1 mākṣīkabhadrasarasātha vanena tadvadraupyeṇa bhāsvaravatā ca yutaṃ vidhāya /
MPur, 84, 4.2 tadvaddhemamayānsarvāṃllokapālānniveśayet //
MPur, 84, 5.1 sarāṃsi kāmadevādīṃstadvadatrāpi kārayet /
MPur, 85, 3.1 tadvadāmantraṇaṃ pūjāṃ hemavṛkṣasurārcanam /
MPur, 85, 3.2 viṣkambhaparvatāṃstadvatsarāṃsi vanadevatāḥ //
MPur, 85, 4.1 homajāgaraṇaṃ tadvallokapālādhivāsanam /
MPur, 86, 2.2 tadardhenādhamastadvadalpavitto'pi śaktitaḥ /
MPur, 86, 3.2 viṣkambhaśailāstadvacca ṛtvigbhyaḥ pratipādayet //
MPur, 88, 2.1 kārpāsaparvatas tadvad viṃśadbhārair ihottamaḥ /
MPur, 89, 3.2 viṣkambhaparvatāṃstadvaccaturbhāgeṇa kalpayet //
MPur, 89, 6.1 adhivāsanapūrvaṃ ca tadvaddhomasurārcanam /
MPur, 89, 6.3 viṣkambhaparvatāṃstadvadṛtvigbhyaḥ śāntamānasaḥ //
MPur, 90, 5.2 tadvadāvāhanaṃ kuryādvṛkṣāndevāṃśca kāñcanān //
MPur, 91, 3.2 viṣkambhaparvatāṃstadvatturīyāṃśena kalpayet //
MPur, 91, 4.2 kaladhautamayāṃstadvallokeśānarcayedbudhaḥ //
MPur, 92, 4.2 merorupari tadvacca sthāpyaṃ hematarutrayam //
MPur, 93, 81.2 tadvaddaivopaghātānāṃ śāntirbhavati vāraṇam //
MPur, 93, 90.1 caturaṅgulavistārā mekhalā tadvaducchritā /
MPur, 93, 93.1 dvihastavistṛtaṃ tadvaccaturhastāyataṃ punaḥ /
MPur, 93, 100.1 pūrvavatkumbhamāmantrya tadvaddhomaṃ samācaret /
MPur, 93, 106.1 tadvacca daśa cāṣṭau ca lakṣahome tu ṛtvijaḥ /
MPur, 93, 106.2 kartavyāḥ śaktitastadvaccatvāro vā vimatsaraḥ //
MPur, 93, 122.2 tryaṅgulābhyucchritā tadvaddvitīyā parikīrtitā //
MPur, 93, 125.1 gajauṣṭhasadṛśī tadvadāyatā chidrasaṃyutā /
MPur, 93, 129.2 atharvavedinaṃ tadvaduttare sthāpayedbudhaḥ //
MPur, 93, 143.2 candanāguruṇā tadvat kuṅkumenābhiṣiñcitāḥ //
MPur, 93, 160.2 dvādaśāhamakhas tadvannavagrahamakhaḥ smṛtaḥ //
MPur, 94, 5.1 devadaityagurū tadvatpītaśvetau caturbhujau /
MPur, 95, 17.2 tadvatkṛṣṇacaturdaśyāmetatsarvaṃ samācaret //
MPur, 96, 10.2 citravallīphalaṃ tadvatkūṭaśālmalijaṃ phalam //
MPur, 97, 7.2 mahendramanile tadvadādityaṃ ca tathottare //
MPur, 101, 35.2 tadvaddhemamṛgaṃ dadyātso'śvamedhaphalaṃ labhet /
MPur, 101, 72.1 tadvaddhemarathaṃ dadyātkaribhyāṃ saṃyutaṃ naraḥ /
MPur, 102, 9.3 snānaṃ kuryānmṛdā tadvadāmantrya tu vidhānataḥ //
MPur, 113, 45.1 viṣkambhaparvatāstadvanmandaro gandhamādanaḥ /
MPur, 124, 63.2 ekaikamantaraṃ tadvadyuktānyetāni saptabhiḥ //
MPur, 131, 4.1 tadvadbalibhiradhyastaṃ tatpuraṃ devatāribhiḥ /
MPur, 132, 6.2 dānavānāṃ bhayāttadvad bhramāmo hi pitāmaha //
MPur, 135, 18.2 tripuraṃ prabhavattadvad bhīmarūpamahāsuraiḥ //
MPur, 135, 38.2 tripuraṃ prabhavat tadvad bhīmarūpamahāsuraiḥ //
MPur, 139, 46.2 vichāyatāṃ hi samupetya na bhāti tadvadbhāgyakṣaye dhanapatiśca naro vivarṇaḥ //
MPur, 140, 17.2 devāsuragaṇais tadvattiminakrakṣayo'bhavat //
MPur, 159, 34.1 tadvatturagasaṃghātakṣuṇṇabhūreṇupiñjarām /
Nāradasmṛti
NāSmṛ, 2, 1, 110.1 pramādād dhaninas tadvad ādhau vikṛtim āgate /
NāSmṛ, 2, 2, 6.2 daivarājakṛte tadvan na cet taj jihmakāritam //
NāSmṛ, 2, 5, 24.2 anākālabhṛtas tadvad ādhattaḥ svāminā ca yaḥ //
NāSmṛ, 2, 12, 111.2 śūdrāyāṃ kṣatriyāt tadvan niṣādo nāma jāyate //
NāSmṛ, 2, 12, 113.2 prātilomyena varṇānāṃ tadvad ete 'py anantarāḥ //
NāSmṛ, 2, 12, 114.2 māgadhāyogavau tadvad dvī putrau vaiśyaśūdrayoḥ //
NāSmṛ, 2, 13, 14.1 kṣetrajeṣv api putreṣu tadvaj jāteṣu dharmataḥ /
NāSmṛ, 2, 18, 42.2 samudre samatāṃ yāti tadvad rājño dhanāgamaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 40.0 tadvad asmākaṃ na bhavati //
PABh zu PāśupSūtra, 5, 19, 6.0 yathā adbhiśca mṛdbhiśca prakṣālitāni vastrādīni śuddhāni bhavanti tadvat //
PABh zu PāśupSūtra, 5, 34, 59.0 matsyādivad yathodakakṣaye nadīnāṃ tadvat tasmād aśobhanam //
PABh zu PāśupSūtra, 5, 34, 73.0 tataḥ punaratṛptyādayo bhavanti tadvat //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.3 tadvadvāgādyasaṃsṛṣṭaṃ śivaṃ dhyāyed anālasaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 96.2 tadvattaṃ praṇidhānena divā rātrau ca cintayet //
Saṃvitsiddhi
SaṃSi, 1, 72.1 tadvat tādātmyasambandhe śrutipratyakṣamūlake /
SaṃSi, 1, 131.2 muktir bhūtocyate tadvat parastād ātmavidyayā //
Suśrutasaṃhitā
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 43, 5.1 tadvadeva kuṭajaphalavidhānam //
Su, Sū., 45, 36.2 tadvatpālvalamuddiṣṭaṃ viśeṣāddoṣalaṃ tu tat //
Su, Sū., 45, 91.2 madhurau bṛṃhaṇau vṛṣyau tadvatpīyūṣamoraṭau //
Su, Sū., 45, 184.1 tadvat pakvarasaḥ sīdhurbalavarṇakaraḥ saraḥ /
Su, Sū., 45, 211.2 tadvattadāsutaṃ sarvaṃ rocanam ca viśeṣataḥ //
Su, Sū., 46, 20.2 tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate //
Su, Sū., 46, 66.1 bṛṃhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ /
Su, Sū., 46, 160.2 amlīkāyāḥ phalaṃ pakvaṃ tadvadbhedi tu kevalam //
Su, Sū., 46, 170.2 tadvadgāṅgerukaṃ vidyādaśmantakaphalāni ca //
Su, Sū., 46, 204.2 latākastūrikā tadvacchītā bastiviśodhanī //
Su, Sū., 46, 206.2 tṛṣṇāchardyanilaghnaśca tadvadāmalakasya ca //
Su, Sū., 46, 230.1 kāravī karavī tadvadvijñeyā sopakuñcikā /
Su, Sū., 46, 234.2 tadvattu sumukho jñeyo viśeṣādgaranāśanaḥ //
Su, Sū., 46, 264.2 laghvī maṇḍūkaparṇī tu tadvadgojihvikā matā //
Su, Sū., 46, 269.3 tadvat karkoṭakaṃ vidyāt kāravellakam eva ca //
Su, Sū., 46, 287.2 śleṣmapittaviṣaghnaṃ tu nāgaṃ tadvacca kuṅkumam //
Su, Sū., 46, 288.2 kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 375.2 sarvadhānyakṛtastadvadbṛṃhaṇaḥ prāṇavardhanaḥ //
Su, Sū., 46, 382.2 tadvacca vaṭakānyāhurvidāhīni gurūṇi ca //
Su, Nid., 1, 44.2 tadvat pittaṃ dūṣitenāsṛjāktaṃ śleṣmā duṣṭo dūṣitenāsṛjāktaḥ //
Su, Nid., 3, 27.1 tadvadbalāsaṃ bastisthamūṣmā saṃhanti sānilaḥ /
Su, Śār., 2, 31.2 na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam /
Su, Śār., 4, 79.2 tadvatprakṛtayo martyaṃ śaknuvanti na bādhitum //
Su, Cik., 5, 34.1 hitamuṣṇāmbunā tadvat pippalyādigaṇaiḥ kṛtam /
Su, Cik., 9, 37.1 tadvadghṛtasya tatsādhyaṃ bhūnimbavyoṣacitrakaiḥ /
Su, Cik., 9, 46.1 tadvattārkṣyaṃ māsamātraṃ ca peyaṃ tenājasraṃ dehamālepayecca /
Su, Cik., 17, 12.1 gaṇasya bilvādikapañcamūlyāścaturguṇaṃ kṣīramathāpi tadvat /
Su, Cik., 31, 9.3 tatrāyaṃ vidhirāstheyo nirdiṣṭe tadvadeva tu //
Su, Cik., 37, 117.1 kanyetarasyāḥ kanyāyāstadvadbastipramāṇakam /
Su, Cik., 38, 33.2 pātre talena mathnīyāttadvat snehaṃ śanaiḥ śanaiḥ //
Su, Cik., 38, 40.2 apahrāse bhiṣakkuryāttadvat prasṛtihāpanam //
Su, Ka., 8, 79.2 tadvad durālakṣyatamaṃ hi tāsāṃ viṣaṃ śarīre pravikīrṇamātram //
Su, Utt., 10, 12.2 toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva //
Su, Utt., 11, 14.2 srotojayuktaṃ ca taduddhṛtaṃ syāttadvattu piṣṭe vidhireṣa cāpi //
Su, Utt., 12, 15.2 tadvatsaindhavakāsīsaṃ stanyaghṛṣṭaṃ ca pūjitam //
Su, Utt., 17, 15.2 sakṣaudramañjanaṃ tadvaddhitamatrāmaye sadā //
Su, Utt., 17, 22.2 kośe khadiranirmāṇe tadvat kṣudrāñjanaṃ hitam //
Su, Utt., 17, 91.1 drākṣāmadhukakuṣṭhair vā tadvat saindhavasaṃyutaiḥ /
Su, Utt., 39, 73.1 vātenodīritāstadvaddoṣāḥ kurvanti vai jvarān /
Su, Utt., 39, 98.2 mṛdu pracchardanaṃ tadvatkaphajeṣu vidhīyate //
Su, Utt., 39, 243.2 balayātha paraṃ pācyaṃ guḍūcyā tadvadeva tu //
Su, Utt., 40, 96.1 tadvallīḍhaṃ madhuyutaṃ badarīmūlam eva tu /
Su, Utt., 40, 177.1 doṣavarṇair nakhaistadvadviṇmūtranayanānanaiḥ /
Su, Utt., 46, 22.1 tadvaccikitsettvarayā bhiṣaktamasvedanaṃ mṛtyuvaśaṃ prayātam /
Su, Utt., 50, 20.1 tadvacchvāvinmeṣagośalyakānāṃ romāṇyantardhūmadagdhāni cātra /
Su, Utt., 50, 22.1 śuṇṭhītoye sādhitaṃ kṣīramājaṃ tadvat pītaṃ śarkarāsaṃyutaṃ vā /
Su, Utt., 60, 19.3 viśanti ca na dṛśyante grahāstadvaccharīriṇam //
Sāṃkhyakārikā
SāṃKār, 1, 41.2 tadvad vināviśeṣair na tiṣṭhati nirāśrayaṃ liṅgam //
SāṃKār, 1, 58.2 puruṣasya vimokṣārtham pravartate tadvad avyaktam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.9 yathā caitranāmānam deśād deśāntaraṃ prāptam avalokya gatimān ayam iti tadvaccandratārakam iti /
SKBh zu SāṃKār, 23.2, 1.3 yathā bīje bhaviṣyadvṛttiko 'ṅkuras tadvad adhyavasāyaḥ /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.1 vyaktaṃ hetumat hetuḥ kāraṇaṃ tadvat /
Sūryasiddhānta
SūrSiddh, 1, 13.1 aindavas tithibhis tadvat saṃkrāntyā saura ucyate /
SūrSiddh, 1, 54.2 vilomagatayaḥ pātās tadvac cakrād viśodhitāḥ //
SūrSiddh, 2, 4.2 uccasaṃjño 'parārdhasthas tadvat paścānmukhaṃ graham //
SūrSiddh, 2, 8.1 budhabhārgavayoḥ śīghrāt tadvat pāto yadā sthitaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 8, 5.0 viṣāṇyādibhiḥ śabdaistadvatpratipādakair api arthavyāpārād dharmā eva vyapadiśyante //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
Viṣṇupurāṇa
ViPur, 1, 4, 8.2 matsyakūrmādikāṃ tadvad vārāhaṃ vapur āsthitaḥ //
ViPur, 1, 6, 25.2 tathā veṇuyavāḥ proktās tadvan markaṭakā mune //
ViPur, 1, 17, 60.1 kṣuttṛṣṇopaśamaṃ tadvacchītādyupaśamaṃ sukham /
ViPur, 1, 22, 55.2 jyotsnābhedo 'sti tacchaktestadvan maitreya vidyate //
ViPur, 2, 2, 24.2 vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam //
ViPur, 2, 2, 27.2 jārudhipramukhāstadvat paścime kesarācalāḥ //
ViPur, 2, 6, 34.2 dhārmikās tridaśāstadvanmokṣiṇaśca yathākramam //
ViPur, 2, 7, 28.1 dāruṇyagniryathā tailaṃ tile tadvatpumān api /
ViPur, 2, 7, 37.2 kāṇḍakoṣastathā puṣpaṃ kṣīraṃ tadvacca taṇḍulāḥ //
ViPur, 3, 4, 18.1 baudhyāgnimāṭharau tadvadyājñavalkyaparāśarau /
ViPur, 3, 4, 23.2 niruktamakarottadvaccaturthaṃ munisattama //
ViPur, 3, 4, 24.1 krauñco vaitālakistadvadbalākaśca mahāmuniḥ /
ViPur, 3, 8, 36.1 maitryaspṛhā tathā tadvadakārpaṇyaṃ nareśvara /
ViPur, 3, 9, 20.2 tadvattriṣavaṇaṃ snānaṃ śastamasya nareśvara //
ViPur, 3, 10, 19.2 nātibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahetstriyam //
ViPur, 3, 11, 84.1 tadvadbādarikebhyaśca guḍapakvebhya eva ca /
ViPur, 3, 12, 17.1 atīva jāgarasvapne tadvatsthānāsane budhaḥ /
ViPur, 3, 12, 28.1 tiṣṭhanna mūtrayettadvatpanthānaṃ nāvamūtrayet /
ViPur, 3, 15, 6.2 bhṛtakādhyāpakastadvadbhṛtakādhyāpitaśca yaḥ //
ViPur, 3, 15, 43.1 piṇḍairmātāmahāṃstadvadgandhamālyādisaṃyutaiḥ /
ViPur, 3, 15, 47.2 bhojane ca svaśaktyā ca dāne tadvadvisarjane //
ViPur, 5, 1, 38.2 mīmāṃsā nyāyikaṃ tadvaddharmaśāstrāṇyadhokṣaja //
ViPur, 5, 2, 3.2 sambhūtā jaṭhare tadvadyathoktaṃ parameṣṭhinā //
ViPur, 5, 9, 24.2 ātmānamekaṃ tadvacca jagatyekārṇave ca yat //
ViPur, 5, 10, 28.1 kṛṣirvaṇijyā tadvacca tṛtīyaṃ paśupālanam /
ViPur, 6, 7, 88.1 sā yadā dhāraṇā tadvad avasthānavatī tataḥ /
Viṣṇusmṛti
ViSmṛ, 23, 43.2 avyāptaṃ ced amedhyena tadvad eva śilāgatam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 67.2 sakāśād ātmanas tadvad ātmānaḥ prabhavanti hi //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 18.1 mṛdur anukūlaḥ snigdhapavanaḥ tadvad vīnāś ca śasyante /
Acintyastava
Acintyastava, 1, 2.2 viditaṃ deśitaṃ tadvad dhīmadbhyaḥ karuṇāvaśāt //
Acintyastava, 1, 6.2 tadvat pratyayajaṃ viśvaṃ tvayoktaṃ nātha sāṃvṛtam //
Acintyastava, 1, 48.2 tadvat sarvaṃ jagat proktaṃ nocchedi na ca śāśvatam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 2.2 tadvaddantī prabhāvāt tu virecayati sā naram //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 5.2 ātmatanmatram evedaṃ tadvad viśvaṃ vicāritam //
Bhāgavatapurāṇa
BhāgPur, 3, 32, 33.2 eko nāneyate tadvad bhagavān śāstravartmabhiḥ //
BhāgPur, 4, 22, 39.2 tadvanna riktamatayo yatayo 'pi ruddhasrotogaṇāstamaraṇaṃ bhaja vāsudevam //
BhāgPur, 11, 7, 43.2 na spṛśyate nabhas tadvat kālasṛṣṭair guṇaiḥ pumān //
Bhāratamañjarī
BhāMañj, 13, 1438.2 tadvadeti punaḥ pṛṣṭo rājñā prāha pitāmahaḥ //
Bījanighaṇṭu
BījaN, 1, 17.2 vidāryāliṅgitaṃ tadvad viśeṣārtho mahāmanuḥ bhrūṃ //
Devīkālottarāgama
DevīĀgama, 1, 30.2 grāhyābhāvānmanastadvat svayameva pralīyate //
DevīĀgama, 1, 35.1 āśrayālambanaṃ cittaṃ tadvat kuryānnirāśrayam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 119.1 pāṭalāyāḥ guṇais tadvat kiṃcin mārutakṛd bhavet /
Garuḍapurāṇa
GarPur, 1, 6, 70.2 hetumān prasavastadvat surabhaśca mahāyaśāḥ //
GarPur, 1, 11, 25.1 tadvat khaḍgaṃ tathā cakraṃ nyasetpārśvadvayordvayam /
GarPur, 1, 15, 50.2 bhūtānāṃ kāraṇaṃ tadvatkāraṇaṃ ca vibhāvasoḥ //
GarPur, 1, 15, 51.1 ākāśakāraṇaṃ tadvatpṛthivyāḥ kāraṇaṃ param /
GarPur, 1, 15, 52.2 śrotrasya kāraṇaṃ tadvatkāraṇaṃ ca tvacastathā //
GarPur, 1, 15, 53.2 hastayoḥ kāraṇaṃ tadvatpādayoḥ kāraṇaṃ tathā //
GarPur, 1, 15, 54.1 vācaśca kāraṇaṃ tadvatpāyoścaiva tukāraṇam /
GarPur, 1, 15, 132.1 kaṃsasya nāśanastadvaddhastipo hastināśanaḥ /
GarPur, 1, 16, 7.1 manovirahitaṃ tadvanmanodharmavivarjitam /
GarPur, 1, 19, 34.3 viṣahṛtsyātkathā tadvanmaṇirvyāsaḥ smṛto dhruvam //
GarPur, 1, 34, 11.2 gokṣīrasadṛśaṃ tadvat sūryakoṭisamaprabham /
GarPur, 1, 34, 43.2 gurośca pāduke tadvatparamasya gurostathā //
GarPur, 1, 43, 41.2 tadvatpavitraṃ tantūnāṃ mālāṃ tvaṃ hṛdaye dhara //
GarPur, 1, 50, 9.2 vāruṇaṃ yaugikaṃ tadvatṣaḍaṅgaṃ snānamācaret //
GarPur, 1, 65, 45.1 niḥsvāśca kunakhaistadvadvivarṇaiḥ paratarkakāḥ /
GarPur, 1, 71, 5.1 tasya prapātasamanantarakālam eva tadvadvarālayamatītya ramāsamīpe /
GarPur, 1, 74, 5.2 dhāraṇaphalaṃ ca tadvat kiṃtu strīṇāṃ sutaprado bhavati //
GarPur, 1, 89, 41.3 pratīcīmājyapāstadvadudīcīmapi somapāḥ //
GarPur, 1, 91, 12.1 viśvena rahitaṃ tadvattaijasena vivarjitam /
GarPur, 1, 94, 27.2 yajuḥ sāma paṭhettadvadatharvāṅgirasaṃ dvijaḥ //
GarPur, 1, 106, 27.1 kuryātkṛṣyādikaṃ tadvadavikreyā hayāstathā /
GarPur, 1, 136, 8.1 śrīdharāya mukhaṃ tadvatkaṇṭhaṃ kṛṣṇāya vai namaḥ /
GarPur, 1, 147, 22.1 tadvadvātakaphe śītaṃ dāhādirdustarastayoḥ /
GarPur, 1, 147, 62.2 jvaraḥ syānmanasastadvatkarmaṇaśca tadā tadā //
GarPur, 1, 147, 79.1 haridrābhedavarṇābhastadvallepaṃ pramehati /
GarPur, 1, 149, 19.2 yāpyau vā balināṃ tadvatkṣatajo 'pi navau tu tau //
GarPur, 1, 157, 12.2 vātapitte samaṃ liṅgamāhustadvacca śokataḥ //
GarPur, 1, 166, 3.2 tadvaduktaṃ ca yatnena yatitavyamataḥ sadā //
GarPur, 1, 167, 52.1 miśraiḥ pittādibhistadvanmiśrāṇyapitvanekadhā /
GarPur, 1, 168, 32.2 vātalaiḥ pittalaistadvatsamadhāturhitāśanāt //
GarPur, 1, 169, 3.2 tadvat priyaṅgunīvārakoradūṣāḥ prakīrtitāḥ //
GarPur, 1, 169, 8.2 tadvatsarvaguṇāḍhyaśca kalāyaścātivātalaḥ //
GarPur, 1, 169, 14.1 tadvadeva ca kausumbhaṃ rājikā vātapittalā /
GarPur, 1, 169, 23.1 sraṃsanī kaphavātaghnī hyakṣastadvattridoṣajit /
Hitopadeśa
Hitop, 3, 30.3 tadvad bhartāram ādāya svargaloke mahīyate //
Hitop, 3, 45.3 tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt //
Hitop, 4, 76.2 sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ //
Hitop, 4, 77.2 viśramya ca punar gacchet tadvad bhūtasamāgamaḥ //
Kathāsaritsāgara
KSS, 1, 4, 37.1 tasyāpi tatraiva dine tadvadeva tayā niśi /
KSS, 1, 6, 148.1 saṃskṛtaṃ prākṛtaṃ tadvaddeśabhāṣā ca sarvadā /
KSS, 2, 5, 78.1 sāpi devasmitā tadvattena sārdhaṃ vyadhādvratam /
KSS, 2, 5, 111.1 athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī /
KSS, 3, 2, 43.2 tadvadeva sthitā kāpi tattvamārādhayerimām //
KSS, 3, 3, 150.2 tadvadanyonyahitakṛnnirdvandvaṃ hṛdayaṃ hi vām //
KSS, 3, 4, 263.2 dattānyasmai nṛpāyābhūtso 'pi tadvadvyapadyata //
KSS, 3, 6, 42.1 muhuś ca tadvadantaṃ taṃ tatrādityaprabho nṛpaḥ /
KSS, 5, 1, 181.1 te dṛṣṭvā tadvad evāsya sarvaṃ kṛtrimam eva tat /
KSS, 5, 3, 83.2 praviśyāntaḥ sa dadṛśe tadvad anye ca kanyake //
Kṛṣiparāśara
KṛṣiPar, 1, 22.2 tadvad vṛṣṭiphalaṃ jñeyaṃ vijñairvatsaramantriṇi //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 24.3 pittaṃ hanti kaphaṃ tadvatkaṭutvena harītakī //
MPālNigh, Abhayādivarga, 26.2 tadvad dhātrīphalaṃ vṛṣyaṃ viśeṣād raktapittajit //
MPālNigh, Abhayādivarga, 66.2 tadvatproktā sitakṣudrā viśeṣād garbhakāriṇī //
MPālNigh, Abhayādivarga, 82.3 tadvadbhavenmudgaparṇī tridoṣāsraharā laghuḥ //
MPālNigh, Abhayādivarga, 93.2 hanti raktakaphabhrāntīs tadvaddhanvayavāsakaḥ //
MPālNigh, Abhayādivarga, 159.1 kovidāro'pi tadvatsyāt puṣpaṃ śītaṃ tayorlaghu /
MPālNigh, Abhayādivarga, 231.0 dārvī tadvadviśeṣāttu netrakarṇāsyarogajit //
MPālNigh, Abhayādivarga, 284.2 viṣaśophajvaraharā tadvanmaṇḍūkaparṇinī //
MPālNigh, Abhayādivarga, 292.3 kṛmīndraluptakuṣṭhāni tadvacchvetātiśasyate //
MPālNigh, 4, 29.2 cakṣuṣyamanyattadvacca viśeṣādvāntināśanam //
MPālNigh, 4, 31.2 kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam //
Mātṛkābhedatantra
MBhT, 12, 2.2 śālagrāme śataguṇaṃ maṇau tadvat phalaṃ labhet //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 11.2 upāyāḥ saphalās tadvac chaive sarvam idaṃ param //
MṛgT, Vidyāpāda, 5, 17.2 kartṛtvaṃ tadabhinnatvāttadvadevopacārataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 7.1 ye cātropāyāḥ puṃsprakṛtivivekajñānabrahmādvaitābhyāsaṣoḍaśapadārthajñānādayaḥ phalāni ca svargāpavargalakṣaṇāni tat sarvaṃ tadvad aspaṣṭam eva tathātathāvakṣyamāṇanirvāhāsahatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 19.0 alābukam adho yāti tadvaj jīvaḥ sabandhana iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 4.3 kartṛtvaṃ tadabhinnatvāt tadvad evopacārataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 2.0 tadvacca jagat sarvam anekasmāt kāraṇād utpadyatāṃ kiṃ granthyātmakaparamakāraṇakalpanayeti codyam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 4.0 pūrṇasaraḥsalilopasnehas bhūtaśabdo pūrṇasaraḥsalilopasnehas 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ tatra jīvayati tejobhūto tadvat tejobhūto ghṛtākāra prāṇadhāraṇaṃ ghṛtākāra prāṇadhāraṇaṃ ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 6.0 tadvadvācyā ityanye bhavati ārtavaṃ kṛṣṇam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 3.0 tadvat triṃśakeṣu bhāgeṣvanyatamo bhāgastriṃśaḥ iti jñeyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.1 nānibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahedbudhaḥ /
Rasahṛdayatantra
RHT, 1, 14.2 tadvatkavalitagagane rasarāje hemalohādyāḥ //
RHT, 5, 35.2 tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam //
RHT, 10, 9.2 gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam //
RHT, 15, 4.2 drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni //
RHT, 16, 9.1 tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam /
RHT, 16, 14.2 madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā //
Rasamañjarī
RMañj, 1, 6.2 tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //
RMañj, 3, 47.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
RMañj, 3, 49.1 tadvatpunarnavānīraiḥ kāsamardarasais tathā /
RMañj, 6, 103.1 pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /
Rasaprakāśasudhākara
RPSudh, 4, 62.2 suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet //
RPSudh, 4, 67.1 sāmudralavaṇaistadvallepitaṃ triphalājale /
RPSudh, 4, 69.1 khalve ca vipacettadvat pañcavāram ataḥ param /
RPSudh, 5, 18.2 taṇḍulīyarasenaiva tadvadvāsārasena ca //
RPSudh, 6, 12.1 phullikā khaṭikā tadvat dviprakārā praśasyate /
RPSudh, 6, 22.2 tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //
RPSudh, 6, 92.0 biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //
RPSudh, 8, 25.0 tadvatkṛṣṇāmākṣikeṇaiva jūrtiṃ hanyādetatsarvadoṣotthitāṃ vai //
RPSudh, 8, 28.2 dattvā gharme trīṇi cātho puṭāni dadyāttadvat kanyakāyā rasena //
RPSudh, 12, 1.2 māṣasyāṣṭapalaṃ tadvajjalena paripeṣitam //
Rasaratnasamuccaya
RRS, 1, 42.2 tadvatkavalitagagane rasarāje hemalohādyāḥ //
RRS, 2, 19.2 ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //
RRS, 2, 22.3 tadvanmustārasenāpi taṇḍulīyarasena ca //
RRS, 2, 47.2 dhātrīphalarasaistadvaddhātrīpatrarasena vā //
RRS, 7, 6.2 bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ //
RRS, 8, 19.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
RRS, 10, 76.2 tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam //
RRS, 11, 93.2 tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //
RRS, 22, 17.2 tattulyaṃ tāpyajaṃ bhasma tadvadvimalabhasma ca //
Rasaratnākara
RRĀ, R.kh., 3, 14.2 tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam //
RRĀ, R.kh., 4, 44.2 dattvā dattvā pacettadvad dhusturādikramād rasam //
RRĀ, R.kh., 6, 31.2 tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //
RRĀ, R.kh., 8, 53.1 piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /
RRĀ, R.kh., 8, 93.1 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ /
RRĀ, Ras.kh., 2, 6.1 arkakṣīraiḥ punar mardyaṃ tadvad gajapuṭe pacet /
RRĀ, Ras.kh., 3, 78.1 lohaparpaṭakaṃ dattvā tadvad dhāmyaṃ tridhā punaḥ /
RRĀ, Ras.kh., 3, 137.1 tadgolaṃ nigaḍenaiva liptvā tadvan nirudhya ca /
RRĀ, Ras.kh., 3, 142.2 samuddhṛtya punastadvanmardyaṃ ruddhvā dinatrayam //
RRĀ, Ras.kh., 3, 160.1 tadvaddhāmyaṃ gate nāge drāvitaṃ jārayetpunaḥ /
RRĀ, Ras.kh., 4, 66.2 taccūrṇaṃ tu ghṛtairlehyaṃ tadvatsyādbalamadbhutam //
RRĀ, Ras.kh., 6, 8.2 dattvā tadvaddinaṃ mardyaṃ kācakūpyāṃ nirodhayet //
RRĀ, Ras.kh., 6, 18.2 dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet //
RRĀ, Ras.kh., 6, 48.1 tataḥ kṣīre sitāyukte tadvatpacyāddināvadhi /
RRĀ, Ras.kh., 7, 49.2 mardayecca phalaṃ tadvajjāyate nātra saṃśayaḥ //
RRĀ, Ras.kh., 7, 52.2 pūrvavajjāyate siddhistadvadyoge na saṃśayaḥ //
RRĀ, Ras.kh., 8, 49.1 tālakaṃ kunaṭīṃ tadvadvaṃśe baddhvā niveśayet /
RRĀ, Ras.kh., 8, 54.1 tadvadraktapaṭaṃ tatra kṣiptvā saṃveṣṭya sādhakaḥ /
RRĀ, Ras.kh., 8, 77.1 limpenmṛdgomayaistadvadāraṇyotpalakaiḥ puṭet /
RRĀ, V.kh., 2, 26.2 lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //
RRĀ, V.kh., 2, 28.1 samuddhṛtya punastadvat saptavārānmṛto bhavet /
RRĀ, V.kh., 2, 40.2 pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //
RRĀ, V.kh., 3, 47.3 pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet //
RRĀ, V.kh., 3, 72.2 tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //
RRĀ, V.kh., 3, 85.1 dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ /
RRĀ, V.kh., 3, 106.1 drāvite nāgavaṅge ca pacettadvadviśuddhaye /
RRĀ, V.kh., 3, 113.2 piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ //
RRĀ, V.kh., 4, 13.2 bhāvayedātape tadvannārīṇāṃ rajasā punaḥ //
RRĀ, V.kh., 4, 28.1 karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /
RRĀ, V.kh., 6, 73.2 dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //
RRĀ, V.kh., 6, 79.2 tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā //
RRĀ, V.kh., 6, 113.2 tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //
RRĀ, V.kh., 7, 24.2 pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet //
RRĀ, V.kh., 7, 38.1 nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /
RRĀ, V.kh., 7, 46.1 dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /
RRĀ, V.kh., 7, 67.2 samena pūrvakalkena ruddhvā tadvatpuṭe pacet //
RRĀ, V.kh., 7, 80.2 samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //
RRĀ, V.kh., 7, 81.1 tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ /
RRĀ, V.kh., 7, 87.1 pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu /
RRĀ, V.kh., 7, 119.2 dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //
RRĀ, V.kh., 8, 3.2 pacettasmātsamuddhṛtya punastadvacca mardayet //
RRĀ, V.kh., 8, 53.1 pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet /
RRĀ, V.kh., 8, 53.2 taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 8, 94.1 patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 123.2 tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam //
RRĀ, V.kh., 9, 32.2 tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet //
RRĀ, V.kh., 9, 83.2 devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet //
RRĀ, V.kh., 9, 99.1 mardayedamlavargeṇa tadvadruddhvā puṭe pacet /
RRĀ, V.kh., 9, 103.1 dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /
RRĀ, V.kh., 10, 64.2 śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //
RRĀ, V.kh., 10, 88.2 tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //
RRĀ, V.kh., 11, 24.1 ādāya mardayettadvattāmracūrṇena saṃyutam /
RRĀ, V.kh., 12, 5.1 jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet /
RRĀ, V.kh., 12, 12.3 jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt //
RRĀ, V.kh., 12, 16.1 punastaṃ jārayettadvattathaiva pratisārayet /
RRĀ, V.kh., 12, 61.2 tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 12, 66.2 kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ //
RRĀ, V.kh., 12, 84.1 kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam /
RRĀ, V.kh., 13, 13.1 cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam /
RRĀ, V.kh., 13, 13.2 ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet //
RRĀ, V.kh., 14, 10.2 dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ //
RRĀ, V.kh., 14, 26.2 kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā //
RRĀ, V.kh., 14, 36.1 tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam /
RRĀ, V.kh., 14, 48.2 sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham //
RRĀ, V.kh., 14, 50.2 vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam //
RRĀ, V.kh., 14, 51.1 kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam /
RRĀ, V.kh., 14, 68.1 sārite jārayettadvadanusāryeṇa jārayet /
RRĀ, V.kh., 15, 49.1 caturbindupramāṇaṃ tu tadvadgarte puṭe pacet /
RRĀ, V.kh., 15, 57.2 cārayejjārayettadvat yāvat ṣaṣṭiguṇaṃ bhavet /
RRĀ, V.kh., 15, 82.2 tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam //
RRĀ, V.kh., 15, 90.2 drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai //
RRĀ, V.kh., 15, 121.1 tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt /
RRĀ, V.kh., 16, 18.2 ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet //
RRĀ, V.kh., 16, 41.1 mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat /
RRĀ, V.kh., 16, 59.1 vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet /
RRĀ, V.kh., 16, 66.1 tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet /
RRĀ, V.kh., 16, 69.2 pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai //
RRĀ, V.kh., 16, 72.1 tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /
RRĀ, V.kh., 16, 72.2 tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ //
RRĀ, V.kh., 16, 73.1 tadvat vai tārabījena sāritaṃ jārayet kramāt /
RRĀ, V.kh., 16, 83.2 tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 16, 97.1 tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 16, 114.2 dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet //
RRĀ, V.kh., 17, 3.1 tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /
RRĀ, V.kh., 18, 59.2 punaśca melayettadvat sarvavajjārayettataḥ //
RRĀ, V.kh., 18, 87.2 cārayejjārayettadvat samāṃśaṃ cātha tasya vai //
RRĀ, V.kh., 18, 89.1 drāvayejjārayettadvattāvadrasakasatvakam /
RRĀ, V.kh., 18, 152.2 tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai //
RRĀ, V.kh., 19, 73.2 tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet //
RRĀ, V.kh., 20, 7.0 tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ //
RRĀ, V.kh., 20, 54.2 kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat //
RRĀ, V.kh., 20, 57.2 dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet /
RRĀ, V.kh., 20, 82.3 tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam //
Rasendracintāmaṇi
RCint, 2, 28.1 kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /
RCint, 3, 60.2 tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam //
RCint, 3, 75.2 śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet //
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 4, 20.1 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /
RCint, 4, 24.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
RCint, 5, 2.2 athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt //
Rasendracūḍāmaṇi
RCūM, 3, 7.1 bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ /
RCūM, 4, 22.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
RCūM, 5, 142.2 koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate //
RCūM, 7, 10.2 bandhane māraṇe tadvajjāraṇe ca niyāmane /
RCūM, 9, 7.2 caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam //
RCūM, 10, 19.2 ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu //
RCūM, 10, 30.1 tadvanmustārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 50.1 dhātrīphalarasais tadvaddhātrīpatrarasena vā /
RCūM, 15, 32.1 svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam /
Rasendrasārasaṃgraha
RSS, 1, 79.2 jarāṇāṃ nāśanaḥ śreṣṭhas tadvacchrīsukhakārakaḥ //
RSS, 1, 154.2 tadvat punarnavānīraiḥ kāsamardarasaistathā //
RSS, 1, 164.2 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
Rasādhyāya
RAdhy, 1, 186.2 tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //
Rasārṇava
RArṇ, 7, 112.2 vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //
RArṇ, 11, 44.2 ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //
RArṇ, 11, 206.2 āvartate rasastadvat khoṭakasya ca lakṣaṇam //
RArṇ, 16, 67.2 tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt //
RArṇ, 17, 107.1 kṣārodakaniṣekācca tadvad bījamanekadhā /
RArṇ, 17, 116.1 yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /
Ratnadīpikā
Ratnadīpikā, 2, 3.2 matsyaṃ śvetaṃ tu tadvacca phaṇīndre nīlabhāsvaram //
Rājanighaṇṭu
RājNigh, Śālm., 11.2 puṣpaṃ tadvac ca nirdiṣṭaṃ phalaṃ tasya tathāvidham //
RājNigh, Pānīyādivarga, 97.1 pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ śleṣmānilaghnaṃ kiyat /
RājNigh, Śālyādivarga, 78.1 tadvacca dhūsaro mudgo rasavīryādiṣu smṛtaḥ /
RājNigh, Māṃsādivarga, 32.0 kuraṅgamāṃsaṃ madhuraṃ ca tadvat kaphāpahaṃ māṃsadapittanāśi //
RājNigh, Māṃsādivarga, 50.0 vardhanaṃ vīryabalayostadvadeva kapotajam //
RājNigh, Māṃsādivarga, 53.0 tadvacca lāvakaṃ māṃsaṃ pathyaṃ grāhi laghu smṛtam //
RājNigh, Māṃsādivarga, 54.0 tadvacca vartakamāṃsaṃ nirdoṣaṃ vīryapuṣṭidam //
RājNigh, Māṃsādivarga, 56.0 tadvaccāraṇyacaṭakakravyaṃ laghu ca pathyadam //
RājNigh, Māṃsādivarga, 58.0 tadvaccakorajaṃ māṃsaṃ vṛṣyaṃ ca balapuṣṭidam //
RājNigh, Sattvādivarga, 106.2 niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 37.0 tadvat saṃnikṛṣṭe gaganarūpasyānādānam viprakṛṣṭe tu grahaṇaṃ syāditi //
SarvSund zu AHS, Sū., 9, 21.2, 13.0 rucyaṃ laghu svādupākam iti tadvadārdrakam iti //
SarvSund zu AHS, Utt., 39, 61.2, 1.0 vidāryādīṃś ca pṛthak pṛthak tadvad vṛddhadārakavat sarpirdugdhayutān medhādyāvahān upayuñjīta //
SarvSund zu AHS, Utt., 39, 101.1, 1.0 tadvacceti anenaiva krameṇa chāgakṣīreṇa saha dve sahasre prayojayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 7.2 viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 16.2 tadvadeva ca śaktīnāṃ tatsaṃkhyānāmanukramāt //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 10.0 yathā ghrāṇajihvākāyāḥ prāptaviṣayatvād divyā dhyāyināṃ nopajāyeran tadvat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 23.0 ayaskānto hyaprāptam ayo gṛhṇāti karṣatītyarthaḥ na ca sarvamaprāptaṃ gṛhṇāti tadvaccakṣuḥśrotram //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 14.0 punarutprekṣate dāvāgnitaptā iva jalam atīva narā dhayanti tadvadete ityutprekṣitāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 19.0 yathā ko'pi pānīyapānātiśayāt prāptavedano mando bhavati tadvadete'pi //
Tantrasāra
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, Dvāviṃśam āhnikam, 17.1 atha yāmale śakter lakṣaṇam etat tadvad abhedas tato 'napekṣya vayaḥ /
TantraS, Dvāviṃśam āhnikam, 22.2 tacchaktitadvadātmakam anyonyasamunmukhaṃ bhavati //
TantraS, Dvāviṃśam āhnikam, 27.2 śaktis tu tadvad uditāṃ sṛṣṭiṃ puṣṇāti no tadvān //
Tantrāloka
TĀ, 1, 77.2 vikalpo vetti tadvattu nādabindvādinā śivam //
TĀ, 1, 147.2 bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā //
TĀ, 3, 4.2 amiśrāstadvadekasmiṃścinnāthe viśvavṛttayaḥ //
TĀ, 3, 149.1 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
TĀ, 3, 156.1 tadvadunmeṣaśaktirdvirūpā vaijātyaśaktigā /
TĀ, 3, 279.1 tadvaddharādikaikaikasaṃghātasamudāyataḥ /
TĀ, 4, 19.1 bhoge rajyeta durbuddhistadvanmokṣe 'pi rāgataḥ /
TĀ, 4, 162.2 abhedini svahastādau layastadvadayaṃ vidhiḥ //
TĀ, 4, 221.1 viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ /
TĀ, 5, 59.2 tadvanmuhurlīnasṛṣṭabhāvavrātasunirbharām //
TĀ, 7, 39.1 cakracāragatādyatnāttadvattaccakragaiva dhīḥ /
TĀ, 7, 68.1 vyāptaṃ tadvattanurdvāradvāribhāvena nāḍibhiḥ /
TĀ, 8, 83.2 sthalaṃ pañcaśatī tadvajjalaṃ ceti vibhajyate //
TĀ, 8, 182.1 tadvatte śivarudrā brahmāṇḍamasaṃkhyaparivārāḥ /
TĀ, 8, 311.2 yonibilānyekasmiṃstadvanmāyāśiraḥsāle //
TĀ, 9, 35.1 yāti karkisumervādyāstadvatsvasthāvadhi sthitāḥ /
TĀ, 16, 64.1 yathā pākakramācchuddhaṃ hema tadvatsa kīrtitaḥ /
TĀ, 16, 153.1 pañcavaktrī śaktitadvadbhedātṣoḍhā punardvidhā /
TĀ, 19, 49.1 kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi /
TĀ, 21, 21.2 ākṛtirdīptarūpā yā mantrastadvatsudīptikaḥ //
Ānandakanda
ĀK, 1, 4, 184.1 piṣṭvā tasminpunastadvatkācaṭaṅkaṇayogataḥ /
ĀK, 1, 4, 270.2 vāhayenmākṣikaṃ tadvaddhamet svarṇāvaśeṣakam //
ĀK, 1, 4, 273.2 pacedgajapuṭe tadvaccūrṇayenmardayetpuṭet //
ĀK, 1, 7, 45.1 vajrabhasma yathā tadvad drutimārdavayorapi /
ĀK, 1, 12, 62.2 srotoñjanāñjane tadvacchāyācchatre niveśayet //
ĀK, 1, 15, 186.2 hrāsayetpippalīstadvaddhrāsavṛddhī punaḥ punaḥ //
ĀK, 1, 15, 578.1 somavallīrasaṃ tadvanmelayitvā pibettataḥ /
ĀK, 1, 16, 8.1 tatastu ṭaṅkaṇaṃ tadvat tattadvaktreṣu lepayet /
ĀK, 1, 20, 77.1 yathā nayedguṇaṃ sūcī tadvad brahmabilaṃ tu sā /
ĀK, 1, 21, 53.2 agraśeṣeṣu tadvat tatṣaṭkoṇe kavacāstrakau //
ĀK, 1, 25, 20.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
ĀK, 1, 25, 32.2 nirvāhaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā //
ĀK, 2, 1, 25.2 tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //
ĀK, 2, 1, 169.2 śvetadūrvārasaistadvadvyāghrīkandarasaistathā //
ĀK, 2, 1, 170.1 punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ /
ĀK, 2, 1, 175.1 yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam /
ĀK, 2, 2, 20.2 drāvitau nāgavaṅgau ca tadvatsiñcedviśuddhaye //
ĀK, 2, 6, 8.2 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ //
ĀK, 2, 6, 25.1 vaṅgaṃ śuddhaṃ bhavettadvannāgo nāgāsthimūtrataḥ /
ĀK, 2, 7, 74.1 kumārīsvarasaistadvaccitramūlarasaistathā /
ĀK, 2, 7, 74.2 nīlīpatrarasaistadvatpunarnavarasaistathā //
ĀK, 2, 7, 84.1 kakubhasya rasaistadvajjambūtvaksvarasaistathā /
ĀK, 2, 8, 78.1 lepitaṃ dhmāpitaṃ tadvadevaṃ kuryāttrisaptadhā /
ĀK, 2, 8, 79.2 samuddhṛtya punastadvatsaptavārairmṛto bhavet //
ĀK, 2, 8, 115.2 puṭe pacetsamuddhṛtya tadvacchatapuṭe pacet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 73.1, 2.0 tadvaditi citrakasamānaguṇā //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Cik., 1, 61.2, 10.0 dharaṇīdharasāra iti uṣṭramukhavat tena dharaṇīdharāḥ parvatās teṣāṃ sāro lauhaṃ tadvatsāra ityarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 9.0 ārādhanaparā tadvad icchā śaktis tu yoginaḥ //
Śukasaptati
Śusa, 1, 11.4 tadvatsā na manyate /
Śyainikaśāstra
Śyainikaśāstra, 4, 52.1 hrasve ca nalike tadvadvṛttapīne subandhane /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 63.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
ŚdhSaṃh, 2, 11, 68.1 triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ /
ŚdhSaṃh, 2, 12, 6.2 kākamācīrasais tadvad dinamekaṃ ca mardayet //
ŚdhSaṃh, 2, 12, 9.2 etai rasasamais tadvatsūto mardyastuṣāmbunā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 3.0 jalaukāsarpayostiryaggatirityabhiprāyaḥ tadvad atrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 6.0 āravadityanena śodhanamāraṇe cāsya tadvadeveti boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 9.0 athavā pātālagaruḍīrasaistadvad eva vā athavā stanyena pūrvavadyogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 10.0 arkadugdhena tadvadeva pracāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 8.0 tadvat puṭediti gajapuṭavidhānena //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 tanugrahaṇena yathā aṅgādīnāṃ manoharārthaṃ svarṇakārāḥ kurvanti tadvadatrāpi kāryāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
Abhinavacintāmaṇi
ACint, 1, 23.1 kolaṃ draṃkṣaṇakaṃ tathaiva vaṭakaṃ koladvayaṃ karṣakaṃ cākṣaḥ pāṇitalaṃ viḍālapadakaṃ tadvat suvarṇaṃ picuḥ /
ACint, 1, 99.1 tadvad āmalakam amlam uttamaṃ śītavīryaṃ kaphapittanāśanam /
Bhāvaprakāśa
BhPr, 6, 2, 105.2 haimavatyuditā tadvadvātaṃ hanti viśeṣataḥ //
BhPr, 6, 2, 197.0 alaktako guṇais tadvad viśeṣād vyaṅganāśanaḥ //
BhPr, 6, Karpūrādivarga, 103.2 gulmatṛḍviṣamohaghnī tadvad gandhapriyaṅgukā //
BhPr, 6, Guḍūcyādivarga, 43.0 tadvat proktā sitā kṣudrā viśeṣād garbhakāriṇī //
BhPr, 6, 8, 42.2 medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //
BhPr, 6, 8, 65.2 tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat //
BhPr, 7, 3, 103.2 medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //
BhPr, 7, 3, 182.2 iṣṭikāṃ khaṭikāṃ tadvatsphaṭikāṃ sindhujanma ca //
BhPr, 7, 3, 213.1 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
Dhanurveda
DhanV, 1, 204.1 proktāni navatis tadvadevameva gajā matāḥ /
Gheraṇḍasaṃhitā
GherS, 1, 8.2 tadvat karmavaśāj jīvo bhramate janmamṛtyunā //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 95.2 kṛtvā dānaṃ brāhmaṇebhyaś ca sarvaṃ vrataṃ tadvad vividhaṃ caiva kṛtvā //
Haribhaktivilāsa
HBhVil, 2, 203.2 tataḥ śubhāśubhaṃ tadvad ālapet paramo guruḥ /
HBhVil, 2, 215.2 śrīkāmān snāpayet tadvad aindreṇātha ghaṭena tu //
HBhVil, 3, 197.2 sandhyor ubhayos tadvad ācānto 'py ācamet punaḥ //
HBhVil, 3, 275.3 snānaṃ kṛtvā mṛdā tadvad āmantrya tu vidhānataḥ //
HBhVil, 3, 327.2 punar gopījanaṃ tadvad dhīmahīti tataḥ param /
HBhVil, 4, 358.2 bhaktir yathā harau me'sti tadvan niṣṭhā gurau yadi /
HBhVil, 4, 376.3 kurvīta samyag ācamya tadvad eva bhujikriyām //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 62.1 punar virecayet tadvat pūrayec ca punaḥ punaḥ /
Janmamaraṇavicāra
JanMVic, 1, 23.2 tadvan māyāpi vijñeyā navadhā jñānakevalaḥ //
JanMVic, 1, 24.1 mantrāḥ saptavidhās tadvat pañcadhā mantranāyakāḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 21.2 mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam //
KaiNigh, 2, 26.1 mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam /
KaiNigh, 2, 52.1 suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut /
KaiNigh, 2, 73.2 cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam //
KaiNigh, 2, 137.2 tadvacchaṅkhanakaḥ śaṃkho viśeṣāt kledano guruḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 3, 4.2, 16.2 vṛddhā ca bṛhatī tadvanmūrtir mārjārapādikā //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 16, 9.2, 1.0 sūtabījasāraṇānantaraṃ kanakasāraṇamāha tadvadityādi //
MuA zu RHT, 16, 9.2, 2.0 tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 16, 16.2, 5.0 punarapi aparā sūkṣmā nālikā saptāṅgulā saptāṅgulaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgulanālikāntaḥ praviśati tadvattathā kāryā //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 39.3 pitte svasthānage tadvatprabalā saralā calā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 23.1 tadvat parastriyāḥ putrau dvau smṛtau kuṇḍagolakau /
ParDhSmṛti, 8, 19.2 brāhmaṇyam api tadvaddhi saṃskārair mantrapūrvakaiḥ //
Rasakāmadhenu
RKDh, 1, 1, 111.5 tadvadācchādanaṃ ramyaṃ somānalamihoditam //
RKDh, 1, 1, 263.2 khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet //
RKDh, 1, 1, 264.1 ātape tāṃ viśoṣyātha mṛdā tadvadvilepayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 23.0 bālasya cālanaśvāsocchvāsādikriyayā cānumīyate tadvad asyāpīti bhāvaḥ //
RRSṬīkā zu RRS, 8, 16.2, 3.0 tadvallohamiti khyātaṃ tārasya rañjanī drute tasminnikṣepeṇetyarthaḥ //
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 23.2, 2.0 yathā jasadaṃ mūṣāyāṃ tāmre nikṣipya dhmānenaikībhūtaṃ patrajādyauṣadhīrase pītavargajarase vā nikṣepātpittalaṃ bhavati tadvadanyadapi tādṛgvarṇaṃ saṃkīrṇalohaṃ piñjarīvācyaṃ bhavati //
RRSṬīkā zu RRS, 8, 30.2, 3.0 tatra lohe taddhānyaṃ kathaṃ tarati tadupamayāha yathā jale haṃsaviśeṣāstaranti tadvat tathā dhānyabhārasahaṃ tanmṛtaloham uttamam iti nāmnā śāstre kīrtitam //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
Rasasaṃketakalikā
RSK, 4, 63.2 śaṅkhapuṣpīrasaistadvadgandhakaṃ marditaṃ kṣipet //
RSK, 5, 35.2 etāni samabhāgāni tadvaddeyaṃ sitaṃ viṣam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 25.2 tadvadvilīyate pāpaṃ spṛṣṭaṃ bhasmakaṇaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 26.2 tadvatpāpāni naśyanti bhasmanābhyukṣitāni ha //
SkPur (Rkh), Revākhaṇḍa, 46, 36.2 tadvad ekena te devā jitāḥ sarve parāṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 40.2 dvāvetau nidhanaṃ yātas tadvad annam apātrake //
SkPur (Rkh), Revākhaṇḍa, 54, 64.1 ṛṣiṇā kathitaṃ yadvattadvattīrthaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 3.2 kathayāmāsa tadvattamitihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 227, 47.1 eraṇḍīsaṅgame tadvat kapilāyāśca saṃgame /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 13.1 nāmanirvacanaṃ tadvattathā kalpasamudbhavāḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 13.2 ekaviṃśatikalpānāṃ tadvannāmānukīrtanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 15.1 saṃhāralakṣaṇaṃ tadvad oṅkārasya ca sambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 31.1 kapilāsaṅgamastadvattīrthaṃ ca kapileśvaram /
SkPur (Rkh), Revākhaṇḍa, 231, 23.1 māruteśadvayaṃ tadvad dvau ca jvāleśvarau smṛtau /
SkPur (Rkh), Revākhaṇḍa, 231, 24.2 dvīpeśvaradvayaṃ caiva prāha tadvadbhṛgūdvahaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 37.1 tīrthānāmayutaṃ tadvatkubjāyāḥ saṅgame sthitam /
SkPur (Rkh), Revākhaṇḍa, 231, 44.2 eraṇḍīsaṅgame tadvattīrthānyaṣṭādhikaṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 232, 11.1 tadvanmṛkaṇḍatanayo 'pyanubhūyākhilāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 232, 49.2 vācake pūjite tadvaddevāśca ṛṣayo 'rcitāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 7.3 tadvad iṣyāmi te devi tat sarvaṃ samudāhṛtam //
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
Yogaratnākara
YRā, Dh., 126.1 tato vaṭajaṭākvāthais tadvad deyaṃ puṭatrayam /
YRā, Dh., 131.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //